Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 161

BORI CE: 07-161-001

संजय उवाच
त्रिभागमात्रशेषायां रात्र्यां युद्धमवर्तत
कुरूणां पाण्डवानां च संहृष्टानां विशां पते

MN DUTT: 05-187-001

संजय उवाच त्रिभागमात्रशेषायां रात्र्यां युद्धमवर्तत
कुरूणां पाण्डवानां च संहृष्टानां विशाम्पते

M. N. Dutt: Sanjaya said When three fourths of the night had passed away, O ruler of men, once more the battle, between the delighted Kurus and Pandavas, commenced.

BORI CE: 07-161-002

अथ चन्द्रप्रभां मुष्णन्नादित्यस्य पुरःसरः
अरुणोऽभ्युदयां चक्रे ताम्रीकुर्वन्निवाम्बरम्

MN DUTT: 05-187-002

अथ चन्द्रपभां मुष्णन्नादित्यस्य पुरःसरः
अरुणोऽभ्युदयांचक्रे ताम्रीकुर्वन्निवाम्बरम्

M. N. Dutt: Soon after Arjuna (the sun's charioteer) robbing the effulgence of the moon, appeared on the sky, spreading a coppery hue over it.

Corresponding verse not found in BORI CE

MN DUTT: 05-187-003

प्राच्यां दिशि सहस्रांशोररुणेनारुणीकृतम्
तपनीयं यथा चक्रं भ्राजते रविमण्डलम्

M. N. Dutt: The eastern quarter was soon rendered crimson by the myriad rays of the sun and the solar disc looked like a circle of gold.

Corresponding verse not found in BORI CE

MN DUTT: 05-187-004

न्युत्सृज्य सर्वे कुरुपाण्डुयोधाः
दिवाकरस्याभिमुखं जपन्तः संध्यागताः प्राञ्जलयो बभूवुः

M. N. Dutt: Thereupon all the warriors of the Kuru and Pandava hosts, descending from their chariots, steeds, elephants and vehicles borne by men, turned their faces towards the sun and with folded palms uttered the Sandhya (prayers of the first twilight).

BORI CE: 07-161-003

ततो द्वैधीकृते सैन्ये द्रोणः सोमकपाण्डवान्
अभ्यद्रवत्सपाञ्चालान्दुर्योधनपुरोगमः

MN DUTT: 05-187-005

ततो द्वैधीकृते सैन्ये द्रोणः सोमकपाण्डवान्
अभ्यद्रवत् सपाञ्चालान् दुर्योधनपुरोगमः

M. N. Dutt: The host of the Kauravas having been divided into two parts, Diona, having Duryodhana in front of him, advanced (supported by one of this divisions) against the Somakas, the Panchalas and the Pandavas.

BORI CE: 07-161-004

द्वैधीभूतान्कुरून्दृष्ट्वा माधवोऽर्जुनमब्रवीत्
सपत्नान्सव्यतः कुर्मि सव्यसाचिन्निमान्कुरून्

MN DUTT: 05-187-006

द्वैधीकृतान् कुरून् दृष्ट्वा माधवोऽर्जुनमब्रवीत्
सपत्नान् सव्यतः कृत्वा अपसव्यमिमं कुरु

M. N. Dutt: Then beholding the Kuru army divided in twain, the scion of Madhu's race, Krishna addressing Arjuna said-"Keeping the other division of the enemy to your left, place Drona's division to your right.”

BORI CE: 07-161-005

स माधवमनुज्ञाय कुरुष्वेति धनंजयः
द्रोणकर्णौ महेष्वासौ सव्यतः पर्यवर्तत

MN DUTT: 05-187-007

स माधवमनुज्ञाय कुरुष्वेति धनंजयः
द्रोणकर्णी महेष्वासौ सव्यतः पर्यवर्तत

M. N. Dutt: Obedient to the counsel of Madhava, regarding everything about the Kurus. Dhananjaya wheeled round so as to keep Drona and Karna, those two might bowmen, to his right.

