Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 159

BORI CE: 07-159-001

संजय उवाच
घटोत्कचे तु निहते सूतपुत्रेण तां निशाम्
दुःखामर्षवशं प्राप्तो धर्मपुत्रो युधिष्ठिरः

MN DUTT: 05-185-003

घटोत्कचे तु निहते सूतपुत्रेण तां निशाम्
दुःखामर्षवशं प्राप्तो धर्मराजो युधिष्ठिरः

M. N. Dutt: Upon the slaughter of Ghatotkacha during that night by Suta's Karna, king Yudhishthira was overwhelmed with grief and wrath.

BORI CE: 07-159-002

दृष्ट्व भीमेन महतीं वार्यमाणां चमूं तव
धृष्टद्युम्नमुवाचेदं कुम्भयोनिं निवारय

MN DUTT: 05-185-004

दृष्ट्वा भीमेन महतीं वार्यमाणां चमू तव
धृष्टद्युम्नमुवाचेदं कुम्भयोनि निवारय

M. N. Dutt: Then beholding your vast host resisted by Bhima himself, he, addressing Dhistadyumna said, 'Hold the pot-born Drona in check.'

BORI CE: 07-159-003

त्वं हि द्रोणविनाशाय समुत्पन्नो हुताशनात्
सशरः कवची खड्गी धन्वी च परतापनः
अभिद्रव रणे हृष्टो न च ते भीः कथंचन

MN DUTT: 05-185-005

त्वं हि द्रोणविनाशाय समुत्पन्नो हुताशनात्
सशरः कवची खड्गी धन्वी च परतापनः

M. N. Dutt: O afflicter of your foes, it was for the express purpose of slaying Drona, that you Sprang out of fire, armed with a bow and arrows and a sword and cased in a coat of mail.

Corresponding verse not found in BORI CE

MN DUTT: 05-185-006

अभिद्रव रणे हृष्टो मा च ते भीः कथंचन
जनमेजयः शिखण्डी च दौर्मुखिश्च यशोधरः

M. N. Dutt: Cheerfully assail Drona in battle. You have nothing to be afraid of. Let also Janamejaya, Siklandin and Durmukha's son and Jasadhara,

BORI CE: 07-159-004

जनमेजयः शिखण्डी च दौर्मुखिश्च यशोधनः
अभिद्रवन्तु संहृष्टाः कुम्भयोनिं समन्ततः

BORI CE: 07-159-005

नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः
द्रुपदश्च विराटश्च पुत्रभ्रातृसमन्वितौ

BORI CE: 07-159-006

सात्यकिः केकयाश्चैव पाण्डवश्च धनंजयः
अभिद्रवन्तु वेगेन भारद्वाजवधेप्सया

BORI CE: 07-159-007

तथैव रथिनः सर्वे हस्त्यश्वं यच्च किंचन
पादाताश्च रणे द्रोणं प्रापयन्तु महारथम्

BORI CE: 07-159-008

तथाज्ञप्तास्तु ते सर्वे पाण्डवेन महात्मना
अभ्यद्रवन्त वेगेन कुम्भयोनिं युयुत्सया

BORI CE: 07-159-009

आगच्छतस्तान्सहसा सर्वोद्योगेन पाण्डवान्
प्रतिजग्राह समरे द्रोणः शस्त्रभृतां वरः

BORI CE: 07-159-010

ततो दुर्योधनो राजा सर्वोद्योगेन पाण्डवान्
अभ्यद्रवत्सुसंक्रुद्ध इच्छन्द्रोणस्य जीवितम्

BORI CE: 07-159-011

ततः प्रववृते युद्धं श्रान्तवाहनसैनिकम्
पाण्डवानां कुरूणां च गर्जतामितरेतरम्

BORI CE: 07-159-012

निद्रान्धास्ते महाराज परिश्रान्ताश्च संयुगे
नाभ्यपद्यन्त समरे कांचिच्चेष्टां महारथाः

