Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 123

BORI CE: 07-123-001

धृतराष्ट्र उवाच
तथा गतेषु शूरेषु तेषां मम च संजय
किं वै भीमस्तदाकार्षीत्तन्ममाचक्ष्व संजय

MN DUTT: 05-148-001

धृतराष्ट्र उवाच तथा गतेषु शूरेषु तेषां मम च संजय
किं वै भीमस्तदाकार्षीत् तन्ममाचक्ष्व संजय

M. N. Dutt: Dhritarashtra said When the warriors on their side and mine remained thus on the field of battle, what did Bhima do? Tell me, this O Sanjaya.

BORI CE: 07-123-002

संजय उवाच
विरथो भीमसेनो वै कर्णवाक्शल्यपीडितः
अमर्षवशमापन्नः फल्गुनं वाक्यमब्रवीत्

MN DUTT: 05-148-002

संजय उवाच विरथो भीमसेनो वै कर्णवाक्शल्यपीडितः
अमर्षवशमापन्नः फाल्गुनं वाक्यमब्रवीत्

M. N. Dutt: Sanjaya said When Bhimasena was made carless by Karna, he was tormented with the words poignant as a dart, of the latter. Now under the influence of passion he said these words of Phalguna.

BORI CE: 07-123-003

पुनः पुनस्तूबरक मूढ औदरिकेति च
अकृतास्त्रक मा योधीर्बाल संग्रामकातर

BORI CE: 07-123-004

इति मामब्रवीत्कर्णः पश्यतस्ते धनंजय
एवं वक्ता च मे वध्यस्तेन चोक्तोऽस्मि भारत

MN DUTT: 05-148-003

पुनः पुनस्तूबरक मूढ औदरिकेति च
अकृतास्रक मा योत्सीर्बाल संग्रामकातर
इति मामब्रवीत् कर्णः पश्यतस्ते धनंजय
एवं वक्ता च मे वध्यस्तेन चोक्तोऽस्मि भारत

M. N. Dutt: "O Dhananjaya, in your very presence, Karna has repeatedly said to me-(you are) a eunuch, fool, child, glutton, (you are) unable to endure (the fury of) battle. He, that would tell me so, would be my victim. O Bharata, he (Karna) has said to me these words (and therefore, he must be slain by me),

BORI CE: 07-123-005

एतद्व्रतं महाबाहो त्वया सह कृतं मया
यथैतन्मम कौन्तेय तथा तव न संशयः

MN DUTT: 05-148-004

एतद् व्रतं महाबाहो त्वया सह कृतं मया
तथैतन्मम कौन्तेय यथा तव न संशयः

M. N. Dutt: I have made this vow jointly with you, O mighty armed one. O son of Kunti undoubtedly, as they (these vows) are to you so they are to me.

BORI CE: 07-123-006

तद्वधाय नरश्रेष्ठ स्मरैतद्वचनं मम
यथा भवति तत्सत्यं तथा कुरु धनंजय

MN DUTT: 05-148-005

तद्वधाय नरश्रेष्ठ स्मरैतद् वचनं मम
यथा भवति तत् सत्यं तथा कुरु धनंजय

M. N. Dutt: Remember, O best of men, my words and fulfill them (i.e., the vows). O Dhananjaya, act in such a way that they may prove true.”

BORI CE: 07-123-007

तच्छ्रुत्वा वचनं तस्य भीमस्यामितविक्रमः
ततोऽर्जुनोऽब्रवीत्कर्णं किंचिदभ्येत्य संयुगे

MN DUTT: 05-148-006

तच्छ्रुत्वा वचनं तस्य भीमस्यामितविक्रमः
ततोऽर्जुनोऽब्रवीत् कर्णं किंचिदभ्येत्य संयुगे

M. N. Dutt: Thus addressed by Bhima, Arjuna of matchless prowess, coming up to Karna in that battle, said to him (thus):

BORI CE: 07-123-008

कर्ण कर्ण वृथादृष्टे सूतपुत्रात्मसंस्तुत
अधर्मबुद्धे शृणु मे यत्त्वा वक्ष्यामि सांप्रतम्

MN DUTT: 05-148-007

कर्ण कर्ण वृथादृष्टे सूतपुत्रात्मसंस्तुत
अधर्मबुद्धे शृणु मे यत् त्वां वक्ष्यामि साम्प्रतम्

M. N. Dutt: "O Karna, O son of a charioteer, you are of false sight, you praise your ownself, you are of wicked intelligence. Hear what I tell you now.

