Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 155

BORI CE: 07-155-001

संजय उवाच
हैडिम्बं निहतं दृष्ट्वा विकीर्णमिव पर्वतम्
पाण्डवा दीनमनसः सर्वे बाष्पाकुलेक्षणाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-181-001

संजय उवाच हैडिम्बि निहतं दृष्ट्वा विशीर्णमिव पर्वतम्

M. N. Dutt: Sanjaya said Beholding Hidimva's son slain and lying like a riven hill all the Pandavas began to shed copious tears of grief.

BORI CE: 07-155-002

वासुदेवस्तु हर्षेण महताभिपरिप्लुतः
ननाद सिंहवन्नादं व्यथयन्निव भारत
विनद्य च महानादं पर्यष्वजत फल्गुनम्

MN DUTT: 05-181-002

वासुदेववस्तु हर्षेण महताभिपरिप्लुतः
ननाद सिंहनादं वै पर्यष्वजत फाल्गुनम्

M. N. Dutt: But the son of Vasudeva, overwhelmed with delight, began to utter there loud war-cries thereby causing pain to the Pandavas.

BORI CE: 07-155-003

स विनद्य महानादमभीशून्संनियम्य च
ननर्त हर्षसंवीतो वातोद्धूत इव द्रुमः

MN DUTT: 05-181-003

स विनद्य महानादमभीषून् संनियम्य च
ननर्त हर्षसंवीतो वातोद्भूत इव दुमः

M. N. Dutt: Indeed uttering loud shouts he then embraced the son of Pandu. Thus uttering loud roars and drawing the reins of the steeds.

BORI CE: 07-155-004

ततो विनिर्भ्राम्य पुनः पार्थमास्फोट्य चासकृत्
रथोपस्थगतो भीमं प्राणदत्पुनरच्युतः

MN DUTT: 05-181-004

तत: परिष्वज्य पुनः पार्थमास्फोट्य चासकृत्
रथोपस्थगतो धीमान् प्राणदत् पुनरच्युतः

M. N. Dutt: He began to dance in joy, like a tree shaken by the tempest. Then embracing Partha once more and clapping his armp-its.

BORI CE: 07-155-005

प्रहृष्टमनसं ज्ञात्वा वासुदेवं महाबलम्
अब्रवीदर्जुनो राजन्नातिहृष्टमना इव

MN DUTT: 05-181-005

प्रहृष्टमनसं ज्ञात्वा वासुदेवं महाबलः
अर्जुनोऽथाब्रवीद् राजन्नातिहृष्टमना इव

M. N. Dutt: That undeteriorating god, endowed with great intelligence, once more uttered roud roars standing on the terrace of his car. Then beholding those sings of joy manifested by Kesava, Dhananjaya.

BORI CE: 07-155-006

अतिहर्षोऽयमस्थाने तवाद्य मधुसूदन
शोकस्थाने परे प्राप्ते हैडिम्बस्य वधेन वै

MN DUTT: 05-181-006

अतिहर्षोऽयमस्थाने तवाद्य मधुसूदन
शोकस्थाने तु सम्प्राप्ते हैडिम्बस्य वधेन तु

M. N. Dutt: O monarch, with a beast overwhelmed with grief, addressed the former saying-"O slayer of Madhu, you are showing delight at a time scarcely fit for it.

BORI CE: 07-155-007

विमुखानि च सैन्यानि हतं दृष्ट्वा घटोत्कचम्
वयं च भृशमाविग्ना हैडिम्बस्य निपातनात्

MN DUTT: 05-181-007

विमुखानीह सैन्यानि हतं दृष्ट्वा घटोत्कचम्
वयं च भृशमुद्विग्ना हैडिम्बेस्तु निपातनात्

M. N. Dutt: Indeed on an occasion for sorrow generated by the death of Hidimva's son our troops, beholding Ghatotkacha slain, are flying away.

BORI CE: 07-155-008

नैतत्कारणमल्पं हि भविष्यति जनार्दन
तदद्य शंस मे पृष्टः सत्यं सत्यवतां वर

MN DUTT: 05-181-008

नैतत्कारणमल्पं हि भविष्यति जनार्दन
तदद्य शंस मे पृष्टः सत्यं सत्यवतां वर

M. N. Dutt: We also are filled with great grief, at the death of Hidimva's son, O Janardana. The cause of your delight on such occasion must indeed by very serious.

BORI CE: 07-155-009

यद्येतन्न रहस्यं ते वक्तुमर्हस्यरिंदम
धैर्यस्य वैकृतं ब्रूहि त्वमद्य मधुसूदन

MN DUTT: 05-181-009

योतन्न रहस्यं ते वक्तुमर्हस्यरिंदम
धैर्यस्य वैकृतं ब्रूहि त्वमद्य मधुसूदन

M. N. Dutt: O foremost of all truth-speaking men, therefore tell me today truly the cause of your joy. O subduer of foes, if it is not a secret, it behoves you to say it to me.

