Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 152

BORI CE: 07-152-001

संजय उवाच
तमागतमभिप्रेक्ष्य भीमकर्माणमाहवे
हर्षमाहारयां चक्रुः कुरवः सर्व एव ते

MN DUTT: 05-178-001

संजय उवाच तमागतमभिप्रेक्ष्य भीमकर्माणमाहवे
हर्षमाहारयांचक्रुः कुरवः सर्व एव ते

M. N. Dutt: Sanjaya said Then beholding Alayudha of fierce deeds come to fight on their behalf, all the Kouravas, were exceedingly delighted.

BORI CE: 07-152-002

तथैव तव पुत्रास्ते दुर्योधनपुरोगमाः
अप्लवाः प्लवमासाद्य तर्तुकामा इवार्णवम्

MN DUTT: 05-178-002

तथैव तव पुत्रास्ते दुर्योधनपुरोगमाः
अप्लवाः प्लवमासाद्य तर्तुकामा इवार्णवम्

M. N. Dutt: So also your sons, headed by Duryodhana himself, were filled with joy like persons, desirous of crossing a sea, setting rafts, when there was no chance of getting it.

BORI CE: 07-152-003

पुनर्जातमिवात्मानं मन्वानाः पार्थिवास्तदा
अलायुधं राक्षसेन्द्रं स्वागतेनाभ्यपूजयन्

MN DUTT: 05-178-003

पुनर्जातमिवात्मानं मन्वानाः पुरुषर्षभाः
अलायुधं राक्षसेन्द्रं स्वागतेनाभ्यपूजयन्

M. N. Dutt: Having received Alayudha, that foremost prince of the Rakshasas, with a respectful welcome, the kings of your army considered themselves as born anew.

BORI CE: 07-152-004

तस्मिंस्त्वमानुषे युद्धे वर्तमाने भयावहे
कर्णराक्षसयोर्नक्तं दारुणप्रतिदर्शने

MN DUTT: 05-178-004

तस्मस्त्वमानुषे युद्धे वर्तमाने महाभये
कर्णराक्षसयोनक्तं दारुणप्रतिदर्शने

M. N. Dutt: Meanwhile as that nocturnal battle raged between Karna and the Rakshasa-battle that, though terrible and superhuman and fierce, was yet delightful to the eye.

BORI CE: 07-152-005

उपप्रैक्षन्त पाञ्चालाः स्मयमानाः सराजकाः
तथैव तावका राजन्घूर्णमानास्ततस्ततः

MN DUTT: 05-178-005

उपप्रेक्षन्त पञ्चालाः स्मयमानाः सराजकाः
तथैव तावका राजन् वीक्षमाणास्ततस्ततः

M. N. Dutt: The Panchalas and other kings became passive spectators of it. At the same time, O king, your troops, though protected all over the field by their commanders.

BORI CE: 07-152-006

चुक्रुशुर्नेदमस्तीति द्रोणद्रौणिकृपादयः
तत्कर्म दृष्ट्वा संभ्रान्ता हैडिम्बस्य रणाजिरे

MN DUTT: 05-178-006

चुक्रुशुर्नेदमस्तीति द्रोणद्रौणिकृपादयः
तत् कर्म दृष्ट्वा सम्भ्रान्ता हैडिम्बस्य रणाजिरे

M. N. Dutt: As also Drona and Drona's son and Kripa and others uttered loud wails, saying All is lost. Indeed beholding on the field those terrible feats of Hidimva's son.

BORI CE: 07-152-007

सर्वमाविग्नमभवद्धाहाभूतमचेतनम्
तव सैन्यं महाराज निराशं कर्णजीविते

MN DUTT: 05-178-007

सर्वमाविग्नमभवद्धाहाभूतमचेतनम्
तव सैन्यं महाराज निराशं कर्णजीविते

M. N. Dutt: All your fighters were filled with anxiety; and uttering shrieks of distress they almost lost their senses. All your troops then, O king, became hopeless of Karna's life.

