Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 157

BORI CE: 07-157-001

धृतराष्ट्र उवाच
एकवीरवधे मोघा शक्तिः सूतात्मजे यदा
कस्मात्सर्वान्समुत्सृज्य स तां पार्थे न मुक्तवान्

MN DUTT: 05-183-001

धृतराष्ट्र उवाच एकवीरवधे मोघा शक्तिः सूतात्मजे यदा
कस्मात् सर्वान् समुत्सृज्य स तां पार्थे न मुक्तवान्

M. N. Dutt: Dhritarashtra said If Suta's son had possessed such a Sakti as was sure to slay one hero, why then excepting all others, did he not hurl it at Pritha's son Arjuna.

BORI CE: 07-157-002

तस्मिन्हते हता हि स्युः सर्वे पाण्डवसृञ्जयाः
एकवीरवधे कस्मान्न युद्धे जयमादधत्

MN DUTT: 05-183-002

तस्मिन् हते हता हि स्युः सर्वे पाण्डवसृञ्जयाः
एकवीरवधे कस्माद् युद्धे न जयमादधे

M. N. Dutt: Had Arjuna been slain by that Sakti, then all the Srinjayas and Pandavas also would have be slain. Indeed, if Phalguna could have been slain, then victory certainly would have been ours.

BORI CE: 07-157-003

आहूतो न निवर्तेयमिति तस्य महाव्रतम्
स्वयमाह्वयितव्यः स सूतपुत्रेण फल्गुनः

MN DUTT: 05-183-003

आहूतो न निवर्तेयमिति तस्य महाव्रतम्
स्वयं मार्गयितव्यः स सूतपुत्रेण फाल्गुनः

M. N. Dutt: "Challenged, I would never turn back" even this was the vow taken by Arjuna. The son of Suta should therefore have summoned Arjuna in battle.

BORI CE: 07-157-004

ततो द्वैरथमानीय फल्गुनं शक्रदत्तया
न जघान वृषा कस्मात्तन्ममाचक्ष्व संजय

MN DUTT: 05-183-004

ततो द्वैरथमानीय फाल्गुनं शक्रदत्तया
जघान न वृषः कस्मात् तन्ममाचक्ष्व संजय

M. N. Dutt: Tell me, O Sanjaya, why then Vrisha, summoning Arjuna to a single combat, did not slay the latter by means of the Sakti given him by Indra.

BORI CE: 07-157-005

नूनं बुद्धिविहीनश्चाप्यसहायश्च मे सुतः
शत्रुभिर्व्यंसितोपायः कथं नु स जयेदरीन्

MN DUTT: 05-183-005

नूनं बुद्धिविहीनश्चाप्यसहायश्च ते सुतः
शत्रुभिर्व्यसितः पापः कथं नु स जयेदरीन्

M. N. Dutt: Surely my son is a fool and has not good counsellors also to guide him; that wretch is ever outwitted by the foe, how then can be hope to obtain victory over them?

BORI CE: 07-157-006

या ह्यस्य परमा शक्तिर्जयस्य च परायणम्
सा शक्तिर्वासुदेवेन व्यंसितास्य घटोत्कचे

MN DUTT: 05-183-006

या ह्यस्य परमा शक्तिर्जयस्य च परायणम्
सा शक्तिर्वासुदेवेन व्यंसिता च घटोत्कचे

M. N. Dutt: That Sakti which was such a powerful weapon and on which rested his hopes of victory, also even that Sakti had been made futile by Vasudeva's son through Ghatotkacha.

BORI CE: 07-157-007

कुणेर्यथा हस्तगतं ह्रियेद्बिल्वं बलीयसा
तथा शक्तिरमोघा सा मोघीभूता घटोत्कचे

MN DUTT: 05-183-007

कुणेर्यथा हस्तगतं ह्रियेत् फलं बलीयसा
तथा शक्तिरमोघा सा मोघीभूता घटोत्कचे

M. N. Dutt: As a fruit is snatched away from the hands of a cripple with withered arms by a powerful man, even so had that mortal Sakti, of Karna, been made futile by Krishna, through Ghatotkacha.