BORI CE: 07-161-006

अभिप्रायं तु कृष्णस्य ज्ञात्वा परपुरंजयः
आजिशीर्षगतं दृष्ट्वा भीमसेनं समासदत्

MN DUTT: 05-187-008

अभिप्रायं तु कृष्णस्य ज्ञात्वा परपुरंजयः
आजिशीर्षगतं पार्थं भीमसेनोऽभ्युवाच ह

M. N. Dutt: Then seeing through the purposes of Krishna, that subduer of hostile cities viz., Bhimasena, addressing Arjuna then stationed at the van of the troop, said these words.

BORI CE: 07-161-007

भीम उवाच
अर्जुनार्जुन बीभत्सो शृणु मे तत्त्वतो वचः
यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः

MN DUTT: 05-187-009

भीमसेन उवाच अर्जुनार्जुन बीभत्सो शृणुष्वैतद् वचो मम
यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः

M. N. Dutt: Bhimasena said Ho, Arjuna, Arjuna, O Vibhatsu, hear these words of mine! The hour, for the realisation of that object for which Kshatriya ladies bring forth their sons, has now arrived.

BORI CE: 07-161-008

अस्मिंश्चेदागते काले श्रेयो न प्रतिपत्स्यसे
असंभावितरूपः सन्नानृशंस्यं करिष्यसि

MN DUTT: 05-187-010

अस्मिश्चेदागते काले श्रेयो न प्रतिपत्स्यसे
असम्भावितरूपस्त्वं सुनृशंसं करिष्यसि

M. N. Dutt: If at this opportune season you do not exert yourself to attain good, then you shall act meanly like a perfect wreath.

BORI CE: 07-161-009

सत्यश्रीधर्मयशसां वीर्येणानृण्यमाप्नुहि
भिन्ध्यनीकं युधां श्रेष्ठ सव्यसाचिन्निमान्कुरु

MN DUTT: 05-187-011

सत्यश्रीधर्मयशसां वीर्यणानृण्यमाप्नुहि
भिन्ध्यनीकं युधां श्रेष्ठ अपसव्यमिमान् कुरु

M. N. Dutt: With the assistance of mighty do you, today, pay off your debt to Prosperity and Fame! ( foremost of warriors, penetrate into this army and keep this to your right.

BORI CE: 07-161-010

संजय उवाच
स सव्यसाची भीमेन चोदितः केशवेन च
कर्णद्रोणावतिक्रम्य समन्तात्पर्यवारयत्

MN DUTT: 05-187-012

संजय उवाच स सव्यसाची भीमेन चोदितः केशवेन च
कर्णद्रोणावतिक्रम्य समन्तात् पर्यवारयत्

M. N. Dutt: Sanjaya said Thus urged on by Bhima and Kesava, Savyasachin, disregarding Kama and Drona, began to resist the foe on all sides.

BORI CE: 07-161-011

तमाजिशीर्षमायान्तं दहन्तं क्षत्रियर्षभान्
पराक्रान्तं पराक्रम्य यतन्तः क्षत्रियर्षभाः
नाशक्नुवन्वारयितुं वर्धमानमिवानलम्

MN DUTT: 05-187-013

तमाजिशीर्षपायान्तं दहन्तं क्षत्रियर्षभान्
पराक्रान्तं पराक्रम्य ततः क्षत्रियपुङ्गवः

M. N. Dutt: Then as that puissant one advanced at the head of battle, leaving the foremost of Kshatriyas, these last, putting forth all their prowess.

Corresponding verse not found in BORI CE

MN DUTT: 05-187-014

नाशक्नुवन् वारयितुं वर्धमानमिवानलम्
अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः

M. N. Dutt: Could not check him even as men cannot check the raging conflagration. Thereupon Duryodhana, Karna and Subala's son Sakuni.

BORI CE: 07-161-012

अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः
अभ्यवर्षञ्शरव्रातैः कुन्तीपुत्रं धनंजयम्