MN DUTT: 05-185-006

अभिद्रव रणे हृष्टो मा च ते भीः कथंचन
जनमेजयः शिखण्डी च दौर्मुखिश्च यशोधरः

MN DUTT: 05-185-007

अभिद्रवन्तु संहष्टाः कुम्भयोनि समन्ततः
नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः

MN DUTT: 05-185-008

दुपदश्च विराटश्च पुत्रभ्रातृसमन्वितौ
सात्यकि: केकयाश्चैव पाण्डवश्च धनंजयः

MN DUTT: 05-185-009

अभिद्रवन्तु वेगेन कुम्भयोनिवधेप्सया
तथैव रथिनः सर्वे हस्त्यश्वं यच किञ्चन

MN DUTT: 05-185-010

पदाताश्च रणे द्रोणं पातयन्तु महारथम्
तथाऽऽज्ञप्तास्तु ते सर्वे पाण्डवेन महात्मना

MN DUTT: 05-185-011

अभ्यद्रवन्त वेगेन कुम्भयोनिवधेप्सया
आगच्छतस्तान् सहसा सर्वोद्योगेन पाण्डवान्

MN DUTT: 05-185-012

प्रतिजग्राह समरे द्रोणः शस्रभृतां वरः
ततो दुर्योधनो राजा सर्वोद्योगेन पाण्डवान्
अभ्यद्रवत् सुसंक्रुद्ध इच्छन् द्रोणस्य जीवितम्
ततः प्रववृते युद्धं आन्तवाहनसैनिकम्
पाण्डवानां कुरूणां च गर्जतामितरेतरम्
निद्रान्धास्ते महाराज परिश्रान्ताश्च संयुगे

MN DUTT: 05-185-013

नाभ्यपद्यन्त समरे काञ्चिच्चेष्टां महारथाः
त्रियामा रजनी चैषा घोररूपा भयानका

M. N. Dutt: Cheerfully assail Drona in battle. You have nothing to be afraid of. Let also Janamejaya, Siklandin and Durmukha's son and Jasadhara, Wrathfully assail thc pot-born Drona from all sides. Nakula and Sahadeva, the son of Draupadi and the Pravadrakas. And Drupada and Virata accompanied by their sons and brothers and Satyaki and the Kekayas, the Pandavas and Dhananjaya. Let, the inspired with the desire for achieving the slaughter of Bharadvaja's son, assail him from all sides. So also, let all the other car-warriors and clephant riders and horsemen. And foot soldiers strive to overthrow that mighty car-warrior Drona in battle.” Thus commanded by the illustrious son of Pandu (Yudhishthira). Assailed the pot-born Drona with a view to defeat him. Then as the Pandavas rushed with great impetuosity and force. Drona, that foremost of all wielders of weapons, received them (duly) in battle. Thereupon king Duryodhana. with all efforts, assailed the Pandavas excited as he was with rage and solicitous of protecting Drona's life. Then ensued the battle between the troops of the Kurus and the Pandavas whose animals were exhausted as they challenged one another furiously. Deprived of sleep and fatigued in battle, O mighty monarch. The mighty car-warriors knew not what to do. That night consisting of three Yamas, hedious and dreadful.

BORI CE: 07-159-013

त्रियामा रजनी चैषा घोररूपा भयानका
सहस्रयामप्रतिमा बभूव प्राणहारिणी
वध्यतां च तथा तेषां क्षतानां च विशेषतः

MN DUTT: 05-185-014

सहस्रयामप्रतिमा बभूव प्राणहारिणी
वध्यतां च तथा तेषां क्षतानां च विशेषतः

M. N. Dutt: And destructive of many lives, appeared to them to consist of a thousand Yamas. While they were being thus slain and mangled by another.

