Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 117

BORI CE: 07-117-001

संजय उवाच
तमापतन्तं संप्रेक्ष्य सात्वतं युद्धदुर्मदम्
क्रोधाद्भूरिश्रवा राजन्सहसा समुपाद्रवत्

MN DUTT: 05-142-001

संजय उवाच तमापतन्तं सम्प्रेक्ष्य सात्वकं युद्धदुर्मदम्
क्रोधाद् भूरिश्रवा राजन् सहसा समुपाद्रवत्

M. N. Dutt: Sanjaya said Beholding that warrior indomitable in battle, that scion of the Sini race rush furiously to battle, o king, Bhurisravas, inflamed with wrath, assailed him.

BORI CE: 07-117-002

तमब्रवीन्महाबाहुः कौरव्यः शिनिपुंगवम्
अद्य प्राप्तोऽसि दिष्ट्या मे चक्षुर्विषयमित्युत

MN DUTT: 05-142-002

तमब्रवीन्महाराज कौरव्यः शिनिपुङ्गवम्
अद्य प्राप्तोऽसि दिष्ट्या मे चक्षुर्विषयमित्युत

M. N. Dutt: Then, O mighty monarch, that foremost of the Kurus (Bhurisravas) addressing Sini's grandson thus spoke-"By good luck it is that you have today come within the range of my sight;

BORI CE: 07-117-003

चिराभिलषितं काममद्य प्राप्स्यामि संयुगे
न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम्

MN DUTT: 05-142-003

चिराभिलषितं काममहं प्राप्स्यामि संयुगे
न हि मे मोक्ष्यसे जीवन् यदि नोत्सृजसे रणम्

M. N. Dutt: Today, I shall realise in battle my longcherish I hope; you shall not escape me alive if indeed you do not fly away from the battle.

BORI CE: 07-117-004

अद्य त्वां समरे हत्वा नित्यं शूराभिमानिनम्
नन्दयिष्यामि दाशार्ह कुरुराजं सुयोधनम्

MN DUTT: 05-142-004

अद्य त्वां समरे हित्वा नित्यं शूराभिमानिनम्
नन्दयिष्यामि दाशार्ह कुरुराजं सुयोधनम्

M. N. Dutt: O scion of the Dasarha race, today slaying you who ever boast of your prowess, I shall afford delight to Suyodhana, the king of the Kurus.

BORI CE: 07-117-005

अद्य मद्बाणनिर्दग्धं पतितं धरणीतले
द्रक्ष्यतस्त्वां रणे वीरौ सहितौ केशवार्जुनौ

MN DUTT: 05-142-005

अद्य मद्वाणनिर्दग्धं पतितं धरणीतले
द्रक्ष्यतस्त्वां रणे वीरौ सहितौ केशवार्जुनौ

M. N. Dutt: Today the heroes, Keshava and Arjuna, will both behold you prostrate on the field of battle, consumed with the fire of my barrows.

BORI CE: 07-117-006

अद्य धर्मसुतो राजा श्रुत्वा त्वां निहतं मया
सव्रीडो भविता सद्यो येनासीह प्रवेशितः

MN DUTT: 05-142-006

अद्य धर्मसुतो राजा श्रुत्वा त्वां निहतं मया
सवीडो भविता सद्यो येनासीह प्रवेशितः

M. N. Dutt: Today Dharma's son king Yudhishthira hearing you slain by me, would be covered with shame, for it was he who dispatched you on this mission.

BORI CE: 07-117-007

अद्य मे विक्रमं पार्थो विज्ञास्यति धनंजयः
त्वयि भूमौ विनिहते शयाने रुधिरोक्षिते

MN DUTT: 05-142-007

अद्य मे विक्रम पार्थो विज्ञास्यति धनंजयः
त्वयि भूमौ विनिहते शयाने रुधिरोक्षिते

M. N. Dutt: Today Pritha's son Dhananjaya will come to know of my prowess when he will see you slain by me and lie weltering in your blood.

BORI CE: 07-117-008

चिराभिलषितो ह्यद्य त्वया सह समागमः
पुरा देवासुरे युद्धे शक्रस्य बलिना यथा

MN DUTT: 05-142-008

चिराभिलषितो ह्येष त्वया सह समागमः
पुरा देवासुरे युद्धे शक्रस्य बलिना यथा

M. N. Dutt: This encounter with you has long been desired by me, like that desired by Shakra with Bali, in the battle between the Gods and the Asuras in days gone by.

BORI CE: 07-117-009

अद्य युद्धं महाघोरं तव दास्यामि सात्वत
ततो ज्ञास्यसि तत्त्वेन मद्वीर्यबलपौरुषम्

MN DUTT: 05-142-009

अद्य युद्धं महाघोरं तव दास्यामि सात्वत
ततो ज्ञास्यसि तत्त्वेन मद्वीर्यबलपौरुषम्

M. N. Dutt: Today, O descendant of the Satvata race, I shall fight a terrible fight with you, whence you shall know my great mighty and manliness.