BORI CE: 07-123-009

द्विविधं कर्म शूराणां युद्धे जयपराजयौ
तौ चाप्यनित्यौ राधेय वासवस्यापि युध्यतः

MN DUTT: 05-148-008

द्विविधं कर्म शूराणां युद्धे जयपराजयौ
तौ चाप्यनित्यौ राधेय वासवस्यापि युध्यतः

M. N. Dutt: Warriors either meet with victory or defeat in battle. O son of Radha, even these two are uncertain. Even when Vasava himself fights, the case is not otherwise.

BORI CE: 07-123-010

मुमूर्षुर्युयुधानेन विरथोऽसि विसर्जितः
यदृच्छया भीमसेनं विरथं कृतवानसि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-123-011

अधर्मस्त्वेष राधेय यत्त्वं भीममवोचथाः
युद्धधर्मं विजानन्वै युध्यन्तमपलायिनम्
पूरयन्तं यथाशक्ति शूरकर्माहवे तथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-148-009

मुमूर्षर्युयुधानेन विरथो विकलेन्द्रियः
मद्वध्यस्त्वमिति ज्ञात्वा जित्वा जीवन् विसर्जितः

M. N. Dutt: You where (ere long) made carless and deprived of energy by Yujudhana and were nearly dead. Knowing, however, that I have sworn to slay you he only defeated but spared your life.

Corresponding verse not found in BORI CE

MN DUTT: 05-148-010

यदृच्छया रणे भीमं युध्यमानं महाबलम्
कथंचिद् विरथं कृत्वा यत् त्वं सक्षमभाषथा:

M. N. Dutt: By freak of fate, you succeeded in making Bhimasena carless. (And) you have committed a sin by abusing Bhima, O son of Radha.

Corresponding verse not found in BORI CE

MN DUTT: 05-148-011

अधर्मस्त्वेष सुमहाननार्चचरितं च तत्
नारिं जित्वातिकत्यन्ते न च जल्पन्ति दुर्वचः

M. N. Dutt: Men, that are heroic, virtuous and most exalted, having defeated an enemy, neither! boast of themselves with harsh words, nor indulge in abusive language.

Corresponding verse not found in BORI CE

MN DUTT: 05-148-012

न च कञ्चन निन्दन्ति सन्तः शूरा नरर्षभाः
त्वं तु प्राकृतविज्ञानस्तत् तद् वदसि सूतज
बह्वबद्धमकर्ण्य च चापलादपरीक्षितम्
युध्यमानं पराक्रान्तं शूरमार्यव्रते रतम्
यदवोचेऽप्रियं भीमं नैतत् सत्यं वचस्तव
पश्यतां सर्वसैन्यानां केशवस्य ममैव च

M. N. Dutt: O son of a charioteer, weak in intellect as you are, you have made use of these words. Again, the (abusive) epithets that you have hurled against the fighting Bhimasena, endued with prowess, heroic and ever devoted to righteousness, are not true. In the very sight of the whole army of Keshava and myself.

BORI CE: 07-123-012

पश्यतां सर्वसैन्यानां केशवस्य ममैव च
विरथो भीमसेनेन कृतोऽसि बहुशो रणे
न च त्वां परुषं किंचिदुक्तवान्पण्डुनन्दनः

MN DUTT: 05-148-013

विरथो भीमसेनेन कृतोऽसि बहुशो रणे
न च त्वां परुषं किंचिदुक्तवान् पाण्डुनन्दनः

M. N. Dutt: You were several times, in battle, deprived of your car by Bhimasena. But the son of Pandu did never utter any harsh words to you.

BORI CE: 07-123-013

यस्मात्तु बहु रूक्षं च श्रावितस्ते वृकोदरः
परोक्षं यच्च सौभद्रो युष्माभिर्निहतो मम

MN DUTT: 05-148-014

यस्मात् तु बहु रूक्षं च श्रावितस्ते वृकोदरः
परोक्षं यच सौभद्रो युष्माभिनिहतो मम

M. N. Dutt: As you have indulged in many harsh words against Vrikodara and as you have jointly with others, killed the son of Subhadra, when I was not present.

