Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 122

BORI CE: 07-122-001

धृतराष्ट्र उवाच
तस्मिन्विनिहते वीरे सैन्धवे सव्यसाचिना
मामका यदकुर्वन्त तन्ममाचक्ष्व संजय

MN DUTT: 05-147-001

धृतराष्ट्र उवाच तस्मिन् विनिहते वीरे सैन्धवे सव्यसाचिना
मामका यदकुर्वन्त तन्ममाचक्ष्व संजय

M. N. Dutt: Dhritarashtra said The heroic king of Sindhu being killed by that one who could draw the bow with his left hand (i.e., Arjuna), relate to me O Sanjaya,

BORI CE: 07-122-002

संजय उवाच
सैन्धवं निहतं दृष्ट्वा रणे पार्थेन मारिष
अमर्षवशमापन्नः कृपः शारद्वतस्तदा

MN DUTT: 05-147-002

संजय उवाच सैन्धवं निहतं दृष्ट्वा रणे पार्थेन भारत
अमर्षवशमापन्न: कृपः शारद्वतस्ततः

M. N. Dutt: Sanjaya said O king, seeing the king Sindhu slain in battle by Partha, Kripa, the son of Saradvat, waxing wrath.

BORI CE: 07-122-003

महता शरवर्षेण पाण्डवं समवाकिरत्
द्रौणिश्चाभ्यद्रवत्पार्थं रथमास्थाय फल्गुनम्

MN DUTT: 05-147-003

महता शरवर्षेण पाण्डवं समवाकिरत्
द्रौणिश्चाभ्यद्रवद् राजन् रथमास्थाय फाल्गुनम्

M. N. Dutt: Surrounded the son of Pandu by a mighty discharge of arrows. The son of Drona too, seated on his car, rushed against Phalguna, the son of Pritha.

BORI CE: 07-122-004

तावेनं रथिनां श्रेष्ठौ रथाभ्यां रथसत्तमम्
उभावुभयतस्तीक्ष्णैर्विशिखैरभ्यवर्षताम्

MN DUTT: 05-147-004

तावेतौ रथिनां श्रेष्ठौ रथाभ्यां रथसत्तमौ
उभावुभयतस्तीक्ष्णैर्विशिखैरभ्यवर्षताम्

M. N. Dutt: Those two best and most excellent of carwarriors from two sides, began to shower keen darts, from their cars (upon Arjuna).

BORI CE: 07-122-005

स तथा शरवर्षाभ्यां सुमहद्भ्यां महाभुजः
पीड्यमानः परामार्तिमगमद्रथिनां वरः

MN DUTT: 05-147-005

स तथा शरवर्षाभ्यां सुमहद्भ्यां महाभुजः
पीड्यमानः परामार्तिमगमद् रथिनां वरः

M. N. Dutt: That mighty-armed one, the best of carwarriors, sore oppressed by those mighty showers of arrows, experienced a great pain.

BORI CE: 07-122-006

सोऽजिघांसुर्गुरुं संख्ये गुरोस्तनयमेव च
चकाराचार्यकं तत्र कुन्तीपुत्रो धनंजयः

MN DUTT: 05-147-006

सोऽजिघांसुर्मुरं संख्ये गुरोस्तनयमवे च
चकाराचार्यकं तत्र कुन्तीपुत्रो धनंजयः

M. N. Dutt: Dhananjaya, the son of Kunti, not liking to slay his preceptor (i.e. Kripa) and his (other) preceptor's son (i.e. Ashvatthama) in battle began to act like a preceptor (teaching the science of arms of his pupil).

BORI CE: 07-122-007

अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च
मन्दवेगानिषूंस्ताभ्यामजिघांसुरवासृजत्

MN DUTT: 05-147-007

अस्त्रैरस्त्राणि संवार्य द्रौणे: शारद्वतस्य च
मन्दवेगानिपूंस्ताभ्यामजिघांसुरवासृजत्

M. N. Dutt: And unwillingly warded off the weapons of the sons of Drona and Saradvat, by means of his own weapons and discharged at them arrows of milder speed.

BORI CE: 07-122-008

ते नातिभृशमभ्यघ्नन्विशिखा जयचोदिताः
बहुत्वात्तु परामार्तिं शराणां तावगच्छताम्

MN DUTT: 05-147-008

ते चापि भृशमभ्यघ्नन् विशिखा: पार्थचोदिताः
बहुत्वात् तु परामाति शराणां तावगच्छताम्

M. N. Dutt: Overcome by the numbers of arrows though discharged mildly by Arjuna, those two (warriors) were greatly afflicted.

BORI CE: 07-122-009

अथ शारद्वतो राजन्कौन्तेयशरपीडितः
अवासीदद्रथोपस्थे मूर्च्छामभिजगाम ह

MN DUTT: 05-147-009

अथ शारद्वतो राजन् कौन्तेयशरपीडितः
अवासीदद् रथोपस्थे मूर्छामभिजगाम ह

M. N. Dutt: Then, O monarch, the son of Saradvat, painted by the darts of the son of Kunti, lost all strength and fainted away on the terrace of his car.

BORI CE: 07-122-010

विह्वलं तमभिज्ञाय भर्तारं शरपीडितम्
हतोऽयमिति च ज्ञात्वा सारथिस्तमपावहत्

MN DUTT: 05-147-010

विह्वलं तमभिज्ञाय भर्तारं शरपीडितम्
हतोऽयमिति च ज्ञात्वा सारथिस्तमपावहत्

M. N. Dutt: Seeing his master afflicted with darts and devoid of senses and taking him for dead his charioteer carried him off (from the field of battle).

BORI CE: 07-122-011

तस्मिन्सन्ने महाराज कृपे शारद्वते युधि
अश्वत्थामाप्यपायासीत्पाण्डवेयाद्रथान्तरम्

MN DUTT: 05-147-011

तस्मिन् भग्ने महाराज कृपे शारद्वते युधि
अश्वत्थामाप्यपायासीत् पाण्डवेयाद् स्थान्तरम्

M. N. Dutt: Then, O great king, Kripa being thus borne away from (the field of battle), Ashvatthaman too fled away in terror from the son of Pandu.