BORI CE: 07-157-008

यथा वराहस्य शुनश्च युध्यतो;स्तयोरभावे श्वपचस्य लाभः
मन्ये विद्वन्वासुदेवस्य तद्व;द्युद्धे लाभः कर्णहैडिम्बयोर्वै

MN DUTT: 05-183-008

स्तयोरभावे श्वपचस्य लाभ:
मन्ये विद्वन् वासुदेवस्य तद्वद् युद्धे लाभः कर्णहैडिम्बयोवै

M. N. Dutt: Just as in a battle between a boar and a dog, the huntsman is the party to forfeit when either is slain, so, I think, O intelligent one, Vasudeva's son is to be party benefitted in that battle between Karna and Hidimva's son.

BORI CE: 07-157-009

घटोत्कचो यदि हन्याद्धि कर्णं; परो लाभः स भवेत्पाण्डवानाम्
वैकर्तनो वा यदि तं निहन्या;त्तथापि कृत्यं शक्तिनाशात्कृतं स्यात्

MN DUTT: 05-183-009

घटोत्कचो यदि हन्याद्धि कर्ण परोलाभः स भवेत् पाण्डवानाम्
वैकर्तनो वा यदि तं निहन्यात् तथापि कृत्यं शक्तिनाशात् कृतं स्यात्

M. N. Dutt: "If Ghatotkacha slays Karna in battle the Pandavas will be greatly benefitted; on the other hand, if Karna slay Ghatotkacha in battle there will be a great gain to the Pandavas because then Karna's Sakti will be useless."

BORI CE: 07-157-010

इति प्राज्ञः प्रज्ञयैतद्विचार्य; घटोत्कचं सूतपुत्रेण युद्धे
अयोधयद्वासुदेवो नृसिंहः; प्रियं कुर्वन्पाण्डवानां हितं च

MN DUTT: 05-183-010

इति प्राज्ञः प्रज्ञयैतद् विचिन्त्य घटोत्कचं सूतपुत्रेण युद्धे
अधातयद् वासुदेवो नृसिंहः प्रियं कुर्वन् पाण्डवानाहितं च

M. N. Dutt: Thinking in this way and for doing what was agreeable to the Pandavas that foremost of men Vasudeva, endued with great wisdom, had caused Ghatotkacha to be slain by Karna in battle.

BORI CE: 07-157-011

संजय उवाच
एतच्चिकीर्षितं ज्ञात्वा कर्णे मधुनिहा नृप
नियोजयामास तदा द्वैरथे राक्षसेश्वरम्

BORI CE: 07-157-012

घटोत्कचं महावीर्यं महाबुद्धिर्जनार्दनः
अमोघाया विघातार्थं राजन्दुर्मन्त्रिते तव

MN DUTT: 05-183-011

संजय उवाच एतचिकीर्षित ज्ञात्वा कर्णस्य मधुसूदनः
नियोजयामास तदा द्वैरथे राक्षसेश्वरम्
घटोत्कचं महावीर्यं महाबुद्धिर्जनार्दनः
अमोघाया विघातार्थं राजन् दुर्मन्त्रिते तव

M. N. Dutt: Sanjaya said Knowing perfectly well what Karna desired to do, the slayer of Madhu, the mighty armed Janaradana, O monarch ordered the foremost of the Rakshasas, viz., Ghatotkacha of puissant might to engage in a duel with Karna for rendering, O king, the latter's death-dealing Sakti fruitless. All this, O monarch, is the outcome of your wicked policy.

