Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 150

BORI CE: 07-150-001

धृतराष्ट्र उवाच
यत्र वैकर्तनः कर्णो राक्षसश्च घटोत्कचः
निशीथे समसज्जेतां तद्युद्धमभवत्कथम्

MN DUTT: 05-176-001

धृतराष्ट्र उवाच यत्तद् वैकर्तनः कर्णो राक्षसश्च घटोत्कचः
निशीथे समसजेतां तद् युद्धमभवत् कथम्

M. N. Dutt: Dhritarashtra said How did that battle between Vikartarna's son Kama and the Rakshasa Ghatotkacha rage at that dead of night when they encountered each other?

BORI CE: 07-150-002

कीदृशं चाभवद्युद्धं तस्य घोरस्य रक्षसः
रथश्च कीदृशस्तस्य मायाः सर्वायुधानि च

MN DUTT: 05-176-002

कीदृशं चाभवद् रूपं तस्य घोरस्य रक्षसः
स्थश्च कीदृशस्तस्य हयाः सर्वायुधानि च

M. N. Dutt: What appearance did that terrible Rakshasa then assume? How looked his car and his steeds and what was the nature of his weapons?

BORI CE: 07-150-003

किंप्रमाणा हयास्तस्य रथकेतुर्धनुस्तथा
कीदृशं वर्म चैवास्य कण्ठत्राणं च कीदृशम्
पृष्टस्त्वमेतदाचक्ष्व कुशलो ह्यसि संजय

MN DUTT: 05-176-003

किंप्रमाणा हयास्तस्य रथकेतुर्धनुस्तथा
कीदृशं वर्म चैवास्य शिरस्त्राणं च कीदृशम्
पृष्टस्त्वमेतदाचक्ष्व कुशलो ह्यासि संजय

M. N. Dutt: What was the measure of his horses, his standard and his bow? What kind of armour and head-gear did he then wear? O Sanjaya, expert as you are in the art of narration, tell me all this as I am asking you about them.

BORI CE: 07-150-004

संजय उवाच
लोहिताक्षो महाकायस्ताम्रास्यो निम्नितोदरः
ऊर्ध्वरोमा हरिश्मश्रुः शङ्कुकर्णो महाहनुः

MN DUTT: 05-176-004

संजय उवाच लोहिताक्षो महाकायस्ताम्रास्यो निम्नितोदरः
ऊर्ध्वरोमा हरिश्मश्रुः शङ्कुकर्णो महाहनुः
आकर्णदारितास्यश्च तीक्ष्णदंष्ट्रः करालवान्

M. N. Dutt: Sanjaya said Ghatotkacha was of gigantic proportion; his eyes were crimson; the hue of his countenance was coppery; his belly was low and sunk. The hair on his body were erect, his head was green; his ears were straight like shafts; and his check bones were high.

BORI CE: 07-150-005

आकर्णाद्दारितास्यश्च तीक्ष्णदंष्ट्रः करालवान्
सुदीर्घताम्रजिह्वोष्ठो लम्बभ्रूः स्थूलनासिकः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-176-005

सुदीर्घताम्रजिह्वोष्ठो लम्बभूः स्थूलनासिकः
नीलाङ्गो लोहितग्रीवो गिरिवर्पा भयंकरः

M. N. Dutt: His mouth was large, extending from ear to ear. His teeth were sharp and four of them were long and pointed. His tongue and his lips were long and of a coppery hue. His brows were long drawn. His nose was thick.

BORI CE: 07-150-006

नीलाङ्गो लोहितग्रीवो गिरिवर्ष्मा भयंकरः
महाकायो महाबाहुर्महाशीर्षो महाबलः

BORI CE: 07-150-007

विकचः परुषस्पर्शो विकटोद्बद्धपिण्डिकः
स्थूलस्फिग्गूढनाभिश्च शिथिलोपचयो महान्

BORI CE: 07-150-008

तथैव हस्ताभरणी महामायोऽङ्गदी तथा
उरसा धारयन्निष्कमग्निमालां यथाचलः

BORI CE: 07-150-009

तस्य हेममयं चित्रं बहुरूपाङ्गशोभितम्
तोरणप्रतिमं शुभ्रं किरीटं मूर्ध्न्यशोभत

MN DUTT: 05-176-005

सुदीर्घताम्रजिह्वोष्ठो लम्बभूः स्थूलनासिकः
नीलाङ्गो लोहितग्रीवो गिरिवर्पा भयंकरः

MN DUTT: 05-176-006

महाकायो महाबाहुर्महाशी
महाबलः
विकृतः परुषस्पर्शो विकटोवृद्धपिण्डकः

MN DUTT: 05-176-007

स्थूलस्फिग्गूढनाभिश्च शिथिलोपचयो महान्
तथैव हस्ताभरणी महामायोऽङ्गदी तथा

MN DUTT: 05-176-008

उरसा धारयन् निष्कमग्निमालां यथाचलः
तस्य हेममयं चित्रं बहुरूपाङ्गशोभितम्

MN DUTT: 05-176-009

तोरणप्रतिमं शुभं किरीटं मूर्ध्यशोभित

M. N. Dutt: His mouth was large, extending from ear to ear. His teeth were sharp and four of them were long and pointed. His tongue and his lips were long and of a coppery hue. His brows were long drawn. His nose was thick. His body was of blue complexion, his neck was red. Tall as a mountain he was frightful to look at; of huge stature huge arms and huge head, he possessed unequaled strength. His limbs were hard and ugly, the hair on his head was tied in a ugly shape upwards. His hips were spacious and his navel was deep. His proportion were gigantic although they were not so strong. His arms were duly adorned and that one of potent illusive energy wore Angadas and a cuirass on his breast like a circle of fire on the breast of a mountain. A bright and beautiful diadem made of gold adorned his head-diadem of which every part was proportionate and resplendent and which looked like an arch.

BORI CE: 07-150-010

कुण्डले बालसूर्याभे मालां हेममयीं शुभाम्
धारयन्विपुलं कांस्यं कवचं च महाप्रभम्

MN DUTT: 05-176-010

कुण्डले बाल सूर्यामे मालां हेममयीं शुभाम्
घारयन् विपुलं कांस्यं कवचं च महाप्रभम्

M. N. Dutt: His ear-rings were effulgent like the morning sun and his garlands were of gold and exceedingly bright. His body was cased in a massive brazen armour of great effulgence.

BORI CE: 07-150-011

किङ्किणीशतनिर्घोषं रक्तध्वजपताकिनम्
ऋक्षचर्मावनद्धाङ्गं नल्वमात्रं महारथम्

MN DUTT: 05-176-011

किंकिणीशतनिर्घोषं रक्तध्वजपताकिनम्
ऋक्षचौवनद्धाङ्गं नल्वमानं महारथम्

M. N. Dutt: His chariot of gigantic size and of the measure of a Nalva and covered with bear-skin was adorned with a hundred tinkling bells and from its standard fluttered numerous crimson banners.

BORI CE: 07-150-012

सर्वायुधवरोपेतमास्थितो ध्वजमालिनम्
अष्टचक्रसमायुक्तं मेघगम्भीरनिस्वनम्

MN DUTT: 05-176-012

सर्वायुधवरोपेतमास्थितो ध्वजशालिनम्
अष्टचक्रसमायुक्तं मेघगम्भीरनिःस्वनम्

M. N. Dutt: It was well furnished with all sorts of weapons, offensive and defensive and was decked with a festoon of bannerets. It possessed eight wheels and its clatter resembled the deep rumble of rain-clouds.