BORI CE: 07-152-008

दुर्योधनस्तु संप्रेक्ष्य कर्णमार्तिं परां गतम्
अलायुधं राक्षसेन्द्रमाहूयेदमथाब्रवीत्

MN DUTT: 05-178-008

दुर्योधनस्तु सम्प्रेक्ष्य कर्णमार्तिं परां गतम्
अलायुधं राक्षसेन्द्रं समाहूयेदमब्रवीत्

M. N. Dutt: Then Duryodhana, beholding Karna hard pressed, summoned that foremost of the Rakshasas Alayudha and addressed him in

BORI CE: 07-152-009

एष वैकर्तनः कर्णो हैडिम्बेन समागतः
कुरुते कर्म सुमहद्यदस्यौपयिकं मृधे

MN DUTT: 05-178-009

एष वैकर्तनः कर्णो हैडिम्बेन समागतः
कुरुते कर्म सुमहद् यदस्यौपयिकं मृधे

M. N. Dutt: "Yonder is Vikartana's son Karna engaged in battle with the son of Hidimba. Behold he is achieving feats worthy of his valour and strength.

BORI CE: 07-152-010

पश्यैतान्पार्थिवाञ्शूरान्निहतान्भैमसेनिना
नानाशस्त्रैरभिहतान्पादपानिव दन्तिना

MN DUTT: 05-178-010

पश्यैतान् पार्थिवान् शूरान् निहतान् भैमसेनिना
नानाशस्त्रैरभिहतान् पादपानिव दन्तिना

M. N. Dutt: Behold there lie the royal heroic warriors slain and wounded with various weapons by the son of Bhimasena, like so many trees crushed by a huge tusked elephant.

BORI CE: 07-152-011

तवैष भागः समरे राजमध्ये मया कृतः
तवैवानुमते वीर तं विक्रम्य निबर्हय

MN DUTT: 05-178-011

तवैष भागः समरे राजमध्ये मया कृतः
तवैवानुमते वीरं तं विक्रम्य निबर्हय

M. N. Dutt: Amongst all my kindly allies, I have allotted this (Rakshasa Ghatotkacha), with your permission as your share in battle. O hero, do you bring him down displaying your prowess.

BORI CE: 07-152-012

पुरा वैकर्तनं कर्णमेष पापो घटोत्कचः
मायाबलमुपाश्रित्य कर्शयत्यरिकर्शनः

MN DUTT: 05-178-012

पुरा वैकर्तनं कर्णमेष पापो घटोत्कचः
मायाबलं समाश्रित्य कर्षयत्यरिकर्शन

M. N. Dutt: O slayer of foes, allow not this sinful Ghatotkacha), to crush Vikartana's son through his illusive powers before you despatch him."

BORI CE: 07-152-013

एवमुक्तः स राज्ञा तु राक्षसस्तीव्रविक्रमः
तथेत्युक्त्वा महाबाहुर्घटोत्कचमुपाद्रवत्

MN DUTT: 05-178-013

एवमुक्तः स राज्ञा तु राक्षसो भीमविक्रमः
तथेत्युक्त्वा महाबाहुर्घटोत्कचमुपाद्रवत्

M. N. Dutt: Thus spoken to by the king, that Rakshasa, of fierce prowess, replied to former saying "let it be so"; and then that mighty-armed one rushed against Ghatotkacha.

BORI CE: 07-152-014

ततः कर्णं समुत्सृज्य भैमसेनिरपि प्रभो
प्रत्यमित्रमुपायान्तं मर्दयामास मार्गणैः

MN DUTT: 05-178-014

ततः कर्ण समुत्सृज्य भैमसेनिरपि प्रभो
प्रत्यमित्रमुपायान्तमर्दयामास मार्गणैः

M. N. Dutt: Thereupon, O lord, the son of Bhimasena also, bearing alone Karna for a while, began to afflict his advancing adversary with this shafts.

BORI CE: 07-152-015

तयोः समभवद्युद्धं क्रुद्धयो राक्षसेन्द्रयोः
मत्तयोर्वाशिताहेतोर्द्विपयोरिव कानने

MN DUTT: 05-178-015

तयोः समभवद् युद्धं क्रुद्धयो राक्षसेन्द्रयोः
मत्तयोर्वासिताहेतो िपयोरिव कानने

M. N. Dutt: Then the battle, that commenced between those two enraged Rakshasa chiefs, resembled that between two infuriate elephants both desirous of consorting with the same sheelephant in her season in the woods.