BORI CE: 07-159-014

अहो रात्रिः समाजज्ञे निद्रान्धानां विशेषतः
सर्वे ह्यासन्निरुत्साहाः क्षत्रिया दीनचेतसः
तव चैव परेषां च गतास्त्रा विगतेषवः

MN DUTT: 05-185-015

अर्धरात्रिः समाजज्ञे निद्रान्धानां विशेषतः
सर्वे ह्यासन् निरुत्साहाः क्षत्रिया दीनचेतसः

M. N. Dutt: And while their eyes were being closed in sleep, mid-night set in. Then every one became depressed and their spirits became low.

Corresponding verse not found in BORI CE

MN DUTT: 05-185-016

तव चैव परेषां च गताम्रा विगतेषवः
ते तदापारयन्तश्च ह्रीमन्तश्च विशेषतः

M. N. Dutt: Your troops as well as those of the enemy had their supply of weapons exhausted by that time. Passing the time thus the combatants, of both the armies, endued with modesty and energy.

BORI CE: 07-159-015

ते तथा पारयन्तश्च ह्रीमन्तश्च विशेषतः
स्वधर्ममनुपश्यन्तो न जहुः स्वामनीकिनीम्

BORI CE: 07-159-016

शस्त्राण्यन्ये समुत्सृज्य निद्रान्धाः शेरते जनाः
गजेष्वन्ये रथेष्वन्ये हयेष्वन्ये च भारत

BORI CE: 07-159-017

निद्रान्धा नो बुबुधिरे कांचिच्चेष्टां नराधिपाः
तेऽन्योन्यं समरे योधाः प्रेषयन्त यमक्षयम्

BORI CE: 07-159-018

स्वप्नायमानास्त्वपरे परानिति विचेतसः
आत्मानं समरे जघ्नुः स्वानेव च परानपि

MN DUTT: 05-185-016

तव चैव परेषां च गताम्रा विगतेषवः
ते तदापारयन्तश्च ह्रीमन्तश्च विशेषतः

MN DUTT: 05-185-017

स्वधर्ममनुपश्यन्तो न जहुः स्वामनीकिनीम्
अस्राण्यन्ये समुत्सृज्य निद्रान्धाः शेरते जनाः

MN DUTT: 05-185-018

रथेष्वन्ये गजेष्वन्ये हयेष्वन्ये च भारत
निद्रान्धा नो बुबुधिरे काञ्चिच्चेष्टां नराधिप

MN DUTT: 05-185-019

तानन्ये समरे योधाः प्रेषयन्तो यमक्षयम्
स्वप्नायमानांस्त्वपरे परानतिविचेतसः
आत्मानं समरे जघ्नुः स्वानेव च परानपि
नानावाचो विमुञ्चन्तो निद्रान्धास्ते महारणे

M. N. Dutt: Your troops as well as those of the enemy had their supply of weapons exhausted by that time. Passing the time thus the combatants, of both the armies, endued with modesty and energy. And observant of the duties of their order, did not desert their divisions. Others again, oppressed with sleep, left their weapons aside and laid themselves down on the field. Oppressed with sleep, some again laid themselves down on the back of elephants or on that of horses or on their chariots, O Bharata and O foremost of men, they were deprived of all moving powers. Other warriors, that were awake in that battle, dispatched these to Yama's abode; others again, deprived of their senses in sleep and dreaming, slew their own comrades as also their opponents, regarding every one as their foes. Indeed they fought on in that fierce battle uttering dreadful exclamations.

BORI CE: 07-159-019

नानावाचो विमुञ्चन्तो निद्रान्धास्ते महारणे
योद्धव्यमिति तिष्ठन्तो निद्रासंसक्तलोचनाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-185-020

अस्माकं च महाराज परेभ्यो बहवो जनाः
योद्धव्यमिति तिष्ठन्तो निद्रासंरक्तलोचनाः

M. N. Dutt: Many again of your army, thinking that they should continue to fight with the foe, stood, O king, on the field of battle although their eyes were heavy with sleep.

