Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 116

BORI CE: 07-116-001

संजय उवाच
तमुद्यतं महाबाहुं दुःशासनरथं प्रति
त्वरितं त्वरणीयेषु धनंजयहितैषिणम्

BORI CE: 07-116-002

त्रिगर्तानां महेष्वासाः सुवर्णविकृतध्वजाः
सेनासमुद्रमाविष्टमानर्तं पर्यवारयन्

MN DUTT: 05-141-001

संजय उवाच तमुद्यतं महाबाहुं दुःशासनरथं प्रति
त्वरितं त्वरणीयेषु धनंजयजयैषिणम्
क्रुद्धाःय त्रिगर्तानां महेष्वासाः सुवर्णविकृतध्वजाः
सेनासमुद्रमाविष्टमनन्तं पर्यवारयन्

M. N. Dutt: Sanjaya said Then the mighty archers of the Trigartta clan, all owning gold-decked standards, surrounded on all sides the mighty-armed Satyaki-that hero who performed with activity everything that demanded promptness and who having penetrated into that host fathomless as the ocean, was advancing against Dushasana's chariot, for giving victory of Dhananjaya.

BORI CE: 07-116-003

अथैनं रथवंशेन सर्वतः संनिवार्य ते
अवाकिरञ्शरव्रातैः क्रुद्धाः परमधन्विनः

MN DUTT: 05-141-002

अथैनं रथवंशेन सर्वतः संनिवार्य ते
अवाकिरज्छरवातैः परमधन्विनः

M. N. Dutt: Then all those excellent bowmen waxing worth and surrounding him with hosts of cars on all sides, began to pour their arrowy showers on them.

BORI CE: 07-116-004

अजयद्राजपुत्रांस्तान्यतमानान्महारणे
एकः पञ्चाशतं शत्रून्सात्यकिः सत्यविक्रमः

MN DUTT: 05-141-003

अजयद् राजपुत्रांस्तान् भ्राजमानान् महारणे
एकः पञ्चाशतं शत्रून् सात्यकिः सत्यविक्रमः

M. N. Dutt: But the unsupported Satyaki of prowess incapable of being baffled, conquered his fifth antagonists, all princes of the Trigartta race looking very beautiful in battle.

BORI CE: 07-116-005

संप्राप्य भारतीमध्यं तलघोषसमाकुलम्
असिशक्तिगदापूर्णमप्लवं सलिलं यथा

MN DUTT: 05-141-004

सम्प्राप्य भारतीमध्यं तलघोषसमाकुलम्
असिशक्तिगदापूर्णमप्लवं सलिलं यथा

M. N. Dutt: Then he reached the centre of the Bharata host echoing with the sound of palm-strokes and abounding in swords, lances and maces and looking like the unfordable ocean itself.

BORI CE: 07-116-006

तत्राद्भुतमपश्याम शैनेयचरितं रणे
प्रतीच्यां दिशि तं दृष्ट्वा प्राच्यां पश्याम लाघवात्

MN DUTT: 05-141-005

तत्राद्भुतमपश्याम शैनेयचरितं रणे
प्रतीच्यां दिशितं दृष्ट्वा प्राच्यां पश्यामि लाघवात्

M. N. Dutt: We then behold the wonderful conduct of Sini's grandson, for beholding him now in the Western direction, we immediately after beheld him in the Eastern direction, so great indeed was his lightness of movements.

BORI CE: 07-116-007

उदीचीं दक्षिणां प्राचीं प्रतीचीं प्रसृतस्तथा
नृत्यन्निवाचरच्छूरो यथा रथशतं तथा

MN DUTT: 05-141-006

उदीची दक्षिणां प्राची प्रतीची विदिशस्तथा
नृत्यन्त्रिवाचरच्छूरो यथा रथशतं तथा

M. N. Dutt: Then if dancing and resembling, although alone, a hundred car-warriors, that hero careered in the East, West, North and South and all the subsidiary directions. as

BORI CE: 07-116-008

तद्दृष्ट्वा चरितं तस्य सिंहविक्रान्तगामिनः
त्रिगर्ताः संन्यवर्तन्त संतप्ताः स्वजनं प्रति

MN DUTT: 05-141-007

तद् दृष्ट्वा चरितं तस्य सिंहविक्रान्तगामिनः
त्रिगर्ताः संन्यवर्तन्त संतप्ताः स्वजनं प्रति

M. N. Dutt: Beholding that conduct of that one of lionlike prowess and tread, the Trigartta warriors greatly afflicted, fell back upon the division of their clansmen.

