Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 160

BORI CE: 07-160-001

संजय उवाच
ततो दुर्योधनो द्रोणमभिगम्येदमब्रवीत्
अमर्षवशमापन्नो जनयन्हर्षतेजसी

MN DUTT: 05-186-001

संजय उवाच ततो दुर्योधनो द्रोणमभिगम्याब्रवीदिदम्
अमर्षवशमापन्नो जनयन् हर्षतेजसी

M. N. Dutt: Sanjaya said Then king Duryodhana, under the influence of anger, approached Drona and addressing him said these word for inspiring him with delight and wrath simultaneously.

BORI CE: 07-160-002

न मर्षणीयाः संग्रामे विश्रमन्तः श्रमान्विताः
सपत्ना ग्लानमनसो लब्धलक्ष्या विशेषतः

MN DUTT: 05-186-002

दुर्योधन उवाच न मर्षणीयाः संग्रामे विश्रमन्तः श्रमान्विताः
सपत्ना ग्लानमनसो लब्धलक्ष्या विशेषतः
:

M. N. Dutt: Duryodhana said No quarter should have been granted to our enemies when they were depressed at heart and exhausted with fatigue and taking rest, especially as they are ever of sure aim.

BORI CE: 07-160-003

तत्तु मर्षितमस्माभिर्भवतः प्रियकाम्यया
त एते परिविश्रान्ताः पाण्डवा बलवत्तराः

MN DUTT: 05-186-003

यत् तु मर्षितमस्माभिर्भवतः प्रियकाम्यया
त एते परिविश्रान्ताः पाण्डवा बलवत्तराः

M. N. Dutt: That we showed them mercy was only from a desire for pleasing you. The fatigued Pandavas, however, have now (after taking rest) become stronger.

BORI CE: 07-160-004

सर्वथा परिहीनाः स्म तेजसा च बलेन च
भवता पाल्यमानास्ते विवर्धन्ते पुनः पुनः

MN DUTT: 05-186-004

सर्वथा परिहीनाः स्म तेजसा च बलेन च
भवता पाल्यमानास्ते विवर्धन्ते पुनः पुनः

M. N. Dutt: We, on the other hand, are becoming reduced in mighty and in energy, while the Pandavas, spared by you, are again and again gaining strength.

BORI CE: 07-160-005

दिव्यान्यस्त्राणि सर्वाणि ब्रह्मास्त्रादीनि यान्यपि
तानि सर्वाणि तिष्ठन्ति भवत्येव विशेषतः

MN DUTT: 05-186-005

दिव्यान्यस्राणि सर्वाणि ब्राह्मदीनि च यानि ह
तानि सर्वाणि तिष्ठन्ति भवत्येव विशेषतः

M. N. Dutt: All weapons of celestial workmanship and all Brahma weapons are known perfectly to you.

BORI CE: 07-160-006

न पाण्डवेया न वयं नान्ये लोके धनुर्धराः
युध्यमानस्य ते तुल्याः सत्यमेतद्ब्रवीमि ते

MN DUTT: 05-186-006

न पाण्डवेया न वयं नान्ये लोके धनुर्धराः
युध्यमानस्य ते तुल्याः सत्यमेतद् ब्रवीमि ते

M. N. Dutt: Neither the Pandavas, nor ourselves nor any other bowman of the world are equal to you in battle. This I tell you truly.

BORI CE: 07-160-007

ससुरासुरगन्धर्वानिमाँल्लोकान्द्विजोत्तम
सर्वास्त्रविद्भवान्हन्याद्दिव्यैरस्त्रैर्न संशयः

MN DUTT: 05-186-007

ससुरासुरगन्धर्वानिमाँल्लोकान् द्विजोत्तम
सर्वात्रविद् भवान् हन्याद् दिव्यैरस्त्रैर्न संशयः

M. N. Dutt: Conversant with all kinds of weapons O foremost of regenerate ones, you are competent enough to slay with your celestial weapons, the gods, the Asureas, the Gandharvas and all this world.