BORI CE: 07-150-013

तत्र मातङ्गसंकाशा लोहिताक्षा विभीषणाः
कामवर्णजवा युक्ता बलवन्तोऽवहन्हयाः

MN DUTT: 05-176-013

मत्तमातङ्गसंकाशा लोहिताक्षा विभीषणाः
कामवर्णजवा युक्ता बलवन्तः शतं हयाः

M. N. Dutt: The horses yoked thereto were stout mettled, of chequered complexion, fleet, of red eyed and like infuriate elephants.

Corresponding verse not found in BORI CE

MN DUTT: 05-176-014

वहन्तो राक्षसं घोरं बालवन्तो जितश्रमाः
विपुलाभिः सटाभिस्ते ह्येवमाणा मुहुर्मुहुः

M. N. Dutt: Those indefatigable and spirited steeds bore the dreadful Rakshasa to battle, neighing and throwing back their thick mains repeatedly.

BORI CE: 07-150-014

राक्षसोऽस्य विरूपाक्षः सूतो दीप्तास्यकुण्डलः
रश्मिभिः सूर्यरश्म्याभैः संजग्राह हयान्रणे
स तेन सहितस्तस्थावरुणेन यथा रविः

MN DUTT: 05-176-015

राक्षसोऽस्य विरूपाक्षः सूतो दीप्तास्यकुण्डलः
रश्मिभिः सूर्यरश्म्याभैः संजग्राह हयान् रणे

M. N. Dutt: A Rakshasa of frightful eyes and decked with bright ear-rings and possessing a fierce mouth acted as his charioteer, checking the horses by the rains that were as bright as the rays of the sun.

Corresponding verse not found in BORI CE

MN DUTT: 05-176-016

स तेन सहितस्तस्थावरुणेन यथा रविः
संसक्त इव चाभ्रेण यथाद्रिमहता महान्

M. N. Dutt: Accompanied by that charioteer he came like the sun accompanied by his charioteer Arjuna (dawn). Looking like a high mountain enveloped in cloudy masses.

BORI CE: 07-150-015

संसक्त इव चाभ्रेण यथाद्रिर्महता महान्
दिवस्पृक्सुमहान्केतुः स्यन्दनेऽस्य समुच्छ्रितः
रक्तोत्तमाङ्गः क्रव्यादो गृध्रः परमभीषणः

MN DUTT: 05-176-017

दिवःस्पृक् सुमहान् केतुः स्यन्दनेऽस्य समुच्छ्रितः
१७ रक्तोत्तमाङ्गः क्रव्यादो गृध्रः परमभीषणः

M. N. Dutt: A huge standard, touching the very clouds was set upon his chariot. A dreadful vulture of crimson body and flash-eating was the device on his standards.

BORI CE: 07-150-016

वासवाशनिनिर्घोषं दृढज्यमभिविक्षिपन्
व्यक्तं किष्कुपरीणाहं द्वादशारत्नि कार्मुकम्

MN DUTT: 05-176-018

वासवाशनिनिर्घोषं दृढज्यमतिविक्षिपन्
व्यक्तं किष्कुपरीणाहं द्वादशारत्निकार्मुकम्

M. N. Dutt: The Rakshasa then advanced, forcibly stretching his bow of which the twang resembled the rattle of Indra's thunder and the string was very though and which measured twelve Aranis in length and one in breadth

BORI CE: 07-150-017

रथाक्षमात्रैरिषुभिः सर्वाः प्रच्छादयन्दिशः
तस्यां वीरापहारिण्यां निशायां कर्णमभ्ययात्

MN DUTT: 05-176-019

रथाक्षमात्रैरिषुभिः सर्वाः प्रच्छादयन् दिशः
तस्यां वीरापहारिण्यां निशायां कर्णमभ्ययात्

M. N. Dutt: Filling all the quarters of the heaven with arrows of the measures of the Aksha of a car, the Rakshasa assailed Karna in that night that witnessed the destruction of so many heroes.

BORI CE: 07-150-018

तस्य विक्षिपतश्चापं रथे विष्टभ्य तिष्ठतः
अश्रूयत धनुर्घोषो विस्फूर्जितमिवाशनेः

MN DUTT: 05-176-020

तस्य विक्षिपतश्चापं रथे विष्टभ्य तिष्ठतः
अश्रूयत धनुघोंषो विस्फूर्जितमिवाशनेः

M. N. Dutt: Proudly seated on his car, as he stretched his bow, the twang that was heard resembled the rumble of the roaring thunder.

BORI CE: 07-150-019

तेन वित्रास्यमानानि तव सैन्यानि भारत
समकम्पन्त सर्वाणि सिन्धोरिव महोर्मयः

MN DUTT: 05-176-021

तेन वित्रास्यमानानि तव सैन्यानि भारत
समकम्पन्त सर्वाणि सिन्धोरिव महोर्मयः

M. N. Dutt: Frightened at that sound, your troops O Bharata, trembled like the surging billows of the sea.

BORI CE: 07-150-020

तमापतन्तं संप्रेक्ष्य विरूपाक्षं विभीषणम्
उत्स्मयन्निव राधेयस्त्वरमाणोऽभ्यवारयत्

MN DUTT: 05-176-022

तमापतन्तं सम्प्रेक्ष्य विरूपाक्षं विभीषणम्
उत्स्मयन्निव राधेयस्त्वरमाणोऽभ्यवारयत्

M. N. Dutt: Beholding that one of frightful eyes and dreadful aspect rush towards himself, the son of Radha quickly withstood him in all cheerfulness.

BORI CE: 07-150-021

ततः कर्णोऽभ्ययादेनमस्यन्नस्यन्तमन्तिकात्
मातङ्ग इव मातङ्गं यूथर्षभ इवर्षभम्

MN DUTT: 05-176-023

ततः कर्णोऽभ्ययादेनमस्यन्नस्यन्तमन्तिकात्
मातङ्ग इव मातङ्गं यूथर्षभमिवर्षभः

M. N. Dutt: Karna then advanced against the smiting Rakshasa smiting him in return from a near point, like an elephant rushing against another or a bull charging another.

BORI CE: 07-150-022

स संनिपातस्तुमुलस्तयोरासीद्विशां पते
कर्णराक्षसयो राजन्निन्द्रशम्बरयोरिव

MN DUTT: 05-176-024

स संनिपातस्तुमुलस्तयोरासीद् विशाम्पते
कर्णराक्षसयो राजनिन्द्रशम्बरयोरिव

M. N. Dutt: Then the dreadful collision, o mighty monarch, that took place between Karna and the Rakshasa, resembled ( ruler of men that between Shakra and Samvara (in days gone by).

BORI CE: 07-150-023

तौ प्रगृह्य महावेगे धनुषी भीमनिस्वने
प्राच्छादयेतामन्योन्यं तक्षमाणौ महेषुभिः

MN DUTT: 05-176-025

तौ प्रगृह्य महावेगे धनुषी भीमनिःस्वने
प्राच्छादयतामन्योन्यं तक्षमाणौ महेषुभिः

M. N. Dutt: Each then grasping a fearful bow of loud twang began to wound and cover the other with mighty shafts.

BORI CE: 07-150-024

ततः पूर्णायतोत्सृष्टैः शरैः संनतपर्वभिः
न्यवारयेतामन्योन्यं कांस्ये निर्भिद्य वर्मणी

MN DUTT: 05-176-026

ततः पूर्णायतोत्सृष्टैरिषुभिर्नतपर्वभिः
न्यवारयेतामन्योन्यं कांस्ये निर्भिद्य वर्मणी

M. N. Dutt: Then penetrating each other's brazen armours, they pierced each other with shafts of depressed knots, shot from bows drawn to the fullest stretch.

BORI CE: 07-150-025

तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ
रथशक्तिभिरन्योन्यं विशिखैश्च ततक्षतुः

MN DUTT: 05-176-027

तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ
रथशक्तिभिरन्योन्यं विशिखैश्च ततक्षतुः

M. N. Dutt: Then like two tigers mangling each other with claws or two elephants with their tusks, they mangled each other with their lances and arrows and javelins.