BORI CE: 07-116-009

तमन्ये शूरसेनानां शूराः संख्ये न्यवारयन्
नियच्छन्तः शरव्रातैर्मत्तं द्विपमिवाङ्कुशैः

MN DUTT: 05-141-008

तमन्ये शूरसेनानां शूराः संख्ये न्यवारयन्
नियच्छन्तः शरव्रातैर्मतं द्विपमिवाङ्कुशैः

M. N. Dutt: Thereafter the brave warriors viz., the Surasenas tried to resist Satyaki wounding him with arrowy showers, like a guide percing his mad elephant with the goad.

BORI CE: 07-116-010

तान्न्यवारयदायस्तान्मुहूर्तमिव सात्यकिः
ततः कलिङ्गैर्युयुधे सोऽचिन्त्यबलविक्रमः

MN DUTT: 05-141-009

तैर्व्यवाहरदार्यात्मा मुहूर्तादेव सात्यकिः
ततः कलिङ्गैर्युयुधे सोऽचिन्त्यबलविक्रमः

M. N. Dutt: The illustrious Satyaki fought with them only for a while and then that hero of inconceivable prowess commenced his fight with the Kalingas.

BORI CE: 07-116-011

तां च सेनामतिक्रम्य कलिङ्गानां दुरत्ययाम्
अथ पार्थं महाबाहुर्धनंजयमुपासदत्

MN DUTT: 05-141-010

तां च सेनामतिक्रम्य कलिङ्गानां दुरत्ययाम्
अथ पार्थ महाबाहुर्धनंजयमुपासदत्

M. N. Dutt: Passing through the division of the Kalingas that was incapable being passed through, the mighty-armed Satyaki approached Dhananjaya the son of Pritha.

BORI CE: 07-116-012

तरन्निव जले श्रान्तो यथा स्थलमुपेयिवान्
तं दृष्ट्वा पुरुषव्याघ्रं युयुधानः समाश्वसत्

MN DUTT: 05-141-011

तरन्निव जले श्रान्तो यथा स्थलमुपेयिवान्
तं दृष्ट्वा पुरुषव्याघ्रं युयुधानः समाश्वसत्

M. N. Dutt: Then like an exhausted swimmer reaching land, the heroic Yuyudhana became comforted on obtaining sight of Dhananjaya that foremost of men.

BORI CE: 07-116-013

तमायान्तमभिप्रेक्ष्य केशवोऽर्जुनमब्रवीत्
असावायाति शैनेयस्तव पार्थ पदानुगः

MN DUTT: 05-141-012

तमायान्तमभिप्रेक्ष्य केशवः पार्थमब्रवीत्
असावायति शैनेयस्तव पार्थ पदानुगः

M. N. Dutt: Beholding Satyaki Satyaki come them, Keshava addressing Arjuna said "There comes the grandson of Sini, O son of Pritha, pursuing the track (opened by you).

BORI CE: 07-116-014

एष शिष्यः सखा चैव तव सत्यपराक्रमः
सर्वान्योधांस्तृणीकृत्य विजिग्ये पुरुषर्षभः

MN DUTT: 05-141-013

एष शिष्यः सखा चैव तव सत्यपराक्रमः
सर्वान् योधांस्तृणीकृत्य विजिग्ये पुरुषर्षभः

M. N. Dutt: O your of true prowess, Satyaki is your friend and pupil. That foremost of men, holding all the warriors of the hostile host a pins fee, has vanquished them all. near

BORI CE: 07-116-015

एष कौरवयोधानां कृत्वा घोरमुपद्रवम्
तव प्राणैः प्रियतरः किरीटिन्नेति सात्यकिः

MN DUTT: 05-141-014

एष कौरवयोधानां कृत्वा घोरमुपद्रवम्
तव प्राणैः प्रियतमः किरीटिन्नेति सात्यकिः

M. N. Dutt: Inflicting dreadful loss upon the Kauravas, Satyaki dear unto you like your own life, is coming towards you, O diadem-decked one!

