Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 156

BORI CE: 07-156-001

अर्जुन उवाच
कथमस्मद्धितार्थं ते कैश्च योगैर्जनार्दन
जरासंधप्रभृतयो घातिताः पृथिवीष्वराः

MN DUTT: 05-182-001

अर्जुन उवाच कथमस्मद्धितार्थं ते कैश्च योगैर्जनार्दन
जरासंघप्रभृतयो घातिताः पृथिवीश्वराः

M. N. Dutt: Arjuna said How, O Janardana and by what measures were those lords of earth Jarasandha and others slain, for our welfare?

BORI CE: 07-156-002

वासुदेव उवाच
जरासंधश्चेदिराजो नैषादिश्च महाबलः
यदि स्युर्न हताः पूर्वमिदानीं स्युर्भयंकराः

MN DUTT: 05-182-002

श्रीवासुदेव उवाच जरासंघश्चेदिराजो नैषादिश्व महाबलः
यदि स्युर्न हताः पूर्वमिदानीं स्युर्भयंकराः

M. N. Dutt: Vasudeva said Had not Jarasandha, the ruler of the Chedis and the highly puissant prince of the Nishadas been slain before, they would have become very terrible by this time.

BORI CE: 07-156-003

सुयोधनस्तानवश्यं वृणुयाद्रथसत्तमान्
तेऽस्माभिर्नित्यसंदुष्टाः संश्रयेयुश्च कौरवान्

MN DUTT: 05-182-003

दुर्योधनस्तानवश्यं वृणुयाद् रथसत्तमान्
तेऽस्मासु नित्यविद्विष्टाः संश्रयेयुश्च कौरवान्

M. N. Dutt: Duryodhana would then surely have invited those foremost of car-warriors to embrace his cause and they, ever hostile to us, must have chosen the Kaurava party.

BORI CE: 07-156-004

ते हि वीरा महात्मानः कृतास्त्रा दृढयोधिनः
धार्तराष्ट्रीं चमूं कृत्स्नां रक्षेयुरमरा इव

MN DUTT: 05-182-004

ते हि वीरा महेष्वासाः कृतास्रा दृढयोधिनः
धार्तराष्ट्रां चमूं कृत्स्नां रक्षेयुरमरा इव

M. N. Dutt: They all were brave, fierce bowmen, accomplished in the use of weapons and firm in battle; and they would have then defended the Dhritarashtras like so many immortals.

BORI CE: 07-156-005

सूतपुत्रो जरासंधश्चेदिराजो निषादजः
सुयोधनं समाश्रित्य तपेरन्पृथिवीमिमाम्

MN DUTT: 05-182-005

सूतपुत्रो जरासंघश्चेदिराजो निषादजः
सुयोधनं समाश्रित्य जयेयुः पृथिवीमिमाम्

M. N. Dutt: The son of Suta, Jarasandha, the ruler of the Chedis and the prince of the Nishadas, these, united with Suyodhana, mighty have conquered the whole earth.

BORI CE: 07-156-006

योगैरपि हता यैस्ते तान्मे शृणु धनंजय
अजय्या हि विना योगैर्मृधे ते दैवतैरपि

MN DUTT: 05-182-006

योगैरपि हता यैस्ते तन्मे शृणु धनंजय
अजय्या हि विना योगैर्मधे ते दैवतैरपि

M. N. Dutt: It was through my tactics that they were slain. Hear from me of those tactics. Indeed even the gods, without the employment of tactics, could not have defeated them in battle.

BORI CE: 07-156-007

एकैको हि पृथक्तेषां समस्तां सुरवाहिनीम्
योधयेत्समरे पार्थ लोकपालाभिरक्षिताम्

MN DUTT: 05-182-007

एकैको हि पृथक् तेषां समस्तां सुरवाहिनीम्
योधयेत् समरे पार्थ लोकपालाभिरक्षिताम्

M. N. Dutt: Each of them, individually, could have fought with entire army of the celestials, protected by the regents of the worlds themselves, O son of Pritha!

BORI CE: 07-156-008

जरासंधो हि रुषितो रौहिणेयप्रधर्षितः
अस्मद्वधार्थं चिक्षेप गदां वै लोहितामुखीम्

MN DUTT: 05-182-008

जरासंधो हि रुषितो रौहिणेयप्रधर्षितः
अस्मद्वधार्थं चिक्षेप गदां वै सर्वघातिनीम्

M. N. Dutt: Once on a time, afflicted by the son of Rohini, Jarasandha, excited to the highest pitch of fury, hurled at ourselves a mace capable of slaying at creatures.