BORI CE: 07-117-010

अद्य संयमनीं याता मया त्वं निहतो रणे
यथा रामानुजेनाजौ रावणिर्लक्ष्मणेन वै

MN DUTT: 05-142-010

अद्य संयमनी याता मया त्वं निहतो रणे
यथा रामानुजेनाजौ रावणिर्लक्ष्मणेन ह

M. N. Dutt: Slain by me in battle, you shall today go to the domains of the Samyamni, like the son of Ravana slain by the younger brother of Rama (Lakshmana.)

BORI CE: 07-117-011

अद्य कृष्णश्च पार्थश्च धर्मराजश्च माधव
हते त्वयि निरुत्साहा रणं त्यक्ष्यन्त्यसंशयम्

MN DUTT: 05-142-011

अद्य कृष्णश्च पार्थश्च धर्मराजश्च माधवा हते त्वयि निरुत्साहा रणं त्यक्ष्यन्त्यसंशयम्

M. N. Dutt: Today Krishna, Partha and the virtuous king Yudhishthira, O Madhava, will abandon fighting and became despondent, consequence of your slaughter.

BORI CE: 07-117-012

अद्य तेऽपचितिं कृत्वा शितैर्माधव सायकैः
तत्स्त्रियो नन्दयिष्यामि ये त्वया निहता रणे

MN DUTT: 05-142-012

अद्य तेऽपचितिं कृत्वा शितैमाधव सायकैः
तस्त्रियो नन्दयिष्यामि ये त्वया निहता रणे

M. N. Dutt: O Madhava, today, slaying you with my sharp arrows, I shall afford delight to the wives of those who have been slain by you. in

BORI CE: 07-117-013

चक्षुर्विषयसंप्राप्तो न त्वं माधव मोक्ष्यसे
सिंहस्य विषयं प्राप्तो यथा क्षुद्रमृगस्तथा

MN DUTT: 05-142-013

मचक्षुर्विषयं प्राप्तो न त्वं माधव मोक्ष्यसे
सिंहस्य विषयं प्राप्तो यथा क्षुद्रमृगस्तथा

M. N. Dutt: Just as a small deer coming within the range of a lion's sight cannot escape, SO O descendant of Madhu's race, you shall not escape me alive, having come within the range of my sight."

BORI CE: 07-117-014

युयुधानस्तु तं राजन्प्रत्युवाच हसन्निव
कौरवेय न संत्रासो विद्यते मम संयुगे

MN DUTT: 05-142-014

युयुधानस्तु तं राजन् प्रत्युवाच हसन्निव
कौरवेय न संत्रासो विद्यमे मम संयुगे

M. N. Dutt: Thereupon, O king, Yuyudhana smilingly replied to him saying,"O illustrious descendant of the Kuru race, I have no fear in fight.

Corresponding verse not found in BORI CE

MN DUTT: 05-142-015

नाहं भीषयितुं शक्यो वाङ्मात्रेण तु केवलम्
स मां निहन्यात् संग्रामे यो मां कुर्यान्निरायुधम्

M. N. Dutt: I am not to be terrified by empty words. He will slay me in battle who will be competent to deprive me of my weapons.

BORI CE: 07-117-015

स मां निहन्यात्संग्रामे यो मां कुर्यान्निरायुधम्
समास्तु शाश्वतीर्हन्याद्यो मां हन्याद्धि संयुगे

BORI CE: 07-117-016

किं मृषोक्तेन बहुना कर्मणा तु समाचर
शारदस्येव मेघस्य गर्जितं निष्फलं हि ते

BORI CE: 07-117-017

श्रुत्वैतद्गर्जितं वीर हास्यं हि मम जायते
चिरकालेप्सितं लोके युद्धमद्यास्तु कौरव

BORI CE: 07-117-018

त्वरते मे मतिस्तात त्वयि युद्धाभिकाङ्क्षिणि
नाहत्वा संनिवर्तिष्ये त्वामद्य पुरुषाधम

MN DUTT: 05-142-015

नाहं भीषयितुं शक्यो वाङ्मात्रेण तु केवलम्
स मां निहन्यात् संग्रामे यो मां कुर्यान्निरायुधम्

MN DUTT: 05-142-016

समास्तु शाश्वतीर्हन्याद् यो मां हन्याद्वि संयुगे
किं वृथोक्तेन बहुना कर्मणा तत् समाचर

MN DUTT: 05-142-017

शारदस्येव मेघस्य गर्जितं निष्फलं हि ते
श्रुत्वा त्वद्गर्जितं वीरं हास्यं हि मम जायते

MN DUTT: 05-142-018

चिरकालेप्सितं लोके युद्धमद्यास्तु कौरव
त्वरते मे मतिस्तात तप युद्धाभिकाङ्क्षिणी

MN DUTT: 05-142-019

नाहत्वाहं निवर्तिष्ये त्वामद्य पुरुषाधम
अन्योन्यं तौ तथा वाग्भिस्तक्षन्तौ नरपुङ्गवौ

M. N. Dutt: I am not to be terrified by empty words. He will slay me in battle who will be competent to deprive me of my weapons. He that will slay me in battle will ever be victorious. What is the use of vain boasts. Achieve in deeds what you say in words. Like the rumbled of autumnal clouds, your roars are barren. So hearing your empty roars nothing beast my laughter is being excited. O Kaurava, let the encounter which you looked so eargrly for, today take place; O sire, my heart that longs for the combat with you, cannot tolerate any more delay. O wretch, I shall not abstain from the fight today without having slain you in battle.” Thus those two foremost of men, stirring each other with their biting words.