BORI CE: 07-116-016

एष द्रोणं तथा भोजं कृतवर्माणमेव च
कदर्थीकृत्य विशिखैः फल्गुनाभ्येति सात्यकिः

MN DUTT: 05-141-015

एष द्रोणं तथा भोजं कृतवर्माणमेव च
कदर्थीकृत्य विशिखैः फाल्गुनाभ्येति सात्यकिः

M. N. Dutt: Having worsted with his arrows, Drona and Kritavarman of the Bhoja race, this Satyaki is approaching you, O Phalguna.

BORI CE: 07-116-017

धर्मराजप्रियान्वेषी हत्वा योधान्वरान्वरान्
शूरश्चैव कृतास्त्रश्च फल्गुनाभ्येति सात्यकिः

MN DUTT: 05-141-016

धर्मराजप्रियान्वेषी हत्वा योधान् वरान् वरान्
शूरश्चैव कृतास्रश्च फाल्गुनाभ्येति सात्यकिः

M. N. Dutt: Having slain numerous warriors all best of their class, the valorous Satyaki ever solicitous of the welfare of Yudhishthira and accomplished in the use of weapons, is approaching you, O Arjuna.

BORI CE: 07-116-018

कृत्वा सुदुष्करं कर्म सैन्यमध्ये महाबलः
तव दर्शनमन्विच्छन्पाण्डवाभ्येति सात्यकिः

MN DUTT: 05-141-017

कृत्वा सुदुष्करं कर्म सैन्यमध्ये महाबलः
तव दर्शनमन्विच्छन् पाण्डवाभ्येति सात्यकिः

M. N. Dutt: O son of Pandu, the puissant Satya is coming to you have achieved numerous difficult feats in the midst of the Kaurava host.

BORI CE: 07-116-019

बहूनेकरथेनाजौ योधयित्वा महारथान्
आचार्यप्रमुखान्पार्थ आयात्येष हि सात्यकिः

MN DUTT: 05-141-018

बहूनेकरथेनाजौ योधयित्वा महारथान्
आचार्यप्रमुखान् पार्थ प्रयात्येष स सात्यकिः

M. N. Dutt: Having encountered on a single car many mighty car-warriors having Drona at their head, the heroic Satyaki is approaching you, O Arjuna.

BORI CE: 07-116-020

स्वबाहुबलमाश्रित्य विदार्य च वरूथिनीम्
प्रेषितो धर्मपुत्रेण पार्थैषोऽभ्येति सात्यकिः

MN DUTT: 05-141-019

स्वबाहुबलमाश्रित्य विदार्य च वरूथिनीम्
प्रेषितो धर्मराजेन पार्थेषोऽभ्येति सात्यकिः

M. N. Dutt: Deputed by the very virtuous king Yudhishthira, O Partha, this Satyaki is coming to you, having penetrated through the Kaurava army, depending upon the mighty of his arms.

BORI CE: 07-116-021

यस्य नास्ति समो योधः कौरवेषु कथंचन
सोऽयमायाति कौन्तेय सात्यकिः सत्यविक्रमः

MN DUTT: 05-141-020

यस्य नास्ति समो योधः कौरवेषु कथंचन
सोऽयमायाति कौन्तेय सात्यकिर्युद्धदुर्मदः

M. N. Dutt: Invincible in battle, that Satyaki who has no match for him in the whole Kaurava army, is now coming to you, O son of Kunti!

BORI CE: 07-116-022

कुरुसैन्याद्विमुक्तो वै सिंहो मध्याद्गवामिव
निहत्य बहुलाः सेनाः पार्थैषोऽभ्येति सात्यकिः

MN DUTT: 05-141-021

कुरुसैन्याद् विमुक्तो वै सिंहो मध्याद् गवामिव
निहत्य बहुला: सेनाः पार्थेषोऽभ्येति सात्यकिः

M. N. Dutt: Freed from the press of the Kaurava troops, like a lion from amidst a herd of kine, Satyaki is not approaching you, after having slain numerous hostile soldiers.