BORI CE: 07-122-012

दृष्ट्वा शारद्वतं पार्थो मूर्छितं शरपीडितम्
रथ एव महेष्वासः कृपणं पर्यदेवयत्

MN DUTT: 05-147-012

दृष्ट्वा शारद्वतं पार्थो मूच्छितं शरपीडितम्
रथ एव महेष्वासः सकृपं पर्यदेवयत्

M. N. Dutt: (Then), seeing the son of Saradvat faint away and afflicted with arrows, the mighty bowman Partha, (seated) on his car, gave way to doleful cries.

Corresponding verse not found in BORI CE

MN DUTT: 05-147-013

अश्रुपूर्णमुखो दीनो वचनं चेदमब्रवीत्
पश्यन्निदं महाप्राज्ञः क्षत्ता राजानमुक्तवान्

M. N. Dutt: And with his face full of tears and in "Anticipating all this, the greatly wise Kshatta (Vidura) said to the king (Dhritarashtra).

BORI CE: 07-122-013

पश्यन्निदं महाप्राज्ञः क्षत्ता राजानमुक्तवान्
कुलान्तकरणे पापे जातमात्रे सुयोधने

BORI CE: 07-122-014

नीयतां परलोकाय साध्वयं कुलपांसनः
अस्माद्धि कुरुमुख्यानां महदुत्पत्स्यते भयम्

BORI CE: 07-122-015

तदिदं समनुप्राप्तं वचनं सत्यवादिनः
तत्कृते ह्यद्य पश्यामि शरतल्पगतं कृपम्

BORI CE: 07-122-016

धिगस्तु क्षात्रमाचारं धिगस्तु बलपौरुषम्
को हि ब्राह्मणमाचार्यमभिद्रुह्येत मादृशः

MN DUTT: 05-147-013

अश्रुपूर्णमुखो दीनो वचनं चेदमब्रवीत्
पश्यन्निदं महाप्राज्ञः क्षत्ता राजानमुक्तवान्

MN DUTT: 05-147-014

कुलान्तकरणे पापे जातमात्रे सुयोधने
नीयतां परलोकाय साध्वयं कुलपांसनः

MN DUTT: 05-147-015

अस्माद्धि कुरुमुख्यानां महदुत्पत्स्यते भयम्
तदिदं समनुप्राप्तं वचनं सत्यवादिनः

MN DUTT: 05-147-016

तत्कृते ह्यद्य पश्यामि शरतल्पगतं गुरुम्
धिगस्तु क्षात्रमाचारं धिगस्तु बलपौरुषम्

MN DUTT: 05-147-017

को हि ब्राह्मणमाचार्यमभिदुह्येत मादृशः
ऋषिपुत्रो ममाचार्यो द्रोणस्य परमः सखा

M. N. Dutt: And with his face full of tears and in "Anticipating all this, the greatly wise Kshatta (Vidura) said to the king (Dhritarashtra). As soon as the destroyer of his race, the vile Suyodhana was born, Make away this destroyer of your race. (Or), through him a great disaster will befall the best of the Kuru race. Now the words of that truthful one have proved true. It is on his account, that I behold today my preceptor lying on an arrowy bed. Curse on the practices of the Kshatriyas and on my strength and manliness! (For) is there any body, who is, like me, hostile to a Brahmana who is his preceptor as well? He is (moreover) the son of a sage, my preceptor and the dear friend of Drona.

BORI CE: 07-122-017

ऋषिपुत्रो ममाचार्यो द्रोणस्य दयितः सखा
एष शेते रथोपस्थे मद्बाणैरभिपीडितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-147-018

एष शेते रथोपस्थे कृपो मद्बाणपीडितः
अकामयानेन मया विशिखैरर्दितो भृशम्

M. N. Dutt: Such a one lies (insensible) on the terrace of his car smitten with my darts. Although I did not wish it, (still), through me he has been crushed with the arrows.

BORI CE: 07-122-018

अकामयानेन मया विशिखैरर्दितो भृशम्
अवासीदद्रथोपस्थे प्राणान्पीडयतीव मे

MN DUTT: 05-147-018

एष शेते रथोपस्थे कृपो मद्बाणपीडितः
अकामयानेन मया विशिखैरर्दितो भृशम्

MN DUTT: 05-147-019

अवसीदन् रथोपस्थे प्राणान् पीडयतीव मे
पुत्रशोकाभितप्तेन शरैरभ्यर्दितेन च

M. N. Dutt: Such a one lies (insensible) on the terrace of his car smitten with my darts. Although I did not wish it, (still), through me he has been crushed with the arrows. (The sight of his) lying insensible on the terrace of his car greatly afflicts my heart. Though sorely afflicted with his arrows, I should have looked at that one of great splendour (without striking him).

BORI CE: 07-122-019

शरार्दितेन हि मया प्रेक्षणीयो महाद्युतिः
प्रत्यस्तो बहुभिर्बाणैर्दशधर्मगतेन वै

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-147-020

अभ्यस्तो बहुभिर्बाणैर्दशधर्मगतेन वै
शोचयत्येष नियत्तं भूयः पुत्रवधाद्धि माम्

M. N. Dutt: Afflicted with various darts he has gone to the way of all creatures. I grieve more over his than on the slaughter of my son.

BORI CE: 07-122-020

शोचयत्येष निपतन्भूयः पुत्रवधाद्धि माम्
कृपणं स्वरथे सन्नं पश्य कृष्ण यथा गतम्

BORI CE: 07-122-021

उपाकृत्य तु वै विद्यामाचार्येभ्यो नरर्षभाः
प्रयच्छन्तीह ये कामान्देवत्वमुपयान्ति ते

BORI CE: 07-122-022

ये तु विद्यामुपादाय गुरुभ्यः पुरुषाधमाः
घ्नन्ति तानेव दुर्वृत्तास्ते वै निरयगामिनः