BORI CE: 07-160-008

स भवान्मर्षयत्येनांस्त्वत्तो भीतान्विशेषतः
शिष्यत्वं वा पुरस्कृत्य मम वा मन्दभाग्यताम्

MN DUTT: 05-186-008

स भवान् मर्षयत्येतांस्त्वत्तो भीतान् विशेषतः
शिष्यत्वं वा पुरस्कृत्य मम वा मन्दभाग्यताम्

M. N. Dutt: The Pandavas are all afraid of you. Yet you always forgive them remembering perhaps that they are your disciples or owing to my unfortunate luck."

BORI CE: 07-160-009

एवमुद्धर्षितो द्रोणः कोपितश्चात्मजेन ते
समन्युरब्रवीद्राजन्दुर्योधनमिदं वचः

MN DUTT: 05-186-009

संजय उवाच एवमुद्धर्षितो द्रोण: कोपितश्च सुतेन ते
समन्युरब्रवीद् राजन् दुर्योधनमिदं वचः

M. N. Dutt: Sanjaya said Thus reprimanded and incited by your son, Drona, O monarch, wrathfully addressed

BORI CE: 07-160-010

स्थविरः सन्परं शक्त्या घटे दुर्योधनाहवे
अतः परं मया कार्यं क्षुद्रं विजयगृद्धिना
अनस्त्रविदयं सर्वो हन्तव्योऽस्त्रविदा जनः

MN DUTT: 05-186-010

घटे दुर्योधनाहवे
अतः परं मया कार्यं क्षुद्रं विजयगृद्धिना
अनस्रविदयं सर्वो हन्तव्योऽस्रविदा जनः
यद् भवान् मन्यते चापि शुभं वा यदि वाशुभम्

M. N. Dutt: Although I am advanced in years, yet. ) Duryodhana, I am fighting in battle to the best

BORI CE: 07-160-011

यद्भवान्मन्यते चापि शुभं वा यदि वाशुभम्
तद्वै कर्तास्मि कौरव्य वचनात्तव नान्यथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-186-011

M. N. Dutt: of my abilities. All these men are versed in the use of weapons; I am however well-versed in thein. If from desire of victory, I slay these men, there can be no more impious act for me to do. However, what is in your heart, be it good or bad.

BORI CE: 07-160-012

निहत्य सर्वपाञ्चालान्युद्धे कृत्वा पराक्रमम्
विमोक्ष्ये कवचं राजन्सत्येनायुधमालभे

BORI CE: 07-160-013

मन्यसे यच्च कौन्तेयमर्जुनं श्रान्तमाहवे
तस्य वीर्यं महाबाहो शृणु सत्येन कौरव

BORI CE: 07-160-014

तं न देवा न गन्धर्वा न यक्षा न च राक्षसाः
उत्सहन्ते रणे सोढुं कुपितं सव्यसाचिनम्

BORI CE: 07-160-015

खाण्डवे येन भगवान्प्रत्युद्यातः सुरेश्वरः
सायकैर्वारितश्चापि वर्षमाणो महात्मना

BORI CE: 07-160-016

यक्षा नागास्तथा दैत्या ये चान्ये बलगर्विताः
निहताः पुरुषेन्द्रेण तच्चापि विदितं तव

BORI CE: 07-160-017

गन्धर्वा घोषयात्रायां चित्रसेनादयो जिताः
यूयं तैर्ह्रियमाणाश्च मोक्षिता दृढधन्वना

BORI CE: 07-160-018

निवातकवचाश्चापि देवानां शत्रवस्तथा
सुरैरवध्याः संग्रामे तेन वीरेण निर्जिताः

BORI CE: 07-160-019

दानवानां सहस्राणि हिरण्यपुरवासिनाम्
विजिग्ये पुरुषव्याघ्रः स शक्यो मानुषैः कथम्

BORI CE: 07-160-020

प्रत्यक्षं चैव ते सर्वं यथा बलमिदं तव
क्षपितं पाण्डुपुत्रेण चेष्टतां नो विशां पते

BORI CE: 07-160-021

तं तथाभिप्रशंसन्तमर्जुनं कुपितस्तदा
द्रोणं तव सुतो राजन्पुनरेवेदमब्रवीत्

BORI CE: 07-160-022

अहं दुःशासनः कर्णः शकुनिर्मातुलश्च मे
हनिष्यामोऽर्जुनं संख्ये द्वैधीकृत्याद्य भारतीम्