BORI CE: 07-152-016

रक्षसा विप्रमुक्तस्तु कर्णोऽपि रथिनां वरः
अभ्यद्रवद्भीमसेनं रथेनादित्यवर्चसा

MN DUTT: 05-178-016

रक्षसा विप्रमुक्तस्तु कर्णोऽपि रथिनां वरः
अभ्यद्रवद् भीमसेनं रथेनादित्यवर्चसा

M. N. Dutt: Meanwhile, left alone by the Rakshasa that foremost of car-warriors viz., Karna, rushed against Bhimasena, on his car of solar effulgence.

BORI CE: 07-152-017

तमायान्तमनादृत्य दृष्ट्वा ग्रस्तं घटोत्कचम्
अलायुधेन समरे सिंहेनेव गवां पतिम्

MN DUTT: 05-178-017

तमायान्तमनादृत्य दृष्ट्वा ग्रस्तं घटोत्कचम्
अलायुधेन समरे सिंहेनेव गवां पतिम्

M. N. Dutt: Then disregarding the rushing Karna and beholding Ghatotkacha hard pressed by Alayudha, like a bull engaged with a lion.

BORI CE: 07-152-018

रथेनादित्यवपुषा भीमः प्रहरतां वरः
किरञ्शरौघान्प्रययावलायुधरथं प्रति

MN DUTT: 05-178-018

रथेनादित्यवपुषा भीमः प्रहरतां वरः
किरञ्छरौघान् प्रययावलायुधरथं प्रति

M. N. Dutt: That foremost of all smiters, viz., Bhimasena, rushed against the chariot of Alayudha, riding on his own car of solar effulgence and shooting showers of sharp arrows.

BORI CE: 07-152-019

तमायान्तमभिप्रेक्ष्य स तदालायुधः प्रभो
घटोत्कचं समुत्सृज्य भीमसेनं समाह्वयत्

MN DUTT: 05-178-019

तमायान्तमभिप्रेक्ष्य स तदालायुधः प्रभो
घटोत्कचं समुत्सृज्य भीमसेनं समाह्वयत्

M. N. Dutt: Then, O lord, beholding Bhimasena approach, Alayudha, leaving Ghatotkacha alone rushed against the former.

BORI CE: 07-152-020

तं भीमः सहसाभ्येत्य राक्षसान्तकरः प्रभो
सगणं राक्षसेन्द्रं तं शरवर्षैरवाकिरत्

MN DUTT: 05-178-020

तं भीमः सहसाभ्येत्य राक्षसान्तकरः प्रभो
सगणं राक्षसेन्द्रं तं शरवरवाकिरत्

M. N. Dutt: Then, O master, that slayer of Rakshasa Bhima, furiously encountering that foremost of Rakshasas, covered him and his followers with showers of arrows.

BORI CE: 07-152-021

तथैवालायुधो राजञ्शिलाधौतैरजिह्मगैः
अभ्यवर्षत कौन्तेयं पुनः पुनररिंदमः

MN DUTT: 05-178-021

तथैवालायुधो राजशिलाधौतैरजिह्मगैः
अभ्यवर्षत कौन्तेयं पुनः पुनररिंदप

M. N. Dutt: Similarly, O king, that subduer of foes namely, Alayudha, cutting off Bhima's arrows with straight going shafts of his, repeatedly covered the latter with his arrows.

BORI CE: 07-152-022

तथा ते राक्षसाः सर्वे भीमसेनमुपाद्रवन्
नानाप्रहरणा भीमास्त्वत्सुतानां जयैषिणः

MN DUTT: 05-178-022

तथा ते राक्षसाः सर्वे भीमसेनमुपाद्रवन्
नानाप्रहरणा भीमास्त्वत्सुतानां जयैषिणः

M. N. Dutt: On the other hand all these Rakshasas, armed with various weapons and dreadfullooking, assailed Bhimasena from all sides desirous of securing victory to your sons.

BORI CE: 07-152-023

स ताड्यमानो बलिभिर्भीमसेनो महाबलः
पञ्चभिः पञ्चभिः सर्वांस्तानविध्यच्छितैः शरैः

MN DUTT: 05-178-023

स ताड्यमानो बहुभिर्भीमसेनो महाबलः
पञ्चभिः पञ्चभिः सर्वांस्तानविध्यच्छितैः शरैः

M. N. Dutt: Then the highly puissant Bhimasena, wounded by those numerous Rakshasas, pierced each of them in return with five sharp arrows.