BORI CE: 07-157-013

तदैव कृतकार्या हि वयं स्याम कुरूद्वह
न रक्षेद्यदि कृष्णस्तं पार्थं कर्णान्महारथात्

MN DUTT: 05-183-012

तदैव कृतकार्या हि वयं स्याम कुरूद्वह
न रक्षेद् यदि कृष्णस्तं पार्थं कर्णान्महारणात्

M. N. Dutt: Operpetuator of Kuru's race, we could then have surely been successful had not Karna.

BORI CE: 07-157-014

साश्वध्वजरथः संख्ये धृतराष्ट्र पतेद्भुवि
विना जनार्दनं पार्थो योगानामीश्वरं प्रभुम्

MN DUTT: 05-183-013

साश्वध्वजरथः संख्ये धृतराष्ट्र पतेद् भुवि
विना जनार्दनं पार्थो योगानीमीश्वरं प्रभूम्

M. N. Dutt: O Dhritarashtra, Partha, with his horse, charioteer and standard, would have been completely destroyed in battle, had he been deprived of the aid of Jannardana, that lord of all yoga prowess.

BORI CE: 07-157-015

तैस्तैरुपायैर्बहुभी रक्ष्यमाणः स पार्थिव
जयत्यभिमुखः शत्रून्पार्थः कृष्णेन पालितः

MN DUTT: 05-183-014

तैस्तैरुपायैर्बहुभी रक्ष्यमाणः च पार्थिवा जयत्यभिमुखः शत्रून् पार्थः कृष्णेन पालितः

M. N. Dutt: Protected with various means and always defended by Krishna, Partha ever defeats his foes, encountering them.

BORI CE: 07-157-016

सविशेषं त्वमोघायाः कृष्णोऽरक्षत पाण्डवम्
हन्यात्क्षिप्ता हि कौन्तेयं शक्तिर्वृक्षमिवाशनिः

MN DUTT: 05-183-015

स विशेषात् त्वमोघायाः कृष्णोऽरक्षत पाण्डवम्
हन्यात् क्षिप्रं हि कौन्तेयं शक्तिर्वृक्षमिवाशनिः

M. N. Dutt: Indeed, it was Krishna that rescued Pritha's son from that death dealing Sakti otherwise that weapon would have quickly consumed the son of Kunti like the bolt of Heaven destroying a tree.

BORI CE: 07-157-017

धृतराष्ट्र उवाच
विरोधी च कुमन्त्री च प्राज्ञमानी ममात्मजः
यस्यैष समतिक्रान्तो वधोपायो जयं प्रति

MN DUTT: 05-183-016

धृतराष्ट्र उवाच विरोधी च कुमन्त्री च प्राज्ञमानी ममात्मजः
यस्यैव समतिक्रान्तो वधोपायो जयं प्रति

M. N. Dutt: Dhritarashtra said My son in quarrelsome; his counsellors are so many fools. He is proud of his wisdom. He has thus overlooked the certain means that have given him victory.

Corresponding verse not found in BORI CE

MN DUTT: 05-183-017

स वा कर्णो महाबुद्धिः सर्वशस्त्रभृतां वरः
न मुक्तवान् कथं सूत ताममोघां धनंजये
१८

M. N. Dutt: Why, O Suta, did not Karna of high intelligence that foremost of all wielders of weapons discharge that fatal Sakti at Dhananjaya?

BORI CE: 07-157-018

तवापि समतिक्रान्तमेतद्गावल्गणे कथम्
एतमर्थं महाबुद्धे यत्त्वया नावबोधितः

MN DUTT: 05-183-018

तवापि समतिक्रान्तमेतद् गावल्गणे कथम्
एतमर्थं महाबुद्धे यत् त्वया नावबोधितः

M. N. Dutt: Why, O Gavalgani's son, did you too forget this great object, since endued as you are with great intelligence, you did not remind Karna?

BORI CE: 07-157-019

संजय उवाच
दुर्योधनस्य शकुनेर्मम दुःशासनस्य च
रात्रौ रात्रौ भवत्येषा नित्यमेव समर्थना

MN DUTT: 05-183-019

संजय उवाच दुर्योधनस्य शकुनेर्मम दुःशासनस्य च
रात्रौ रात्रौ भवत्येषा नित्यमेव समर्थना

M. N. Dutt: Sanjaya said Indeed, every night, O monarch, this used to form the subject of deliberation among Duryodhana, Sakuni, Dushasana and myself.