BORI CE: 07-150-026

संछिन्दन्तौ हि गात्राणि संदधानौ च सायकान्
धक्ष्यमाणौ शरव्रातैर्नोदीक्षितुमशक्नुताम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-176-028

संछिन्दन्तौ च गात्राणि संदधानौ च सायकान्
दहन्तौ च शरोल्काभिर्दुष्प्रेक्ष्यौ च बभूवतुः

M. N. Dutt: Mangling each other's body, aiming their shafts at each other and burning each other with myriads of shafts, they could not be gazed at.

BORI CE: 07-150-027

तौ तु विक्षतसर्वाङ्गौ रुधिरौघपरिप्लुतौ
व्यभ्राजेतां यथा वारिप्रस्रुतौ गैरिकाचलौ

MN DUTT: 05-176-029

तौ तु विक्षतसर्वाङ्गौ रुधिरौघपरिप्लुतौ
व्यभ्राजेतां यथा वारि स्रवन्तौ गैरिकाचलौ

M. N. Dutt: Covered with arrow-wounds all over the body and steeped in torrents of blood, they both looked beautiful like two hills of red chalk with rivulets flowing down their sides.

BORI CE: 07-150-028

तौ शराग्रविभिन्नाङ्गौ निर्भिन्दन्तौ परस्परम्
नाकम्पयेतामन्योन्यं यतमानौ महाद्युती

MN DUTT: 05-176-030

तौ शराग्रविनुन्नाङ्गौ निर्भिन्दन्तौ परस्परम्
नाकम्पयेतामन्योन्यं यतमानौ महाद्युती

M. N. Dutt: Those two mighty car-warriors, though they were striving hard and each had his limbs torn open with points of shafts, could not make each other flinch or tremble.

BORI CE: 07-150-029

तत्प्रवृत्तं निशायुद्धं चिरं सममिवाभवत्
प्राणयोर्दीव्यतो राजन्कर्णराक्षसयोर्मृधे

MN DUTT: 05-176-031

तत् प्रवृत्तं निशायुद्धं चिरं सममिवाभवत्
प्राणयोर्दीव्यतो राजन् कर्णराक्षसयोर्मधे

M. N. Dutt: That nocturnal combat between Karna and the Rakshasa, with both regarded as a game having their lives for the stake, seemed for a long time to be a equal one.

BORI CE: 07-150-030

तस्य संदधतस्तीक्ष्णाञ्शरांश्चासक्तमस्यतः
धनुर्घोषेण वित्रस्ताः स्वे परे च तदाभवन्
घटोत्कचं यदा कर्णो विशेषयति नो नृप

MN DUTT: 05-176-032

तस्य संदधतस्तीक्ष्णञ्छरांश्चासक्तमस्यतः
धनुर्घोषण वित्रस्ताः स्वे परे च तदाभवन्

M. N. Dutt: As Ghatotkacha placed keen shafts on his string and as he let them off, his foes and friends alike became terrified with the twang of his bow.

Corresponding verse not found in BORI CE

MN DUTT: 05-176-033

घटोत्कचं यदा कर्णो विशेषयति नो नृप
ततः प्रादुष्करोद् दिव्यमस्रमस्रविदां वरः

M. N. Dutt: Then, O king, Karna was unable to gain any advantage over Ghatotkacha. Thereafter that foremost of all persons versed in the use of weapons, invoked into existence a celestial weapon.

BORI CE: 07-150-031

ततः प्रादुष्करोद्दिव्यमस्त्रमस्त्रविदां वरः
कर्णेन विहितं दृष्ट्वा दिव्यमस्त्रं घटोत्कचः
प्रादुश्चक्रे महामायां राक्षसः पाण्डुनन्दनः

MN DUTT: 05-176-034

कर्णेन संधितं दृष्ट्वा दिव्यमस्र घटोत्कचः
प्रादुश्चक्रे महामायां राक्षसी पाण्डुनन्दनः

M. N. Dutt: Thereupon the king of the Rakshasas beholding a celestial weapon aimed at him, by Karna, brought into use his Rakshasa illusion.

BORI CE: 07-150-032

शूलमुद्गरधारिण्या शैलपादपहस्तया
रक्षसां घोररूपाणां महत्या सेनया वृतः

MN DUTT: 05-176-035

शूलमुद्गरधारिण्या शैलपादपहस्तया
रक्षसां घोररूपाणां महत्या सेनया वृतः

M. N. Dutt: Instantly he was encircled by a numerous force of dreadful looking Rakshasas armed with lances and large rocks and stones and clubs.

BORI CE: 07-150-033

तमुद्यतमहाचापं दृष्ट्वा ते व्यथिता नृपाः
भूतान्तकमिवायान्तं कालदण्डोग्रधारिणम्

MN DUTT: 05-176-036

तमुद्यतमहाचापं दृष्ट्वा ते व्यथिता नृपाः
भूतान्तकमिवायान्तं कालदण्डोग्रधारिणम्

M. N. Dutt: Beholding the Rakshasa come with an uplifted weapon like the Destroyer of beings armed with his fatal bludgeon, all the kings of your host were filled with terror.

BORI CE: 07-150-034

घटोत्कचप्रमुक्तेन सिंहनादेन भीषिताः
प्रसुस्रुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम्

MN DUTT: 05-176-037

घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः
प्रसुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम्

M. N. Dutt: Frightened at the war-cries uttered by Ghatotkacha the elephants discharged urine and men were sorely afflicted.

BORI CE: 07-150-035

ततोऽश्मवृष्टिरत्युग्रा महत्यासीत्समन्ततः
अर्धरात्रेऽधिकबलैर्विमुक्ता रक्षसां बलैः

MN DUTT: 05-176-038

ततोऽश्मवृष्टिरत्युग्रा महत्यासीत् समन्ततः
अर्धरात्रेऽधिकबलैर्विमुक्ता रक्षसां बलैः

M. N. Dutt: Then a mighty shower of rocks and stones fell on all sides, being poured incessantly by the Rakshasas, who had acquired greater strength, in consequence of the hour being mid-night.

BORI CE: 07-150-036

आयसानि च चक्राणि भुशुण्ड्यः शक्तितोमराः
पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टिशास्तथा

MN DUTT: 05-176-039

आयसानि च चक्राणि भुशुण्ड्यः शक्तितोमराः
पतन्त्यविरलाः शूलाः शतघ्यः पट्टिशास्तथा

M. N. Dutt: Iron wheels, Bhusundis, javelins, lances and spears and Shataghnis and battle axes, then began to fall in torrents.

BORI CE: 07-150-037

तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः
पुत्राश्च तव योधाश्च व्यथिता विप्रदुद्रुवुः

MN DUTT: 05-176-040

तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिप
पुत्राश्च तव योधाश्च व्यथिता विप्रदुद्रुवुः

M. N. Dutt: Then beholding that battle fierce to the extreme, your son and your warriors sorely afflicted (with terror) took to their heels.

BORI CE: 07-150-038

तत्रैकोऽस्त्रबलश्लाघी कर्णो मानी न विव्यथे
व्यधमच्च शरैर्मायां घटोत्कचविनिर्मिताम्

BORI CE: 07-150-039

मायायां तु प्रहीणायाममर्षात्स घटोत्कचः
विससर्ज शरान्घोरान्सूतपुत्रं त आविशन्

MN DUTT: 05-176-041

तत्रैकोऽस्रबलश्लाघी कर्णो मानी च विव्यथे
व्यधमच शरैर्मायां तां घटोत्कचनिर्मिताम्
मायायां तु प्रहीणायाममर्षाच घटोत्कचः
विससर्ज शरान् घोरान् सूतपुत्रं च आविशन्

M. N. Dutt: The proud Karna alone, ever boastful of strength of his weapons, was not terrified and he continued to stay on the field, baffling with his arrows the illusions displayed by Ghatotkacha. Ghatotkacha then discharged dreadful arrows for compassing the death of Suta's son.