BORI CE: 07-116-023

एष राजसहस्राणां वक्त्रैः पङ्कजसंनिभैः
आस्तीर्य वसुधां पार्थ क्षिप्रमायाति सात्यकिः

MN DUTT: 05-141-022

एष राजसहस्राणां वक्त्रैः पङ्कजसंनिभैः
आस्तीर्य वसुधां पार्थ क्षिप्रमायाति सात्यकिः

M. N. Dutt: O son of Pritha, here comes Satyaki in all quickness, having covered the earth with the heads of thousand's of kings, graced with faces resembling blooming lotuses.

BORI CE: 07-116-024

एष दुर्योधनं जित्वा भ्रातृभिः सहितं रणे
निहत्य जलसंधं च क्षिप्रमायाति सात्यकिः

MN DUTT: 05-141-023

एष दुर्योधनं जित्वा भ्रातृभिः सहितं रणे
निहत्य जलसंधं च क्षिप्रमायासि सात्यकिः

M. N. Dutt: Yonder comes Satyaki, having conquered Duryodhana with his brothers and having slain Jalasandha in battle.

BORI CE: 07-116-025

रुधिरौघवतीं कृत्वा नदीं शोणितकर्दमाम्
तृणवन्न्यस्य कौरव्यानेष आयाति सात्यकिः

MN DUTT: 05-141-024

रुधिरौघवतीं कृत्वा नदीं शोणितकर्दमाम्
तृणवद् व्यस्य कौरव्यानेष ह्यायाति सात्यकिः

M. N. Dutt: Yonder comes Satyaki, having created a river of blood with clots of blood for its mire and having disregarded the Kauravas like some any straws."

BORI CE: 07-116-026

ततोऽप्रहृष्टः कौन्तेयः केशवं वाक्यमब्रवीत्
न मे प्रियं महाबाहो यन्मामभ्येति सात्यकिः

MN DUTT: 05-141-025

ततः प्रहृष्टः कौन्तेयः केशवं वाक्यमब्रवीत्
न मे प्रियं महाबाहो यन्मामभ्येति सात्यकिः

M. N. Dutt: Hearing these words of Keshava Kunti's son although filled with delight replied to the former saying-"O mighty-armed one, I am not pleased to find that Satyaki is coming to me.

BORI CE: 07-116-027

न हि जानामि वृत्तान्तं धर्मराजस्य केशव
सात्वतेन विहीनः स यदि जीवति वा न वा

MN DUTT: 05-141-026

न हि जानामि वृत्तान्तं धर्मराजस्य केशव
सात्वतेन विहीनः स यदि जीवति वा न वा

M. N. Dutt: O Keshava, I do not know the where abouts of the very virtuous king Yudhishthira. I am doubtful whether he lives or not, being deprived of the help of this Satvata hero.

BORI CE: 07-116-028

एतेन हि महाबाहो रक्षितव्यः स पार्थिवः
तमेष कथमुत्सृज्य मम कृष्ण पदानुगः

MN DUTT: 05-141-027

एतेन हि महाबाहो रक्षितव्यः स पार्थिवः
तमेष कथमुत्सृज्य मम कृष्ण पदानुगः

M. N. Dutt: O mighty-armed one, it should have been this one's first duty to protect the king in battle. O Krishna, wherefore has then this one : abandoning him has followed in my wake?

BORI CE: 07-116-029

राजा द्रोणाय चोत्सृष्टः सैन्धवश्चानिपातितः
प्रत्युद्यातश्च शैनेयमेष भूरिश्रवा रणे

MN DUTT: 05-141-028

राजा द्रोणाय चोत्सृष्टः सैन्धवश्चानिपातितः
प्रत्युद्याति च शैनेयमेष भूरिश्रवा रणे

M. N. Dutt: The king has been left to the mercy of Drona; the ruler of the Sindhus is still unslain and yonder does Bhurisravas rush against Satyaki in battle.

BORI CE: 07-116-030

सोऽयं गुरुतरो भारः सैन्धवान्मे समाहितः
ज्ञातव्यश्च हि मे राजा रक्षितव्यश्च सात्यकिः

MN DUTT: 05-141-029

सोऽयं गुरुतरो भारः सैन्धवार्थ समाहितः
ज्ञातव्यश्च हि मे राजा रक्षितव्यश्च सात्यकिः

M. N. Dutt: I have still the heavies burden hanging on me, in the shape of my vow to slay the Sindhu king. It is my duty to inform myself of the where-abouts of the king. It is also my duty to protect Satyaki.