BORI CE: 07-122-023

तदिदं नरकायाद्य कृतं कर्म मया ध्रुवम्
आचार्यं शरवर्षेण रथे सादयता कृपम्

BORI CE: 07-122-024

यत्तत्पूर्वमुपाकुर्वन्नस्त्रं मामब्रवीत्कृपः
न कथंचन कौरव्य प्रहर्तव्यं गुराविति

BORI CE: 07-122-025

तदिदं वचनं साधोराचार्यस्य महात्मनः
नानुष्ठितं तमेवाजौ विशिखैरभिवर्षता

BORI CE: 07-122-026

नमस्तस्मै सुपूज्याय गौतमायापलायिने
धिगस्तु मम वार्ष्णेय यो ह्यस्मै प्रहराम्यहम्

BORI CE: 07-122-027

तथा विलपमाने तु सव्यसाचिनि तं प्रति
सैन्धवं निहतं दृष्ट्वा राधेयः समुपाद्रवत्

MN DUTT: 05-147-020

अभ्यस्तो बहुभिर्बाणैर्दशधर्मगतेन वै
शोचयत्येष नियत्तं भूयः पुत्रवधाद्धि माम्

MN DUTT: 05-147-021

कृपणं स्वरथे सन्नं पश्य कृष्ण यथागतम्
उपाकृत्य तु वै विद्यामाचार्येभ्यो नरर्षभाः

MN DUTT: 05-147-022

प्रयच्छन्तीह ये कामान् देवत्वमुपयान्ति ते
ये च विद्यामुपादाय गुरुभ्यः पुरुषाधमाः

MN DUTT: 05-147-023

प्रन्ति तानेव दुर्वृत्तास्ते वै निरयगामिनः
तदिदं नरकायाद्य कृतं कर्म मया ध्रुवम्

MN DUTT: 05-147-024

आचार्य शरवर्षेण रथे सादयता कृपम्
यत् तत् पूर्वमुपाकुर्वन्नत्रं मामब्रवीत् कृपः

MN DUTT: 05-147-025

न कथंचन कौरव्य प्रहर्तव्यं गुराविति
तदिदं वचनं साधोराचार्यस्य महात्मनः

MN DUTT: 05-147-026

नानुष्ठितं तमेवाजौ विशिखैरभिवर्षता
नमस्तस्मै सुपूज्याय गौतमायापलायिने

MN DUTT: 05-147-027

धिगस्तु मम वार्ष्णेय यदस्मै प्रहराम्यहम्
तथा विलयमाने तु सव्यसाचिनि तं प्रति

MN DUTT: 05-147-028

सैन्धवं निहितं दृष्ट्वा राधेयः समुपाद्रवत्
तमापतन्तं राधेयमर्जुनस्य रथं प्रति

M. N. Dutt: Afflicted with various darts he has gone to the way of all creatures. I grieve more over his than on the slaughter of my son. O Krishna, beholding what a sad plight he is in, lying senseless of his car! Those most excellent of men, who after acquiring knowledge from their preceptors. Bestow on them what they desire, attain to Godhead. (But) those basest of men who after acquiring knowledge from their preceptors. Destroy them, are doomed to hell. Surely, what I have done today will lead me to hell. In as much as I have overpowered my preceptor with showers of arrows. Formerly when teaching me the science of weapons, Kripa said to me. "O scion of Kuru's race, on no account strike thy preceptor.” (But, those words of my virtuous and high-souled preceptor). I have disregarded and have struck him with showers of arrows. I bow down to that worshipful son of Goutama, who never flies away (from the field of battle). O scion of Vrishni's race, fie on me who have struck him. While that one who could draw his bow as well with the left hand (i.e. Arjuna) was thus grieving for him. The son of Radha beholding the king of Sindhu dead rushed against him. (Seeing?) the son of Radha make for the car of Arjuna.

Corresponding verse not found in BORI CE

MN DUTT: 05-147-029

पाञ्चाल्यौ सात्यकिश्चैव सहसा समुपाद्रवन्
उपायान्तं तु राधेयं दृष्ट्वा पार्थो महारथः

M. N. Dutt: The two Panchala princes and Satyaki came up to him. Seeing the son of Radha rush (against him), the mighty car-warrior Partha.

BORI CE: 07-122-028

उपायान्तं तु राधेयं दृष्ट्वा पार्थो महारथः
प्रहसन्देवकीपुत्रमिदं वचनमब्रवीत्

BORI CE: 07-122-029

एष प्रयात्याधिरथिः सात्यकेः स्यन्दनं प्रति
न मृष्यति हतं नूनं भूरिश्रवसमाहवे

BORI CE: 07-122-030

यत्र यात्येष तत्र त्वं चोदयाश्वाञ्जनार्दन
मा सोमदत्तेः पदवीं गमयेत्सात्यकिं वृषः

BORI CE: 07-122-031

एवमुक्तो महाबाहुः केशवः सव्यसाचिना
प्रत्युवाच महातेजाः कालयुक्तमिदं वचः

MN DUTT: 05-147-029

पाञ्चाल्यौ सात्यकिश्चैव सहसा समुपाद्रवन्
उपायान्तं तु राधेयं दृष्ट्वा पार्थो महारथः

MN DUTT: 05-147-030

प्रहसन् देवकीपुत्रमिदं वचनमब्रवीत्
एष प्रयात्याधिरथिः सात्यकेः स्यन्दनं प्रति

MN DUTT: 05-147-031

न मृष्यति हतं नूनं भूरिश्रवसमाहवे
यत्र यात्येष तत्र त्वं चोदयाश्वान् जनार्दन

MN DUTT: 05-147-032

न सौमदत्तिपदवीं गमयेत् सात्यकिं वृषः
एवमुक्तो महाबाहुः केशवः सव्यसाचिना

MN DUTT: 05-147-033

प्रत्युवाच महातेजाः कालयुक्तमिदं वचः
अलमेष महाबाहुः कर्णायैकोऽपि पाण्डव

M. N. Dutt: The two Panchala princes and Satyaki came up to him. Seeing the son of Radha rush (against him), the mighty car-warrior Partha. Said these words to the son of Devaki with a simile-“(Behold!) the son of Adhiratha is making for the car of Satyaki. Surely, he cannot endure the destruction of Bhurisrava in battle. O Janaradana, drive the horses towards the place whither he goes. Have a care that Vrisha cannot send the Satvata hero to the path of Somadatta.” Thus addressed by that one who could draw his bow as well with the left hand, Keshava, possessed of mighty arms. And great energy, replied (to him) in words suited to the occasion “O Pandava, this mighty arıncd one (Satyaki) is alone capable of fighting with Karna.

