Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 153

BORI CE: 07-153-001

संजय उवाच
संप्रेक्ष्य समरे भीमं रक्षसा ग्रस्तमन्तिकात्
वासुदेवोऽब्रवीद्वाक्यं घटोत्कचमिदं तदा

MN DUTT: 05-179-002

संदृश्य समरे भीमं रक्षसा ग्रस्तमन्तिकात्
वासुदेवोऽब्रवीद् राजन् घटोत्कचमिदं वचः

M. N. Dutt: Sanjaya said Then beholding Bhima hard pressed in battle by the Rakshasa Vasudeva's approaching Ghatotkacha said these words to him.

BORI CE: 07-153-002

पश्य भीमं महाबाहो रक्षसा ग्रस्तमन्तिकात्
पश्यतां सर्वसैन्यानां तव चैव महाद्युते

MN DUTT: 05-179-003

पश्य भीमं महाबाहो रक्षसा ग्रस्तमाहवे
पश्यतां सर्वसैन्यानां तव चैव महाद्युते

M. N. Dutt: O mighty armed one, behold Bhima as if devoured by the Rakshasa in battle, before the eyes of all troops and before those of yours, O highly effulgent one.

BORI CE: 07-153-003

स कर्णं त्वं समुत्सृज्य राक्षसेन्द्रमलायुधम्
जहि क्षिप्रं महाबाहो पश्चात्कर्णं वधिष्यसि

MN DUTT: 05-179-004

स कर्णं त्वं समुत्सृज्य राक्षसेन्द्रमलायुधम्
जहि क्षिप्रं महाबाहो पश्चात् कर्णं वधिष्यसि

M. N. Dutt: Therefore for a time leaving alone Karna, do you quickly slay Alayudha that foremost of the Rakshasas, O mighty armed one, after which you shall slay Karna.”

BORI CE: 07-153-004

स वार्ष्णेयवचः श्रुत्वा कर्णमुत्सृज्य वीर्यवान्
युयुधे राक्षसेन्द्रेण बकभ्रात्रा घटोत्कचः
तयोः सुतुमुलं युद्धं बभूव निशि रक्षसोः

MN DUTT: 05-179-005

स वार्ष्णेयवचः श्रुत्वा कर्णमुत्सृज्य वीर्यवान्
युयुधे राक्षसेन्द्रेण वकभ्रावा घटोत्कचः

M. N. Dutt: Then hearing the words of that one of Vrishni race and leaving Karna alone for a while, the highly puissant Ghatotkacha, that brother of Vaka, fought with that prince of the Rakshasas.

Corresponding verse not found in BORI CE

MN DUTT: 05-179-006

तयोः सुतुमलं युद्धं बभूव निशि रक्षसोः
अलायुधस्य चैवाग्रं हैडिम्बेश्चापि भारत

M. N. Dutt: In that night the battle, that raged between the Rakshasa Alayudha and the son of Hidimba, was fierce and confused to the extreme.

BORI CE: 07-153-005

अलायुधस्य योधांस्तु राक्षसान्भीमदर्शनान्
वेगेनापततः शूरान्प्रगृहीतशरासनान्

BORI CE: 07-153-006

आत्तायुधः सुसंक्रुद्धो युयुधानो महारथः
नकुलः सहदेवश्च चिच्छिदुर्निशितैः शरैः

MN DUTT: 05-179-007

अलायुधस्य योधांश्च राक्षसान् भीमदर्शनान्
वेगेनापततः शूरान् प्रगृहीतशरासनान्
आत्तायुधः सुसंक्रुद्धो युयुधानो महारथः
नकुलः सहदेवश्च चिच्छिदुर्निशितैः शरैः

M. N. Dutt: Meanwhile the mighty car-warriors Yuyudhana, Nakula and Sahadeva began to pierce with keen shafts the warriors of Alayudha, viz., those grim looking heroic Rakshasas, who, wielding there bows, were rushing impetuously against them.

BORI CE: 07-153-007

सर्वांश्च समरे राजन्किरीटी क्षत्रियर्षभान्
परिचिक्षेप बीभत्सुः सर्वतः प्रक्षिपञ्शरान्

MN DUTT: 05-179-008

सर्वांश्च समरे राजन् किरीटी क्षत्रियर्षभान्
परिचिक्षेप बीभत्सुः सर्वतः प्रकिरछरान्

M. N. Dutt: The diadem-decked Vibhatsu, O monarch, in that battle, discharging arrows on all sides, began to overthrow many foremost of Kshatriyas.