BORI CE: 07-157-020

श्वः सर्वसैन्यानुत्सृज्य जहि कर्ण धनंजयम्
प्रेष्यवत्पाण्डुपाञ्चालानुपभोक्ष्यामहे ततः

MN DUTT: 05-183-020

श्वः सर्वसैन्यान्युत्सृज्य जहि कर्ण धनंजयम्
प्रेष्यवत् पाण्डुपञ्चालानुपभोक्ष्यामहे ततः

M. N. Dutt: O Karna, leaving alone the rest of the warriors do you slay Dhananjaya. After that we shall lord over the Panchalas and the Pandavas as if they were mere slaves.

BORI CE: 07-157-021

अथ वा निहते पार्थे पाण्डुष्वन्यतमं ततः
स्थापयेद्युधि वार्ष्णेयस्तस्मात्कृष्णो निपात्यताम्

MN DUTT: 05-183-021

अथवा निहते पार्थं पाण्डवान्यतमं ततः
स्थापयेद् यदि वार्ष्णेयस्तस्मात्कृष्णो हि हन्यताम्

M. N. Dutt: Or it may be that upon the fall of Pritha's son, he, of Vrishni's race, will appoint another among the Pandavas to act as the leader of them. Therefore let Krishna be slain.

BORI CE: 07-157-022

कृष्णो हि मूलं पाण्डूनां पार्थः स्कन्ध इवोद्गतः
शाखा इवेतरे पार्थाः पाञ्चालाः पत्रसंज्ञिताः

MN DUTT: 05-183-022

कृष्णो हि मूलं पाण्डूनां पार्थः स्कन्ध इवोद्गतः
शाखा इवेतरे पार्थाः पञ्चालाः पत्रसंज्ञिताः

M. N. Dutt: Krishna is the root of the Pandavas, Partha is their risen trunk. The other sons of Pritha and the Panchalas are like their branches and leaves respectively.

BORI CE: 07-157-023

कृष्णाश्रयाः कृष्णबलाः कृष्णनाथाश्च पाण्डवाः
कृष्णः परायणं चैषां ज्योतिषामिव चन्द्रमाः

MN DUTT: 05-183-023

कृष्णाश्रयाः कृष्णबलाः कृष्णनाथाश्च पाण्डवाः
कृष्णः परायणं चैषां ज्योतिषामिव चन्द्रमाः

M. N. Dutt: The Pandavas have Krishna for their shelter, Krishna for their strength and Krishna for their leader. Krishna is their main support like the moon of the constellations.

BORI CE: 07-157-024

तस्मात्पर्णानि शाखाश्च स्कन्धं चोत्सृज्य सूतज
कृष्णं निकृन्धि पाण्डूनां मूलं सर्वत्र सर्वदा

MN DUTT: 05-183-024

तस्मात् पर्णानि शाखाश्च स्कन्धं चोत्सृज्य सूतज
कृष्णं हि विद्धि पाण्डूनां मूलं सर्वत्र सर्वदा

M. N. Dutt: Therefore, O son of Suta, leave alone the leaves, the branches and the trunk of the Pandava tree. Know Krishna to be its root, ever and every where.

BORI CE: 07-157-025

हन्याद्यदि हि दाशार्हं कर्णो यादवनन्दनम्
कृत्स्ना वसुमती राजन्वशे ते स्यान्न संशयः

MN DUTT: 05-183-025

हन्याद् यदि हि दाशार्ह कर्णो यादवनन्दनम्
कृत्स्ना वसुमती राजन् वशे तस्य न संशयः

M. N. Dutt: (Thus indeed did we then speak to Karna). Had he slain the scion of the Dasharha race, that delighter of the Yadavas and in that case, the whole earth, O monarch, would certainly have come under your sway.