BORI CE: 07-122-032

अलमेष महाबाहुः कर्णायैको हि पाण्डव
किं पुनर्द्रौपदेयाभ्यां सहितः सात्वतर्षभः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-147-034

किं पुनद्रौपदेयाभ्यां सहितः सात्वतर्षभः
न च तावत् क्षमः पार्थ तव कर्णेन सङ्गरः

M. N. Dutt: (And), much more son, since this most exalted of the Satvatas is joined by the two sons of Drupada. O Partha, you need (therefore, not fight with Karna at present.

BORI CE: 07-122-033

न च तावत्क्षमः पार्थ कर्णेन तव संगरः
प्रज्वलन्ती महोल्केव तिष्ठत्यस्य हि वासवी
त्वदर्थं पूज्यमानैषा रक्ष्यते परवीरहन्

MN DUTT: 05-147-035

प्रज्वलन्ती महोल्केव तिष्ठत्यस्य हि वासवी
त्वदर्थे पूज्यमानैषा रक्ष्यते परवीरहन्

M. N. Dutt: He has with him the blazing dart, like a terrible meteor, granted to him by Vasava. O destroyer of hostile warriors, he has preserved it (carefully) for (slaying) you and worships it.

BORI CE: 07-122-034

अतः कर्णः प्रयात्वत्र सात्वतस्य यथा तथा
अहं ज्ञास्यामि कौरव्य कालमस्य दुरात्मनः

MN DUTT: 05-147-036

अतः कर्णः प्रयात्वत्र सात्वतस्य यथातथा
अहं ज्ञास्यामि कौन्तेय कालमस्य दुरात्मनः
यत्रैनं विशिखैस्तीक्ष्णैः पातयिष्यसि भूतले

M. N. Dutt: Let, therefore, Karna march against the scion of Satvatta's race as he wills. I am, O son of Kunti, conscious of the hour when this wicked-souled one will be struck down on the ground from his car (pierced) by keen darts.

BORI CE: 07-122-035

धृतराष्ट्र उवाच
योऽसौ कर्णेन वीरेण वार्ष्णेयस्य समागमः
हते तु भूरिश्रवसि सैन्धवे च निपातिते

MN DUTT: 05-147-037

धृतराष्ट्र उवाच योऽसौ कर्णेन वीरस्य वार्ष्णेयस्य समागमः
हते तु भूरिश्रवसि सैन्धवे च निपातिते

M. N. Dutt: Dhritarashtra said How, after Bhurisrava and the king of Sindhu being slain, the heroic Karna and the scion of Vrishni's race, came incontact with each other.

BORI CE: 07-122-036

सात्यकिश्चापि विरथः कं समारूढवान्रथम्
चक्ररक्षौ च पाञ्चाल्यौ तन्ममाचक्ष्व संजय

MN DUTT: 05-147-038

सात्यकिश्चापि विरथः कं समारूढवान् रथम्
चक्ररक्षौ च पाञ्चाल्यौ तन्ममाचक्ष्व संजय

M. N. Dutt: And on what cars the carless Satyaki and the two Panchala princes, the protectors of (Arjuna's) car-wheels (respectively) mounted, relate to me, O Sanjaya.

BORI CE: 07-122-037

संजय उवाच
हन्त ते वर्णयिष्यामि यथावृत्तं महारणे
शुश्रूषस्व स्थिरो भूत्वा दुराचरितमात्मनः

MN DUTT: 05-147-039

संजय उवाच हन्त ते वर्तयिष्यामि यथा वृत्तं महारणे
शुश्रूषस्व स्थिरो भूत्वा दुराचरितमात्मनः

M. N. Dutt: Sanjaya said I will relate to you faithfully all that took place in that terrible encounter. Listen calmly to (the consequences of) your own culpable conduct.

BORI CE: 07-122-038

पूर्वमेव हि कृष्णस्य मनोगतमिदं प्रभो
विजेतव्यो यथा वीरः सात्यकिर्यूपकेतुना

MN DUTT: 05-147-040

पूर्वमेव हि कृष्णस्य मनोगतमिदं प्रभो
विजेतव्यो यथा वीरः सात्यकिः सौमदत्तिना

M. N. Dutt: My Lord, Krishna knew it before hand, in his mind that the heroic Satyaki would be defeated by Yupaketu (i.e., Bhurisrava).

BORI CE: 07-122-039

अतीतानागतं राजन्स हि वेत्ति जनार्दनः
अतः सूतं समाहूय दारुकं संदिदेश ह
रथो मे युज्यतां काल्यमिति राजन्महाबलः

MN DUTT: 05-147-041

अतीतानागते राजन् स हि वेत्ति जनार्दनः
ततः सूतं समाहूय दारुकं संदिदेश ह
रथो मे युज्यतां कल्यमिति राजन् महाबलः
न हि देवा न गन्धर्वा न यक्षोरगराक्षसाः

M. N. Dutt: O king, Janaradana is conversant with the past and the future alike. Therefore, O king, that highly-powerful one summoned Daruka and ordered him thus-"Get my car ready tomorrow." Neither the Gods nor the Gandharvas nor the Yakshas, nor the Uragas, nor the Rakshas.

BORI CE: 07-122-040

न हि देवा न गन्धर्वा न यक्षोरगराक्षसाः
मानवा वा विजेतारः कृष्णयोः सन्ति केचन

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-122-041

पितामहपुरोगाश्च देवाः सिद्धाश्च तं विदुः
तयोः प्रभावमतुलं शृणु युद्धं च तद्यथा

BORI CE: 07-122-042

सात्यकिं विरथं दृष्ट्वा कर्णं चाभ्युद्यतायुधम्
दध्मौ शङ्खं महावेगमार्षभेणाथ माधवः

BORI CE: 07-122-043

दारुकोऽवेत्य संदेशं श्रुत्वा शङ्खस्य च स्वनम्
रथमन्वानयत्तस्मै सुपर्णोच्छ्रितकेतनम्