BORI CE: 07-150-040

ततस्ते रुधिराभ्यक्ता भित्त्वा कर्णं महाहवे
विविशुर्धरणीं बाणाः संक्रुद्धा इव पन्नगाः

MN DUTT: 05-176-042

ततस्ते रुधिराभ्यक्ता भित्त्वा कर्ण महाहवे
विविशुर्धरणी बाणा: संक्रुद्धा इव पन्नगाः

M. N. Dutt: Then those arrows piercing through Karna and steeped in blood entered the earth like so many infuriate snakes.

BORI CE: 07-150-041

सूतपुत्रस्तु संक्रुद्धो लघुहस्तः प्रतापवान्
घटोत्कचमतिक्रम्य बिभेद दशभिः शरैः

MN DUTT: 05-176-043

सूतपुत्रस्तु संक्रुद्धो लघुहस्तः प्रतापवान्
घटोत्कचमतिक्रम्य बिभेद दशभिः शरैः

M. N. Dutt: Thereupon the light-handed and puissant son of Suta excited to the highest pitch of fury, prevailing over Ghatotkacha, pierced him with ten shafts.

BORI CE: 07-150-042

घटोत्कचो विनिर्भिन्नः सूतपुत्रेण मर्मसु
चक्रं दिव्यं सहस्रारमगृह्णाद्व्यथितो भृशम्

MN DUTT: 05-176-044

घटोत्कचो विनिर्भिन्नः सूतपुत्रेण मर्मसु
चक्रं दिव्यं सहस्रारमगृह्णाद् व्यथितो भृशम्

M. N. Dutt: Pierced in his vital parts and extremely pained by the son of Suta, Ghatotkacha took up a discus of celestial make having a thousands pokes.

BORI CE: 07-150-043

क्षुरान्तं बालसूर्याभं मणिरत्नविभूषितम्
चिक्षेपाधिरथेः क्रुद्धो भैमसेनिर्जिघांसया

MN DUTT: 05-176-045

क्षुरान्तं बालसूर्याभं मणिरत्नविभूषितम्
चिक्षेपाधिरथेः क्रुद्धो भैमसेनिर्जिघांसया

M. N. Dutt: Then the son of Bhima, desirous of slaying the son of Adhiratha, hurled at the latter that discus furnished with a razor-sharp edge, of the effulgence of the morning sun and decked with gems and jewels.

BORI CE: 07-150-044

प्रविद्धमतिवेगेन विक्षिप्तं कर्णसायकैः
अभाग्यस्येव संकल्पस्तन्मोघमपतद्भुवि

MN DUTT: 05-176-046

प्रविद्धमतिवेगेन विक्षिप्तं कर्णसायकैः
अभाग्यस्येव संकल्पस्तन्मोघमपतद् भुवि

M. N. Dutt: That discus of great impetus and hurled with great force, was cut-off into fragments with the shafts of Karna and it fell down on the earth baffled in its object, like the hopes and purposes of an unfortunate man.

BORI CE: 07-150-045

घटोत्कचस्तु संक्रुद्धो दृष्ट्वा चक्रं निपातितम्
कर्णं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम्

MN DUTT: 05-176-047

घटोत्कचस्तु संक्रुद्धो दृष्ट्वा चक्रं निपातितम्
कर्णं प्राच्छादयद् बाणैः स्वार्भानुरव भास्करम्

M. N. Dutt: Beholding his discus thus baffled, Ghatotkacha was highly enraged and he then covered Karna with his arrows like Rahu covering the sun.

BORI CE: 07-150-046

सूतपुत्रस्त्वसंभ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः
घटोत्कचरथं तूर्णं छादयामास पत्रिभिः

MN DUTT: 05-176-048

सूतपुत्रस्त्वसम्भ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः
घटोत्कचरथं तूर्णं छादयामास पत्रिभिः

M. N. Dutt: But the son of Suta Karna possessed prowess equal to that of Rudra or Upendra or Indra himself dauntlessly covered Ghatotkacha's chariot with his winged arrows.

BORI CE: 07-150-047

घटोत्कचेन क्रुद्धेन गदा हेमाङ्गदा तदा
क्षिप्ता भ्राम्य शरैः सापि कर्णेनाभ्याहतापतत्

MN DUTT: 05-176-049

घटोत्कचने क्रुद्धेन गदा हेमाङ्गदा तदा
क्षिप्ताऽऽभ्राम्य शरैः सापि कर्णेनाभ्याहतापतत्

M. N. Dutt: Thereafter a gold-decked mace was whirled and hurled at Karna by Ghatotkacha. But the former cutting it off with his arrows felled it on the ground.

BORI CE: 07-150-048

ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन्
प्रववर्ष महाकायो द्रुमवर्षं नभस्तलात्

MN DUTT: 05-176-050

ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन्
प्रववर्ष महाकायो दुमवर्ष नभस्तलात्

M. N. Dutt: Then soaring into the sky and roaring like destructive clouds, the huge-bodied Rakshasa poured a veritable shower of trees from the skies.

BORI CE: 07-150-049

ततो मायाविनं कर्णो भीमसेनसुतं दिवि
मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः

MN DUTT: 05-176-051

ततो मायाविनं कर्णो भीमसेनसुतं दिवि
मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः

M. N. Dutt: Then Karna pierced with his shafts the son of Bhimasena versed in illusion when he was ranging through the skies, like the sun piercing the clouds with his rays.

BORI CE: 07-150-050

तस्य सर्वान्हयान्हत्वा संछिद्य शतधा रथम्
अभ्यवर्षच्छरैः कर्णः पर्जन्य इव वृष्टिमान्

MN DUTT: 05-176-052

तस्य सर्वान् हयान् हत्वा संछिद्य शतधा रथम्
अभ्यवर्षच्छरैः कर्णः पर्जन्य इव वृष्टिमान्

M. N. Dutt: Next cutting his car into fragments and slaying all his horses, Karna covered him with arrows, like a cloud charged with rain.

BORI CE: 07-150-051

न चास्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम्
सोऽदृश्यत मुहूर्तेन श्वाविच्छललितो यथा

MN DUTT: 05-176-053

न चास्यासीदनिर्भिनं गात्रे सोऽदृश्यत मुहूर्तेन श्वाविच्छललितो यथा

M. N. Dutt: There was not even space of two finger's breadth in the body of Ghatotkacha that was not pierced with Karna's shafts. Soon the Rakshasa appeared to be like a porcupine with its quills erect.

BORI CE: 07-150-052

न हयान्न रथं तस्य न ध्वजं न घटोत्कचम्
दृष्टवन्तः स्म समरे शरौघैरभिसंवृतम्

MN DUTT: 05-176-054

न हयान्न रथं तस्य न ध्वजं न घटोत्कचम्
दृष्टवन्तः सम समरे शरौघैरभिसंवृतम्

M. N. Dutt: So completely was he covered with shafts that we could not in that battle, any longer see either Ghatotkacha's person or his horses or his car or standard.

BORI CE: 07-150-053

स तु कर्णस्य तद्दिव्यमस्त्रमस्त्रेण शातयन्
मायायुद्धेन मायावी सूतपुत्रमयोधयत्

MN DUTT: 05-176-055

व्यङ्गुलमन्तरम्
स तु कर्णस्य तद् दिव्यमस्रमस्रेण शातयन्
मायायुद्धेन मायावी सूतपुत्रमयोधयत्

M. N. Dutt: Then the Rakshasa versed in illusion destroying by his own weapon the celestial weapon of Karna, began to fight with Suta's son, aided by his own illusive powers.