BORI CE: 07-153-008

कर्णश्च समरे राजन्व्यद्रावयत पार्थिवान्
धृष्टद्युम्नशिखण्ड्यादीन्पाञ्चालानां महारथान्

MN DUTT: 05-179-009

कर्णश्च समरे राजन् व्यद्रावयत् पार्थिवान्
धृष्टद्युम्निशिखण्ड्यादीन् पञ्चालानां महारथान्

M. N. Dutt: Similarly, O king, Karna caused many kings of fly away-including Dhristadyumna, Shikhandin and other mighty car-warriors of the Panchalas.

BORI CE: 07-153-009

तान्वध्यमानान्दृष्ट्वा तु भीमो भीमपराक्रमः
अभ्ययात्त्वरितः कर्णं विशिखान्विकिरन्रणे

MN DUTT: 05-179-010

तान् वध्यमानान् दृष्ट्वाथ भीमो भीमपराक्रमः
अभ्ययात् त्वरित: कर्णं विशिखान् प्रकिरन् रणे

M. N. Dutt: Beholding them thus slaughtered and wounded Bhimasena, of terrible prowess, quickly rushed against Karna shooting sharp arrows.

BORI CE: 07-153-010

ततस्तेऽप्याययुर्हत्वा राक्षसान्यत्र सूतजः
नकुलः सहदेवश्च सात्यकिश्च महारथः
ते कर्णं योधयामासुः पाञ्चाला द्रोणमेव च

MN DUTT: 05-179-011

ततस्तेऽप्याययुर्हत्वा राक्षसान् यत्र सूतजः
नकुलः सहदेवश्च सात्यकिश्च महारथः

M. N. Dutt: Then those warriors, viz., Nakula, Sahadeva and the mighty car-warrior, Satyaki, also came to the spot where Suta's son was, having slain many Rakshasas.

BORI CE: 07-153-011

अलायुधस्तु संक्रुद्धो घटोत्कचमरिंदमम्
परिघेणातिकायेन ताडयामास मूर्धनि

BORI CE: 07-153-012

स तु तेन प्रहारेण भैमसेनिर्महाबलः
ईषन्मूर्छान्वितोऽऽत्मानं संस्तम्भयत वीर्यवान्

BORI CE: 07-153-013

ततो दीप्ताग्निसंकाशां शतघण्टामलंकृताम्
चिक्षेप समरे तस्मै गदां काञ्चनभूषणाम्

BORI CE: 07-153-014

सा हयान्सारथिं चैव रथं चास्य महास्वना
चूर्णयामास वेगेन विसृष्टा भीमकर्मणा

BORI CE: 07-153-015

स भग्नहयचक्राक्षो विशीर्णध्वजकूबरः
उत्पपात रथात्तूर्णं मायामास्थाय राक्षसीम्

BORI CE: 07-153-016

स समास्थाय मायां तु ववर्ष रुधिरं बहु
विद्युद्विभ्राजितं चासीत्तिमिराभ्राकुलं नभः

BORI CE: 07-153-017

ततो वज्रनिपाताश्च साशनिस्तनयित्नवः
महांश्चटचटाशब्दस्तत्रासीद्धि महाहवे

BORI CE: 07-153-018

तां प्रेक्ष्य विहितां मायां राक्षसो राक्षसेन तु
ऊर्ध्वमुत्पत्य हैडिम्बस्तां मायां माययावधीत्