BORI CE: 07-160-023

तस्य तद्वचनं श्रुत्वा भारद्वाजो हसन्निव
अन्ववर्तत राजानं स्वस्ति तेऽस्त्विति चाब्रवीत्

MN DUTT: 05-186-012

तद् वै कर्तास्मि कौरव्य वचनात् तव नान्यथा
निहत्य सर्वपञ्चालान् युद्धे कृत्वा पराक्रमम्
विमोक्ष्ये कवचं राजन् सत्येनायुधमालमे
मन्यसे यच्च कौन्तेयमर्जुनं श्रान्तमाहवे

MN DUTT: 05-186-013

तस्य वीर्यं महाबाहो शृणु सत्येन कौरव
तं न देवा न गन्धर्वा न यक्षा न च राक्षसाः
उत्सहन्ते रणे जेतुं कुपितं सव्यसाचिनम्
खाण्डवे येन भगवान् प्रत्युद्यातः सुरश्वरः

MN DUTT: 05-186-014

सायकैर्वारितश्चापि वर्षमाणो महात्मना
यक्षा नागास्तथा दैत्या ये चान्ये बलगर्विताः

MN DUTT: 05-186-015

निहताः पुरुषेन्द्रेणर तचापि विदितं तव
गन्धर्वा घोषयात्रायां चित्रसेनादयो जिताः

MN DUTT: 05-186-016

यूयं तैह्रियमाणाश्च मोक्षिता दृढधन्वना
निवातकवचाश्चापि देवानां शत्रवस्तथा

MN DUTT: 05-186-017

सुरैरवध्याः संग्रामे तेन वीरेण निर्जिताः
दानवानां सहस्राणि हिरण्यपुरवासिनाम्

MN DUTT: 05-186-018

विजिग्ये पुरुषव्याघ्रः स शक्यो मानुषैः कथम्
प्रत्यक्षं चैव ते सर्वं यथाबलमिदं तव

MN DUTT: 05-186-019

संजय उवाच क्षपितं पाण्डुपुत्रेण चेष्टतां नो विशाम्पते
तं तदाभिप्रशंसन्तमर्जुनं कुपितस्तदा

MN DUTT: 05-186-020

द्रोणं तव सुतो राजन् पुनरेवेदमब्रवीत्
अहं दुःशासनः कर्णः शकुनिर्मातुलश्च मे

MN DUTT: 05-186-021

हनिष्यामोऽर्जुनं संख्ये द्विधा कृत्वाद्य भारतीम्
तस्य तद् वचनं श्रुत्वा भारद्वाजो हसन्निव

MN DUTT: 05-186-022

अन्ववर्तत राजानं स्वस्ति तेऽस्त्विति चाब्रवीत्
को हि गाण्डीवधन्वानं ज्वलन्तमिव तेजसा

M. N. Dutt: I shall accomplish, foremost of the Kurus, at your behest. It will not be other.vise. Putting forth my prowess in battle and slaying all the Panchalas I will put off my coat of mail, O monarch. I swear this to you for sooth. You think that Kunti's son Arjuna was exhausted in battle. O mighty-armed Kaurava, listen to what I say regarding his prowess. If Savyasachin's anger is excited, neither the Gandharvas nor the Yakshas, nor the Rakshasas can venture to oppose him. On the occasion of the burning of the Khandava forest, he fought with the chief of the gods himself. With his arrows, the high-souled Arjuna then worsted the pouring Indra. Yakshas and the Nagas and the Daityas and other creatures. Proud of their strength, were then slain by that foremost of men. This also you know. On the occasion of the numbering of cattle, the Gandharvas, headed by Chitrasena and others, were defeated by him. You also were set free from the bondage to the Gandharvas by that resolute bowman. The Nivtakavachas and other enemies of the gods. Unslayable by the gods themselves in battle, were also vanquished by that hero. Thousands of Danavas dallying in the golden city. Were defeated by that foremost of men. How it is possible for other men to resist him in battle? You have also seen with your own eyes, O king, how this host of yours, though striving hard, is destroyed by the son of Pandu, O ruler of men! Sanjaya said Thereupon, your son, 0 king highly enraged, once more thus addressed Drona who had been praising Arjuna then. Dividing this Bharata army in two, today, myself, Dushasana, Karna and my uncle Sakuni will slay Arjuna in battle. Hearing those words of his, the son of Bharadvaja, as if smiling, quickly turned round and said, “Good befall you!" What presumptuous Kshatriya would venture to destroy that foremost of the Kshatriyas viz., the wielder of the Gandiva bow, who never suffers and reduction and who ever burns in his own effulgence?