BORI CE: 07-150-054

सोऽयोधयत्तदा कर्णं मायया लाघवेन च
अलक्ष्यमाणोऽथ दिवि शरजालेषु संपतन्

MN DUTT: 05-176-056

सोऽयोधयत् तदा कर्णं माया लाघवेन च
अलक्ष्यमाणानि दिवि शरजालानि चापतन्

M. N. Dutt: Indeed he fought on with Karna, aided by his illusive powers and exhibiting his great agility. Then showers of shafts began to fall from invisible quarters in the skies.

BORI CE: 07-150-055

भैमसेनिर्महामायो मायया कुरुसत्तम
प्रचकार महामायां मोहयन्निव भारत

MN DUTT: 05-176-057

भैमसेनिर्महामायो मायया कुरुसत्तम्
विचचार महाकायो मोहयन्निव भारत

M. N. Dutt: Then Bhimasena's son possessed of potent powers of illusion, O best of the Kurus, assumed, by the help of those powers, a dreadful appearance and began to confound the Kouravas, O Bharata.

BORI CE: 07-150-056

स स्म कृत्वा विरूपाणि वदनान्यशुभाननः
अग्रसत्सूतपुत्रस्य दिव्यान्यस्त्राणि मायया

MN DUTT: 05-176-058

स तु कृत्वा विरूपाणि वदनान्यशुभानि च
अग्रसत् सूतपुत्रस्य दिव्यान्यस्राणि मायया

M. N. Dutt: The puissant Rakshasa then assuming many terrible heads, began to swallow up the celestial weapons of Karna.

BORI CE: 07-150-057

पुनश्चापि महाकायः संछिन्नः शतधा रणे
गतसत्त्वो निरुत्साहः पतितः खाद्व्यदृश्यत
हतं तं मन्यमानाः स्म प्राणदन्कुरुपुंगवाः

MN DUTT: 05-176-059

पुनश्चापि महाकायः संछिन्नः शतधा रणे
गतसत्त्वो निरुत्साहः पतितः खाद्ध्यदृश्यत

M. N. Dutt: Soon again, the huge Rakshasas with hundred of wounds on his body seemed to lie cheerlessly and like one dead, on the field.

BORI CE: 07-150-058

अथ देहैर्नवैरन्यैर्दिक्षु सर्वास्वदृश्यत
पुनश्चापि महाकायः शतशीर्षः शतोदरः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-176-060

तं हतं मन्यमानाः स्म प्राणदन् कुरुपुङ्गवाः

M. N. Dutt: The foremost of the Kouravas then considering Ghatotkacha to be dead uttered loud joyous shouts. Soon however, he was seen to assume new forms and roving in all direction.

Corresponding verse not found in BORI CE

MN DUTT: 05-176-061

पुनश्चापि महाकायः शतशीर्षः शतोदरः
व्यदृश्यत महाबाहुर्मैनाक इव पर्वतः

M. N. Dutt: Next he was seen to assume a huge form with a hundred heads and hundred stomachs and looked like the Mainaka mountain.

BORI CE: 07-150-059

व्यदृश्यत महाबाहुर्मैनाक इव पर्वतः
अङ्गुष्ठमात्रो भूत्वा च पुनरेव स राक्षसः
सागरोर्मिरिवोद्धूतस्तिर्यगूर्ध्वमवर्तत

MN DUTT: 05-176-062

अङ्गुष्ठमात्रो भूत्वा च पुनरेव स राक्षसः
सागरोमिरिवोद्भूतस्तिर्यगूर्ध्वमवर्तत

M. N. Dutt: Once again he became small about the transversely or soared high like the surging billows of the ocean.

BORI CE: 07-150-060

वसुधां दारयित्वा च पुनरप्सु न्यमज्जत
अदृश्यत तदा तत्र पुनरुन्मज्जितोऽन्यतः

MN DUTT: 05-176-063

वसुधां दारयित्वा च पुनरप्सु न्यमजत
अदृश्यत तदा तत्र पुनरुन्मज्जितोऽन्यतः

M. N. Dutt: Tearing through the earth, he dived again into the waters. Once seen here he was next seen rising on the surface at a different place.

BORI CE: 07-150-061

सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते
क्षितिं द्यां च दिशश्चैव माययावृत्य दंशितः

MN DUTT: 05-176-064

सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते
क्षितिं खं च दिशश्चैव माययाभ्येत्य दंशितः

M. N. Dutt: Then coming down from the welkin, he was seen standing, covered in mail, on a chariot adorned with gold, having wandered through earth and sky and all the points of the compass aided by his powers of illusion.

BORI CE: 07-150-062

गत्वा कर्णरथाभ्याशं विचलत्कुण्डलाननः
प्राह वाक्यमसंभ्रान्तः सूतपुत्रं विशां पते

MN DUTT: 05-176-065

गत्वा कर्णरथाभ्याशं व्यचरत् कुण्डलाननः
प्राह वाक्यमसम्भ्रान्तः सूतपुत्रं विशाम्पते

M. N. Dutt: Then going near the vicinity of Karna's chariot, Ghatotkacha with his his ear-rings moving, dauntlessly addressed the son of Suta, O king, in these words.

BORI CE: 07-150-063

तिष्ठेदानीं न मे जीवन्सूतपुत्र गमिष्यसि
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे

MN DUTT: 05-176-066

तिष्ठेदानी क्व मे जीवन सूतपुत्र गमिष्यसि
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे

M. N. Dutt: Wait a little, O son of Suta, whither shall you go with your life, avoiding me? Today I shall remove your itching for fight on the field of battle.

BORI CE: 07-150-064

इत्युक्त्वा रोषताम्राक्षं रक्षः क्रूरपराक्रमम्
उत्पपातान्तरिक्षं च जहास च सुविस्वरम्
कर्णमभ्याहनच्चैव गजेन्द्रमिव केसरी

MN DUTT: 05-176-067

इत्युक्त्वा रोषाताम्राक्षं रक्षः क्रूरपराक्रमम्
उत्पपातान्तरिक्षं च जहास च सुविस्तरम्

M. N. Dutt: Having thus spoken, the Rakshasa of fierce prowess, with his eyes red in rage, soared into the sky and laughed a tremendous laugh.

Corresponding verse not found in BORI CE

MN DUTT: 05-176-068

कर्णमभ्यहनच्चैव गजेन्द्रमिव केसरी
रथाक्षमात्रैरिषुभिरभ्यवर्षद् घटोत्कचः

M. N. Dutt: Then Ghatotkacha assailed Karna like a lion attacking an elephant; and he then covered with his showers of arrows of the measure of the Aksha of a car.

BORI CE: 07-150-065

रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः
रथिनामृषभं कर्णं धाराभिरिव तोयदः
शरवृष्टिं च तां कर्णो दूरप्राप्तामशातयत्

MN DUTT: 05-176-069

रथिनामृषभं कर्णं धाराभिरिव तोयदः
शरवृष्टिं च तां कर्णो दूरात् प्राप्तामशातयत्

M. N. Dutt: That foremost car-warrior viz., Karna, like a could with showers of rain. But Karna repulsed that arrowy shower before it could reach him.

BORI CE: 07-150-066

दृष्ट्वा च विहतां मायां कर्णेन भरतर्षभ
घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः

MN DUTT: 05-176-070

दृष्ट्वा च विहतां मायां कर्णेन भरतर्षभ
घटोत्कचस्ततो मायां ससर्जन्तर्हितः पुनः

M. N. Dutt: Then, O foremost of the Bharatas, seeing his illusions nullified by Karna, Ghatotkacha once more put forth another illusion and rendered himself invisible.