BORI CE: 07-153-019

सोऽभिवीक्ष्य हतां मायां मायावी माययैव हि
अश्मवर्षं सुतुमुलं विससर्ज घटोत्कचे

BORI CE: 07-153-020

अश्मवर्षं स तद्घोरं शरवर्षेण वीर्यवान्
दिशो विध्वंसयामास तदद्भुतमिवाभवत्

BORI CE: 07-153-021

ततो नानाप्रहरणैरन्योन्यमभिवर्षताम्
आयसैः परिघैः शूलैर्गदामुसलमुद्गरैः

BORI CE: 07-153-022

पिनाकैः करवालैश्च तोमरप्रासकम्पनैः
नाराचैर्निशितैर्भल्लैः शरैश्चक्रैः परश्वधैः

BORI CE: 07-153-023

अयोगुडैर्भिण्डिपालैर्गोशीर्षोलूखलैरपि
उत्पाट्य च महाशाखैर्विविधैर्जगतीरुहैः

BORI CE: 07-153-024

शमीपीलुकरीरैश्च शम्याकैश्चैव भारत
इङ्गुदैर्बदरीभिश्च कोविदारैश्च पुष्पितैः

BORI CE: 07-153-025

पलाशैररिमेदैश्च प्लक्षन्यग्रोधपिप्पलैः
महद्भिः समरे तस्मिन्नन्योन्यमभिजघ्नतुः

BORI CE: 07-153-026

विविधैः पर्वताग्रैश्च नानाधातुभिराचितैः
तेषां शब्दो महानासीद्वज्राणां भिद्यतामिव

BORI CE: 07-153-027

युद्धं तदभवद्घोरं भैम्यलायुधयोर्नृप
हरीन्द्रयोर्यथा राजन्वालिसुग्रीवयोः पुरा

BORI CE: 07-153-028

तौ युद्ध्वा विविधैर्घोरैरायुधैर्विशिखैस्तथा
प्रगृह्य निशितौ खड्गावन्योन्यमभिजघ्नतुः

BORI CE: 07-153-029

तावन्योन्यमभिद्रुत्य केशेषु सुमहाबलौ
भुजाभ्यां पर्यगृह्णीतां महाकायौ महाबलौ

MN DUTT: 05-179-012

ते कर्णं योधयामासुः पञ्चाला द्रोणमेव तु
अलायुधस्तु संक्रुद्धो घटोत्कचमरिंदमम्
परिघेणातिकायेन ताड्यामास मूर्धनि
स तु तेन प्रहारेण भैमसेनिर्महाबलः

MN DUTT: 05-179-013

ईषन्मूर्छितमात्मानमस्तम्भयत वीर्यवान्
ततो दीप्ताग्निसंकाशां शतघण्टामलंकृताम्
चिक्षेप तस्मै समरे गदां काञ्चन भूषिताम्
सा हयांश्च रथं चास्य सारथिं च महास्वना
चूर्णयामास वेगेन विसृष्टा भीमकर्मणा
स भग्नहयचक्राक्षाद् विशीर्णध्वजकूबरात्
उत्पपात रथात् तूर्णं मायामास्थाय राक्षसीम्
स समास्थाय मायां तु ववर्ष रुधिरं बहु

MN DUTT: 05-179-014

विद्युद्विभाजितं चासीत् तुमुलाभ्राकुलं नभः
ततो वज्रनिपाताश्च साशनिस्तनयित्नवः

MN DUTT: 05-179-015

महांश्चटचटाशब्दस्तत्रासीच महाहवे
तां प्रेक्ष्य महतीं मायां राक्षसो राक्षसस्य च

MN DUTT: 05-179-016

ऊर्ध्वमुत्पत्य हैडिम्बिस्तां मायां माययावधीत्
सोऽभिवीक्ष्य हतां मायां मायावी माययैव हि

MN DUTT: 05-179-017

अश्मवर्षं सुतुमलं विससर्ज घटोत्कचे
अश्मवर्षं स तं घोरं शरवर्षेण वीर्यवान्
दिक्षु विध्वंसयामास तदद्भुतमिवाभवत्
ततो नानाप्रहरणैरन्योन्यमभिवर्षताम्

MN DUTT: 05-179-018

आयसैः परिघैः शूलैर्गदामुसलमुद्गरैः
पिनाकैः करवालैश्च तोमरप्रासकम्पनैः
नाराचैर्निशितैर्भल्लैः शरैश्चकैः परश्वधैः
अयोगुडैर्भिन्दिपालैगोंशीर्षोलूखलैरपि

MN DUTT: 05-179-019

उत्पाटितैर्महाशाखैर्विविधैर्जगतीसहैः
शंमीपीलुकदम्बैश्च चम्पकैश्चैव भारत
इनुदैर्बदरीभिश्च कोविदारैश्च पुष्पितैः
पलाशैश्चारिमेदैश्च प्लक्षन्यग्रोधपिप्पलैः
महद्भिः समरे तस्मिन्नन्योन्यमभिजघ्नतुः
विपुलैः पर्वतायैश्च नानाधातुभिराचितैः