BORI CE: 07-160-024

को हि गाण्डीवधन्वानं ज्वलन्तमिव तेजसा
अक्षयं क्षपयेत्कश्चित्क्षत्रियः क्षत्रियर्षभम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-186-023

अक्षयं क्षपयेत् कश्चित् क्षत्रियः क्षत्रियर्षभम्
तं न वित्तपतिर्नेन्द्रो न यमो न जलेश्वरः

M. N. Dutt: When furnished with weapons, neither the Lord of wealth, nor Indra nor Yama, nor Varuna, nor the Asuras nor the Rakshasas, will be able to defeat him?

BORI CE: 07-160-025

तं न वित्तपतिर्नेन्द्रो न यमो न जलेश्वरः
नासुरोरगरक्षांसि क्षपयेयुः सहायुधम्

BORI CE: 07-160-026

मूढास्त्वेतानि भाषन्ते यानीमान्यात्थ भारत
युद्धे ह्यर्जुनमासाद्य स्वस्तिमान्को व्रजेद्गृहान्

BORI CE: 07-160-027

त्वं तु सर्वातिशङ्कित्वान्निष्ठुरः पापनिश्चयः
श्रेयसस्त्वद्धिते युक्तांस्तत्तद्वक्तुमिहेच्छसि

BORI CE: 07-160-028

गच्छ त्वमपि कौन्तेयमात्मार्थेभ्यो हि माचिरम्
त्वमप्याशंससे योद्धुं कुलजः क्षत्रियो ह्यसि

BORI CE: 07-160-029

इमान्किं पार्थिवान्सर्वान्घातयिष्यस्यनागसः
त्वमस्य मूलं वैरस्य तस्मादासादयार्जुनम्

MN DUTT: 05-186-023

अक्षयं क्षपयेत् कश्चित् क्षत्रियः क्षत्रियर्षभम्
तं न वित्तपतिर्नेन्द्रो न यमो न जलेश्वरः

MN DUTT: 05-186-024

नासुरोगरक्षांसि क्षपयेयुः सहायुधम्
मूढास्त्वेतानि भाषन्ते यानीमान्यात्थ भारत

MN DUTT: 05-186-025

युद्धे ह्यर्जुनमासाद्य स्वस्तिमान् को व्रजेद् गृहान्
त्वं तु सर्वाभिशङ्कित्वान्निष्ठुरः पापनिश्चयः

MN DUTT: 05-186-026

श्रेयसस्त्वद्धिते युक्तांस्तत्तद् वक्तुमिहेच्छसि
गच्छ त्वमपि कौन्तेयमात्मार्थे जहि मा चिरम्

MN DUTT: 05-186-027

त्वमप्याशंसये योद्धं कुलजः क्षत्रियो ह्यसि
इमान् किं क्षत्रियान् सर्वान् घातयिष्यस्यनागसः

MN DUTT: 05-186-028

त्वमस्य मूलं वैरस्य तस्मादासादयार्जुनम्
दुर्दूतदेवी गान्धारे प्रयात्वर्जुनमाहवे

M. N. Dutt: When furnished with weapons, neither the Lord of wealth, nor Indra nor Yama, nor Varuna, nor the Asuras nor the Rakshasas, will be able to defeat him? What you have spoken, 0 Bharata, is worthy of a fool only. Who ever returns safely to his own home, after having encountered Arjuna in battle? Suspicious of everybody, you are cruel and of sinful purposes. You rebuke even those who are engaged in doing you good. Go yourself to resist the son of Kunti, at your own risk. You are well-born and a Kshatriya too; you are again desirous of battle. Why then do you cause the ruin of all these other un-offending Kshatriyas? You are the root of this hostility, so, do you yourself encounter Arjuna. Here indeed is your sagacious uncle, ever devoted to the performance of the Kshatriya duties. O son of Ghandhari, let this one, addicted to deceitful gambling at dice, meet Arjuna in battle.