BORI CE: 07-159-020

संमर्द्यान्ये रणे केचिन्निद्रान्धाश्च परस्परम्
जघ्नुः शूरा रणे राजंस्तस्मिंस्तमसि दारुणे

MN DUTT: 05-185-021

संसर्पन्तो रणे केचिन्निद्रान्धास्ते तथा परान्
जनुः शूरा रणे शूरांस्तस्मिस्तमसि दारुणे

M. N. Dutt: Some heroic warriors, during that hour of darkness, though blind with sleep, yet gliding along the field, slew one another in that battle.

BORI CE: 07-159-021

हन्यमानं तथात्मानं परेभ्यो बहवो जनाः
नाभ्यजानन्त समरे निद्रया मोहिता भृशम्

MN DUTT: 05-185-022

हन्यमानमथात्मानं परेभ्यो बहवो जनाः
नाभ्यजानन्त समरे निद्रया मोहिता भृशम्

M. N. Dutt: Many of the enemy, entirely confounded in sleep, were slain without being conscious of the strokes that put an end to their existence.

BORI CE: 07-159-022

तेषामेतादृशीं चेष्टां विज्ञाय पुरुषर्षभः
उवाच वाक्यं बीभत्सुरुच्चैः संनादयन्दिशः

MN DUTT: 05-185-023

तेषामेतादृशी चेष्टां विज्ञाय पुरुषर्षभः
उवाच वाक्यं बीभत्सुरुच्चैः संनादयन् दिशः

M. N. Dutt: Then, O foremost of men, beholding this plight of the soldiers, Vibhatsu exclaiming to the top of his voice, said these words.

BORI CE: 07-159-023

श्रान्ता भवन्तो निद्रान्धाः सर्व एव सवाहनाः
तमसा चावृते सैन्ये रजसा बहुलेन च

MN DUTT: 05-185-024

श्रान्ता भवन्तो निद्रान्धाः सर्व एव सवाहनाः
तमसा च वृते सैनये रजसा बहुलेन च

M. N. Dutt: "You all are fatigued and oppressed with drowsiness; and your animals also are so. Both the armes are enveloped with darkness and clouds of dust.

BORI CE: 07-159-024

ते यूयं यदि मन्यध्वमुपारमत सैनिकाः
निमीलयत चात्रैव रणभूमौ मुहूर्तकम्

MN DUTT: 05-185-025

ते यूयं यदि मन्यध्वमुपारमत सैनिकाः
निमीलयत चात्रैव रणभूमौ मुहूर्तकम्

M. N. Dutt: O soldiers, if you like you may desist from the fight. Close your eyes, here on the field, only for a moment.

BORI CE: 07-159-025

ततो विनिद्रा विश्रान्ताश्चन्द्रमस्युदिते पुनः
संसाधयिष्यथान्योन्यं स्वर्गाय कुरुपाण्डवाः

MN DUTT: 05-185-026

ततो विनिद्रा विश्रान्ताश्चन्द्रमस्युदिते पुनः
संसाधयिष्यथान्योन्यं संग्रामं कुरुपाण्डवाः

M. N. Dutt: Then when the moon arises ye Kurus and the Pandavas, having taken rest and shaken off your fatigue, you may again meet one another in battle for securing paradise."

BORI CE: 07-159-026

तद्वचः सर्वधर्मज्ञा धार्मिकस्य निशम्य ते
अरोचयन्त सैन्यानि तथा चान्योन्यमब्रुवन्

MN DUTT: 05-185-027

तद् वचः सर्वधर्मज्ञा धार्मिकस्य विशाम्पते
अरोचयन्त सैन्यानि तथा चान्योन्यमब्रुवन्

M. N. Dutt: Hearing these word of the virtuous Arjuna, the pious warriors of the Kuru army agreed to follow up the former's suggestion and addressing one another.