MN DUTT: 05-179-020

तेषां शब्दो महानासीद् वज्राणां भिद्यतामिव
युद्धं समभवद् घोरं भैम्यलायुधयोर्नृप

MN DUTT: 05-179-021

हरीन्द्रयोर्यथा राजन् वालिसुग्रीवयोः पुरा
तौ युद्धवा विविधैोरैरायुधैर्विशिखैस्तथा
प्रगृह्य च शितौ खगावन्योन्यमभिपेततुः
तावन्योन्यमभिद्रुत्य केशेषु सुमहाबलौ
भुजाभ्यां पर्यगृह्णीतां महाकायौ महाबलौ

M. N. Dutt: These then fought with Karna and the Panchalas fought with Drona. Meanwhile. Alayudha, excited with rage, began to strike that subduer of enemies, viz., Ghatotkacha on the head with a huge bludgeon. In consequence of that stroke the highly puissant son of Bhima. Squatted down, overwhelmed with a partial swoon. Thereafter he hurled at Alayudha a mace, looking like a blazing flame of fire, decked with a hundred bells and adorned with gold. Hurled forcibly by that one of fierce achievements, that mace crushed into pieces the horses, the driver and the loudly rattling chariots of Alayudha. Then betaking to his illusive prowess the latter then jumped down from his car of which the horses, the wheels Akshas and standard and Kurara had all been shattered. Then through his illusive powers he showered a copious downpour of blood on the field. Then sky the appeared to be over-spread with darts, masses of clouds with flashes of lightning. A thunder storm then made its appearance accompanied by rumble of clouds and claps of thunder. Loud clapping sounds were also then heard in that combat. beholding that illusion created by the Rakshasa Alayudha, the cannibal Ghatotkacha. Soaring high, destroyed it by his own illusive power. Possessed of potent illusive powers Alayudha then seeing his own illusions nullified by those of his adversary. Began to pour a heavy downpour of stones on Ghatotkacha. That terrible shower of stones, the brave Ghatotkacha baffled by means of a shower of arrows. They then poured on each other diverse weapons. Such as iron bludgeons, lances, maces sharp clubs, mallets, tridents, sabres, spears, long and small, kampanas, keen shafts, both long and broad-headed and arrows and discuses and battle axes and Ayagudas and sharp arrows and weapons with heads like those of kine, Ulukhalas. And they then struck each other tearing up many kinds of large branched trees, such as Sami, Pilu, Karira, Champaka and O Bharata, Juguda, Vadari, blossoming Kovidara, Plaksha, Arimedhas, Palasha and the Camian, the Peepul, as also with numerous crests of mountains decked with various kinds of metals. The clash, produced by those trees and mountain crest, became as loud as the sound of the roaring thunder. Indeed the battle, that then raged between Alayudha and Bhima's son was, O monarch, fierce in the extreme. Like that which took place in the days of yore between the two monkey chiefs Bali and Sugriva. They wounded each other with shafts and various other kinds of weapois as also with keen-edged swords. Then those two might Rakshasas, rushing against each other, caught hold of each other by the hair.

BORI CE: 07-153-030

तौ भिन्नगात्रौ प्रस्वेदं सुस्रुवाते जनाधिप
रुधिरं च महाकायावभिवृष्टाविवाचलौ

MN DUTT: 05-179-022

तौ स्विन्नगात्रौ प्रस्वेदं सुनुवाते जनाधिप
रुधिरं च महाकायावतिवृष्टाविवाम्बुदौ

M. N. Dutt: And those two huge warriors, covered with numerous wounds on their bodies and blood and perspiration trickling down, appeared beautiful like two mighty masses of clouds pouring rain.

BORI CE: 07-153-031

अथाभिपत्य वेगेन समुद्भ्राम्य च राक्षसम्
बलेनाक्षिप्य हैडिम्बश्चकर्तास्य शिरो महत्

MN DUTT: 05-179-023

अथाभिपत्य वेगेन समुद्धाम्य च राक्षसम्
बलेनाक्षिप्य हैडिम्बिश्चकर्तास्य शिरो महत्

M. N. Dutt: Then rushing with great violence and whirling the Rakshasa on high and dashing him down again, Hidimba's son cut-off the large head of his adversary.