BORI CE: 07-122-044

स केशवस्यानुमते रथं दारुकसंयुतम्
आरुरोह शिनेः पौत्रो ज्वलनादित्यसंनिभम्

BORI CE: 07-122-045

कामगैः सैन्यसुग्रीवमेघपुष्पबलाहकैः
हयोदग्रैर्महावेगैर्हेमभाण्डविभूषितैः

BORI CE: 07-122-046

युक्तं समारुह्य च तं विमानप्रतिमं रथम्
अभ्यद्रवत राधेयं प्रवपन्सायकान्बहून्

BORI CE: 07-122-047

चक्ररक्षावपि तदा युधामन्यूत्तमौजसौ
धनंजयरथं हित्वा राधेयं प्रत्युदीययुः

BORI CE: 07-122-048

राधेयोऽपि महाराज शरवर्षं समुत्सृजन्
अभ्यद्रवत्सुसंक्रुद्धो रणे शैनेयमच्युतम्

BORI CE: 07-122-049

नैव दैवं न गान्धर्वं नासुरोरगराक्षसम्
तादृशं भुवि वा युद्धं दिवि वा श्रुतमित्युत

BORI CE: 07-122-050

उपारमत तत्सैन्यं सरथाश्वनरद्विपम्
तयोर्दृष्ट्वा महाराज कर्म संमूढचेतनम्

BORI CE: 07-122-051

सर्वे च समपश्यन्त तद्युद्धमतिमानुषम्
तयोर्नृवरयो राजन्सारथ्यं दारुकस्य च

BORI CE: 07-122-052

गतप्रत्यागतावृत्तैर्मण्डलैः संनिवर्तनैः
सारथेस्तु रथस्थस्य काश्यपेयस्य विस्मिताः

BORI CE: 07-122-053

नभस्तलगताश्चैव देवगन्धर्वदानवाः
अतीवावहिता द्रष्टुं कर्णशैनेययो रणम्

BORI CE: 07-122-054

मित्रार्थे तौ पराक्रान्तौ स्पर्धिनौ शुष्मिणौ रणे
कर्णश्चामरसंकाशो युयुधानश्च सात्यकिः

BORI CE: 07-122-055

अन्योन्यं तौ महाराज शरवर्षैरवर्षताम्
प्रममाथ शिनेः पौत्रं कर्णः सायकवृष्टिभिः

BORI CE: 07-122-056

अमृष्यमाणो निधनं कौरव्यजलसंधयोः
कर्णः शोकसमाविष्टो महोरग इव श्वसन्

BORI CE: 07-122-057

स शैनेयं रणे क्रुद्धः प्रदहन्निव चक्षुषा
अभ्यद्रवत वेगेन पुनः पुनररिंदमः

BORI CE: 07-122-058

तं तु संप्रेक्ष्य संक्रुद्धं सात्यकिः प्रत्यविध्यत
महता शरवर्षेण गजः प्रतिगजं यथा

BORI CE: 07-122-059

तौ समेत्य नरव्याघ्रौ व्याघ्राविव तरस्विनौ
अन्योन्यं संततक्षाते रणेऽनुपमविक्रमौ

BORI CE: 07-122-060

ततः कर्णं शिनेः पौत्रः सर्वपारशवैः शरैः
बिभेद सर्वगात्रेषु पुनः पुनररिंदमः

BORI CE: 07-122-061

सारथिं चास्य भल्लेन रथनीडादपाहरत्
अश्वांश्च चतुरः श्वेतान्निजघ्ने निशितैः शरैः

BORI CE: 07-122-062

छित्त्वा ध्वजं शतेनैव शतधा पुरुषर्षभः
चकार विरथं कर्णं तव पुत्रस्य पश्यतः

BORI CE: 07-122-063

ततो विमनसो राजंस्तावकाः पुरुषर्षभाः
वृषसेनः कर्णसुतः शल्यो मद्राधिपस्तथा

BORI CE: 07-122-064

द्रोणपुत्रश्च शैनेयं सर्वतः पर्यवारयन्
ततः पर्याकुलं सर्वं न प्राज्ञायत किंचन

BORI CE: 07-122-065

तथा सात्यकिना वीरे विरथे सूतजे कृते
हाहाकारस्ततो राजन्सर्वसैन्येषु चाभवत्

BORI CE: 07-122-066

कर्णोऽपि विह्वलो राजन्सात्वतेनार्दितः शरैः
दुर्योधनरथं राजन्नारुरोह विनिःश्वसन्

BORI CE: 07-122-067

मानयंस्तव पुत्रस्य बाल्यात्प्रभृति सौहृदम्
कृतां राज्यप्रदानेन प्रतिज्ञां परिपालयन्

BORI CE: 07-122-068

तथा तु विरथे कर्णे पुत्रान्वै तव पार्थिव
दुःशासनमुखाञ्शूरान्नावधीत्सात्यकिर्वशी

BORI CE: 07-122-069

रक्षन्प्रतिज्ञां च पुनर्भीमसेनकृतां पुरा
विरथान्विह्वलांश्चक्रे न तु प्राणैर्व्ययोजयत्

BORI CE: 07-122-070

भीमसेनेन तु वधः पुत्राणां ते प्रतिश्रुतः
पुनर्द्यूते च पार्थेन वधः कर्णस्य संश्रुतः

BORI CE: 07-122-071

वधे त्वकुर्वन्यत्नं ते तस्य कर्णमुखास्तदा
नाशक्नुवंश्च तं हन्तुं सात्यकिं प्रवरा रथाः

MN DUTT: 05-147-042

मानवा वापि जेतारः कृष्णयोः सन्ति केचन
पितामहपुरोगाश्च देवाः सिद्धाश्च तं विदुः
तयोः : प्रभावमतुलं शृणु युद्धं तु तत् तथा
सात्यकिं विरथं दृष्ट्वा कर्ण चाभ्युद्यतं रणे

MN DUTT: 05-147-043

दध्मौ शङ्ख महानादमाषभेणथ माधवः
दारुकोऽवेत्य सदेशं श्रुत्वा शङ्खस्य च स्वनम्

MN DUTT: 05-147-044

स्थमन्वानयत् तस्मै सुपर्णोच्छ्रितकेतनम्
स केशवस्यानुमते रथं दारुकसंयुतम्
आरुरोह शिनेः पौत्रो ज्वलनादित्यसनिभम्
कामगैः शैब्यसुग्रीवमेघपुष्पबलाहकैः
हयोदग्रैर्महावेगैर्हेमभाण्डविभूषितैः
युक्तं समारुह्य च तं विमानप्रतिमं रथम्