BORI CE: 07-159-027

चुक्रुशुः कर्ण कर्णेति राजन्दुर्योधनेति च
उपारमत पाण्डूनां विरता हि वरूथिनी

MN DUTT: 05-185-028

चुक्रुशुः कर्ण कर्णेति तथा दुर्योधनेति च
उपारमत पाण्डूनां विरता हि वरुथिनी

M. N. Dutt: Loudly said "O Karna, (king, Duryodhana, desist from fighting. The Pandava host has ceased to strike us."

BORI CE: 07-159-028

तथा विक्रोशमानस्य फल्गुनस्य ततस्ततः
उपारमत पाण्डूनां सेना तव च भारत

MN DUTT: 05-185-029

तथा विक्रोशमानस्य फाल्गुनस्य ततस्ततः
उपारमत पाण्डूनां सेना तव च भारत

M. N. Dutt: Then, () Bharata, when Arjuna loudly uttered those words the Pandavas and your troop desisted from the fight.

BORI CE: 07-159-029

तामस्य वाचं देवाश्च ऋषयश्च महात्मनः
सर्वसैन्यानि चाक्षुद्राः प्रहृष्टाः प्रत्यपूजयन्

MN DUTT: 05-185-030

तामस्य वाचं देवाश्च ऋषयश्च महात्मनः
सर्वसैन्यानि चाक्षुद्रां प्रहृष्टाः प्रत्यपूजयन्

M. N. Dutt: Those generous words of the illustrious Arjuna were highly applauded by the Rishis, the celestials and the highly delighted soldiers.

BORI CE: 07-159-030

तत्संपूज्य वचोऽक्रूरं सर्वसैन्यानि भारत
मुहूर्तमस्वपन्राजञ्श्रान्तानि भरतर्षभ

MN DUTT: 05-185-031

तत् सम्पूज्य वचोऽक्रूरं सर्वसैन्यानि भारत
मुहूर्तमखपन् राजश्रान्तानि भरतर्षभ

M. N. Dutt: Then applauding those noble words of Arjuna, O Bharata, O foremost of men, the fatigued troop laid themselves down only for a moment.

BORI CE: 07-159-031

सा तु संप्राप्य विश्रामं ध्वजिनी तव भारत
सुखमाप्तवती वीरमर्जुनं प्रत्यपूजयत्

MN DUTT: 05-185-032

सा तु सम्प्राप्य विश्रामं ध्वजिनी तव भारत
सुखमाप्तवती वीरमर्जुनं प्रत्यपूजयत्

M. N. Dutt: Then that army of yours, O Bharata, joyful at the prespect of sleep and rest, sincerely blessed Arjuna sayingत्वयि वेदास्तथास्राणि त्वयि बुद्धिपराक्रमौ।

BORI CE: 07-159-032

त्वयि वेदास्तथास्त्राणि त्वयि बुद्धिपराक्रमौ
धर्मस्त्वयि महाबाहो दया भूतेषु चानघ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-185-033

धर्मस्त्वयि महाबाहो दया भूतेषु चानघ

M. N. Dutt: "In you there are the knowledge of the Vedas and the weapons. In you there are intelligence and might. In you there are virtue, compassion for all creatures, O mighty-armed and sinless one.

BORI CE: 07-159-033

यच्चाश्वस्तास्तवेच्छामः शर्म पार्थ तदस्तु ते
मनसश्च प्रियानर्थान्वीर क्षिप्रमवाप्नुहि

MN DUTT: 05-185-034

यचाश्वस्तास्तवेच्छामः शर्म पार्थ तदस्तु ते
मनसश्च प्रियानर्थान् वीर क्षिप्रमवाप्नुहि

M. N. Dutt: As we have been comforted by you, we wish you well, O Partha. May you reap prosperity soon and may you get, O brave hero, those objects and that are dear to your heart."