BORI CE: 07-161-013

तेषामस्त्राणि सर्वेषामुत्तमास्त्रविदां वरः
कदर्थीकृत्य राजेन्द्र शरवर्षैरवाकिरत्

BORI CE: 07-161-014

अस्त्रैरस्त्राणि संवार्य लघुहस्तो धनंजयः
सर्वानविध्यन्निशितैर्दशभिर्दशभिः शरैः

BORI CE: 07-161-015

उद्धूता रजसो वृष्टिः शरवृष्टिस्तथैव च
तमश्च घोरं शब्दश्च तदा समभवन्महान्

BORI CE: 07-161-016

न द्यौर्न भूमिर्न दिशः प्राज्ञायन्त तथा गते
सैन्येन रजसा मूढं सर्वमन्धमिवाभवत्

BORI CE: 07-161-017

नैव ते न वयं राजन्प्रज्ञासिष्म परस्परम्
उद्देशेन हि तेन स्म समयुध्यन्त पार्थिवाः

BORI CE: 07-161-018

विरथा रथिनो राजन्समासाद्य परस्परम्
केशेषु समसज्जन्त कवचेषु भुजेषु च

BORI CE: 07-161-019

हताश्वा हतसूताश्च निश्चेष्टा रथिनस्तदा
जीवन्त इव तत्र स्म व्यदृश्यन्त भयार्दिताः

BORI CE: 07-161-020

हतान्गजान्समाश्लिष्य पर्वतानिव वाजिनः
गतसत्त्वा व्यदृश्यन्त तथैव सह सादिभिः

BORI CE: 07-161-021

ततस्त्वभ्यवसृत्यैव संग्रामादुत्तरां दिशम्
अतिष्ठदाहवे द्रोणो विधूम इव पावकः

BORI CE: 07-161-022

तमाजिशीर्षादेकान्तमपक्रान्तं निशाम्य तु
समकम्पन्त सैन्यानि पाण्डवानां विशां पते

BORI CE: 07-161-023

भ्राजमानं श्रिया युक्तं ज्वलन्तमिव तेजसा
द्रोणं दृष्ट्वारयस्त्रेसुश्चेलुर्मम्लुश्च मारिष

BORI CE: 07-161-024

आह्वयन्तं परानीकं प्रभिन्नमिव वारणम्
नैनं शशंसिरे जेतुं दानवा वासवं यथा

BORI CE: 07-161-025

केचिदासन्निरुत्साहाः केचित्क्रुद्धा मनस्विनः
विस्मिताश्चाभवन्केचित्केचिदासन्नमर्षिताः

BORI CE: 07-161-026

हस्तैर्हस्ताग्रमपरे प्रत्यपिंषन्नराधिपाः
अपरे दशनैरोष्ठानदशन्क्रोधमूर्छिताः

BORI CE: 07-161-027

व्याक्षिपन्नायुधानन्ये ममृदुश्चापरे भुजान्
अन्ये चान्वपतन्द्रोणं त्यक्तात्मानो महौजसः

BORI CE: 07-161-028

पाञ्चालास्तु विशेषेण द्रोणसायकपीडिताः
समसज्जन्त राजेन्द्र समरे भृशवेदनाः

BORI CE: 07-161-029

ततो विराटद्रुपदौ द्रोणं प्रतिययू रणे
तथा चरन्तं संग्रामे भृशं समरदुर्जयम्

BORI CE: 07-161-030

द्रुपदस्य ततः पौत्रास्त्रय एव विशां पते
चेदयश्च महेष्वासा द्रोणमेवाभ्ययुर्युधि

BORI CE: 07-161-031

तेषां द्रुपदपौत्राणां त्रयाणां निशितैः शरैः
त्रिभिर्द्रोणोऽहरत्प्राणांस्ते हता न्यपतन्भुवि

BORI CE: 07-161-032

ततो द्रोणोऽजयद्युद्धे चेदिकेकयसृञ्जयान्
मत्स्यांश्चैवाजयत्सर्वान्भारद्वाजो महारथः

BORI CE: 07-161-033

ततस्तु द्रुपदः क्रोधाच्छरवर्षमवाकिरत्
द्रोणं प्रति महाराज विराटश्चैव संयुगे

MN DUTT: 05-187-014

नाशक्नुवन् वारयितुं वर्धमानमिवानलम्
अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः

MN DUTT: 05-187-015

अभ्यवर्षञ्छरव्रातैः कुन्तीपुत्रं धनंजयम्
तेषामस्राणि सर्वेषामुत्तमास्त्रविदां वरः
कदर्थीकृत्य राजेन्द्र शरवर्षैरवाकिरत्
अस्त्रैरस्त्राणि संवार्य लघुहस्तो जितेन्द्रियः