BORI CE: 07-155-010

समुद्रस्येव संक्षोभो मेरोरिव विसर्पणम्
तथैतल्लाघवं मन्ये तव कर्म जनार्दन

MN DUTT: 05-181-010

समुद्रस्येव संशोषं मेरोरिव विसर्पणम्
तथैतदद्य मन्येऽहं तव कर्म जनार्दन

M. N. Dutt: O Slayer of Madhu, tell me what has disturbed your patience today? O Jannaradana, I consider this fickleness of yours to be like the drying up of the ocean or the walking of the Meru mountain.

BORI CE: 07-155-011

वासुदेव उवाच
अतिहर्षमिमं प्राप्तं शृणु मे त्वं धनंजय
अतीव मनसः सद्यः प्रसादकरमुत्तमम्

MN DUTT: 05-181-011

श्रीवासुदेव उवाच अतिहर्षमिमं प्राप्तं शृणु मे त्वं धनंजय
अतीव मनसः सद्यः प्रसादकरमुत्तमम्

M. N. Dutt: Vasudeva's son said Overwhelming is the delight that has filled me now. Hear it, O Dhananjaya. What I shall tell you will immediately dispel your sorrow impart joy on your beast.

BORI CE: 07-155-012

शक्तिं घटोत्कचेनेमां व्यंसयित्वा महाद्युते
कर्णं निहतमेवाजौ विद्धि सद्यो धनंजय

MN DUTT: 05-181-012

शक्तिं घटोत्कचेनेमां व्यंसयित्वा महाद्युते
कर्णं निहतमेवाजौ विद्धि सद्यो धनंजय

M. N. Dutt: O you of great splendour, his sakti having been used against Ghatotkacha, regard Karna as already slain in battle.

BORI CE: 07-155-013

शक्तिहस्तं पुनः कर्णं को लोकेऽस्ति पुमानिह
य एनमभितस्तिष्ठेत्कार्त्तिकेयमिवाहवे

MN DUTT: 05-181-013

शक्तिहस्तं पुनः कर्णं को लोकेऽस्ति पुमानिह
य एनमभितस्तिष्ठेत् कार्तिकेयमिवाहवे

M. N. Dutt: No person could have confronted Karna, if like Kartikeya he would have stood in battle armed with that dart.

BORI CE: 07-155-014

दिष्ट्यापनीतकवचो दिष्ट्यापहृतकुण्डलः
दिष्ट्या च व्यंसिता शक्तिरमोघास्य घटोत्कचे

MN DUTT: 05-181-014

दिष्ट्यापनीतकवचो दिष्ट्यापहृतकुण्डलः
दिष्ट्या सा व्यंसिता शक्तिरमोघास्य घटोत्कचे

M. N. Dutt: It is through good fortune that his armour had been taken away, that his ear-rings, had been taken away from him; by good luck it is that his infallible dart also had been baffled by Ghatotkacha.

BORI CE: 07-155-015

यदि हि स्यात्सकवचस्तथैव च सकुण्डलः
सामरानपि लोकांस्त्रीनेकः कर्णो जयेद्बली

MN DUTT: 05-181-015

यदि हि स्यात् सकवचस्तथैव स्यात् कुण्डलः
सामरानपि लोकांस्त्रीनेकः कर्णो जयेद् रणे

M. N. Dutt: Covered in his natural coat of mail and decked with his natural ear-rings, Karna, having his senses under thorough control, could, single-handed, defeat the three worlds with the gods therein.

BORI CE: 07-155-016

वासवो वा कुबेरो वा वरुणो वा जलेश्वरः
यमो वा नोत्सहेत्कर्णं रणे प्रतिसमासितुम्

MN DUTT: 05-181-016

वासवो वा कुबेरो वा वरुणो वा जलेश्वरः
यमो वा नोत्सहेत् कर्णं रणे प्रतिसमासितुम्

M. N. Dutt: Neither Vasava, nor Kubera, nor Varuna, the lord of the waters, nor the god of Death, could venture to confront him.

BORI CE: 07-155-017

गाण्डीवमायम्य भवांश्चक्रं वाहं सुदर्शनम्
न शक्तौ स्वो रणे जेतुं तथायुक्तं नरर्षभम्

MN DUTT: 05-181-017

गाण्डीवमुद्यम्य भवांश्चक्रं चाहं सुदर्शनम्
न शक्तौ स्वो रणे जेतुं तथायुक्तं नरर्षभम्

M. N. Dutt: If that foremost of men had his natural coat of mail and car-rings then neither yourself, wielding the Gandiva, nor myself uplifting the discus Sudarsana could have defeated him in battle.