BORI CE: 07-156-009

सीमन्तमिव कुर्वाणां नभसः पावकप्रभाम्
व्यदृश्यतापतन्ती सा शक्रमुक्ता यथाशनिः

MN DUTT: 05-182-009

सीमन्तमिव कुर्वाणा नभसः पावकप्रभा
अदृश्यतापतन्ती सा शक्रमुक्ता यथाशनिः

M. N. Dutt: Sparkling like the tongues of fire, that mace flew towards ourselves dividing the welkin like the line that parts the tresses of woman and with the impetuosity of the thunder hurled by Shakra.

BORI CE: 07-156-010

तामापतन्तीं दृष्ट्वैव गदां रोहिणिनन्दनः
प्रतिघातार्थमस्त्रं वै स्थूणाकर्णमवासृजत्

MN DUTT: 05-182-010

तामापतन्तीं दृष्टैव गदां रोहिणिनन्दनः
प्रतिघातार्थमस्रं वै स्थूणाकर्णमवासृजत्

M. N. Dutt: Then beholding that mace course towards us, the son of Rohini, for repulsing that mace, hurled the weapon know as Sthanukarna.

BORI CE: 07-156-011

अस्त्रवेगप्रतिहता सा गदा प्रापतद्भुवि
दारयन्ती धरां देवीं कम्पयन्तीव पर्वतान्

MN DUTT: 05-182-011

अस्रवेगप्रतिहता सा गदा प्रापतद् भुवि
दारयन्ती धरां देवीं कम्पयन्तीव पर्वतान्

M. N. Dutt: Repulsed by the force of Baladeva's weapon, that mace fell on the earth riving her open and causing the mountains thereon to tremble.

BORI CE: 07-156-012

तत्र स्म राक्षसी घोरा जरा नामाशुविक्रमा
संधयामास तं जातं जरासंधमरिंदमम्

MN DUTT: 05-182-012

तत्र सा राक्षसी घोरा जरानाम्नी सुविक्रमा
संदधे सा हि संजातं जरासंधमरिंदमम्

M. N. Dutt: There was a terrible Rakshasi, by name Jara, possessed of dreadful mighty. She, O monarch, had put together the different parts of Jarasandha's body and therefore was the latter so named.

BORI CE: 07-156-013

द्वाभ्यां जातो हि मातृभ्यामर्धदेहः पृथक्पृथक्
तया स संधितो यस्माज्जरासंधस्ततः स्मृतः

MN DUTT: 05-182-013

द्वाभ्यां जातो हि मातृभ्यामर्धदेहः पृथक् पृथक्
जरया संधितो यस्माजरासंधस्ततोऽभवत्

M. N. Dutt: From two mothers, the two halves of his body come out separately. And in consequence of those two halves being united by that Rakshasi, he was called Jarasandha.

BORI CE: 07-156-014

सा तु भूमिगता पार्थ हता ससुतबान्धवा
गदया तेन चास्त्रेण स्थूणाकर्णेन राक्षसी

MN DUTT: 05-182-014

सा तु भूमिं गता पार्थ हता ससुतबान्धवा
गदया तेन चास्त्रेण स्थूणाकर्णेन राक्षसी

M. N. Dutt: That Rakshasi, that was then within bowels of the death, was slain with her sons and relatives, O son of Pritha, by means of that mace and that weapon Sthanuharana.

BORI CE: 07-156-015

विनाभूतः स गदया जरासंधो महामृधे
निहतो भीमसेनेन पश्यतस्ते धनंजय

MN DUTT: 05-182-015

विनाभूत: स गदया जरासंधो महामृधे
निहतो भीमसेनेन पश्यतस्ते धनंजय

M. N. Dutt: Deprived of that mace of his Jarasandha was slain in a fierce encounter by Bhimasena even before your very eyes O Dhananjaya!

BORI CE: 07-156-016

यदि हि स्याद्गदापाणिर्जरासंधः प्रतापवान्
सेन्द्रा देवा न तं हन्तुं रणे शक्ता नरोत्तम

MN DUTT: 05-182-016

यदि हि स्याद् गदापाणिर्जरासंधः प्रतापवान्
सेन्द्रा देवा न तं हन्तुं रणे शक्ता नरोत्तम

M. N. Dutt: Had the puissant Jarasandha been then armed with his mace then, O foremost of men, even the celestials, with Indra at their head, could not have succeeded in slaying him in battle.

BORI CE: 07-156-017

त्वद्धितार्थं हि नैषादिरङ्गुष्ठेन वियोजितः
द्रोणेनाचार्यकं कृत्वा छद्मना सत्यविक्रमः

MN DUTT: 05-182-017

त्वद्धितार्थं च नैषादिरङ्गुष्ठेन वियोजितः
द्रोणेनाचार्यकं कृत्वा छद्मना सत्यविक्रमः

M. N. Dutt: For your good also was the mighty son of the Nishadhas, deprived, by a guileful means, of his thuinb, by Drona who assumed the position of his preceptor.