BORI CE: 07-117-019

अन्योन्यं तौ तदा वाग्भिस्तक्षन्तौ नरपुंगवौ
जिघांसू परमक्रुद्धावभिजघ्नतुराहवे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-142-020

जिघांसू परमक्रुद्धावभिजघ्नतुराहवे
समेतौ तौ महेष्वासौ शुष्मिणो स्पर्धिनो रणे

M. N. Dutt: And waxing wroth and desirous of slaying each other in battle began to smite each other. Then those two mighty bow-men both boastful of their prowess and both challenging each other.

BORI CE: 07-117-020

समेतौ तौ नरव्याघ्रौ शुष्मिणौ स्पर्धिनौ रणे
द्विरदाविव संक्रुद्धौ वाशितार्थे मदोत्कटौ

BORI CE: 07-117-021

भूरिश्रवाः सात्यकिश्च ववर्षतुररिंदमौ
शरवर्षाणि भीमानि मेघाविव परस्परम्

BORI CE: 07-117-022

सौमदत्तिस्तु शैनेयं प्रच्छाद्येषुभिराशुगैः
जिघांसुर्भरतश्रेष्ठ विव्याध निशितैः शरैः

BORI CE: 07-117-023

दशभिः सात्यकिं विद्ध्वा सौमदत्तिरथापरान्
मुमोच निशितान्बाणाञ्जिघांसुः शिनिपुंगवम्

MN DUTT: 05-142-020

जिघांसू परमक्रुद्धावभिजघ्नतुराहवे
समेतौ तौ महेष्वासौ शुष्मिणो स्पर्धिनो रणे

MN DUTT: 05-142-021

द्विरदाविव संक्रुद्धौ वासितार्थ मदोत्कटौ
भूरिश्रवाः सात्यकिश्च ववर्षतुररिंदमौ

MN DUTT: 05-142-022

शरवर्षाणि घोराणि मेघाविव परस्परम्
सौमदत्तिस्तु शैनेयं प्रच्छायेषुभिराशुगैः

MN DUTT: 05-142-023

जिघांसुर्भरतश्रेष्ठ विव्याध निशितैः शरैः
दशभिः सात्यकि विदध्वा सौमदत्तिरथापरान्

MN DUTT: 05-142-024

मुमोच निशितान् बाणान् जिघांसुः शिनिपुङ्गवम्
तानस्य विशिखांस्तीक्ष्णानन्तरिक्षे विशाम्पते
अप्राप्तानसमायाभिरग्रसत् सात्यकिः प्रभो
तौ पृथक् शस्त्रवर्षाभ्यामवर्षतां परस्परम्

M. N. Dutt: And waxing wroth and desirous of slaying each other in battle began to smite each other. Then those two mighty bow-men both boastful of their prowess and both challenging each other. Appeared like two infuriate elephants encounter each other, with a desire to consort with a she-elephant. Then those two subduers of foes, Bhurisravas and Satyaki began to pour. On each other, dreadful showers of arrows like two mighty-clouds. Covering Sini's grandson with swift-coursing arrows, Somadatta's son. O foremost of the Bharatas, desirous of slaying the former, pierced him with sharp arrows. Having pierced Satyaki then with ten arrows, Somadatta's son. Out of a desire for slaying that illustrious scion of the Sini race, sped other sharp shafts at him. Then, O ruler of men, Satyaki with the illusion of his weapons devoured up all those up all those arrows, O lord, when they were ranging through the skies and before they had even reached him (Satyaki). Then those two heroes began to pour upon one another their showers of weapons.

BORI CE: 07-117-024

तानस्य विशिखांस्तीक्ष्णानन्तरिक्षे विशां पते
अप्राप्तानस्त्रमायाभिरग्रसत्सात्यकिः प्रभो

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-117-025

तौ पृथक्शरवर्षाभ्यामवर्षेतां परस्परम्
उत्तमाभिजनौ वीरौ कुरुवृष्णियशस्करौ

BORI CE: 07-117-026

तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ
रथशक्तिभिरन्योन्यं विशिखैश्चाप्यकृन्तताम्

BORI CE: 07-117-027

निर्भिदन्तौ हि गात्राणि विक्षरन्तौ च शोणितम्
व्यष्टम्भयेतामन्योन्यं प्राणद्यूताभिदेविनौ