BORI CE: 07-155-018

त्वद्धितार्थं तु शक्रेण मायया हृतकुण्डलः
विहीनकवचश्चायं कृतः परपुरंजयः

MN DUTT: 05-181-018

त्वद्धितार्थं तु शक्रेण मायापहृतकुण्डलः
विहीनकवचश्चायं कृतः परपुरंजयः

M. N. Dutt: For your good, Karna was deprived of his ear-rings by Indra with the aid of illusion. In the same manner that subjugator of hostile troops was deprived of his armour.

BORI CE: 07-155-019

उत्कृत्य कवचं यस्मात्कुण्डले विमले च ते
प्रादाच्छक्राय कर्णो वै तेन वैकर्तनः स्मृतः

MN DUTT: 05-181-019

उत्कृत्य कवचं यस्मात् कुण्डले विमले च ते
प्रादाच्छकाय कर्णो वै तेन वैकर्तनः स्मृतः

M. N. Dutt: As Karna had given his effulgent ear-rings and armour cutting them off from his body he is designated as Vikartana.

BORI CE: 07-155-020

आशीविष इव क्रुद्धः स्तम्भितो मन्त्रतेजसा
तथाद्य भाति कर्णो मे शान्तज्वाल इवानलः

MN DUTT: 05-181-020

आशीविष इव क्रुद्धो जुभितो मन्त्रतेजसा
तथाद्य भाति कर्णो मे शान्तज्वाल इवानलः

M. N. Dutt: Karna now appears to me to be like an infuriate snake of virulent venom stupefied by the virtue of incantation or like a fire with its flames quenched.

BORI CE: 07-155-021

यदा प्रभृति कर्णाय शक्तिर्दत्ता महात्मना
वासवेन महाबाहो प्राप्ता यासौ घटोत्कचे

BORI CE: 07-155-022

कुण्डलाभ्यां निमायाथ दिव्येन कवचेन च
तां प्राप्यामन्यत वृषा सततं त्वां हतं रणे

MN DUTT: 05-181-021

यदाप्रभृति कर्णाय शक्तिर्दत्ता महात्मना
वासवेन महाबाहो क्षिप्ता यासौ घटोत्कच
कुण्डलाभ्यां निमायाथ दिव्येन कवचेन च
तां प्राप्यामन्यत वृषः सततं त्वां हतं रणे

M. N. Dutt: 0 mighty-armed one, since the time the illustrious Shakra gave that Sakti to Karna in exchange for the latter's earrings and armour-that Salkti, which has slain Ghatotkacha from that time, Vrisha having obtained it. had always regarded you as slain in battle.

BORI CE: 07-155-023

एवं गतेऽपि शक्योऽयं हन्तुं नान्येन केनचित्
ऋते त्वा पुरुषव्याघ्र शपे सत्येन चानघ

MN DUTT: 05-181-022

एवंगतोऽपि शक्योऽयं हन्तुं नान्येन केनचित्
ऋते त्वां पुरुषव्याघ्र शये सत्येन चानघ

M. N. Dutt: But though deprived of that dart, I swear to you, O sinless one, that hero could not still be defeated by any one else save yourself.

BORI CE: 07-155-024

ब्रह्मण्यः सत्यवादी च तपस्वी नियतव्रतः
रिपुष्वपि दयावांश्च तस्मात्कर्णो वृषा स्मृतः

MN DUTT: 05-181-023

ब्रह्मण्यः सत्यवादी च तपस्वी नियतव्रतः
रिपुष्वपि दयावांश्च तस्मात् कर्णो वृषः स्मृतः

M. N. Dutt: Devoted to the Brahmanas, truthful, of ascetic practices and vow-observing and merciful on his foes, Karna is called Vrisha.

BORI CE: 07-155-025

युद्धशौण्डो महाबाहुर्नित्योद्यतशरासनः
केसरीव वने मर्दन्मत्तमातङ्गयूथपान्
विमदान्रथशार्दूलान्कुरुते रणमूर्धनि

MN DUTT: 05-181-024

युद्धशौण्डो महाबाहुर्नित्योद्यतशरासनः
केसरीव वने नर्दन् मातङ्ग इव यूथपान्

M. N. Dutt: Delighting in battle, possessed of mighty arms, his bow ever ready for use, like a lion in the forest depriving leaders of elephantine heads of their pride.

Corresponding verse not found in BORI CE

MN DUTT: 05-181-025

विमदान् रथशार्दूलान् कुरुते रणमूर्धनि
मध्यं गत इवादित्यो यो न शक्यो निरीक्षितुम्

M. N. Dutt: Karna ever humiliates the pride of many mighty car-warriors and resembles the mid-day sun incapable of being looked at.