BORI CE: 07-152-024

ते वध्यमाना भीमेन राक्षसाः खरयोनयः
विनेदुस्तुमुलान्नादान्दुद्रुवुश्च दिशो दश

MN DUTT: 05-178-024

ते वध्यमाना भीमेन राक्षसाः क्रूरबुद्धयः
विनेदुस्तुमुलान्नादान् दुद्रुवुस्ते दिशो दश

M. N. Dutt: Those Rakshasas, of cruel minds, when thus engaged with Bhima, began to utter loud roared and to run in all the ten directions of the compass.

BORI CE: 07-152-025

तांस्त्रास्यमानान्भीमेन दृष्ट्वा रक्षो महाबलम्
अभिदुद्राव वेगेन शरैश्चैनमवाकिरत्

MN DUTT: 05-178-025

तांनास्यमानान् भीमेन दृष्ट्वा रक्षो महाबलम्
अभिदुद्राव वेगेन शरैश्चैनमवाकिरत्

M. N. Dutt: The mighty Rakshasa, then beholding the troops belonging to him fly away from fear of Bhima, rushed furiously upon the latter and covered him with arrows.

BORI CE: 07-152-026

तं भीमसेनः समरे तीक्ष्णाग्रैरक्षिणोच्छरैः
अलायुधस्तु तानस्तान्भीमेन विशिखान्रणे
चिच्छेद कांश्चित्समरे त्वरया कांश्चिदग्रहीत्

MN DUTT: 05-178-026

तं भीमसेनः समरे तीक्ष्णागैरक्षिणोञ्छरैः
अलायुधस्तु तानस्तान् भीमेन विशिखान् रणे
चिच्छेद कांश्चित् समरे त्वरया कांश्चिदग्रहीत्
सतं दृष्टवा राक्षसेन्द्रं भीमो भीमपराक्रमः

M. N. Dutt: In that battle Bhimasena then shot at Alayudha many shafts of keen points. Thereupon Alayudha, in that battle, quickly put off or caught hold of several arrows shot by Bhimasena. Then Bhima of dreadful prowess, beholding that feat of the foremost of the Rakshasas.

BORI CE: 07-152-027

स तं दृष्ट्वा राक्षसेन्द्रं भीमो भीमपराक्रमः
गदां चिक्षेप वेगेन वज्रपातोपमां तदा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-152-028

तामापतन्तीं वेगेन गदां ज्वालाकुलां ततः
गदया ताडयामास सा गदा भीममाव्रजत्

BORI CE: 07-152-029

स राक्षसेन्द्रं कौन्तेयः शरवर्षैरवाकिरत्
तानप्यस्याकरोन्मोघान्राक्षसो निशितैः शरैः

BORI CE: 07-152-030

ते चापि राक्षसाः सर्वे सैनिका भीमरूपिणः
शासनाद्राक्षसेन्द्रस्य निजघ्नू रथकुञ्जरान्

BORI CE: 07-152-031

पाञ्चालाः सृञ्जयाश्चैव वाजिनः परमद्विपाः
न शान्तिं लेभिरे तत्र रक्षसैर्भृशपीडिताः

BORI CE: 07-152-032

तं तु दृष्ट्वा महाघोरं वर्तमानं महाहवे
अब्रवीत्पुरुषश्रेष्ठो धनंजयमिदं वचः

BORI CE: 07-152-033

पश्य भीमं महाबाहो राक्षसेन्द्रवशं गतम्
पदवीमस्य गच्छ त्वं मा विचारय पाण्डव

BORI CE: 07-152-034

धृष्टद्युम्नः शिखण्डी च युधामन्यूत्तमौजसौ
सहिता द्रौपदेयाश्च कर्णं यान्तु महारथाः

BORI CE: 07-152-035

नकुलः सहदेवश्च युयुधानश्च वीर्यवान्
इतरान्राक्षसान्घ्नन्तु शासनात्तव पाण्डव

BORI CE: 07-152-036

त्वमपीमां महाबाहो चमूं द्रोणपुरस्कृताम्
वारयस्व नरव्याघ्र महद्धि भयमागतम्

BORI CE: 07-152-037

एवमुक्ते तु कृष्णेन यथोद्दिष्टा महारथाः
जग्मुर्वैकर्तनं कर्णं राक्षसांश्चेतरान्रणे

BORI CE: 07-152-038

अथ पूर्णायतोत्सृष्टैः शरैराशीविषोपमैः
धनुश्चिच्छेद भीमस्य राक्षसेन्द्रः प्रतापवान्