BORI CE: 07-117-028

एवमुत्तमकर्माणौ कुरुवृष्णियशस्करौ
परस्परमयुध्येतां वारणाविव यूथपौ

BORI CE: 07-117-029

तावदीर्घेण कालेन ब्रह्मलोकपुरस्कृतौ
जिगीषन्तौ परं स्थानमन्योन्यमभिजघ्नतुः

BORI CE: 07-117-030

सात्यकिः सौमदत्तिश्च शरवृष्ट्या परस्परम्
हृष्टवद्धार्तराष्ट्राणां पश्यतामभ्यवर्षताम्

BORI CE: 07-117-031

संप्रैक्षन्त जनास्तत्र युध्यमानौ युधां पती
यूथपौ वाशिताहेतोः प्रयुद्धाविव कुञ्जरौ

BORI CE: 07-117-032

अन्योन्यस्य हयान्हत्वा धनुषी विनिकृत्य च
विरथावसियुद्धाय समेयातां महारणे

BORI CE: 07-117-033

आर्षभे चर्मणी चित्रे प्रगृह्य विपुले शुभे
विकोशौ चाप्यसी कृत्वा समरे तौ विचेरतुः

BORI CE: 07-117-034

चरन्तौ विविधान्मार्गान्मण्डलानि च भागशः
मुहुराजघ्नतुः क्रुद्धावन्योन्यमरिमर्दनौ

MN DUTT: 05-142-024

मुमोच निशितान् बाणान् जिघांसुः शिनिपुङ्गवम्
तानस्य विशिखांस्तीक्ष्णानन्तरिक्षे विशाम्पते
अप्राप्तानसमायाभिरग्रसत् सात्यकिः प्रभो
तौ पृथक् शस्त्रवर्षाभ्यामवर्षतां परस्परम्

MN DUTT: 05-142-025

उत्तमाभिजनौ वीरौ कुरुवृष्णियशस्करौ
तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ

MN DUTT: 05-142-026

रथशक्तिभिरन्योन्यं विशिग्वैश्चाप्यकृन्तताम्
निर्भिन्दन्तौ हि गात्राणि विक्षरन्तौ च शोणितम्

MN DUTT: 05-142-027

व्यष्टम्भयेतामन्योन्यं प्राणद्यूताभिदेविनौ
एवमुत्तमकर्माणौ कुरुवृष्णियशस्करौ

MN DUTT: 05-142-028

परस्परमयुध्येतां वारणाविव यूथपौ
तावदीर्पण कालेन ब्रह्मलोकपुरस्कृतौ
यियासन्तौ परं स्थानमन्योन्यं संजगर्जतुः
सात्यकिः सौदत्तिश्च शरवृष्ट्या परस्परम्
हृष्टवद् धार्तराष्ट्राणां पश्यतामभ्यवर्षताम्
सम्प्रेक्षन्त जनास्तौ तु युध्यमानौ युधाम्पती

MN DUTT: 05-142-029

यूथपौ वासिताहेतोः प्रयुद्धाविव कुञ्जरौ
अन्योन्यस्य हयान् हत्वा धनुषी विनिकृत्य च

MN DUTT: 05-142-030

विरथावसियुद्धाय समेयातां महारणे
आर्षभे चर्मणी चित्रे प्रगृह्य विपुले शुभे

MN DUTT: 05-142-031

विकोशौ चाप्यसी कृत्वा समरे तौ विचेरतुः
चरन्तौ विविधान् मार्गान् मण्डलानि च भागशः

MN DUTT: 05-142-032

मुहुराजघ्नतुः क्रुद्धावन्योन्यमरिमर्दनौ
सखड्गी चित्रवर्माणौ सनिष्काङ्गदभूषणौ

M. N. Dutt: Out of a desire for slaying that illustrious scion of the Sini race, sped other sharp shafts at him. Then, O ruler of men, Satyaki with the illusion of his weapons devoured up all those up all those arrows, O lord, when they were ranging through the skies and before they had even reached him (Satyaki). Then those two heroes began to pour upon one another their showers of weapons. Those two heroes, of noble extraction both enhancers of the fame of the Kurus and the Vrishnis respectively, began to fight with each other like two tigers fighting with claws or two elephants fighting with their tusks. With lances and with darts and javelins they inflicted wounds on each other. They mangled their bodies and shed blood profusely. Then those two heroes checked each other in that battle which was like a gambling match in which their lives were the stakes. Thus those two enhancers of the glory of the Kuru and the Vrishni races (respectively). Fought on with each other like two huge elephants, the leaders of two herds. Those two warriors, both desirous of attaining the highest of regions both longing to attain to the region of Brahma, thus roared at each other. Indeed Satyaki and Somadatta's son continued to cover each with their arrowy downpour in the sight of the delighted Dharatarastras. The people then witnessed that encounter between those two foremost of warriors. Who were fighting like two leaders of elephant herds for the sake of consorting with a she-elephant in her season. Then each slaying the other's steeds and cutting off the other's bow. And thus deprived of the use of their cars, encountered each other for sword fighting. Taking up two large and beautiful and variegated shields made of bull's hide. And drawing out their swords out of their scabbards, they appeared beautiful on the field of battle. They moved in various motions and described in their montions, various circles. Those two subduers of foes incessantly then began to strike one another out of rage. With their swords and covered in variegated coats of mail and adorned with Nikas and Angadas.