BORI CE: 07-150-067

सोऽभवद्गिरिरित्युच्चः शिखरैस्तरुसंकटैः
शूलप्रासासिमुसलजलप्रस्रवणो महान्

MN DUTT: 05-176-071

सोऽभवद् गिरिरत्युचः शिखरैस्तरुसंकटैः
शूलप्रासासिमुसलजलप्रस्रवणो महान्

M. N. Dutt: He then became a huge mountain with numerous peaks, covered with tall trees. From that mountain streams of lances, spears, swords and maces began to issue out incessantly.

BORI CE: 07-150-068

तमञ्जनचयप्रख्यं कर्णो दृष्ट्वा महीधरम्
प्रपातैरायुधान्युग्राण्युद्वहन्तं न चुक्षुभे

MN DUTT: 05-176-072

तमञ्जनचयप्रख्यं कर्णो दृष्ट्वा महीधरम्
प्रपातैरायुधान्युग्राण्युद्वहन्तं न चुक्षुभे

M. N. Dutt: Beholding that mountain resembling a heap of antimony from which fierce weapons continuously flowed out, Karna was not at all daunted.

BORI CE: 07-150-069

स्मयन्निव ततः कर्णो दिव्यमस्त्रमुदीरयत्
ततः सोऽस्त्रेण शैलेन्द्रो विक्षिप्तो वै व्यनश्यत

MN DUTT: 05-176-073

स्मयन्निव ततः कर्णो दिव्यमस्रमुदैरयत्
ततः सोऽस्रेण शैलेन्द्रो विक्षिप्तौ वै न्यनश्यत

M. N. Dutt: Then smiling, Karna invoked into existence a celestial weapon. Then that foremost of mountains, cut and thrown off by that weapons of Karna, was completely destroyed.

BORI CE: 07-150-070

ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि
अश्मवृष्टिभिरत्युग्रः सूतपुत्रमवाकिरत्

MN DUTT: 05-176-074

ततः स तोयदो भूत्वा नील: सेन्द्रायुधो दिवि
अश्मवृष्टिभिरत्युग्रः सूतपुत्रमवाकिरत्

M. N. Dutt: Thereafter the Rakshasa becoming a blue cloud decked with the rain-bow began to cover the son of Suta with a fierce shower of stones.

BORI CE: 07-150-071

अथ संधाय वायव्यमस्त्रमस्त्रविदां वरः
व्यधमत्कालमेघं तं कर्णो वैकर्तनो वृषा

MN DUTT: 05-176-075

अथ संधाय वायव्यमस्रमस्रविदां वरः
व्यधमत् कालमेघं तं कर्णो वैकर्तनो वृषः

M. N. Dutt: Then that foremost of all persons versed in the use of weapons, viz., Karna, the son of Vikartana, discharging the Vayavya weapon destroyed that blue cloud.

BORI CE: 07-150-072

स मार्गणगणैः कर्णो दिशः प्रच्छाद्य सर्वशः
जघानास्त्रं महाराज घटोत्कचसमीरितम्

MN DUTT: 05-176-076

स मार्गणगणैः कर्णो दिशः प्रच्छाद्य सर्वशः
जघानास्रं महाराज घटोत्कचसमीरितम्

M. N. Dutt: Then, O king, covered the quarters of the compass with his arrows, Karna baffled the weapons shot by Ghatotkacha.

BORI CE: 07-150-073

ततः प्रहस्य समरे भैमसेनिर्महाबलः
प्रादुश्चक्रे महामायां कर्णं प्रति महारथम्

MN DUTT: 05-176-077

ततः प्रहस्य समरे भैमसेनिर्महाबलः
प्रादुश्चक्रे महामायां कर्णं प्रति महारथम्

M. N. Dutt: Then the highly puissant son of Bhimasena smiling the while invoked into existence an allpowerful illusion against that mighty carwarrior viz., Karna.

BORI CE: 07-150-074

स दृष्ट्वा पुनरायान्तं रथेन रथिनां वरम्
घटोत्कचमसंभ्रान्तं राक्षसैर्बहुभिर्वृतम्

MN DUTT: 05-176-078

स दृष्ट्वा पुनरायान्तं रथेन रथिनां वरम्
घटोत्कचमसम्भ्रान्तं राक्षसैर्बहुभिर्वृतम्

M. N. Dutt: Beholding then that foremost of carwarriors viz., Ghatotkacha, dauntlessly approach him surrounded by a large number of Rakshasa.

BORI CE: 07-150-075

सिंहशार्दूलसदृशैर्मत्तद्विरदविक्रमैः
गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैस्तथा

MN DUTT: 05-176-079

सिंहशार्दूलसदृशैर्मत्तमातङ्गविक्रमैः
गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैस्तथा

M. N. Dutt: That resembled lion and tigers and infuriate powerful elephants, mounted on elephants, some on chariots and some on horses.

BORI CE: 07-150-076

नानाशस्त्रधरैर्घोरैर्नानाकवचभूषणैः
वृतं घटोत्कचं क्रूरैर्मरुद्भिरिव वासवम्
दृष्ट्वा कर्णो महेष्वासो योधयामास राक्षसम्

MN DUTT: 05-176-080

नानाशस्रधरैोरै नाकवचभूषणैः
वृतं घटोत्कचं क्रूरैर्मरुद्भिरिव वासवम्

M. N. Dutt: All bearing various kinds of weapons and wearing diverse kinds of armour and ornaments indeed beholding Ghatotkacha surrounded by these fearful Rakshasas like Vasava by the Marutas.

Corresponding verse not found in BORI CE

MN DUTT: 05-176-081

दृष्ट्वा कर्णो महेष्वासो योधयामास राक्षसम्
घटोत्कचस्ततः कर्णं विद्ध्वा पञ्चभिराशुगैः

M. N. Dutt: The mighty bowman Karna began to fight with him fiercely. Then Ghatotkacha piercing Karna with five arrows.

BORI CE: 07-150-077

घटोत्कचस्ततः कर्णं विद्ध्वा पञ्चभिराशुगैः
ननाद भैरवं नादं भीषयन्सर्वपार्थिवान्

BORI CE: 07-150-078

भूयश्चाञ्जलिकेनाथ समार्गणगणं महत्
कर्णहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः

BORI CE: 07-150-079

अथान्यद्धनुरादाय दृढं भारसहं महत्
व्यकर्षत बलात्कर्ण इन्द्रायुधमिवोच्छ्रितम्

MN DUTT: 05-176-081

दृष्ट्वा कर्णो महेष्वासो योधयामास राक्षसम्
घटोत्कचस्ततः कर्णं विद्ध्वा पञ्चभिराशुगैः

MN DUTT: 05-176-082

ननाद भैरवं नादं भीषयन् सर्वपार्थिवान्
भूयश्चाञ्जलिकेनाथ सम्मार्गणगणं महत्
कर्णहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः
अथान्यद् धनुरादाय दृढं भारसहं महत्
विचकर्ष बलात् कर्ण इन्द्रायुधमिवोच्छ्रितम्

M. N. Dutt: The mighty bowman Karna began to fight with him fiercely. Then Ghatotkacha piercing Karna with five arrows. some

Corresponding verse not found in BORI CE

MN DUTT: 05-176-083

ततः कर्णो महाराज प्रेषयामास सायकान्

M. N. Dutt: Uttered a tremendous war-cry, filling all the kings with terror. Once more with an Anjalika, Ghatotkacha quickly cut-off the bow of Karna held in his hands together with the arrows fitted thereon. Thereupon Karna taking up another mighty bow capable of bearing a greater strain and looking like the bow of Indra itself, began to stretch it forcibly; thereafter, O king, Karna sped arrows.