BORI CE: 07-157-026

यदि हि स निहतः शयीत भूमौ; यदुकुलपाण्डवनन्दनो महात्मा
ननु तव वसुधा नरेन्द्र सर्वा; सगिरिसमुद्रवना वशं व्रजेत

MN DUTT: 05-183-026

यदि हि स निहतः शयीत भूमौ यदुकुलपाण्डवनन्दनो महात्मा
ननु तव वसुधा नरेन्द्र सर्वा सगिरिसमुद्रवना वशं व्रजेत

M. N. Dutt: If that illustrious delighter, of the Yadu race and of the Pandavas, had lain prostrate on the field being slain in battle then, O ruler of men, this earth certainly would have fallen under your sway together with all her mountains, forests and seas.

BORI CE: 07-157-027

सा तु बुद्धिः कृताप्येवं जाग्रति त्रिदशेश्वरे
अप्रमेये हृषीकेशे युद्धकाले व्यमुह्यत

MN DUTT: 05-183-027

सा तु बुद्धिः कृताप्येवं जाग्रति त्रिदशेश्वरे
अप्रमेये हृषीकेशे युद्धकालेऽप्यमुह्यत

M. N. Dutt: We rose every morning with this resolution regarding that lord of the celestials, viz., Hrishikesha of infinite prowess. But at the time of battle we forgot our resolution.

BORI CE: 07-157-028

अर्जुनं चापि कौन्तेयं सदा रक्षति केशवः
न ह्येनमैच्छत्प्रमुखे सौतेः स्थापयितुं रणे

MN DUTT: 05-183-028

अर्जुनं चापि राधेयात् सदा रक्षति केशवः
न ह्येनमैच्छत् प्रमुखे सौतेः स्थापयितुं रणे

M. N. Dutt: Keshava ever defends Kunti's son Arjuna. He never allowed Arjuna to expose himself before Suta's son in battle.

BORI CE: 07-157-029

अन्यांश्चास्मै रथोदारानुपस्थापयदच्युतः
अमोघां तां कथं शक्तिं मोघां कुर्यामिति प्रभो

MN DUTT: 05-183-029

अन्यांश्चस्मै रथोदारानुपास्थापयदच्युतः
अमोघां तां कथं शक्तिं मोघां कुर्यामिति प्रभो

M. N. Dutt: That undeteriorating one even made other foremost of car-ivarriors confront Karna, thinking how that fatal Sakti of ours might be rendered futile by us, O master.

Corresponding verse not found in BORI CE

MN DUTT: 05-183-030

यश्चैवं रक्षते पार्थं कर्णात् कृष्णो महामनाः
आत्मानं स कथं राजन् न रक्षेत् पुरुषोत्तमः

M. N. Dutt: When again the illustrious Krishna protected Pritha's son in this manner, why, O king, would not that foremost of kings protect his own self?

Corresponding verse not found in BORI CE

MN DUTT: 05-183-031

परिचिन्त्य तु पश्यामि चक्रायुधमरिंदमम्
न सोऽस्ति त्रिषु लोकेषु यो जयेत जनार्दनम्

M. N. Dutt: Upon mature thought, I see that there is no person in the three worlds who is able to defeat that subduer of foe viz., Janaraddana, that hero bearing the discus in hand.

BORI CE: 07-157-030

ततः कृष्णं महाबाहुः सात्यकिः सत्यविक्रमः
पप्रच्छ रथशार्दूल कर्णं प्रति महारथम्

MN DUTT: 05-183-032

ततः कृष्णं महाबाहुं सात्यकिः सत्यविक्रमः
पप्रच्छ रथशार्दूल: कर्णं प्रति महारथः

M. N. Dutt: Sanjaya said That foremost of car-warrior viz., Satyaki of prowess incapable of being baffled, asked

BORI CE: 07-157-031

अयं च प्रत्ययः कर्णे शक्त्या चामितविक्रम
किमर्थं सूतपुत्रेण न मुक्ता फल्गुने तु सा

MN DUTT: 05-183-033

अयं च प्रत्ययः कर्णे शक्तिशामितविक्रमा
किमर्थं सूतपुत्रेण न मुक्ता फाल्गुने तु सा

M. N. Dutt: O Janardana, it had been Karna's firm resolve that he would hurl that dart of infinite energy at Phalguna. Why then did he not hurt if at him actually.