BORI CE: 07-159-034

इति ते तं नरव्याघ्रं प्रशंसन्तो महारथाः
निद्रया समवाक्षिप्तास्तूष्णीमासन्विशां पते

MN DUTT: 05-185-035

इति ते तं नरव्याघ्र प्रशंसन्तो महारथाः
निद्रया समवाक्षिप्तास्तूष्णीमासन् विशाम्पते

M. N. Dutt: Thus, O foremost of men, those mighty carwarriors, while praising Partha, thus were stupefied by sleep and soon became silent, O ruler of men.

BORI CE: 07-159-035

अश्वपृष्ठेषु चाप्यन्ये रथनीडेषु चापरे
गजस्कन्धगताश्चान्ये शेरते चापरे क्षितौ

MN DUTT: 05-185-036

अश्वपृष्ठेषु चाप्यन्ये रथनीडेषु चापरे
गजस्कन्धगताश्चान्ये शेरते चापरे क्षितौ

M. N. Dutt: Some laid themselves down on the back of horses, some on the elephants, some on the carterraces and some on the bare earth only.

BORI CE: 07-159-036

सायुधाः सगदाश्चैव सखड्गाः सपरश्वधाः
सप्रासकवचाश्चान्ये नराः सुप्ताः पृथक्पृथक्

MN DUTT: 05-185-037

सायुधाः सगदाश्चैव सखगाः सपरश्वधाः
सप्रासकवचाश्चान्ये नराः सुप्ताः पृथक् पृथक्

M. N. Dutt: Others soldiers, well-armed and with maces, swords, axes and lances in grasp and covered with coats of mail, laid themselves down separately.

BORI CE: 07-159-037

गजास्ते पन्नगाभोगैर्हस्तैर्भूरेणुरूषितैः
निद्रान्धा वसुधां चक्रुर्घ्राणनिःश्वासशीतलाम्

MN DUTT: 05-185-038

गजास्ते पन्नगाभोगैर्हस्तै रेणुगुण्ठितः
निद्राधा वसुधां चक्रुना॑णनिःश्वासशीतलाम्

M. N. Dutt: Elephants, having trunks resembling the tapering bodies of serpents and adorned with the dust of the field, oppressed with sleep, began to make the carth's surface cool with breaths.

BORI CE: 07-159-038

गजाः शुशुभिरे तत्र निःश्वसन्तो महीतले
विशीर्णा गिरयो यद्वन्निःश्वसद्भिर्महोरगैः

MN DUTT: 05-185-039

सुप्ताः शुशुभिरे तत्र निःश्वसन्तो महीतले
विकीर्णा गिरयो यद्वन्निःश्वसद्भिर्महोरगैः

M. N. Dutt: The elephants, as they breathed on the ground, appeared beautiful like mountains (scattered over the field of battle) on which mighty serpents hissed.

BORI CE: 07-159-039

समां च विषमां चक्रुः खुराग्रैर्विक्षतां महीम्
हयाः काञ्चनयोक्त्राश्च केसरालम्बिभिर्युगैः
सुषुपुस्तत्र राजेन्द्र युक्ता वाहेषु सर्वशः

MN DUTT: 05-185-040

समां च विषमां चक्रुः खुरागैर्विकृतां महीम्
हयाः काञ्चनयोक्त्रास्ते केसरालम्बिभिर्युगैः

M. N. Dutt: Steeds, in trappings of gold and with manes flowing down their yokes, began to paw and make the ground uneven with their hoops.

Corresponding verse not found in BORI CE

MN DUTT: 05-185-041

सुषुपुस्तत्र राजेन्द्र युक्ता वाहेषु सर्वशः
एवं हयाश्च नागाश्च योधाश्च भरतर्षभ
युद्धाद् विरम्य सुषुपुः श्रमेण महतान्विता

M. N. Dutt: Thus O foremost of kings, every body slept there with the animal he rode. Steeds and clephants and soldiers, ( foremost of the Bharatas.