BORI CE: 07-150-080

ततः कर्णो महाराज प्रेषयामास सायकान्
सुवर्णपुङ्खाञ्शत्रुघ्नान्खचरान्राक्षसान्प्रति

BORI CE: 07-150-081

तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम्
सिंहेनेवार्दितं वन्यं गजानामाकुलं कुलम्

BORI CE: 07-150-082

विधम्य राक्षसान्बाणैः साश्वसूतगजान्विभुः
ददाह भगवान्वह्निर्भूतानीव युगक्षये

BORI CE: 07-150-083

स हत्वा राक्षसीं सेनां शुशुभे सूतनन्दनः
पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः

BORI CE: 07-150-084

तेषु राजसहस्रेषु पाण्डवेयेषु मारिष
नैनं निरीक्षितुमपि कश्चिच्छक्नोति पार्थिव

BORI CE: 07-150-085

ऋते घटोत्कचाद्राजन्राक्षसेन्द्रान्महाबलात्
भीमवीर्यबलोपेतात्क्रुद्धाद्वैवस्वतादिव

BORI CE: 07-150-086

तस्य क्रुद्धस्य नेत्राभ्यां पावकः समजायत
महोल्काभ्यां यथा राजन्सार्चिषः स्नेहबिन्दवः

BORI CE: 07-150-087

तलं तलेन संहत्य संदश्य दशनच्छदम्
रथमास्थाय च पुनर्मायया निर्मितं पुनः

MN DUTT: 05-176-083

ततः कर्णो महाराज प्रेषयामास सायकान्

MN DUTT: 05-176-084

सुवर्णपुलाञ्छत्रुघ्नान् खेचरान् राक्षसान् प्रति
तद् बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम्

MN DUTT: 05-176-085

सिंहनेवादितं वन्यं गजानामाकुलं कुलम्
विघम्य राक्षसान् बाणैः साश्वसूतगजान् विभुः

MN DUTT: 05-176-086

ददाह भगवान् वह्निर्भूतानीव युगक्षये
स हत्वा राक्षसी सेनां शुशुभे सूतनन्दनः

MN DUTT: 05-176-087

पुरेव त्रिपुरं दग्ध्वा दिवि देवा महेश्वरः
तेषु राजसहस्रेषु पाण्डवेयेषु मारिष

MN DUTT: 05-176-088

नैनं निरीक्षितुमपि कश्चिच्छक्नोति पार्थिवः
ऋते घटोत्कचाद् राजन् राक्षसेन्द्रान्महाबलात्
भीमवीर्यबलोपेतात् क्रुद्धाद वैवस्वतादिव
तस्य क्रुद्धस्य नेत्राभ्यां पावकः समजायत
महोल्काभ्यां यथा राजन् सार्चिषः स्नेहबिन्दवः
तलं तलेन संहत्य संदश्य दशनच्छदम्

MN DUTT: 05-176-089

रथमास्थाय च पुनर्मायया निर्मितं तदा
युक्तं गजनिभैर्वाहैः पिशाचवदनैः खरैः

M. N. Dutt: Uttered a tremendous war-cry, filling all the kings with terror. Once more with an Anjalika, Ghatotkacha quickly cut-off the bow of Karna held in his hands together with the arrows fitted thereon. Thereupon Karna taking up another mighty bow capable of bearing a greater strain and looking like the bow of Indra itself, began to stretch it forcibly; thereafter, O king, Karna sped arrows. Furnished with golden wings, capable of slaying foes and ranging through the welkin at those Rakshasas. Afflicted with those shafts that host of broad-chested Rakshasas. Appeared agitated like a host of wild elephants attacked by a lion. Burning with his arrows the Rakshasas and their horses, charioteer and elephant, O lord. The heroic Karna appeared like the god of fire burning down creatures at the end of a Yuga. Slaying that Rakshasa host, the son of Suta appeared beautiful. Like the god Maheshvara after he had destroyed Tripura in the days of yore. Among the thousands of king belonging to the Pandavas, O sire. There was none who could then even look at Karna. O ruler of men, except the powerful Ghatotkacha, that foremost of Rakshasas who was possessed of terrible energy and mighty and who burning with wrath, then looked like the himself. Excited as he was with wrath flames of fire seemed to issue out of his eyes, like burning drops of oil from a pair of flambeaus; then striking his palms against each other and biting his nether lip. The Rakshasa was seen to ride a car the creation of his own illusion to which were yoked asses looking like elephants and having the heads of Pisachas.

BORI CE: 07-150-088

युक्तं गजनिभैर्वाहैः पिशाचवदनैः खरैः
स सूतमब्रवीत्क्रुद्धः सूतपुत्राय मा वह

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-150-089

स ययौ घोररूपेण रथेन रथिनां वरः
द्वैरथं सूतपुत्रेण पुनरेव विशां पते

MN DUTT: 05-176-090

स सूतमब्रवीत् क्रुद्धः सूतपुत्राय मां वह
स ययौ घोररूपेण रथेन रथिनां वरः
द्वैरथं सूतपुत्रेण पुनरेव विशाम्पते

M. N. Dutt: Then excited with rages he addressed his charioteer saying, “Take me near the son of Suta.” Then that foremost of car-warriors riding on that chariot of fearful aspect.

BORI CE: 07-150-090

स चिक्षेप पुनः क्रुद्धः सूतपुत्राय राक्षसः
अष्टचक्रां महाघोरामशनिं रुद्रनिर्मिताम्

MN DUTT: 05-176-091

स चिक्षेप पुनः क्रुद्धः सूतपुत्राय राक्षसः
अष्टचक्रां महाघोरामशनि रुद्रनिर्मिताम्
द्वियोजनसमुत्सेधां योजनायामविस्तराम्
आयसीं निचितां शूलैः कदम्बमिव केसरैः

M. N. Dutt: An Asani of dreadful appearance furnished with eight wheels and manufactured by Rudra himself. Placing his bow on his car and jumping down on the earth.

BORI CE: 07-150-091

तामवप्लुत्य जग्राह कर्णो न्यस्य रथे धनुः
चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे

MN DUTT: 05-176-092

तामवप्लुत्य जग्राह कर्णो न्यस्य महद् धनुः
चिक्षेप चैनां तस्यैव स्यन्दनात् सोऽवपुप्लुवे
साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा

M. N. Dutt: And hurled it back at Ghatotkacha. The latter however had jumped down from his car. Meanwhile that highly resplendent weapon burning down the Rakshasa's car with its charioteer, horses and standard.

BORI CE: 07-150-092

साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा
विवेश वसुधां भित्त्वा सुरास्तत्र विसिस्मियुः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-176-093

विवेश वसुधां भित्त्वा सुरास्तत्र विसिस्मियुः
कर्ण तु सर्वभूतानि पूजयामासुरञ्जसा

M. N. Dutt: Entered the earth, piercing through her bowels, thereby filling the gods with wonder. Then all creatures applauded Karna.