BORI CE: 07-123-014

तस्मादस्यावलेपस्य सद्यः फलमवाप्नुहि
त्वया तस्य धनुश्छिन्नमात्मनाशाय दुर्मते

MN DUTT: 05-148-015

तस्मादस्यावलेपस्य सद्यः फलमवाप्नुहि
त्वया तस्य धनुश्छिन्नमात्मनाशाय दुर्मते

M. N. Dutt: You will, therefore, very soon feel the consequences of your offense. () wicked minded one, it was for your own destruction that you cut-off his bow.

BORI CE: 07-123-015

तस्माद्वध्योऽसि मे मूढ सभृत्यबलवाहनः
कुरु त्वं सर्वकृत्यानि महत्ते भयमागतम्

MN DUTT: 05-148-016

तस्माद् वध्योऽसि मे मूढ सभृत्यसुतबान्धवः
कुरु त्वं सर्वकृत्यानि महत् ते भयमागतम्

M. N. Dutt: It is for this reason, O fool, that I will slay you together with your attendants, forces and beast of burden. Now (while yet there is time) perform what you ought to do, because a great calamity is hanging over you.

BORI CE: 07-123-016

हन्तास्मि वृषसेनं ते प्रेक्षमाणस्य संयुगे
ये चान्येऽप्युपयास्यन्ति बुद्धिमोहेन मां नृपाः
तांश्च सर्वान्हनिष्यामि सत्येनायुधमालभे

BORI CE: 07-123-017

त्वां च मूढाकृतप्रज्ञमतिमानिनमाहवे
दृष्ट्वा दुर्योधनो मन्दो भृशं तप्स्यति पातितम्

BORI CE: 07-123-018

अर्जुनेन प्रतिज्ञाते वधे कर्णसुतस्य तु
महान्सुतुमुलः शब्दो बभूव रथिनां तदा

BORI CE: 07-123-019

तस्मिन्नाकुलसंग्रामे वर्तमाने महाभये
मन्दरश्मिः सहस्रांशुरस्तं गिरिमुपागमत्

BORI CE: 07-123-020

ततो राजन्हृषीकेशः संग्रामशिरसि स्थितम्
तीर्णप्रतिज्ञं बीभत्सुं परिष्वज्येदमब्रवीत्

BORI CE: 07-123-021

दिष्ट्या संपादिता जिष्णो प्रतिज्ञा महती त्वया
दिष्ट्या च निहतः पापो वृद्धक्षत्रः सहात्मजः

BORI CE: 07-123-022

धार्तराष्ट्रबलं प्राप्य देवसेनापि भारत
सीदेत समरे जिष्णो नात्र कार्या विचारणा

MN DUTT: 05-148-017

हन्तास्मि वृषसेनं ते प्रेक्षमाणस्य संयुगे
ये चान्येऽप्युपयास्यन्ति बुद्धिमोहेन मां नृपाः
तांश्च सर्वान् हनिष्यामि सत्येनायुधमालभे
त्वां च मूढाकृतप्रज्ञमतिमानिनमाहवे
दृष्ट्वा दुर्योधनो मन्दो भृशं तप्स्यति पातितम्
अर्जुनेन प्रतिज्ञाते वधे कर्णसुतस्य तु

MN DUTT: 05-148-018

महान् सुतुमुलः शब्दो बभूव रथिनां तदा
तस्मिन्नाकुलसंग्रामे वर्तमाने महाभये

MN DUTT: 05-148-019

मन्दरश्मिः सहस्रांशुरस्तं गिरिमुपाद्रवत्
ततो राजन् हृषीकेशः संग्रामशिरसि स्थितम्

MN DUTT: 05-148-020

तीर्णप्रतिज्ञं बीभत्सुं परिष्वज्यैनमब्रवीत्
दिष्ट्या सम्पादिता जिष्णो प्रतिज्ञा महती त्वया

MN DUTT: 05-148-021

दिष्ट्या विनिहतः पापो वृद्धक्षत्र: सहात्मजः
धार्तराष्ट्रबलं प्राप्य देवसेनापि भारत

MN DUTT: 05-148-022

सीदेत समरे जिष्णो नात्र कार्या विचारणा
न तं पश्यामि लोकेषु चिन्तयन् पुरुषं क्वचित्