BORI CE: 07-156-018

स तु बद्धाङ्गुलित्राणो नैषादिर्दृढविक्रमः
अस्यन्नेको वनचरो बभौ राम इवापरः

MN DUTT: 05-182-018

स तु बद्धाङ्गुलित्राणो नैषादिर्दृढविक्रमः
अतिमानी वनचरो बभौ राम इवापरः

M. N. Dutt: That prince of the Nishadas of resolute prowess with his finger-protectors tied round them, used to rove in the forest, swelling with his own pride, like a second Rama.

BORI CE: 07-156-019

एकलव्यं हि साङ्गुष्ठमशक्ता देवदानवाः
सराक्षसोरगाः पार्थ विजेतुं युधि कर्हिचित्

MN DUTT: 05-182-019

एकलव्यं हि साङ्गुष्ठमशक्ता देवदानवाः
सराक्षसोरगाः पार्थ विजेतुं युधि कर्हिचित्

M. N. Dutt: Retaining the use of his thumb Akalavya could not have been defeated in battle by the Danavas, the celestials, the Rakshasas and the serpents, all united together in battle.

BORI CE: 07-156-020

किमु मानुषमात्रेण शक्यः स्यात्प्रतिवीक्षितुम्
दृढमुष्टिः कृती नित्यमस्यमानो दिवानिशम्

MN DUTT: 05-182-020

किमु मानुषमात्रेण शक्य:स्यात् प्रतिवीक्षितुम्
दृढमुष्टिः कृती नित्यमस्यमानो दिवानिशम्

M. N. Dutt: Of firm grasp, accomplished in the use of weapons, incessantly shooting his weapons, he could not have been looked at by mere men?

BORI CE: 07-156-021

त्वद्धितार्थं तु स मया हतः संग्राममूर्धनि
चेदिराजश्च विक्रान्तः प्रत्यक्षं निहतस्तव

MN DUTT: 05-182-021

त्वद्धितार्थं तु स मया हतः संग्राममूर्धनि
चेदिराजश्च विक्रान्तः प्रत्यक्षं निहतस्तव

M. N. Dutt: For your good, he was slain by me in the van of battle. The powerful ruler of the Chedis was also slain before your very eyes.

BORI CE: 07-156-022

स चाप्यशक्यः संग्रामे जेतुं सर्वैः सुरासुरैः
वधार्थं तस्य जातोऽहमन्येषां च सुरद्विषाम्

MN DUTT: 05-182-022

स चाप्यशक्यः संग्रामे जेतुं सर्वसुरासुरैः
वधार्थं तस्य जातोऽहमन्येषां च सुरद्विषाम्

M. N. Dutt: He also was incapable of being conquered in battle by the celestials and the Asuras. I suffered this birth only for slaughtering him and other such molesters of the gods.

BORI CE: 07-156-023

त्वत्सहायो नरव्याघ्र लोकानां हितकाम्यया
हिडिम्बबककिर्मीरा भीमसेनेन पातिताः
रावणेन समप्राणा ब्रह्मयज्ञविनाशनाः

MN DUTT: 05-182-023

त्वत्सहायो नरव्याघ्र लोकानां हितकाम्यया
हिडिम्बवककिर्मीरा भीमसेनेन पातिताः

M. N. Dutt: With your aid, in order to achieve the word's welfare, O foremost of men, Hidimba and Vaka and Krimitra had all been slain by Bhimasena.

Corresponding verse not found in BORI CE

MN DUTT: 05-182-024

रावणेन समप्राणा ब्रह्मयज्ञविनाशनाः
हतस्तथैव मायावी हैडिम्बेनाप्यलायुधः

M. N. Dutt: Also Alayudha, possessed of potent powers of illusion, has been slain by Hidimva's son. All other Rakshasas, brave like Karna and destroyers of the Brahma, sacrifice, have also been slain.

BORI CE: 07-156-024

हतस्तथैव मायावी हैडिम्बेनाप्यलायुधः
हैडिम्बश्चाप्युपायेन शक्त्या कर्णेन घातितः

BORI CE: 07-156-025

यदि ह्येनं नाहनिष्यत्कर्णः शक्त्या महामृधे
मया वध्योऽभविष्यत्स भैमसेनिर्घटोत्कचः

BORI CE: 07-156-026

मया न निहतः पूर्वमेष युष्मत्प्रियेप्सया
एष हि ब्राह्मणद्वेषी यज्ञद्वेषी च राक्षसः