MN DUTT: 05-187-016

सर्वानविध्यन्निशितैर्दशभिर्दशभिः शरैः
उद्भूता रजसो वृष्टिः शरवृष्टिस्तथैव च

MN DUTT: 05-187-017

तमश्च घोरं शब्दश्च तदा समभवन्महान्
न द्यौर्न भूमिर्न दिशः प्राज्ञायन्त तथागते

MN DUTT: 05-187-018

सैन्येन रजसा मूढां सर्वमनधमिवाभवत्
नैव ते न वयं राजन् प्राज्ञासिष्म परस्परम्

MN DUTT: 05-187-019

उद्देशेन हि तेन स्म समयुध्यन्त पार्थिवाः
विरथा रथिनो राजन् समासाद्य परस्परम्
केशेषु समसज्जन्त कवचेषु भुजेषु च
हताश्वा हतसूताश्च निश्चेष्टा रथिनो हताः
जीवन्त इव तत्र स्म व्यदृश्यन्त भयार्दिताः
हतान् गजान् समाश्लिष्य पर्वतानिव वाजिनः
गतसत्त्वा व्यदृश्यन्त तथैव सह सादिभिः
ततस्त्वभ्यवसृत्यैव संग्रामादुत्तरां दिशम्

MN DUTT: 05-187-020

अतिष्ठदाहवे द्रोणो विधूमोऽग्निरिव ज्वलन्
तमाजिशीर्षादेकान्तमपक्रान्तं निशम्य तु

MN DUTT: 05-187-021

समकम्पन्त सैन्यानि पाण्डवानां विशाम्पते
भ्राजमानं श्रिया युक्तं ज्वलन्तमिव तेजसा
द्रोणं दृष्ट्वा परे त्रेसुश्चेरुर्मम्लुश्च भारत
आह्वयन्तं परानीकं प्रभिन्नमिव वारणम्

MN DUTT: 05-187-022

नैनमाशंसिरे जेतुं दानवा वासवं यथा
केचिदासन् निरुत्साहाः केचित् क्रुद्धा मनस्विनः

MN DUTT: 05-187-023

विस्मिताश्चाभवन् केचित् केचिदासन्नमर्षिताः
हस्तैर्हस्ताग्रमपरे प्रत्यपिंषन् नराधिपाः

MN DUTT: 05-187-024

अपरे दशनैरोष्ठानदशन् क्रोधमूर्छिताः
व्याक्षिपन्नायुधान्यन्ये ममृदुश्चापरे भुजान्

MN DUTT: 05-187-025

अन्ये चान्वपतन् द्रोणं त्यक्तात्मानो महौजसः
पञ्चालास्तु विशेषेण द्रोणसायकपीडिताः

MN DUTT: 05-187-026

समसज्जन्त राजेन्द्र समरे भृशवेदनाः
ततो विराटद्रुपदौ द्रोणं प्रययतू रणे

MN DUTT: 05-187-027

तथा चरन्तं संग्रामे भृशं समरदुर्जयम्
द्रुपदस्य ततः पौत्रास्त्रय एव विशाम्पते

MN DUTT: 05-187-028

चेदयश्च महेष्वासा द्रोणमेवाभ्ययुर्युधि
तेषां दुपदपौत्राणां त्रयाणां निशितैः शरैः

MN DUTT: 05-187-029

त्रिभिट्टैणोऽहरत् प्राणांस्ते हता न्यपतन् भुवि
ततो द्रोणोऽजयद् युद्धे चेदिकैकेयसंजयान्

MN DUTT: 05-187-030

मत्स्यांश्चैवाजयत् कृत्स्नान् भारद्वाजो महारथान्
ततस्तु दुपदः क्रोधाच्छरवर्षमवासृजत्