M. N. Dutt: I swear truly by my bow that I will slay, in your very sight, Vrishasena and will destroy all those other kings, who through cloudiness of intellect will oppose me in battle. Fool, unwise and self-conceited that you are, the wicked Duryodhana will give way to lamentations seeing you slain on the field of battle. Arjuna having promised to kill the son of Karna. There arose a great and tumultuous uproar among the car-warriors. And at the time of that dreadful battle. The thousand-rayed (deity) with his rays dimmed entered into the setting hill. Then stationed at the head of the battle, O king, Hrishikesa. Embraced Vibhatsu, who had fulfilled his promise and addressed him thus-"O Jishnu, it is by good fortune that you have been able to accomplish your great vow. It is by good luck, again that you have slain the wretch Vridhakshatra together with his son. O Bharata, even the general of the celestials, if engaged with the force of Dhritarashtra. In battle, would be quite stupefied. O Jishnu, there is no doubt of this. Even on reflection, I do not find any individual in the (three) words.

BORI CE: 07-123-023

न तं पश्यामि लोकेषु चिन्तयन्पुरुषं क्वचित्
त्वदृते पुरुषव्याघ्र य एतद्योधयेद्बलम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-123-024

महाप्रभावा बहवस्त्वया तुल्याधिकापि वा
समेताः पृथिवीपाला धार्तराष्ट्रस्य कारणात्
ते त्वां प्राप्य रणे क्रुद्धं नाभ्यवर्तन्त दंशिताः

MN DUTT: 05-148-023

त्वदृते पुरुषव्याघ्र य एतद् योधयेद् बलम्
महाप्रभावा बहवस्त्वया तुल्याधिकाऽपि वा
समेताः पृथिव गला धार्तराष्ट्रस्य कारणात्
ते त्वां प्राप्य रणे क्रुद्धा नाभ्यवर्तन्त दंशिताः

M. N. Dutt: Capable of encountering these forces, besides you, O most valiant of men. Numerous lords of the earth, endowed with great prowess and either equal or superior to you, have, at the command of Dhritarashtra assembled together. (But) those (warriors). clad in armour, could not withstand your wrathful self in battle.

BORI CE: 07-123-025

तव वीर्यं बलं चैव रुद्रशक्रान्तकोपमम्
नेदृशं शक्नुयात्कश्चिद्रणे कर्तुं पराक्रमम्
यादृशं कृतवानद्य त्वमेकः शत्रुतापनः

MN DUTT: 05-148-024

तव वीर्य बलं चैव रुद्रशक्रान्तकोपमम्
नेदृशं शक्नुयात् कश्चिद् रणे कर्तुं पराक्रमम्

M. N. Dutt: Your strength and prowess, (therefore), resemble those of Rudra or Shakra. No one is capable of displaying so much prowess in battle.

Corresponding verse not found in BORI CE

MN DUTT: 05-148-025

यादृशं कृतवानद्य त्वमेकः शत्रुतापनः
एवमेव हते कर्णे सानुबन्धे दुरात्मनि

M. N. Dutt: As you have singly shown this day. O tormentor of foes, when the wicked-souled Karna together with his followers shall be vanquished (by you) I will thus.

BORI CE: 07-123-026

एवमेव हते कर्णे सानुबन्धे दुरात्मनि
वर्धयिष्यामि भूयस्त्वां विजितारिं हतद्विषम्

BORI CE: 07-123-027

तमर्जुनः प्रत्युवाच प्रसादात्तव माधव
प्रतिज्ञेयं मयोत्तीर्णा विबुधैरपि दुस्तरा

BORI CE: 07-123-028

अनाश्चर्यो जयस्तेषां येषां नाथोऽसि माधव
त्वत्प्रसादान्महीं कृत्स्नां संप्राप्स्यति युधिष्ठिरः