BORI CE: 07-117-035

सखड्गौ चित्रवर्माणौ सनिष्काङ्गदभूषणौ
रणे रणोत्कटौ राजन्नन्योन्यं पर्यकर्षताम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-142-033

भ्रान्तमुद्भरान्तमाविद्धमाप्लुतं विप्लुतं सृतम्
सम्पातं समुदीर्ण च दर्शयन्तौ यशस्विनौ

M. N. Dutt: Those two renowned warriors displayed various kinds of motions. They wheeled about and jumped on high, made side thirsts, leapt forward whirled on high, ran and dashed forward and advanced upwards.

Corresponding verse not found in BORI CE

MN DUTT: 05-142-034

असिभ्यां सम्प्रजह्राते परस्परमरिंदमौ
उभौ छिट्टैषिणो वीरावुभौ चित्रं ववल्गतुः

M. N. Dutt: Those two subduer of foes began to smite each other with their swords and each was on the alert for finding the weakness of other. Both of those two heroes jumped up superbly.

Corresponding verse not found in BORI CE

MN DUTT: 05-142-035

दर्शयन्तावुभौ शिक्षा लाघवं सौष्ठवं तथा
रणे रणकृतां श्रेष्ठावन्योन्यं पर्यकर्षताम्

M. N. Dutt: And both displayed their training agility and skill. Those foremost of warriors in that battle, made many skillful thirst at each other.

BORI CE: 07-117-036

मुहूर्तमिव राजेन्द्र परिकृष्य परस्परम्
पश्यतां सर्वसैन्यानां वीरावाश्वसतां पुनः

MN DUTT: 05-142-036

मुहूर्तमिव राजेन्द्र समाहत्य परस्परम्
पश्यतां सर्वसैन्यानां वीरावाश्वासतां पुनः

M. N. Dutt: Then, O foremost of men, striking each other, they took respite only for a moment before the presence of all the troop.

BORI CE: 07-117-037

असिभ्यां चर्मणी शुभ्रे विपुले च शरावरे
निकृत्य पुरुषव्याघ्रौ बाहुयुद्धं प्रचक्रतुः

MN DUTT: 05-142-037

असिभ्यां चर्मणी चित्रे शतचन्द्रे नराधिप
निकृत्य पुरुषव्याघ्रौ बाहुयुद्धं प्रचक्रतुः

M. N. Dutt: Having, with their respective swords cut-off the variegated buckler of each other decked with hundred moons, those foremost of men engaged in a wrestling encounter, O ruler of men.

BORI CE: 07-117-038

व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ
बाहुभिः समसज्जेतामायसैः परिघैरिव

MN DUTT: 05-142-038

व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ
बाहुभिः समसज्जेतामायसैः परिधैरिव

M. N. Dutt: Possessed of expanded chests, long arms and both versed in wrestling, they fought on with each other with their arms that resembling iron-piked bludgeons.

BORI CE: 07-117-039

तयोरासन्भुजाघाता निग्रहप्रग्रहौ तथा
शिक्षाबलसमुद्भूताः सर्वयोधप्रहर्षणाः

MN DUTT: 05-142-039

तयो राजन् भुजाधातनिग्रहप्रग्रहास्तथा
शिक्षाबलसमुद्भूताः सर्वयोधप्रहर्षणाः

M. N. Dutt: They struck and seized each other with their arms and each seized the others neck with his arms. The skill that hey had acquired by practice, afforded great delight to other warriors who then were turned into mere spectators.

BORI CE: 07-117-040

तयोर्नृवरयो राजन्समरे युध्यमानयोः
भीमोऽभवन्महाशब्दो वज्रपर्वतयोरिव

MN DUTT: 05-142-040

तयोर्नृवरयो राजन् समरे युध्यमानयोः
भीमोऽभवन्महाशब्दो वज्रपर्वतयोरिव

M. N. Dutt: The, O king, as those two foremost of men fought on with each other, the sound that then arose, was the like that caused by the striking of thunder against a mountain.

BORI CE: 07-117-041

द्विपाविव विषाणाग्रैः शृङ्गैरिव महर्षभौ
युयुधाते महात्मानौ कुरुसात्वतपुंगवौ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-142-041

द्विपाविव विषाणाग्रैः शृङ्गैरिव महर्षभौ
भुजयोक्त्रावबन्धैश्च शिरोभ्यां चावघातनैः
पादावकर्षसंधानैस्तोमराङ्कुशलासनैः
पादोदरविबन्धैश्च भूतावुभ्रमणैस्तथा
गतप्रत्यागताक्षेपैः पातनोत्थानसम्प्लुतैः
युयुधाते महात्मानौ कुरुसात्वतपुङ्गवौ

M. N. Dutt: Like two elephants fighting with each other with the ends of their tusks, of like two bulls with their horns, those two high-souled and foremost warriors of the Kuru and the Satvata races, fought with each other, sometimes twining each other with their arms, sometimes striking each other with their heads, sometimes binding each other with their legs, sometimes slaping their arm-pits, sometimes scraching each other with their nails, sometimes embracing each other tightly, sometimes twining their legs round each others loins, sometimes rolling on the ground, sometimes going forward and sometime falling back, sometimes challenging each other, sometimes throwing each other down, sometimes rising up and sometimes jumping on high.