BORI CE: 07-156-027

धर्मस्य लोप्ता पापात्मा तस्मादेष निपातितः
व्यंसिता चाप्युपायेन शक्रदत्ता मयानघ

BORI CE: 07-156-028

ये हि धर्मस्य लोप्तारो वध्यास्ते मम पाण्डव
धर्मसंस्थापनार्थं हि प्रतिज्ञैषा ममाव्यया

BORI CE: 07-156-029

ब्रह्म सत्यं दमः शौचं धर्मो ह्रीः श्रीर्धृतिः क्षमा
यत्र तत्र रमे नित्यमहं सत्येन ते शपे

BORI CE: 07-156-030

न विषादस्त्वया कार्यः कर्णं वैकर्तनं प्रति
उपदेक्ष्याम्युपायं ते येन तं प्रसहिष्यसि

BORI CE: 07-156-031

सुयोधनं चापि रणे हनिष्यति वृकोदरः
तस्य चापि वधोपायं वक्ष्यामि तव पाण्डव

MN DUTT: 05-182-024

रावणेन समप्राणा ब्रह्मयज्ञविनाशनाः
हतस्तथैव मायावी हैडिम्बेनाप्यलायुधः

MN DUTT: 05-182-025

हैडिम्बश्चाप्युपायेन शक्त्या कर्णेन घातितः
यदि ह्येनं नाहनिष्यत् कर्णः शक्त्या महामृधे

MN DUTT: 05-182-026

मया वध्योऽभविष्यत् स भैमसेनिर्घटोत्कचः
मया न निहतः पूर्वमेष युष्पत्प्रियेप्सया

MN DUTT: 05-182-027

एष हि ब्राह्मणद्वेषी यज्ञद्वेषी च राक्षसः
धर्मस्य लोप्ता पापात्मा तस्मादेष निपातितः

MN DUTT: 05-182-028

व्यंसिता चाप्युपायेन शक्रदत्ता मयानघ
ये हि धर्मस्य लोप्तारो वध्यास्ते मम पाण्डव

MN DUTT: 05-182-029

कार्यः धर्मसंस्थापनार्थं हि प्रतिज्ञैषा ममाव्यया
ब्रह्म सत्यं दमः शौचं धर्मो ह्रीः श्रीकृतिः क्षमा
यत्र तत्र रमे नित्यमहं सत्येन ते शपे
न विषादस्त्वया कर्ण वैकर्तनं प्रति

MN DUTT: 05-182-030

उपदेक्ष्याम्युपायं ते येन ते प्रसहिष्यसि
सुयोधनं चापि रणे हनिष्यति वृकोदरः

MN DUTT: 05-182-031

तस्यापि च वधोपायं वक्ष्यामि तव पाण्डव
वर्धते तुमुलस्त्वेष शब्दः परचमूं प्रति

M. N. Dutt: Also Alayudha, possessed of potent powers of illusion, has been slain by Hidimva's son. All other Rakshasas, brave like Karna and destroyers of the Brahma, sacrifice, have also been slain. Through our tactics Karna used that Sakti of his in felling the son of Hidimba. If on the other hand, Karna had not slain this Rakshasa by his Sakti. Then it would have been my (painful) duty to slay Bhimasena's son Ghatotkacha. It was only for pleasing you that I did not slay him before. This Rakshasa was a contumner of the Brahmanas and a destroyer of sacrifices; this wicked-souled one inimical to the performance of sacrifices and therefore has he been slain thus. O sinless one, through our tactics the Sakti given to him by Shakra has been also rendered useless. O son of Pandu, those who destroy righteousness are all slayable by me. was This vow has been taken for establishing righteousness. Where there are the Vedas, truth, self-control, purity, righteousness, humility, prosperity, wisdom and forbearance, there I am also to be found. You need not now be at all anxious about the slaughter of Karna. I shall tell you the means through which you shall be able to slay Karna. Vrikodara also will slay Suyodhana in battle. O son of Pandu, I shall also tell you the means by which that one's slaughter will be compassed. But now, the tumult of the hostile cry is increasing every moment.

BORI CE: 07-156-032

वर्धते तुमुलस्त्वेष शब्दः परचमूं प्रति
विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-156-033

लब्धलक्ष्या हि कौरव्या विधमन्ति चमूं तव
दहत्येष च वः सैन्यं द्रोणः प्रहरतां वरः

MN DUTT: 05-182-032

विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश
लब्धलक्ष्या हि कौरव्या विधमन्ति चमू तव
दहत्येष च वः सैन्यं द्रोणः प्रहरतां वरः

M. N. Dutt: Your own troops also are flying away in all the ten directions of compass; the Kaurava warriors, having reached their aim, are now killing your troops. Yonder indeed does Drona, that foremost of smiters, consume our ranks.

Home | About | Back to Book 07 Contents | ← Chapter 155 | Chapter 157 →