BORI CE: 07-152-039

हयांश्चास्य शितैर्बाणैः सारथिं च महाबलः
जघान मिषतः संख्ये भीमसेनस्य भारत

BORI CE: 07-152-040

सोऽवतीर्य रथोपस्थाद्धताश्वो हतसारथिः
तस्मै गुर्वीं गदां घोरां स विनद्योत्ससर्ज ह

BORI CE: 07-152-041

ततस्तां भीमनिर्घोषामापतन्तीं महागदाम्
गदया राक्षसो घोरो निजघान ननाद च

BORI CE: 07-152-042

तद्दृष्ट्वा राक्षसेन्द्रस्य घोरं कर्म भयावहम्
भीमसेनः प्रहृष्टात्मा गदामाशु परामृशत्

BORI CE: 07-152-043

तयोः समभवद्युद्धं तुमुलं नररक्षसोः
गदानिपातसंह्रादैर्भुवं कम्पयतोर्भृशम्

BORI CE: 07-152-044

गदाविमुक्तौ तौ भूयः समासाद्येतरेतरम्
मुष्टिभिर्वज्रसंह्रादैरन्योन्यमभिजघ्नतुः

BORI CE: 07-152-045

रथचक्रैर्युगैरक्षैरधिष्ठानैरुपस्करैः
यथासन्नमुपादाय निजघ्नतुरमर्षणौ

MN DUTT: 05-178-027

गदां चिक्षेप वेगेन वज्रपातोपमा तदा
तामापतन्ती वेगेन गदां ज्वालाकुलां ततः
गदया ताड्यामास सा गदा भीममाव्रजत्
स राक्षसेन्द्रं कौन्तेयः शरवर्षैरवाकिरत्

MN DUTT: 05-178-028

तानप्यस्याकरोन्मोघान् राक्षसो निशितैः शरैः
ते चापि राक्षसाः सर्वे रजन्यां भीमरूपिणः

MN DUTT: 05-178-029

शासनाद् राक्षसेन्द्रस्य निजजू रथकुञ्जरान्
पञ्चालाः संजयाश्चैव वाजिनः परमद्विपः

MN DUTT: 05-178-030

न शान्ति लेभिरे तत्र राक्षसै शपीडिताः
तं तु दृष्ट्वा महाघोरं वर्तमानं महाहवम्

MN DUTT: 05-178-031

अब्रवीत् पुण्डरीकाक्षो धनंजयमिदं वचः
पश्य भीमं महाबाहुं राक्षसेन्द्रवशं गतम्

MN DUTT: 05-178-032

पदमस्यानुगच्छ त्वं मा विचारय पाण्डव
धृष्टद्युम्नः शिखण्डी च युधामन्यूत्तमौजसौ

MN DUTT: 05-178-033

सहितौ द्रौपदेयाश्च कर्णं यान्तु महारथाः
नकुलः सहदेवश्च युयुधानश्च वीर्यवान्

MN DUTT: 05-178-034

इतरान् राक्षसान् घनन्तु शासनात् तव पाण्डव
त्वमपीमां महाबाहो चमू द्रोणपुरस्कृताम्
वारयस्व नरव्याघ्र महद्धि भयमागतम्
एवमुक्ते तु कृष्णेन यथोद्दिष्टा महारथाः

MN DUTT: 05-178-035

जग्मुर्वैकर्तनं कर्णं राक्षसांश्चैव तान् रणे
अथ पूर्णायतोत्सृष्टैः शरैराशीविषोपमैः

MN DUTT: 05-178-036

धनुश्चिच्छेद भीमस्य राक्षसेन्द्रः प्रतापवान्
हयांश्चास्य शितैर्बाणैः सारथिं च महाबलः