Corresponding verse not found in BORI CE

MN DUTT: 05-142-042

युध्यमानं द्वात्रिंशत्करणानि स्युर्यानि युद्धानि भारत
तान्यदर्शयतां तत्र युध्यमानौ महाबलौ

M. N. Dutt: Then those two puissant combatant's displayed in that encounter all the thirty kinds of manoeuvres and acts that are the principal feathers of these kinds of encounters.

BORI CE: 07-117-042

क्षीणायुधे सात्वते युध्यमाने; ततोऽब्रवीदर्जुनं वासुदेवः
पश्यस्वैनं विरथं युध्यमानं; रणे केतुं सर्वधनुर्धराणाम्

MN DUTT: 05-142-043

क्षीणायुधे सात्वते युध्यमाने ततोऽब्रवीदर्जुनं वासुदेवः
पश्यस्वैनं विरथं रणे वरं सर्वधनुर्धराणाम्

M. N. Dutt: When during that encounter, the lock of Satwata's weapons was exhausted, Vasudeva's son addressing Arjuna said-" Behold this carless hero, viz., Satyaki, this foremost of all wielder of bow, engaged in fight.

BORI CE: 07-117-043

प्रविष्टो भारतीं सेनां तव पाण्डव पृष्ठतः
योधितश्च महावीर्यैः सर्वैर्भारत भारतैः

MN DUTT: 05-142-044

प्रविष्टो भारती भित्त्वा तव पाण्डव पृष्ठतः
योधितश्च महावीर्यैः सर्वैर्भारत भारतैः

M. N. Dutt: O son of Pandu, he has followed you having penetrated into the Bharata host. O Bharata, he has fought with many mighty warriors of the Bharata host.

BORI CE: 07-117-044

परिश्रान्तो युधां श्रेष्ठः संप्राप्तो भूरिदक्षिणम्
युद्धकाङ्क्षिणमायान्तं नैतत्सममिवार्जुन

MN DUTT: 05-142-045

परिश्रान्तं युधां श्रेष्ठं सम्प्राप्तो भूरिदक्षिणः
युद्धाकाङ्क्षी समायान्तं नैतत् सममिवार्जुन

M. N. Dutt: Bhurisravas who has made great sacrificial presents, rushing upon that foremost of warriors viz., Satyaki exhausted with fatigue, has no encountered him. This is indeed very unfair."

BORI CE: 07-117-045

ततो भूरिश्रवाः क्रुद्धः सात्यकिं युद्धदुर्मदम्
उद्यम्य न्यहनद्राजन्मत्तो मत्तमिव द्विपम्

MN DUTT: 05-142-046

ततो भूरिश्रवाः क्रुद्धः सात्यकिं युद्धदुर्मदः
उद्यम्याभ्याहनद् राजन् मत्तो मत्तमित द्विपम्

M. N. Dutt: Then the indomitable Bhurisravas inflamed with rage, uplifting his sword struck Satyaki like a mad elephant striking another in the same state.

BORI CE: 07-117-046

रथस्थयोर्द्वयोर्युद्धे क्रुद्धयोर्योधमुख्ययोः
केशवार्जुनयो राजन्समरे प्रेक्षमाणयोः

MN DUTT: 05-142-047

स्थस्थयोर्द्वयोर्युद्धे क्रुद्धयोर्योधमुख्ययोः
केशवार्जुनयो राजन् समरे प्रेक्षमाणयोः

M. N. Dutt: Those two foremost of car-warriors, both riding in their cars and both rushing with rage fought on with each other, Arjuna and Krishna being their witness.

BORI CE: 07-117-047

अथ कृष्णो महाबाहुरर्जुनं प्रत्यभाषत
पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम्

MN DUTT: 05-142-048

अथ कृष्णो महाबाहुरर्जुनं प्रत्यभाषत
पश्य वृष्ण्यन्धकव्यानं सौमदत्तिवशं गतम्

M. N. Dutt: Thereupon the mighty-armed Krishna addressing Arjuna, said. “Behold the foremost of the Vrishni and Andhaka races, viz., Satyaki succumb to the son of Somadatta.