BORI CE: 07-160-030

एष ते मातुलः प्राज्ञः क्षत्रधर्ममनुव्रतः
दूर्द्यूतदेवी गान्धारिः प्रयात्वर्जुनमाहवे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-160-031

एषोऽक्षकुशलो जिह्मो द्यूतकृत्कितवः शठः
देविता निकृतिप्रज्ञो युधि जेष्यति पाण्डवान्

MN DUTT: 05-186-029

एषोऽक्षकुशलो जिह्मो द्यूतकृत् कितव: शठः
देविता निकृतिप्रज्ञो युधि जेष्यति पाण्डवान्

M. N. Dutt: Expert in the game of dice, crooked, fond of gambling and wily and deceitful-this gamester addicted to deception will surely vanquish the Pandavas in battle!

BORI CE: 07-160-032

त्वया कथितमत्यन्तं कर्णेन सह हृष्टवत्
असकृच्छून्यवन्मोहाद्धृतराष्ट्रस्य शृण्वतः

MN DUTT: 05-186-030

त्वया कथितमत्यर्थं कर्णेन सह हृष्टवत्
असकृच्छून्यवन्मोहाद् धृतराष्ट्रस्य शृण्वतः

M. N. Dutt: Accompanied by Karna and delightful you used to brag always, out of your foolishness, within Dhritarashtra's hearing, with these

BORI CE: 07-160-033

अहं च तात कर्णश्च भ्राता दुःशासनश्च मे
पाण्डुपुत्रान्हनिष्यामः सहिताः समरे त्रयः

MN DUTT: 05-186-031

अहं च तात कर्णश्च भ्राता दुःशासनश्च मे
पाण्डुपुत्रान् हनिष्यामः सहिताः समरे त्रयः

M. N. Dutt: O Sire, myself, Karna and my brother Dussasan, united in battle, shall slay the sons of Pandu!

BORI CE: 07-160-034

इति ते कत्थमानस्य श्रुतं संसदि संसदि
अनुतिष्ठ प्रतिज्ञां तां सत्यवाग्भव तैः सह

MN DUTT: 05-186-032

इति ते कत्थमानस्य श्रुतं संसदि संसदि
अनुतिष्ठ प्रतिज्ञा तां सत्यवाग् भव तैः सह

M. N. Dutt: This brag of yours was heard in every assemblage of the court. Now with their help fulfill your vow and be true to your words.

BORI CE: 07-160-035

एष ते पाण्डवः शत्रुरविषह्योऽग्रतः स्थितः
क्षत्रधर्ममवेक्षस्व श्लाघ्यस्तव वधो जयात्

MN DUTT: 05-186-033

एष ते पाण्डवः शत्रुरविशङ्कोऽग्रतः स्थितः
क्षत्रधर्ममवेक्षस्व श्लाघ्यस्तव वधो जयात्

M. N. Dutt: Yonder stand your fierce enemies, the sons of Pandu, prepared to fight to the last. Do now what should be done by a Kshatriya. It is batter that you did other than suffer defeat.

BORI CE: 07-160-036

दत्तं भुक्तमधीतं च प्राप्तमैश्वर्यमीप्सितम्
कृतकृत्योऽनृणश्चासि मा भैर्युध्यस्व पाण्डवम्

MN DUTT: 05-186-034

दत्तं भुक्तमधीतं च प्राप्तमैश्चर्यमीप्सितम्
कृतकृत्योऽनृणश्चासि मा भैयुध्यस्व पाण्डवम्

M. N. Dutt: You have been charitable and enjoyed edibles to your heart's content. You have acquired wealth to your heart's content, you have accomplished all that one should do. You are debtless. Be not afraid. Encounter the son of Pandu battle.

BORI CE: 07-160-037

इत्युक्त्वा समरे द्रोणो न्यवर्तत यतः परे
द्वैधीकृत्य ततः सेनां युद्धं समभवत्तदा

MN DUTT: 05-186-035

इत्युक्त्वा समरे द्रोणो न्यवर्तत यतः परे
द्वैधीकृत्य ततः सेनां युद्धं समभवत् तदा

M. N. Dutt: Having thus spoken Drona desisted from fighting. Then the Bharata troops were divided in twain and the battle commenced.

Home | About | Back to Book 07 Contents | ← Chapter 159 | Chapter 161 →