BORI CE: 07-116-031

जयद्रथश्च हन्तव्यो लम्बते च दिवाकरः
श्रान्तश्चैष महाबाहुरल्पप्राणश्च सांप्रतम्

MN DUTT: 05-141-030

जयद्रथश्च हन्तव्यो लम्बते च दिवाकरः
श्रान्तश्चैष महाबाहुरल्पप्राणश्च साम्प्रतम्

M. N. Dutt: It is also my (self-imposed) duty to slay Jayadratha. Yonder is the sun going down (the horizon). As regards the mighty-armed Satyaki he is fatigued and his stock of weapons is also exhausted.

BORI CE: 07-116-032

परिश्रान्ता हयाश्चास्य हययन्ता च माधव
न च भूरिश्रवाः श्रान्तः ससहायश्च केशव

MN DUTT: 05-141-031

परिश्रान्ता हयाश्चास्य हययन्ता च माधव
न च भूरिश्रवाः श्रान्तः ससहायश्च केशव

M. N. Dutt: His horses are tired and O Madhava his driver is worn out with fatigue. On the other hand, O Keshava, Bhurisrava is not at all fatigued and moreover he is well supported.

BORI CE: 07-116-033

अपीदानीं भवेदस्य क्षेममस्मिन्समागमे
कच्चिन्न सागरं तीर्त्वा सात्यकिः सत्यविक्रमः
गोष्पदं प्राप्य सीदेत महौजाः शिनिपुंगवः

MN DUTT: 05-141-032

अपीदानीं भवेदस्य क्षेममस्मिन् समागमे
कचिन्नं सागरं तीर्वा सात्यकिः सत्यविक्रमः

M. N. Dutt: Will Satyaki reap victory in this encounter? Having crossed the ocean itself will Satyaki of prowess incapable of being vanquished.

BORI CE: 07-116-034

अपि कौरवमुख्येन कृतास्त्रेण महात्मना
समेत्य भूरिश्रवसा स्वस्तिमान्सात्यकिर्भवेत्

BORI CE: 07-116-035

व्यतिक्रममिमं मन्ये धर्मराजस्य केशव
आचार्याद्भयमुत्सृज्य यः प्रेषयति सात्यकिम्

BORI CE: 07-116-036

ग्रहणं धर्मराजस्य खगः श्येन इवामिषम्
नित्यमाशंसते द्रोणः कच्चित्स्यात्कुशली नृपः

MN DUTT: 05-141-033

गोष्पदं प्राप्य सीदेत महौजाः शिनिपुङ्गवः
अपि कौरवमुख्येन कृतास्रेण महात्मना
समेत्य भूरिश्रवसा स्वस्तिमान् सात्यकिर्भवेत्
व्यतिक्रममिमं मन्ये धर्मराजस्य केशव
आचार्याद् भयमृत्सृज्य यः प्रैषयत् सात्यकिम्
ग्रहणं धर्मराजस्य खगः श्येन इवामिषम्
नित्यमाशंसते द्रोणः कचित् स्यात् कुशली नृपः

M. N. Dutt: Will that foremost of scion of the Sini race, will that highly energetic one, succumb in crossing the little water contained in the vestige of a cow's hoof? Will Satyaki obtain good fortune having encountered Bhurisravas that foremost of the Kurus, who is high-souled and accomplished in the use of weapons? That he should dispatch Satyaki after me, dismissing all his fears from Drona, O Keshava, I think this to be a mistake committed by the very virtuous king Yudhishthira. Like a hawk when ranging through the skies, ever trying to pounce upon a piece of meat, Drona is ever endeavouring to effect the capture of the very virtuous king. Will the king fare well?" foremost of the Kurus, who is high-souled and accomplished in the use of weapons? That he should dispatch Satyaki after me, dismissing all his fears from Drona, O Keshava, I think this to be a mistake committed by the very virtuous king Yudhishthira. Like a hawk when ranging through the skies, ever trying to pounce upon a piece of meat, Drona is ever endeavouring to effect the capture of the very virtuous king. Will the king fare well?"

Home | About | Back to Book 07 Contents | ← Chapter 115 | Chapter 117 →