BORI CE: 07-123-029

तवैव भारो वार्ष्णेय तवैव विजयः प्रभो
वर्धनीयास्तव वयं प्रेष्याश्च मधुसूदन

BORI CE: 07-123-030

एवमुक्तः स्मयन्कृष्णः शनकैर्वाहयन्हयान्
दर्शयामास पार्थाय क्रूरमायोधनं महत्

MN DUTT: 05-148-025

यादृशं कृतवानद्य त्वमेकः शत्रुतापनः
एवमेव हते कर्णे सानुबन्धे दुरात्मनि

MN DUTT: 05-148-026

वर्धयिष्यामि भूयस्त्वां विजितारिं हतद्विषम्
तमर्जुनः प्रत्युवाच प्रसादात् तव माधव
प्रतिज्ञेयं मया तीर्णा विबुधैरपि दुस्तरा
अनाश्चर्यो जयस्तेषां येषां नाथोऽसि केशव
त्वत्प्रसादान्महीं कृत्स्नां सम्प्राप्स्यति युधिष्ठिरः
तव प्रभावो वार्ष्णेय तवैव विजयः प्रभो
वर्धनीयास्तव वयं सदैव मधुसूदन
एवमुक्तस्ततः कृष्णः शनकैर्वाहयन् हयान्
दर्शयामास पार्थाय क्रूरमायोधनं महत्

M. N. Dutt: As you have singly shown this day. O tormentor of foes, when the wicked-souled Karna together with his followers shall be vanquished (by you) I will thus. o destroyer of Madhu, you are (ever) concerned in our welfare and we are always) at your enemy." Arjuna then replied to him (thus)-"O Madhava, through your favour, I have fulfilled the vow, which even by the celestials can with difficulty be performed. O Keshava, it is no wonder that they, who have you for their lord, will win the victory. Through your favour Yudhishthira will recover the entire earth. O descendant of Vrishnis, (as) all this is due to your power, (so) O lord, this victory is yours. O destroyer of Madhu, you are (ever) concerned in our welfare wand we are (always) at your service.” Thus spoken to Krishna with a smile, slowly guided the steeds and showed to Partha the greatly cruel field of battle.

BORI CE: 07-123-031

श्रीकृष्ण उवाच
प्रार्थयन्तो जयं युद्धे प्रथितं च महद्यशः
पृथिव्यां शेरते शूराः पार्थिवास्त्वच्छरैर्हताः

MN DUTT: 05-148-027

श्रीकृष्ण उवाच प्रार्थयन्तो जयं युद्धे प्रथितं च महद् यशः
पृथिव्यां शरेते शूराः पार्थिवास्त्वच्छरैर्हताः :

M. N. Dutt: Krishna said Longing for either victory or great renown, (many) heroic kings, struck dead by your shafts, are lying on earth.

BORI CE: 07-123-032

विकीर्णशस्त्राभरणा विपन्नाश्वरथद्विपाः
संछिन्नभिन्नवर्माणो वैक्लव्यं परमं गताः

MN DUTT: 05-148-028

विकीर्णशस्त्राभरणा विपन्नाश्वरथद्विपाः
संछिन्नभिन्नमर्माणो वैकुव्यं परमं गताः

M. N. Dutt: Their weapons and ornaments lie scattered (all over the battle-field); their horses, elephants and cars are killed and shattered; and with their armour perforated and cut-off they are reduced to a woeful plight.

BORI CE: 07-123-033

ससत्त्वा गतसत्त्वाश्च प्रभया परया युताः
सजीवा इव लक्ष्यन्ते गतसत्त्वा नराधिपाः

MN DUTT: 05-148-029

ससत्त्वा गतसत्त्वाश्च प्रभया परया युताः
सजीव इव लक्ष्यन्ते गतसत्त्वा नराधिपाः

M. N. Dutt: Some (of them) are already deal and some are still alive; and those lords of men whose life is extinct look live on account of their great splendour.

BORI CE: 07-123-034

तेषां शरैः स्वर्णपुङ्खैः शस्त्रैश्च विविधैः शितैः
वाहनैरायुधैश्चैव संपूर्णां पश्य मेदिनीम्

MN DUTT: 05-148-030

तेषां शरैः स्वर्णपुङ्खः शस्त्रैश्च विविधैः शितैः
वाहनैरायुधैश्चैव सम्पूर्णा पश्य मेदिनीम्

M. N. Dutt: Look! the earth is entirely filled with their gold-winged shafts, their weapons of various kinds, their beasts of burden and with their arims.