MN DUTT: 05-147-045

अभ्यद्रवत् राधेयं प्रवपन् सायकान् बहून्
चक्ररक्षावपि तदा युधामन्यूत्तमौजसौ

MN DUTT: 05-147-046

धनंजयरथं हित्वा राधेयं प्रत्युदीयतुः
राधेयोऽपि महाराज शरवर्ष समुत्सृजन्

MN DUTT: 05-147-047

अभ्यद्रवत् सुसंक्रुद्धो रणे शैनेयमच्युतम्
नैव दैवं न गान्धर्व नासुरं न च राक्षसम्

MN DUTT: 05-147-048

तादृशं भुवि नो युद्धं दिवि वा श्रुतमित्युत
उपारमत तत् सैन्यं सरथाश्वनरद्विपम्

MN DUTT: 05-147-049

तयोर्दृष्ट्वा महाराज कर्म सम्पूढचेतसः
सर्वे च समपश्यन्त तद् युद्धमतिमानुषम्

MN DUTT: 05-147-050

तयोर्तृवरयो राजन् सारथ्यं दारुकस्य च
गतप्रत्यागतावृत्तैर्मण्डलैः संनिवर्तनैः

MN DUTT: 05-147-051

सारथेस्तु रथस्थस्य काश्यपेयस्य विस्मिताः
नभस्तलगताश्चैव देवगन्धर्वदानवाः

MN DUTT: 05-147-052

अतीवावहिता द्रष्टुं कर्णशैनेययो रणम्
मित्रार्थे तौ पराक्रान्तौ शुष्मिणो स्पर्घिनौ रणे

MN DUTT: 05-147-053

कर्णश्चामरसंकाशो युयुधानश्च सात्यकिः
अन्योन्यं तौ महाराज शरवर्षैरवर्षताम्

MN DUTT: 05-147-054

प्रममाथ शिनेः पौत्रं कर्णः सायकवृष्टिभिः
अमृष्यमाणो निधनं कौरव्यजलसंधयोः

MN DUTT: 05-147-055

कर्णः शोकसमाविष्टो महोरग इव श्वसन्
स शैनेयं रणे क्रुद्धः प्रदहन्निव चक्षुषा

MN DUTT: 05-147-056

अभ्यधावत वेगेन पुनः पुनररिंदम
तं तु सक्रोधमालोक्य सात्यकिः प्रत्युयुध्यत

MN DUTT: 05-147-057

महता शरवर्षेण गजं प्रति गजो यथा
तौ समेतौ नरव्याघ्रौ व्याघ्राविव तरस्विनौ
अन्योन्यं संततक्षाते रणेऽनुपमविक्रमौ
ततः कर्ण शिनेः पौत्रः सर्वपारसवैः शरैः
बिभेद सर्वगात्रेषु पुनः पुनररिंदम
सारथिं चास्य भल्लेन रथनीडादपातयत्

MN DUTT: 05-147-058

अश्वांश्च चतुरः श्वेतान् निजघान शितैः शरैः
छित्त्वा ध्वजं रथं चैव शतधा पुरुषर्षभ

MN DUTT: 05-147-059

चकार विस्थं कर्ण तव पुत्रस्य पश्यतः
ततो विमनसो राजंस्तावकास्ते महारथाः

MN DUTT: 05-147-060

वृषसेनः कर्णसुतः शल्यो मद्राधिपस्तथा
द्रोणपुत्रश्च शैनेयं सर्वतः पर्यवारयन्

MN DUTT: 05-147-061

ततः पर्याकुलं सर्व न प्राज्ञायत किंचन
तथा सात्यकिना वीरे विस्थे सूतजे कृते

MN DUTT: 05-147-062

हाहाकारस्ततो राजन् सर्वसैन्येष्वभून्महान्
कर्णोऽपि विरथो राजन् सात्वतेन कृतः शरैः

MN DUTT: 05-147-063

दुर्योधनरथं तूर्णंमारुरोह विनिःश्वसन्
मानयंस्तव पुत्रस्य बाल्यात् प्रभृति सौहृदम्

MN DUTT: 05-147-064

कृतां राज्यप्रदानेन प्रतिज्ञा परिपालयन्
तथा तु विरथं कर्ण पुत्रांश्च तव पार्थिव
दुःशासनमुखान् वीरान् नावधीत् सात्यकिर्वशी
रक्षन् प्रतिज्ञां भीमेन पार्थेन च पुराकृताम्

MN DUTT: 05-147-065

विरथान् विह्वलांश्चक्रे न तु प्राणैर्व्ययोजयत्
भीमसेनेन तु वधः पुत्राणां ते प्रतिश्रुतः

MN DUTT: 05-147-066

अनुद्यूते च पार्थेन वध: कर्णस्य संश्रुतः
वधे त्वकुर्वन् यत्नं ते तस्य कर्णमुखास्तदा