BORI CE: 07-150-093

कर्णं तु सर्वभूतानि पूजयामासुरञ्जसा
यदवप्लुत्य जग्राह देवसृष्टां महाशनिम्

BORI CE: 07-150-094

एवं कृत्वा रणे कर्ण आरुरोह रथं पुनः
ततो मुमोच नाराचान्सूतपुत्रः परंतपः

BORI CE: 07-150-095

अशक्यं कर्तुमन्येन सर्वभूतेषु मानद
यदकार्षीत्तदा कर्णः संग्रामे भीमदर्शने

BORI CE: 07-150-096

स हन्यमानो नाराचैर्धाराभिरिव पर्वतः
गन्धर्वनगराकारः पुनरन्तरधीयत

BORI CE: 07-150-097

एवं स वै महामायो मायया लाघवेन च
अस्त्राणि तानि दिव्यानि जघान रिपुसूदनः

BORI CE: 07-150-098

निहन्यमानेष्वस्त्रेषु मायया तेन रक्षसा
असंभ्रान्तस्ततः कर्णस्तद्रक्षः प्रत्ययुध्यत

MN DUTT: 05-176-093

विवेश वसुधां भित्त्वा सुरास्तत्र विसिस्मियुः
कर्ण तु सर्वभूतानि पूजयामासुरञ्जसा

MN DUTT: 05-176-094

यदवप्लुत्य जग्राह देवसृष्टां महाशनिम्
एवं कृत्वा रणे कर्ण आरुरोह रथं पुनः

MN DUTT: 05-176-095

ततो मुमोच नाराचान् सूतपुत्रः परंतप
अशक्यं कर्तुमन्येन सर्वभूतेषु मानद
यदकार्षीत् तदा कर्णः संग्रामे भीमदर्शने
स हन्यमानो नाराचैर्धाराभिरिव पर्वतः

MN DUTT: 05-176-096

गन्धर्वनगराकारः पुनरन्तरधीयत
एवं स वै महाकायो मायया लाघवेन च
अस्राणि तानि दिव्यानि जघान रिपुसूदनः
निहन्यमानेष्वस्रेषु मायया तेन रक्षसा
असम्भ्रान्तस्तदा कर्णस्तद् रक्षः प्रत्ययुध्यत
निहन्यमानेष्वस्रेषु मायया तेन रक्षसा

M. N. Dutt: Entered the earth, piercing through her bowels, thereby filling the gods with wonder. Then all creatures applauded Karna. Inasmuch as he succeeded in grasping the Asani of celestial make, having jumped down from his car. Having achieved this feat, Karna again ascended his car. Thereafter that afflicter of foes, namely the son of Suta began to shoot his arrows. O giver of honour what Karna then achieved in that battle of fierce aspect was incapable of being achieved by any other creatures. Then struck with his Narachas like a mountain by showers of rain. Ghatotkacha of aerial from once more disappeared from the view. Fighting in this way, the huge Rakshasa, the slayer of foes, destroyed the celestial weapons of Karna, by means of high agility and illusive powers. Thus although his weapons were destroyed by the illusive powers of that Rakshasa.

Corresponding verse not found in BORI CE

MN DUTT: 05-176-097

असम्भ्रान्तस्तदा कर्णस्तद् रक्षः प्रत्ययुध्यत
ततः क्रुद्धो महाराज भैमसेनिर्महाबलः

M. N. Dutt: Karna dauntlessly fought on with him. Thereupon the highly puissant son of Bhima, O king, being worked up with rage.

BORI CE: 07-150-099

ततः क्रुद्धो महाराज भैमसेनिर्महाबलः
चकार बहुधात्मानं भीषयाणो नराधिपान्

BORI CE: 07-150-100

ततो दिग्भ्यः समापेतुः सिंहव्याघ्रतरक्षवः
अग्निजिह्वाश्च भुजगा विहगाश्चाप्ययोमुखाः

BORI CE: 07-150-101

स कीर्यमाणो निशितैः कर्णचापच्युतैः शरैः
नगराद्रिवनप्रख्यस्तत्रैवान्तरधीयत

MN DUTT: 05-176-097

असम्भ्रान्तस्तदा कर्णस्तद् रक्षः प्रत्ययुध्यत
ततः क्रुद्धो महाराज भैमसेनिर्महाबलः

MN DUTT: 05-176-098

चकार बहुधाऽऽत्मानं भीषयाणो महारथान्
ततो दिग्भ्यः समापेतुः सिंहव्याघ्रतरक्षवः
अग्निजिह्वाश्च भुजगा विहगाश्चाप्ययोमुखाः
स कीर्यमाणो विशिखैः कर्णचापच्युतैः शरैः

MN DUTT: 05-176-099

नागराडिव दुष्प्रेक्ष्यस्तत्रैवान्तरधीयत
राक्षसाश्च पिशाचाश्च यातुधानास्तथैव च

M. N. Dutt: Karna dauntlessly fought on with him. Thereupon the highly puissant son of Bhima, O king, being worked up with rage. Multiplied himself many times thereby inspiring terror in to the hearts of mighty carwarriors. Thereafter from all the points of the compass lions, tigers, hyenas, fire-tongued snakes and iron-beaked rangers of the sky, began to issue out. Covered with the swiftlyflying arrows shot from Karna's bow. That gigantic Rakshasa looking like the prince of mountains, disappeared then and there. Then numerous Rakshasas, Pisachas, Yatudhanas and.

Corresponding verse not found in BORI CE

MN DUTT: 05-176-100

शालावृकाश्च बहवो वृकाश्च विकृताननाः
ते कर्णं क्षपयिष्यन्तः सर्वतः समुपाद्रवन्

M. N. Dutt: Peaks of wolves and leopards of frightful aspects, rushed upon Karna for devouring him.

BORI CE: 07-150-102

राक्षसाश्च पिशाचाश्च यातुधानाः शलावृकाः
ते कर्णं भक्षयिष्यन्तः सर्वतः समुपाद्रवन्
अथैनं वाग्भिरुग्राभिस्त्रासयां चक्रिरे तदा

BORI CE: 07-150-103

उद्यतैर्बहुभिर्घोरैरायुधैः शोणितोक्षितैः
तेषामनेकैरेकैकं कर्णो विव्याध चाशुगैः

BORI CE: 07-150-104

प्रतिहत्य तु तां मायां दिव्येनास्त्रेण राक्षसीम्
आजघान हयानस्य शरैः संनतपर्वभिः

MN DUTT: 05-176-100

शालावृकाश्च बहवो वृकाश्च विकृताननाः
ते कर्णं क्षपयिष्यन्तः सर्वतः समुपाद्रवन्

MN DUTT: 05-176-101

अथैनं वाग्भिरुग्राभिस्रासयांचक्रिरे तदा
उद्यतैर्बहुभि
रैरायुधैः शोणितोक्षितैः

MN DUTT: 05-176-102

तेषामनेकैरेकैकं कर्णो विव्याध सायकैः
प्रतिहत्य तु तां मायां दिव्येनास्त्रेण राक्षसीम्

MN DUTT: 05-176-103

आजघान हयानस्य शरैः संनतपर्वभिः
ते भग्ना विक्षताङ्गाश्च भिन्नपृष्ठाश्च सायकैः

M. N. Dutt: Peaks of wolves and leopards of frightful aspects, rushed upon Karna for devouring him. These then tried to frighten Karna by their fierce yells. With many dreadful weapons ready for use and steeped in blood. Karna pierced each of those monsters. Then with a celestial weapons baffling that illusion of the Rakshasa, He wounded the former's fierce steeds with arrows of depressed knots. Those steeds thus maimed and deprived of their limbs and with their backs lacerated with Karna's arrows.

BORI CE: 07-150-105

ते भग्ना विकृताङ्गाश्च छिन्नपृष्ठाश्च सायकैः
वसुधामन्वपद्यन्त पश्यतस्तस्य रक्षसः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-150-106

स भग्नमायो हैडिम्बः कर्णं वैकर्तनं ततः
एष ते विदधे मृत्युमित्युक्त्वान्तरधीयत

MN DUTT: 05-176-104

वसुधामन्वपद्यन्त पश्यतस्तस्य रक्षसः
स भग्नमायो हैडिम्ब कर्णं वैकर्तनं तदा
एष ते विदधे मृत्युमित्युक्त्वान्तरधीयत

M. N. Dutt: Fell down on the earth, even before the eyes of that Rakshasa. The son of Hidimba seeing his illusions baffled once more made himself invincible, speaking thus to Vikartana's son-"I will presently compass your slaughter."

Home | About | Back to Book 07 Contents | ← Chapter 149 | Chapter 151 →