BORI CE: 07-123-035

वर्मभिश्चर्मभिर्हारैः शिरोभिश्च सकुण्डलैः
उष्णीषैर्मुकुटैः स्रग्भिश्चूडामणिभिरम्बरैः

BORI CE: 07-123-036

कण्ठसूत्रैरङ्गदैश्च निष्कैरपि च सुप्रभैः
अन्यैश्चाभरणैश्चित्रैर्भाति भारत मेदिनी

MN DUTT: 05-148-031

वर्मभिश्चर्मभिर्हारैः शिरोभिश्च सकुण्डलैः
उष्णीषैर्मुकुटैः स्रग्भिश्चूडामणिभिरम्बरैः
कण्ठसूत्रैरङ्गदैश्च निष्कैरपि च सप्रभैः
अन्यैश्चाभरणैश्चित्रै ति भारत मेदिनी

M. N. Dutt: (Behold) O Bharata, the earth became with armours, necklaces of gold, heads decked with ear-rings, head-gears and diadems, floral wreaths, gems worn on the crown, Kanthasutras, Angadas, lustrous collars of gold and with various other variegated ornaments;

BORI CE: 07-123-037

चामरैर्व्यजनैश्चित्रैर्ध्वजैश्चाश्वरथद्विपैः
विविधैश्च परिस्तोमैरश्वानां च प्रकीर्णकैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-123-038

कुथाभिश्च विचित्राभिर्वरूथैश्च महाधनैः
संस्तीर्णां वसुधां पश्य चित्रपट्टैरिवावृताम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-123-039

नागेभ्यः पतितानन्यान्कल्पितेभ्यो द्विपैः सह
सिंहान्वज्रप्रणुन्नेभ्यो गिर्यग्रेभ्य इव च्युतान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-123-040

संस्यूतान्वाजिभिः सार्धं धरण्यां पश्य चापरान्
पदातिसादिसंघांश्च क्षतजौघपरिप्लुतान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-148-032

अनुकरुपासङ्गैः पताकाभिर्ध्वजैस्तथा
उपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः

M. N. Dutt: (And with) Anukarshas and quivers, standards and flags and Upaskaras and Adhisthanas, shafts and crests of cars.

Corresponding verse not found in BORI CE

MN DUTT: 05-148-033

चक्रैः प्रमथितैश्चिौरक्षश्च बहुधा रणे
युगैर्योक्त्रैः कलापैश्च धनुर्भिः सायकैस्तथा

M. N. Dutt: With broken wheels and many variegated cars, yokes and trappings of horses, bow and arrows.

Corresponding verse not found in BORI CE

MN DUTT: 05-148-034

परिस्तोमैः कुथाभिश्च परिघैरङ्कुशैस्तथा
शक्तिभिर्भिन्दिपालैश्च तूणैः शूलैः परश्वधैः

M. N. Dutt: With elephants' trappings, Kudhas, Parighas and Ankushas, maces and Brindipalas, arrow-cases, spiked maces and Parasvadhas.

Corresponding verse not found in BORI CE

MN DUTT: 05-148-035

प्रासैश्च तोमरैश्चैव कुन्तैर्यष्टिभिरेव च
शतघ्नीभिर्भुशुण्डीभिः खङ्गैः परशुभिस्तथा

M. N. Dutt: With Pashas and Tomaras, Kuntas and clubs, Sataghness and Bhusandees, swords and battle-axes.

Corresponding verse not found in BORI CE

MN DUTT: 05-148-036

मुसलैर्मुद्गरैश्चैव गदाभिः कुणपैस्तथा
सुवर्णविकृताभिश्च कशभिर्भरतर्षभ

M. N. Dutt: With Musalas and clubs, maces and Kunapas, whips decked with gold, O the most exalted of the Bharatas.

Corresponding verse not found in BORI CE

MN DUTT: 05-148-037

घण्टाभिश्च गजेन्द्राणां भाण्डैश्च विविधैरपि
स्रग्भिश्च नानाभरणैर्वस्त्रैश्चैव महाधनैः

M. N. Dutt: With the bells and many other ornaments of the best of elephants, garlands, various ornaments and costly dresses.

Corresponding verse not found in BORI CE

MN DUTT: 05-148-038

अपविद्धैर्बभौ भूमिर्ग्रहैद्यौरिव शारदी
पृथिव्यां पृथिवीहेतोः पृथिवीपतयो हताः

M. N. Dutt: (With all these lying scattered all over the field of battle), the earth looks resplendent like the autumnal sky studded with planets and stars. Those lords of Earth who have sacrificed their live for his sake.

Corresponding verse not found in BORI CE

MN DUTT: 05-148-039

पृथिवीमुपगुह्याङ्गैः सुप्ताः कान्तामिव प्रियाम्
इमांश्च गिरिकूटाभान् नागानैरावतोपमान्

M. N. Dutt: Lie slumbering on the earth and embracing her like a beloved wife. These elephants resembling mountain-peaks and huge Airavat.