MN DUTT: 05-147-067

नाशकुवंस्ततो हन्तुं सात्यकिं प्रवरा रथाः
द्रौणिश्च कृतवर्मा च तथैवान्ये महारथाः

M. N. Dutt: Nor men can conquer Krishna and Arjuna. Even the celestials with the (original) Grandsire (Brahma) at their head and the Siddhas are aware of the matchless strength of those two. Now hear about the battle as it took place. Seeing Satyaki without a car and Karna prepared for the encounter. Madhava loudly blew his conch in the Rishava note. Hearing the loud sound of the conch, Daruka understood the hint. And brought to him the car adorned with a lofty golden flag with Keshava's permission. The grandson of Sini ascended that car guided by Daruka and resembling in splendour the son or the fire. (And) mounting on that car, resembling a celestial chariot yoked unto which were the foremost of horses, viz., Savya, Sugriva, Meghapuspa and Balahaka endued with great fleetness and adorned with golden trappings. (Satyaki) discharging numerous. arrows, rushed upon the son of Radha. Then Yudhamanyu and Uttamouja, the protectors of Arjuna's car-wheels. Leaving the car of Dhananjaya, advanced against the son of Radha. (There upon) O monarch, the son of Radha too, began to discharge showers of arrows. And wrathfully rushed against the undeteriorating grandson of Sini in that encounter. Neither among the celestials, the Gandharvas, the Asuras, the Uragas, nor among the Rakshas. Was such a battle seen or heard in heaven or on earth as took place (between Karna and Satyaki.) The entire army consisting of cars, horses, men and elephants. Beholding their exploits, O monarch lay (as if) entranced. All of them witnessed that superhuman battle. Between those two best of men and the dexterity of Daruka as a charioteer. And the forward, backward, side long and circular movements (of the car). Caused by the charioteer Daruka the Kasyapa's race, stationed on the car, struck (everybody) with wonder. The celestials, the Gandharvas and the Danavas stationed in the firmament. Witnessed with rapt attention that encounter between Karna and the grandson of Sini. and for the sake of their friends those two powerful and highly-energetic ones challenged each other in that battle. O mighty monarch, Karna who resembled a god and Yuyudhana Satyaki showered upon each other volleys of arrows. First Karna, unable to endure the destruction of Jalasandha of the Kuru party, overpowered the grandson of Sini with downpours of shafts. And heaving sighs like a mighty serpent smitten with grief and darting wrathful glance upon the grandson of Sini as if to consume him (therewith) in that encounter, Karna. Rushed furiously again and again (towards him.) O chastiser of foes, seeing him greatly enraged, Satyaki smote him. With mighty discharges of arrows as an elephant smites (with his tusks) his rival elephant. Those two most valiant of mortals, as agile as tigers and endued with matchless strength wounded each other in that battle. Then the grandson of Sini by means of shafts made entirely of iron, pierced Karna, the chastiser of his foes, all through his body over and over again and with a broad headed arrows smote his (Karna's) charioteer from his niche in the car. (And he) killed the white steeds with sharpened darts. (Then) that most exalted of the Bharatas, cutting the standard (of Karna) into a hundred pieces. Made him carless in the very presence of your son. Thereupon, O king, O most exalted of the Bharatas, the warriors on your side got dispirited. (Then) Vrisasena, the son of Karna and Shalya, the king of Madra and the son of Drona surrounded the grandson of Sini on all sides. Then such a confusion followed (on the battlefield) that nothing could be seen. The heroic son of charioteer being thus made carless by Satyaki. The whose army set up a wail, O king. And Karna too, O monarch, greatly weakened by Satvatta's darts. Got to the car of Duryodhana, heaving deep sighs, remembering his friendship, O king, with your son from his very childhood. And striving to fulfill the promise that he had made on the occasion of the bestowal of the kingdom (of Anga) on him (by Duryodhana). But O lord of the earth, the selfrestrained Satyaki did not slay Karna thus made carless (by him) and your valiant son with Dushasana at their head. Desirous of not falsifying the vow made by Bhima and Partha formerly. He (simply) made them carless and destitute of energy, but did not deprive them of their lives. Bhimasena vowed to slay your sons. And at the second game of dice Partha swore to do away with Karna. Though the carwarriors with Karna at their head tried (their utmost) to slay. Satyaki, yet those foremost of car-warriors were unable to kill him. The son of Drona, Kritavarman and other great car-warriors.

BORI CE: 07-122-072

द्रौणिश्च कृतवर्मा च तथैवान्ये महारथाः
निर्जिता धनुषैकेन शतशः क्षत्रियर्षभाः
काङ्क्षता परलोकं च धर्मराजस्य च प्रियम्

MN DUTT: 05-147-068

निर्जिता धनुषैकेन शतशः क्षत्रियर्षभाः
काङ्क्षता परलोकं च धर्मराजस्य च प्रियम्

M. N. Dutt: And hundreds of the foremost of the Kshatriyas were defeated with only one bow by Satyaki, who was desirous of doing good to Dharmaraja and of attaining heaven.

Corresponding verse not found in BORI CE

MN DUTT: 05-147-069

कृष्णयोः सदृशो वीर्ये सात्यकिः शत्रुतापनः
जितवान् सर्वसैन्यानि तावकानि हसन्निव

M. N. Dutt: Satyaki, the grinder of his foes, equal in prowess to either Krishna or Arjuna, defeated all your troops with a smile (i.e., very easily).

BORI CE: 07-122-073

कृष्णयोः सदृशो वीर्ये सात्यकिः शत्रुकर्शनः
कृष्णो वापि भवेल्लोके पार्थो वापि धनुर्धरः
शैनेयो वा नरव्याघ्रश्चतुर्थो नोपलभ्यते

MN DUTT: 05-147-070

कृष्णो वापि भवेल्लोके पार्थो वापि धनुर्धरः
शैनेयो वा नरव्याघ्र चतुर्थस्तु न विद्यते

M. N. Dutt: (To achieve such feats) there is no fourth to be seen, besides Krishna, the bowman Partha and that most exalted of men, the grandson of Sini.

BORI CE: 07-122-074

धृतराष्ट्र उवाच
अजय्यं रथमास्थाय वासुदेवस्य सात्यकिः
विरथं कृतवान्कर्णं वासुदेवसमो युवा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-147-071

M. N. Dutt: on car

BORI CE: 07-122-075

दारुकेण समायुक्तं स्वबाहुबलदर्पितः
कच्चिदन्यं समारूढः स रथं सात्यकिः पुनः

MN DUTT: 05-147-072

अजय्यं वासुदेवस्य रथमास्थाय सात्यकिः
विरथं कृतवान् कर्ण वासुदेवसमो युधि
दारुकेण समायुक्तः स्वबाहुबलदर्पितः
कचिदन्यं समारूढः सात्यकि: शत्रुतापनः

M. N. Dutt: Dhritarashtra said Mounting the invincible of Vasudeva, guided by Daruka, Satyaki, proud of the prowess of his arms and equal to Vasudeva in battle, made Karna carless. Did Satyaki ascend any other car (after the defeat of Karna)?

BORI CE: 07-122-076

एतदिच्छाम्यहं श्रोतुं कुशलो ह्यसि भाषितुम्
असह्यं तमहं मन्ये तन्ममाचक्ष्व संजय

MN DUTT: 05-147-073

एतदिच्छाम्यहं श्रोतुं कुशलो ह्यासि भाषितुम्
असा तमहं मन्ये तन्ममाचक्ष्व संजय

M. N. Dutt: I am desirous of listening to all this. You are a skillful narrator. I regard him invincible. O Sanjaya, relate to me this.