BORI CE: 07-157-032

वासुदेव उवाच
दुःशासनश्च कर्णश्च शकुनिश्च ससैन्धवः
सततं मन्त्रयन्ति स्म दुर्योधनपुरोगमाः

MN DUTT: 05-183-034

श्रीवासुदेव उवाच दुःशासनश्च कर्णश्च शकुनिश्च ससैन्धवः
सततं मन्त्रयन्ति स्म दुर्योधनपुरोगमाः

M. N. Dutt: Vasudeva said Dushasana, Karna, Sakuni the ruler of the Sindhus with Duryodhana at their head, had frequently held consultation about this subject.

BORI CE: 07-157-033

कर्ण कर्ण महेष्वास रणेऽमितपराक्रम
नान्यस्य शक्तिरेषा ते मोक्तव्या जयतां वर

MN DUTT: 05-183-035

कर्ण कर्ण महेष्वास रणेऽमितपराक्रम
नान्यस्य शक्तिरेषा ते मोक्तव्या जयतां वर

M. N. Dutt: They used to say to Karna, "Oh Karna, oh mighty bowman, O you of infinite prowess in battle, you should not hurl this Sakti at any one close, O foremost of all victorious combatants.

BORI CE: 07-157-034

ऋते महारथात्पार्थात्कुन्तीपुत्राद्धनंजयात्
स हि तेषामतियशा देवानामिव वासवः

MN DUTT: 05-183-036

ऋते महारथात् कर्ण कुन्तीपुत्राद् धनंजयात्
स हि तेषामतियशा देवानामिव वासवः

M. N. Dutt: Except the mighty car-warrior Partha, that son of Kunti who had conquered the lord of wealth himself. Like Vasava among the Gods, he is the most illustrious among the Pandavas.

BORI CE: 07-157-035

तस्मिन्विनिहते सर्वे पाण्डवाः सृञ्जयैः सह
भविष्यन्ति गतात्मानः सुरा इव निरग्नयः

MN DUTT: 05-183-037

तस्मिन् विनिहते पार्थे पाण्डवाः सृञ्जयैः सह
भविष्यन्ति गतात्मानः सुरा इव निरग्नयः

M. N. Dutt: Upon his slaughter, the rest of the Pandavas and the Srinjayas will be heartless like the god deprived of the fire in his mouth."

BORI CE: 07-157-036

तथेति च प्रतिज्ञातं कर्णेन शिनिपुंगव
हृदि नित्यं तु कर्णस्य वधो गाण्डीवधन्वनः

MN DUTT: 05-183-038

तथेति च प्रतिज्ञातं कर्णेन शिनिपुङ्गव
हृदि नित्यं च कर्णस्य वधो गाण्डीवधन्वनः

M. N. Dutt: Karna having agreed, saying let it be so, O foremost of the Shinis, the slaughter of the wielder of the Gandiva bow was ever the ruling through in Karna's mind.

BORI CE: 07-157-037

अहमेव तु राधेयं मोहयामि युधां वर
यतो नावसृजच्छक्तिं पाण्डवे श्वेतवाहने

MN DUTT: 05-183-039

अहमेव तु राधेयं मोहयामि युधां वर
ततो नावासृजच्छक्तिं पाण्डवे श्वेतवाहने

M. N. Dutt: O foremost of warriors, it was I who confounded the son of Radha, in consequence whereof he did not hurl that Satki at the son of Pandu owning white steeds.

BORI CE: 07-157-038

फल्गुनस्य हि तां मृत्युमवगम्य युयुत्सतः
न निद्रा न च मे हर्षो मनसोऽस्ति युधां वर

MN DUTT: 05-183-040

फाल्गुनस्य हि सा मृत्युरिति चिन्तयतोऽनिशम्
न निद्रा न च मे हर्षो मनसोऽस्ति युधां वर

M. N. Dutt: O foremost of warriors, as long as I did not succeed in nullifying that means of Arjuna's death, I enjoyed neither sleep nor joy.