MN DUTT: 05-178-037

जघान मिषतः संख्ये भीमसेनस्य राक्षसः
सोऽवतीर्य रथोपस्थाद्धताश्वो हतसारथिः

MN DUTT: 05-178-038

तस्मै गुर्वी गदां धोरां विनदन्नुत्ससर्ज ह
ततस्तां भीमनि?षामापतन्तीं महागदाम्

MN DUTT: 05-178-039

गदया राक्षसो घोरो निजघान ननाद च
तद् दृष्ट्वा राक्षसेन्द्रस्य घोरं कर्म भयावहम्

MN DUTT: 05-178-040

भीमसेनः प्रहृष्टात्मा गदामाशु परामृशत्
तयोः समभवद् युद्धं तुमुलं नररक्षसोः

MN DUTT: 05-178-041

गदानिपातसंह्रादैर्भुवं कम्पयतोम॑शम्
गदाविमुक्तौ तौ भूयः समासाद्येतरेतरम्

MN DUTT: 05-178-042

मुष्टिभिर्वज्रसह्रादैरन्योन्यमभिजघ्नतुः
रथचक्रैर्युगैरक्षैरधिष्ठानैरुपस्करैः

MN DUTT: 05-178-043

यथासन्नमुपादाय निजघ्नतुरमर्षणौ
तौ विक्षरन्तौ रुधिरं समासाद्येतरेतरम्

M. N. Dutt: Hurled at him with great force a mace whose fall resembled the fall of thunder. With his own mace then Alayudha struck the burning mace of Bhima, where-upon the latter flew towards Bhima. Then the son of Kunti covered that foremost of the Rakshasas with a perfect shower of arrows. The Rakshasa baffled even those arrows of Bhima with his own sharp arrows. Then all the Rakshasa troops of dreadful aspect. At the command of their leader, slew all the elephants of the Pandava division. The Panchalas, the Srinjayas, the horses and the excellent elephants (of the Pandava host). Then could find no security being afflicted severely by the Rakshasa. Beholding then the progress of that mighty and terrific battle. The foremost of all male beings addressing Dhananjaya said these words. Behold the mighty-armed Bhima succumb to the prince of the Rakshasas. Do you rush to his rescue, O son of Pandu and do not hesitate. Let Dhristadyumna and Uttamanjas. Accompanied by the mighty car-warriors of Droupada's division, assail Karna. let Nakula, Şahadeva and the puissant Yuyudhana. Exert themselves in slaughtering the other Rakshasas at your command o son of Pandu. O mighty-armed one, do you hold in check this division headed by Drona, in as much as a great panic has seized our troops now.” When Krishna had thus spoken, those foremost of car-warriors, as appointed. Assailed Karna and the inferior Rakshasas. Then with shafts shot from full drawn bows and resembling snakes of virulent poison. The highly puissant prince of the Rakshasas cut-off Bhima's bow. The again that mighty hero, with sharp arrows, slew Bhima's steeds and charioteer. Even, O Bharata, before the very eyes of Bhima himself. Then deprived of his horses and charioteer Bhima, jumping down from his chariot. Hurled a heavy and dreadful mace at the Rakshasa, uttering a fierce roar. Then as that mighty mace a fierce roar was flying towards him. The fearful Rakshasa broke it down with his own mace and then uttered a terrible roar. The beholding that fearful and awe-inspiring feat achieved by the prince. Bhima, filled with joy, grasped another fierce mace. Thereupon a terrible encounter raged between the Rakshasas and men. Causing the earth to tremble repeatedly with the fall of their maces. Then again throwing aside their maces and bearing each other. They began to strike each other with their fists emitting a sound like that of the thunder, With car wheels and axle and Akshas and Adisthanas and Upskaras. Whatever things they could then get, with that they rushed furiously against one another shedding blood profusely and encounter each other.

BORI CE: 07-152-046

तौ विक्षरन्तौ रुधिरं समासाद्येतरेतरम्
मत्ताविव महानागावकृष्येतां पुनः पुनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-152-047

तमपश्यद्धृषीकेशः पाण्डवानां हिते रतः
स भीमसेनरक्षार्थं हैडिम्बं प्रत्यचोदयत्

MN DUTT: 05-178-044

मत्ताविव महानागौ चकृषाते पुनः पुनः
तदपश्यद्धषीकेशः पाण्डवानां हिते रतः
स भीमसेनरक्षार्थं हैडिम्बि पर्यचोदयत्

M. N. Dutt: They began to drag each other like two infuriate elephants. Then Hrishikesha, ever devoted to the welfare of the Pandavas, beholding the combat (between Bhima and Alayudha) urged Hidimva's son to the rescue of his father.

Corresponding verse not found in BORI CE

MN DUTT: 05-179-001

M. N. Dutt: son

Home | About | Back to Book 07 Contents | ← Chapter 151 | Chapter 153 →