BORI CE: 07-117-048

परिश्रान्तं गतं भूमौ कृत्वा कर्म सुदुष्करम्
तवान्तेवासिनं शूरं पालयार्जुन सात्यकिम्

MN DUTT: 05-142-049

परिश्रान्तं गतं भूतौ कृत्वा कर्म सुदुष्करम्
तवान्तेवासिनं वीरं पालयार्जुन सात्यकिम्

M. N. Dutt: Having achieved many difficult feats he now laid low on the field in consequence of his great exhaustion. O Arjuna protect the heroic Satyaki, your (renowned) pupil.

BORI CE: 07-117-049

न वशं यज्ञशीलस्य गच्छेदेष वरारिहन्
त्वत्कृते पुरुषव्याघ्र तदाशु क्रियतां विभो

MN DUTT: 05-142-050

न वशं यज्ञशीलस्य गच्छेदेष वरोऽर्जुन
त्वत्कृते पुरुषव्याघ्र तदाशु क्रियतां विभो

M. N. Dutt: O foremost of men, O Arjuna, do you soon take that measure by which Satyaki many not succumb to Bhurisravas the performer of numerous sacrifices, O lord.”

BORI CE: 07-117-050

अथाब्रवीद्धृष्टमना वासुदेवं धनंजयः
पश्य वृष्णिप्रवीरेण क्रीडन्तं कुरुपुंगवम्
महाद्विपेनेव वने मत्तेन हरियूथपम्

MN DUTT: 05-142-051

अथाब्रवीद्धष्टमना वासुदेवं धनंजयः
पश्य वृष्णिप्रवीरेण क्रीडन्तं कुरुपुङ्गवम्

M. N. Dutt: Then Dhananjaya, with cheerful heart addressing Vasudeva's son said-"Behold that foremost among the Kurus and that best hero among the Vrishni's, sport with each other.

Corresponding verse not found in BORI CE

MN DUTT: 05-142-052

महाद्विपेनेव वने मत्तेन हरियूथपम्
इत्येवं भाषमाणे तु पाण्डवे वै धनंजये

M. N. Dutt: Like a huge and infuriate elephant sporting in the woods with mighty lion.” While Pandu's son Dhananjaya was thus speaking.

BORI CE: 07-117-051

हाहाकारो महानासीत्सैन्यानां भरतर्षभ
यदुद्यम्य महाबाहुः सात्यकिं न्यहनद्भुवि

MN DUTT: 05-142-053

हाहाकारो महानासीत् सैन्यानां भरतर्षभ
तदुद्यम्य महाबाहुः सात्यकिं न्यहनद् भुवि

M. N. Dutt: Loud cried of Oh and Alas arose among the troops, foremost of the Bharatas, as the mighty-armed (Bhurisravas) striking vigorously had brought Satyaki down on the earth.

BORI CE: 07-117-052

स सिंह इव मातङ्गं विकर्षन्भूरिदक्षिणः
व्यरोचत कुरुश्रेष्ठः सात्वतप्रवरं युधि

MN DUTT: 05-142-054

स सिंह इव मातङ्गं विकर्षन् भूरिदक्षिणः
व्यरोचत कुरुश्रेष्ठः सात्वतप्रवरं युधि

M. N. Dutt: Then like a lion dragging an elephant, that foremost of the Kuru race, namely Bhurisravas, that destroyer of darkness, looked beautiful in that battle as he dragged that foremost one of the Satwatas.

BORI CE: 07-117-053

अथ कोशाद्विनिष्कृष्य खड्गं भूरिश्रवा रणे
मूर्धजेषु निजग्राह पदा चोरस्यताडयत्

MN DUTT: 05-142-055

अथ कोशाद् विनिष्कृष्य खङ्गं भूरिश्रवा रणे
मूर्धजेषु निजग्राह पदा चोरस्यताडयत्

M. N. Dutt: Then drawing his sword out of the scabbard and holding Satyaki by the hair, Bhurisravas struck the former on the breast with his legs.

Corresponding verse not found in BORI CE

MN DUTT: 05-142-056

ततोऽस्य छेत्तुपारब्धः शिरः कायात् सकुण्डलम्
तावत्क्षणात् सात्वतोऽपि शिरः सम्भ्रमयंस्त्वरन्

M. N. Dutt: Bhurisravas was then about to sever from Satyaki's trunk his head graced with earrings. For sometimes, that hero of the Satvata race rapidly whirling round with the rod.

Corresponding verse not found in BORI CE

MN DUTT: 05-142-057

यथा चक्रं तु कौलालो दण्डविद्ध तु भारत
सहैव भूरिश्रवसो बाहुना केशधारिणा

M. N. Dutt: Together with the arm of Bhurisravas that held it by the hair, like a potters wheel whirling round with the rod.

BORI CE: 07-117-054

तथा तु परिकृष्यन्तं दृष्ट्वा सात्वतमाहवे
वासुदेवस्ततो राजन्भूयोऽर्जुनमभाषत

MN DUTT: 05-142-058

तं तथा परिकृष्यन्तं दृष्ट्वा सात्वतमाहवे
वासुदेवस्ततो राजन् भूयोऽर्जुनमभाषत

M. N. Dutt: Beholding the Satvata hero thus dragged by Bhurisravas, Vasudeva once more addressing Arjuna said-

BORI CE: 07-117-055

पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम्
तव शिष्यं महाबाहो धनुष्यनवरं त्वया

MN DUTT: 05-142-059

पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम्
तव शिष्यं महाबाहो धनुष्यनवरं त्वया

M. N. Dutt: Behold O mighty-armed one, that foremost hero among the Vrishnis and Andhakas, that disciple of yours who is not inferior to you in bowmanship, succumb to the son of Somadatta.