BORI CE: 07-159-040

तत्तथा निद्रया भग्नमवाचमस्वपद्बलम्
कुशलैरिव विन्यस्तं पटे चित्रमिवाद्भुतम्

MN DUTT: 05-185-042

तत् तथा निद्रया भग्नमबोधं प्रास्वपद् भृशम्
कुशलैः शिल्पिभिय॑स्तं पटे चित्रमिवाद्भुतम्

M. N. Dutt: Exhausted with exertion, slept on the field desisting from the battle. That sleeping host, deprived of senses and plunged in sleep, appeared beautiful like a charming picture painted on canvas by a skillful artist.

BORI CE: 07-159-041

ते क्षत्रियाः कुण्डलिनो युवानः; परस्परं सायकविक्षताङ्गाः
कुम्भेषु लीनाः सुषुपुर्गजानां; कुचेषु लग्ना इव कामिनीनाम्

MN DUTT: 05-185-043

ते क्षत्रियाः कुण्डलिनो युवानः परस्परं सायकविक्षताङ्गाः
कुम्भेषु लीना: सुषुपुर्गजानां कुचेषु लग्ना इव कामिनीनाम्

M. N. Dutt: Then those Kshatriyas all youthful and graced with earnings, mangled with one another's shaft-wounds, lying down on the back of clephants slept as if lying on the breasts of beautiful ladies.

BORI CE: 07-159-042

ततः कुमुदनाथेन कामिनीगण्डपाण्डुना
नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता

MN DUTT: 05-185-044

ततः कुमुदनाथेन कामिनीगण्डपाण्डुना
नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलङ्कता

M. N. Dutt: Then the moon, that delighter of the eye and lord of the lilies of hue white as the cheeks of a youthful damsel, rose beautifying the quarter presided over by Indra himself.

Corresponding verse not found in BORI CE

MN DUTT: 05-185-045

दशशताक्षककुब्दरिनिःसृतः किरणकेसरभासुरपिञ्जरः
तिमिरवारणयूथविदारण: समुदियादुदयाचलकेसरी

M. N. Dutt: Indeed like a lion of the Udaya mountain with beams constituting his manes of glittering yellow, he issued out of his cave in the cast, dispelling the palpable darkness of night, resembling a large herd of elephants.

Corresponding verse not found in BORI CE

MN DUTT: 05-185-046

हरवृषोत्तमगात्रसमद्युतिः स्मरशरासनपूर्णसमप्रभः
नववधूस्मितचारुमनोहरः प्रविसृतः कुमुदाकरबान्धवः

M. N. Dutt: That lover of all lilies, bright as the body of Mahadeva's excellent bull, full-arched and radiant the bow of cupid and delightful and charming as the smile on the lips of bashful bride shone in the sky.

BORI CE: 07-159-043

ततो मुहूर्ताद्भगवान्पुरस्ताच्छशलक्षणः
अरुणं दर्शयामास ग्रसञ्ज्योतिःप्रभं प्रभुः

MN DUTT: 05-185-047

ततो मुहूर्ताद् भगवान् पुरस्ताच्छशलक्षणः
अरुणं दर्शयामास ग्रसन् ज्योतिः प्रभाः प्रभुः

M. N. Dutt: Soon that Divine Lord having the hare for the emblem showed himself reddish, shedding brighter beams around.

BORI CE: 07-159-044

अरुणस्य तु तस्यानु जातरूपसमप्रभम्
रश्मिजालं महच्चन्द्रो मन्दं मन्दमवासृजत्

MN DUTT: 05-185-048

अरुणस्य तु तस्यानु जातरूपसमप्रभम्
रश्मिजालं महचन्द्रो मन्दं मन्दमवासृजत्

M. N. Dutt: After this, the moon seemed to spread gradually a bright halo of far-reaching light that resembled the glamour of gold.