BORI CE: 07-122-077

संजय उवाच
शृणु राजन्यथा तस्य रथमन्यं महामतिः
दारुकस्यानुजस्तूर्णं कल्पनाविधिकल्पितम्

BORI CE: 07-122-078

आयसैः काञ्चनैश्चापि पट्टैर्नद्धं सकूबरम्
तारासहस्रखचितं सिंहध्वजपताकिनम्

BORI CE: 07-122-079

अश्वैर्वातजवैर्युक्तं हेमभाण्डपरिच्छदैः
पाण्डुरैरिन्दुसंकाशैः सर्वशब्दातिगैर्दृढैः

MN DUTT: 05-147-074

शृणु राजन् यथावृत्तं रथमन्यं महामतिः
दारुकस्यानुजस्तूर्ण कल्पनाविधिकल्पितम्
आयसैः काञ्चनैश्चापि पट्टैः संनद्धकूबरम्
तारासहस्रखचितं सिंहध्वजपताकिनम्
अश्वैर्वातजवैर्युक्तं हेमभाण्डपरिच्छदैः
सैन्धवैरिन्दुसंकाशैः सर्वशब्दातिगैइँदैः

M. N. Dutt: Sanjaya said O king, listen to all this. The high-minded younger brother of Daruka soon brought (for Satyaki) another car duly furnished with all necessaries, having shafts attached to it by golden and iron chains and bands of silk, studded with a thousand stars, graced with a standard having the figure of a lion (painted on it) and to which were yoked horses fleet as the wind adorned with golden trappings and the rattling of which resembled the roar of the clouds.

BORI CE: 07-122-080

चित्रकाञ्चनसंनाहैर्वाजिमुख्यैर्विशां पते
घण्टाजालाकुलरवं शक्तितोमरविद्युतम्

MN DUTT: 05-147-075

चित्रकाञ्चनसंनाहैर्वाजिमुख्यैर्विशाम्पते
घण्टाजालाकुलरवं शक्तितोमरविद्युतम्

M. N. Dutt: The grandson of Sini, having mounted on it, advanced against your forces. And Daruka also, of his own will, went over to Keshava.

BORI CE: 07-122-081

वृतं सांग्रामिकैर्द्रव्यैर्बहुशस्त्रपरिच्छदम्
रथं संपादयामास मेघगम्भीरनिस्वनम्

BORI CE: 07-122-082

तं समारुह्य शैनेयस्तव सैन्यमुपाद्रवत्
दारुकोऽपि यथाकामं प्रययौ केशवान्तिकम्

BORI CE: 07-122-083

कर्णस्यापि महाराज शङ्खगोक्षीरपाण्डुरैः
चित्रकाञ्चनसंनाहैः सदश्वैर्वेगवत्तरैः

MN DUTT: 05-147-076

युक्तं सांग्रामिकैर्द्रव्यैर्वहुशस्त्रपरिच्छदैः
रथं सम्पादयामास मेघगम्भीरनिःस्वनम्
तं समारुह्य शैनेयस्तव सैन्यमुपाद्रवत्
दारुकोऽपि यथाकामं प्रययौ केशवान्तिकम्
कर्णस्यापि रथं राजशङ्खगोक्षीरपाण्डुरैः
चित्रकाञ्चनसंनाहैः सदश्वर्वेगवत्तरैः

M. N. Dutt: Then, O great monarch, a goodly car was also brought for Karna, drawn by fleet horses of the best breed, having the colour of the milk of the cow or conch and adorned with golden trappings. (The car was also) furnished with golden maces and standards, machines and flags. It had also an expert driver and was furnished with many weapons and accouterments. Having, O great king, mounted on this car, Karna too rushed upon his enemies. Now I have related to you all that you asked me.

BORI CE: 07-122-084

हेमकक्ष्याध्वजोपेतं कॢप्तयन्त्रपताकिनम्
अग्र्यं रथं सुयन्तारं बहुशस्त्रपरिच्छदम्

MN DUTT: 05-147-077

हेमकक्ष्याध्वजोपेतं क्लृप्तयन्त्रपताकिनम्
अग्यं रथं सुयन्तारं बहुशस्त्रपरिच्छदम्

M. N. Dutt: Listen again to the (great) destruction (of creatures) brought about by your vile policy. Thirty-one of your sons have been destroyed by Bhimasena.

BORI CE: 07-122-085

उपाजह्रुस्तमास्थाय कर्णोऽप्यभ्यद्रवद्रिपून्
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि

BORI CE: 07-122-086

भूयश्चापि निबोध त्वं तवापनयजं क्षयम्
एकत्रिंशत्तव सुता भीमसेनेन पातिताः

MN DUTT: 05-147-078

उपाजह्वस्तमास्थाय कर्णोऽप्यभ्यद्रवद् रिपून्
एतत् ते सर्वमाख्यातं यन्ां त्वं परिपृच्छसि
भूयश्चापि निबोधेमं तवापनयजं क्षयम्
एकत्रिंशत् तव सुता भीमसेनेन पातिताः
दुमुर्ख प्रमुखे कृत्वा सततं चित्रयोधिनम्

M. N. Dutt: They had Durmukha at their head they were good warriors. Saivatta and Arjuna also destroyed hundreds of warriors,

BORI CE: 07-122-087

दुर्मुखं प्रमुखे कृत्वा सततं चित्रयोधिनम्
शतशो निहताः शूराः सात्वतेनार्जुनेन च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-122-088

भीष्मं प्रमुखतः कृत्वा भगदत्तं च मारिष
एवमेष क्षयो वृत्तो राजन्दुर्मन्त्रिते तव

MN DUTT: 05-147-079

शतशो निहताः शूराः सात्वतेतार्जुनेन च
भीष्मं प्रमुखतः कृत्वा भगदत्तं च भारत
एवमेष क्षयो वृत्तो राजन् दुर्मन्त्रिते तव

M. N. Dutt: With Bhima at their head and Bhagadatta too (has been slain). This great destruction of creatures O king, has been brought about by your evil counsels.

Home | About | Back to Book 07 Contents | ← Chapter 121 | Chapter 123 →