BORI CE: 07-153-032

सोऽपहृत्य शिरस्तस्य कुण्डलाभ्यां विभूषितम्
तदा सुतुमुलं नादं ननाद सुमहाबलः

MN DUTT: 05-179-024

सोऽपहत्य शिरस्तस्य कुण्डलाभ्यां विभूषितम्
तदा सुतुमुल नादं ननाद सुमहाबलः

M. N. Dutt: Then holding that had graced with a pair of ear-rings, the puissant Ghatotkacha uttered a terrific roar.

BORI CE: 07-153-033

हतं दृष्ट्वा महाकायं बकज्ञातिमरिंदमम्
पाञ्चालाः पाण्डवाश्चैव सिंहनादान्विनेदिरे

MN DUTT: 05-179-025

हतं दृष्ट्वा महाकायं वकज्ञातिमरिंदमम्
पञ्चालाः पाण्डवाश्चैव सिंहनादान् विनेदिरे

M. N. Dutt: Beholding the huge-bodied brother of Vaka, that subduer of foes, slain, the Panchalas and the Pandavas uttered tremendous warcries.

BORI CE: 07-153-034

ततो भेरीसहस्राणि शङ्खानामयुतानि च
अवादयन्पाण्डवेयास्तस्मिन्रक्षसि पातिते

MN DUTT: 05-179-026

ततो भेरीसहस्राणि शङ्खानामयुतानि च
अवादयन् पाण्डवेया राक्षसे निहते युधि

M. N. Dutt: Thereupon on the fall of that Rakshasa the Pandava troops struck up thousands of drums and ten thousand conches.

BORI CE: 07-153-035

अतीव सा निशा तेषां बभूव विजयावहा
विद्योतमाना विबभौ समन्ताद्दीपमालिनी

MN DUTT: 05-179-027

अतीव सा निशा तेषां बभूव विजयावहा
विद्योतमाना विबभौ समन्ताद् दीपमालिनी

M. N. Dutt: That night then exclusively brought victory to the Pandavas; echoing with the sound of musical instruments and illumined with torches it then appeared highly beautiful.

BORI CE: 07-153-036

अलायुधस्य तु शिरो भैमसेनिर्महाबलः
दुर्योधनस्य प्रमुखे चिक्षेप गतचेतनम्

MN DUTT: 05-179-028

अलायुधस्य तु शिरो भैमसेनिर्महाबलः
दुर्योधनस्य प्रमुखे चिक्षेप गतचेतसः

M. N. Dutt: Then the highly puissant son of Bhima threw that head of Alayudha at he face of Duryodhana who was then rendered insensible.

BORI CE: 07-153-037

अथ दुर्योधनो राजा दृष्ट्वा हतमलायुधम्
बभूव परमोद्विग्नः सह सैन्येन भारत

MN DUTT: 05-179-029

अथ दुर्योधनो राजा दृष्ट्वा हतमलायुधम्
बभूव परमोद्विग्नः सह सैन्येन भारत

M. N. Dutt: Thereupon Duryodhana, beholding the heroic Alayudha slain, became filled with great anxiety together with all his troops.

BORI CE: 07-153-038

तेन ह्यस्य प्रतिज्ञातं भीमसेनमहं युधि
हन्तेति स्वयमागम्य स्मरता वैरमुत्तमम्

MN DUTT: 05-179-030

तेन ह्यस्य प्रतिज्ञातं भीमसेनमहं युधि
हन्तेति स्वयमागम्य स्मरता वैरमुत्तमम्

M. N. Dutt: Alayudha, having come to Duryodhana out of his own accord, recollecting his old enmity, has said to the latter, that he would slay Bhima.

BORI CE: 07-153-039

ध्रुवं स तेन हन्तव्य इत्यमन्यत पार्थिवः
जीवितं चिरकालाय भ्रातॄणां चाप्यमन्यत

MN DUTT: 05-179-031

ध्रुवं स तेन हन्तव्य इत्यमन्यत पार्थिवः
जीवितं चिरकालं हि भ्रातृणां चाप्यमन्यत

M. N. Dutt: The Kuru king had considered the slaughter of Bhima to be certain and had considered the length of the days of his brother also to be measured.

BORI CE: 07-153-040

स तं दृष्ट्वा विनिहतं भीमसेनात्मजेन वै
प्रतिज्ञां भीमसेनस्य पूर्णामेवाभ्यमन्यत

MN DUTT: 05-179-032

स तं दृष्ट्वा विनिहतं भीमसेनात्मजेन वै
प्रतिज्ञा भीमसेनस्य पूर्णामेवाभ्यमन्यत

M. N. Dutt: Then beholding that Alayudha (on whom all his hopes rested) slain by the son of Bhimasena, Duryodhana considered Bhima's vow (about the slaughter of himself and his brothers) to be already fulfilled.

Home | About | Back to Book 07 Contents | ← Chapter 152 | Chapter 154 →