BORI CE: 07-117-056

असत्यो विक्रमः पार्थ यत्र भूरिश्रवा रणे
विशेषयति वार्ष्णेयं सात्यकिं सत्यविक्रमम्

MN DUTT: 05-142-060

असत्यो विक्रमः पार्थ यत्र भूरिश्रवा रणे
विशेषयति वार्ष्णेयं सात्यकिं सत्यविक्रमम्

M. N. Dutt: Behold, O son of Partha, the weak Bhurisravas obtain advantage over the Vrishni hero Satyaki of prowess incapable of being baffled.

BORI CE: 07-117-057

एवमुक्तो महाबाहुर्वासुदेवेन पाण्डवः
मनसा पूजयामास भूरिश्रवसमाहवे

MN DUTT: 05-142-061

एवमुक्तो महाबाहुर्वासुदेवेन पाण्डवः
मनसा पूजयामास भूरिश्रवसमाहवे

M. N. Dutt: The mighty-armed son of Pandu thus spoken to by Vasudeva (Krishna), worshipped Bhurisravas in his minds.

BORI CE: 07-117-058

विकर्षन्सात्वतश्रेष्ठं क्रीडमान इवाहवे
संहर्षयति मां भूयः कुरूणां कीर्तिवर्धनः

MN DUTT: 05-142-062

विकर्षन् सात्वतश्रेष्ठं क्रांडमान इवाहवे
संहर्षयति मां भूयः कुरूणां कीर्तिवर्धनः

M. N. Dutt: (He then said to himself). 'Dragging this foremost of the Satvata race as if in sport, the enhancer of the glory of the (Bhurisravas) is filling me with delight.

BORI CE: 07-117-059

प्रवरं वृष्णिवीराणां यन्न हन्याद्धि सात्यकिम्
महाद्विपमिवारण्ये मृगेन्द्र इव कर्षति

MN DUTT: 05-142-063

प्रवरं वृष्णिवीराणां यत्र हन्याद्धि सात्यकिम्
महाद्विपमिवारण्ये मृगेन्द्र इव कर्षति

M. N. Dutt: Without slaying that foremost of the Vrishni heroes viz., Satyaki he is only dragging the former like the king of the beasts dragging a mighty elephant in the woods.'

BORI CE: 07-117-060

एवं तु मनसा राजन्पार्थः संपूज्य कौरवम्
वासुदेवं महाबाहुरर्जुनः प्रत्यभाषत

MN DUTT: 05-142-064

एवं तु मनसा राजन् पार्थः सम्पूज्य कौरवम्
वासुदेवं महाबाहुरर्जुनः प्रत्यभाषत

M. N. Dutt: Having thus mentally applauded that foremost of the Kauravas, Pritha's son, O king, the mighty Arjuna thus replied to Vasudeva

BORI CE: 07-117-061

सैन्धवासक्तदृष्टित्वान्नैनं पश्यामि माधव
एष त्वसुकरं कर्म यादवार्थे करोम्यहम्

MN DUTT: 05-142-065

सैन्धवे सक्तदृष्टित्वान्नैनं पश्यामि माधवम्
एतत् त्वसुकरं कर्म यादवार्थे करोम्यहम्

M. N. Dutt: “O Madhava, my eyes being fixed on the ruler of the Sindhus, I cannot see Bhurisravas; but for the sake of that descendant of Yadu's, race, I shall perform a very difficult feat.”

BORI CE: 07-117-062

इत्युक्त्वा वचनं कुर्वन्वासुदेवस्य पाण्डवः
सखड्गं यज्ञशीलस्य पत्रिणा बाहुमच्छिनत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-142-066

इत्युक्त्वा वचनं कुर्वन् वासुदेवस्य पाण्डवः
ततः क्षुरप्रं निशितं गाण्डीवे समायोजयत्

M. N. Dutt: Having thus spoken and desirous of carrying out the words of Vasudeva, the son of Pandu placed a sharp razor-headed arrows on the bowstring.

Corresponding verse not found in BORI CE

MN DUTT: 05-142-067

पार्थबाहुविसृष्टः स महोल्केव नभश्च्युता
सखङ्गं यज्ञशीलस्य साङ्गदं बाहुमच्छिनत्

M. N. Dutt: That arrow shot by the force of Partha's arms and looking like a meteor dropping from the skies, cut-off the arm of that one devoted to the performance of sacrifice arm that was decked with Angadas and had a sword in its grasp.

Home | About | Back to Book 07 Contents | ← Chapter 116 | Chapter 118 →