BORI CE: 07-159-045

उत्सारयन्तः प्रभया तमस्ते चन्द्ररश्मयः
पर्यगच्छञ्शनैः सर्वा दिशः खं च क्षितिं तथा

MN DUTT: 05-185-049

उत्सारयन्तः प्रभया तमस्ते चन्द्ररश्मयः
पर्यगच्छञ्छनैः सर्वा दिशः खंच क्षिति तथा

M. N. Dutt: Then the rays of that lustrous orb, dispelling the gloom of night gradually spread themselves on the earth, the welkin and the directions of the compass.

BORI CE: 07-159-046

ततो मुहूर्ताद्भुवनं ज्योतिर्भूतमिवाभवत्
अप्रख्यमप्रकाशं च जगामाशु तमस्तथा

MN DUTT: 05-185-050

ततो मुहूर्ताद भुवनं ज्योतिर्भूतमिवाभवत्
अप्रख्यमप्रकाशं च जगामाशु तमस्तथा

M. N. Dutt: Then within a moment the world was flooded with a stream of light and the palpable cnvelop of gloom soon fled away.

BORI CE: 07-159-047

प्रतिप्रकाशिते लोके दिवाभूते निशाकरे
विचेरुर्न विचेरुश्च राजन्नक्तंचरास्ततः

MN DUTT: 05-185-051

प्रतिप्रकाशिते लोके दिवाभूते निशाकरे
विचेसन विचेस्श्च राजन् नक्तञ्चरास्ततः

M. N. Dutt: When the world was illumined almost to the light of day. O king, some of the nightrangers began to rove about whils: hers desisted from doing so.

BORI CE: 07-159-048

बोध्यमानं तु तत्सैन्यं राजंश्चन्द्रस्य रश्मिभिः
बुबुधे शतपत्राणां वनं महदिवाम्भसि

MN DUTT: 05-185-052

बोध्यमानं तु तत् सैन्यं राजंश्चन्द्रस्य रश्मिभिः
बुबुधे शतपत्राणां वनं सूर्यांशुभिर्यथा

M. N. Dutt: Then, O king, all the troops were awakened by the beams of the moon like louses blown by the rays of the sun.

BORI CE: 07-159-049

यथा चन्द्रोदयोद्धूतः क्षुभितः सागरो भवेत्
तथा चन्द्रोदयोद्धूतः स बभूव बलार्णवः

MN DUTT: 05-185-053

यथा चन्द्रोदयोद्भूतः क्षुभितः सागरोऽभवत्
तथा चन्द्रोदयोद्भूतः स बभूव बलार्णवः

M. N. Dutt: Just as the ocean swells in consequence of the rising of the moon so that ocean of troops swelled at the rising of the moon.

BORI CE: 07-159-050

ततः प्रववृते युद्धं पुनरेव विशां पते
लोके लोकविनाशाय परं लोकमभीप्सताम्

MN DUTT: 05-185-054

ततः प्रववृते युद्धं पुनरेव विशाम्पते
लोके लोकविनाशाय परं लोकमभीप्सताम्

M. N. Dutt: Thereupon, O ruler of men, once more the battle between men desirous of getting heaven raged, a battle that was destructive of the world of creatures.

Corresponding verse not found in BORI CE

MN DUTT: 05-185-055

यथा चन्द्रोदयोद्भूतः क्षुभितः सागरोऽभवत्
तथा चन्द्रोदयोद्भूतः स बभूव बलार्णवः

M. N. Dutt: Just as the ocean swells in consequence of the rising of the moon so that ocean of troops swelled at the rising of the moon.

Corresponding verse not found in BORI CE

MN DUTT: 05-185-056

ततः प्रववृते युद्धं पुनरेव विशाम्पते
लोके लोकविनाशाय परं लोकमभीप्सताम्

M. N. Dutt: Thereupon, O ruler of men, once more the battle between men desirous of getting heaven raged, a battle that was destructive of the world of creatures.

Home | About | Back to Book 07 Contents | ← Chapter 158 | Chapter 160 →