BORI CE: 07-157-039

घटोत्कचे व्यंसितां तु दृष्ट्वा तां शिनिपुंगव
मृत्योरास्यान्तरान्मुक्तं पश्याम्यद्य धनंजयम्

MN DUTT: 05-183-041

घटोत्कचे व्यंसितां तु दृष्ट्वा तां शिनिपुङ्गव
मृत्योरास्यान्तरान्मुक्तं पश्याम्यद्य धनंजयम्

M. N. Dutt: Beholding that dart therefore rendered fruitless through Ghatotkacha, O foremost of the Shinis, I consider Phalguna to be almost saved from the jaws of Death.

BORI CE: 07-157-040

न पिता न च मे माता न यूयं भ्रातरस्तथा
न च प्राणास्तथा रक्ष्या यथा बीभत्सुराहवे

MN DUTT: 05-183-042

न पिता न च मे माता न यूयं भ्रातरस्तथा
न च प्राणास्तथा रक्ष्या यथा बीभत्सुराहवे

M. N. Dutt: Neither my father nor my mother nor yourself, nor my brother, nor even my life, is so worthy of my protection as is Vibhatsu in battle.

BORI CE: 07-157-041

त्रैलोक्यराज्याद्यत्किंचिद्भवेदन्यत्सुदुर्लभम्
नेच्छेयं सात्वताहं तद्विना पार्थं धनंजयम्

MN DUTT: 05-183-043

त्रैलोक्यराज्याद् यत् किंचिद् भवेदन्यत् सुदुलभम्
नेच्छेयं सात्वताहं तद् विना पार्थं धनंजयम्

M. N. Dutt: If there by anything more precious that the sovereignty of the three worlds, even that I do not want to have at the cost of Dhananjaya the son of Pritha.

BORI CE: 07-157-042

अतः प्रहर्षः सुमहान्युयुधानाद्य मेऽभवत्
मृतं प्रत्यागतमिव दृष्ट्वा पार्थं धनंजयम्

MN DUTT: 05-183-044

अतः प्रहर्षः सुमहान् युयुधानाद्य मेऽभवत्
मृतं प्रत्यागतमिव दृष्ट्वा पार्थं धनंजयम्

M. N. Dutt: Therefore, O Yuyudhana, a great joy has taken possession of myself today, in as much as I look upon Pritha's son as returned from the dead.

BORI CE: 07-157-043

अतश्च प्रहितो युद्धे मया कर्णाय राक्षसः
न ह्यन्यः समरे रात्रौ शक्तः कर्णं प्रबाधितुम्

MN DUTT: 05-183-045

अतश्च प्रहितो युद्धे मया कर्णाय राक्षसः
न ह्यन्यः समरे रात्रौ शक्तः कर्णं प्रबाधितुम्

M. N. Dutt: For this reason also was the Rakshasa dispatched by me to meet Karna. No one else couid have checked the latter in this nocturnal fight.

BORI CE: 07-157-044

संजय उवाच
इति सात्यकये प्राह तदा देवकिनन्दनः
धनंजयहिते युक्तस्तत्प्रिये सततं रतः

MN DUTT: 05-183-046

संजय उवाच इति सात्यकये प्राह तदा देवकिनन्दनः
धनंजयहिते युक्तस्तत्प्रिये सततं रतः

M. N. Dutt: Sanjaya said Then the son of Devaki did thus speak to Satyaki, he who devoted to Dhananjaya's good and to what was agreeable to him. was ever couid have checked the latter in this nocturnal fight.

Corresponding verse not found in BORI CE

MN DUTT: 05-183-047

संजय उवाच इति सात्यकये प्राह तदा देवकिनन्दनः
धनंजयहिते युक्तस्तत्प्रिये सततं रतः

M. N. Dutt: Sanjaya said Then the son of Devaki did thus speak to Satyaki, he who devoted to Dhananjaya's good and to what was agreeable to him. was ever

Home | About | Back to Book 07 Contents | ← Chapter 156 | Chapter 158 →