Corresponding verse not found in BORI CE

MN DUTT: 05-148-040

क्षरतः शोणितं भूरि शस्त्रच्छेददरीमुखैः
दरीमुखैरिव गिरीन् गैरिकाम्बुपरिस्रवान्

M. N. Dutt: Are shedding a profusion of blood through the openings caused by weapons, as mountains discharge through the caves streams of liquid chalk.

Corresponding verse not found in BORI CE

MN DUTT: 05-148-041

तांश्च बाणहतान् वीर पश्य निष्टन्तः क्षितौ
हयांश्च पतितान् पश्य स्वर्ण भाण्डविभूषितान्

M. N. Dutt: Behold! struck down on the earth by your arrows, these (elephants) are writhing in agonies. Behold! the steeds also, adorned with golden trappings, are lying on the ground.

Corresponding verse not found in BORI CE

MN DUTT: 05-148-042

गन्धर्वनगराकारान् रथांश्च निहतेश्वरान्
छिन्नध्वजपताकाक्षान् विचक्रान् हतसारथीन्
निकृत्तकूबरयुगान् भग्नेषाबन्धुरान् प्रभो
पश्य पार्थ हयान् भूमौ विमानोपमदर्शनान्

M. N. Dutt: Behold, O Partha, O lord, these cars resembling the city of the Gandharvas, with their lords slain and their standards, banners and Akshas cut to pieces, deprived of their wheels and charioteers, with their yokes cut to pieces, with broken shafts and crests and looking (splendid) like the celestial vehicles.

Corresponding verse not found in BORI CE

MN DUTT: 05-148-043

पत्तींश्च निहतान् वीर शतशोऽथ सहस्रशः
धनुर्भृतश्चर्मभृतः शयानान् रुधिरोक्षितान्

M. N. Dutt: Hundreds and thousands of foot-soldiers, O hero, are lying slain (on the ground) in a pool of blood wielding their bows and shields.

Corresponding verse not found in BORI CE

MN DUTT: 05-148-044

महीमालिङ्गय सर्वाङ्गैः पांसुध्वस्तशिरोरुहान्
पश्य योधान् महाबाहो त्वच्छरैर्भिन्नविग्रहान्

M. N. Dutt: Clasping the earth with all their limbs and with their hair smeared with dust. Behold, O mighty-armed one, these warriors with their bodies mangled by your arrows.

Corresponding verse not found in BORI CE

MN DUTT: 05-148-045

मसृग्वसापिशितसमृद्धकर्दमम्
निशाचरश्ववृकपिशाचमोदनं महीतलं नरवर पश्य दुर्दशम्

M. N. Dutt: O best of men, behold also the surface of the earth with dead elephants and horses and (broken) cars, muddy with a profusion of blood, fat and rotten flesh, affording delight to night of blood, fat the rotten flesh, affording delight to night-wanderers, dogs, wolves and Pisachas and dreadful to look at.

Corresponding verse not found in BORI CE

MN DUTT: 05-148-046

इदं महत् त्वय्युपपद्यते प्रभो रणाजिरे कर्म यशोभिवर्धनम्
शतक्रतौ चापि स देवसत्तमे महाहवे जनुषि दैत्यदानवान्

M. N. Dutt: O lord, that foremost of the celestials, the performer of a hundred sacrifices who slay in great battle the Daytas and the Danavas and yourself only are capable of achieving such a fame-enhancing and glorious feat.

BORI CE: 07-123-041

संजय उवाच
एवं संदर्शयन्कृष्णो रणभूमिं किरीटिनः
स्वैः समेतः स मुदितः पाञ्चजन्यं व्यनादयत्

MN DUTT: 05-148-047

संजय उवाच एवं संदर्शयन् कृष्णो रणभूमिं किरीटिने
स्वैः समेतः समुदितैः पाञ्चजन्यं व्यनादयत्

M. N. Dutt: Sanjaya said Krishna, thus showing the field of battle to Kiriti (i.e., Arjuna who wore a coronet) blew his conch Panchajanya before the gladdened army (of the Pandavas).

Home | About | Back to Book 07 Contents | ← Chapter 122 | Chapter 124 →