BORI CE: 07-155-026

मध्यंगत इवादित्यो यो न शक्यो निरीक्षितुम्
त्वदीयैः पुरुषव्याघ्र योधमुख्यैर्महात्मभिः
शरजालसहस्रांशुः शरदीव दिवाकरः

MN DUTT: 05-181-026

त्वदीयैः पुरुषव्याघ्र योधमुख्यैर्महात्मभिः
शरजालसहस्रांशु शरदीव दिवाकरः

M. N. Dutt: When fighting with all the high-souled and excellent warriors of your army, O foremost of men, Karna, discharging his showers of arrows, looks like the autumnal sun of myriad rays.

BORI CE: 07-155-027

तपान्ते तोयदो यद्वच्छरधाराः क्षरत्यसौ
दिव्यास्त्रजलदः कर्णः पर्जन्य इव वृष्टिमान्
सोऽद्य मानुषतां प्राप्तो विमुक्तः शक्रदत्तया

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-181-027

तपान्ते जलदो यद्वच्छरधाराः क्षरन् मुहुः
दिव्यास्रजलदः कर्णः पर्जन्य इव वृष्टिमान्

M. N. Dutt: Just like clouds at the end of summer pouring torrents of rain, Karna, shooting incessantly showers of arrows, resembles a pouring cloud charged with celestial weapons.

Corresponding verse not found in BORI CE

MN DUTT: 05-181-028

त्रिदशैरपि चास्यद्भिः शरवर्ष समन्ततः
अशक्यस्तदयं जेतुं स्रवद्भिर्मासशोणितम्

M. N. Dutt: He is incapable of being vanquished in battle by the very gods shooting showers of arrow in all directions and discharging flesh and blood profusely.

Corresponding verse not found in BORI CE

MN DUTT: 05-181-029

कवचेन विहीनश्च कुण्डलाभ्यां च पाण्डव
सोऽद्य मानुषतां प्राप्तो विमुक्तः शक्रदत्तया

M. N. Dutt: Deprived of his armour and his two earrings, O son of Pandu and haring given up his Sakti given to him by Shakra, Karna today is nothing more then a mortal.

BORI CE: 07-155-028

एको हि योगोऽस्य भवेद्वधाय; छिद्रे ह्येनं स्वप्रमत्तः प्रमत्तम्
कृच्छ्रप्राप्तं रथचक्रे निमग्ने; हन्याः पूर्वं त्वं तु संज्ञां विचार्य

MN DUTT: 05-181-030

एको हि योगोऽस्य भवेद् वधाय च्छिद्रे ह्येनं स्वप्रमत्तः प्रमत्तम्
कृच्छं प्राप्तं रथचक्रे विमग्ने हन्याः पूर्वं त्वं तु सज्ञां विचार्य

M. N. Dutt: There will happen only one opportunity for his slaughter. When the wheels of his chariot will be sunk in the earth, availing yourself of that opportunity and exerting vigourously you should slay him, acting up to my hint.

BORI CE: 07-155-029

जरासंधश्चेदिराजो महात्मा; महाबलश्चैकलव्यो निषादः
एकैकशो निहताः सर्व एव; योगैस्तैस्तैस्त्वद्धितार्थं मयैव

BORI CE: 07-155-030

अथापरे निहता राक्षसेन्द्रा; हिडिम्बकिर्मीरबकप्रधानाः
अलायुधः परसैन्यावमर्दी; घटोत्कचश्चोग्रकर्मा तरस्वी

MN DUTT: 05-181-031

मप्येकवीरो बलभित् सवज्रः
जरासंघश्चेदिराजो महात्मा महाबाहुश्चैकलव्यो निषादः
एकैकशो निहताः सर्व एते योगैस्तैस्तैस्त्वद्धितार्थं मयैव
अथापरे निहता राक्षसेन्द्रा
हिडिम्बकिर्मीरवकप्रधानाः
अलायुधः परचक्रावमर्दी घटोत्कचचोग्रकर्मा तरस्वी

M. N. Dutt: The conqueror of Bala that excellent hero, wielding his thunder, cannot slay the indomitable Karna when he stands armed with weapons. Indeed, O Arjuna, for your welfare, by the help of numerous machinations, I have destroyed, one after another Jarasandha, the high-souled ruler of the Chedis, the mighty armed Ekalavya of the Nishada tribe, other great Rakshasas having Hidimba, Krimira and Vaka for their leaders, as also Alayudha that crusher of hostile troops and Ghatotkacha that guider of enemies and of fearful feats.

Home | About | Back to Book 07 Contents | ← Chapter 154 | Chapter 156 →