MN DUTT: 05-187-031

द्रोणं प्रति महाराज विराटश्चैव संयुगे
तं निहत्येषुवर्षं तु द्रोणः क्षत्रियमर्दनः

M. N. Dutt: Could not check him even as men cannot check the raging conflagration. Thereupon Duryodhana, Karna and Subala's son Sakuni. Began to shower thousands of arrows on Kunti's son Arjuna. That foremost of all, versed in excellent weapons, baffling all the weapons hurled by his opponents, poured on them, O foremost of king's a veritable shower of arrows. Of controlled senses and endued with great lightness of hand, he repulsed the weapons shot at him by those of his own. Then he pierced each of his foes with ten sharp shafts. The welkin was shrouded in a cloud of dust and showers of arrows fell thick. Impenetrable darkness set in and dreadful tumult prevailed on the field of battle. When such was the condition of things, neither the sky nor the earth, nor the points of the compass, were recognised. one a Confounded with the dust thc troops became blind. Neither the foe, O monarch, nor we could distinguish one another. For this reason, the royal combatants fought on guided by conjecture and the challenges they uttered. Destitute of chariots, the carwarriors, O monarch, encountering another, lost all order and became confounded mass. Their horses slain the charioteer killed, many, becoming incapacitated, saved their lives and looked highly frightened. Staughtered steeds, with their riders slain, were seen to lie over elephants as if prostrate on mountain tops. Then Drona, inoving towards the northern quarter of the field. Stood like fire free from smoke. Then beholding him move away from the field (towards the North). O ruler of men, the Pandava troops began to tremble. Beholding Drona exceedingly handsome and attended with prosperity and burning in his own effulgence, the soldiers of the enemy were affrighted, depressed and routed, O Bharata.-Challenging the hostile host as he stood, like an infuriate elephant in rut. None ventured to conquer him even as the Danavas could not conquer Vasava. Some were depressed at heart and some intelligent warriors became inspired with rage. Some were filled with wonder and some could not beer him. Some rubbed their hands. Others, overwhelmed with rage, began to bite their lips, with their teeth. Others began to hurl missiles at him and others to rule their arins. Other warriors, of controlled passions and great might, fell upon Drona. Specially the Panchalas, though afflicted with the shafts of Drona. And suffering extreme pain, O king, fought on with Drona. Thereafter Virata and Drupada, both rushed against Drona in battle. Who, invincible as he was in battle, was roving freely on the field. Then O ruler of men, the grandsons of Drupada, in three number. And the Chedis, all fierce bowmen, assailed Drona in battle. Of those three grandsons of Drupada, with sharp arrows. Three in number Drona robbed the vital breaths, whereupon they fell down dead on the ground. Thereafter Drona vanquished in battle, the Chedis the Kaikayas and the Srinjayas. That mighty car-warrior the son of Bharadvaja then also conquered the Matsyas. Thereafter Drupada, worked up with rage, poured a shower of arrows. On Drona, O mighty monarch. Virata also did so in that battle. Then that crusher of foes, viz., Drona, destroying that shower of arrows.

Corresponding verse not found in BORI CE

MN DUTT: 05-187-032

तौ शरैश्छादयामास विराटदुपदावुभौ
द्रोणेन च्छाद्यमानौ तु क्रुद्धौ संग्राममूर्धनि

M. N. Dutt: Covered the two, Drupada and Virata with his own arrows. Thus covered by Drona and inflamed with wrath at the head of battle.

Corresponding verse not found in BORI CE

MN DUTT: 05-187-033

द्रोणं शरैर्विव्यधतुः परमं क्रोधमास्थितौ
ततो द्रोणो महाराज क्रोधामर्षसमन्वितः

M. N. Dutt: Those two heroes began to afflict Drona wrathfully in that battle. O mighty monarch, therefore, Drona filled with rage and fury.

Corresponding verse not found in BORI CE

MN DUTT: 05-187-034

भल्लाभ्यां भृशतीक्ष्णाभ्यां चिच्छेद धनुषी तयोः
ततो विराटः कुपितः समरे तोमरान् दश

M. N. Dutt: Cut off the bows cf them both with a couple of broad headed shafts of great sharpness. Thereupon, filled with rage, Virata hurled ten tomaras.

Corresponding verse not found in BORI CE

MN DUTT: 05-187-035

दश चिक्षेप च शरान् द्रोणस्य वधकाङ्क्षया
शक्तिं च दुपदो घोरामायसी स्वर्णभूषिताम्
चिक्षेप भुजगेन्द्राभां क्रुद्धो द्रोणरथं प्रति
ततो भल्लैः सुनिशितैश्छित्त्वा तांस्तोमरान् दश

M. N. Dutt: As also ten shafts at Drona, with a view to encompass his slaughter. Drupada also, equally enraged, hurled at the car of Drona, a dreadful dart made wholly of iron and decked with gold and effulgent like the body of a excellent snake. Then cutting off with a well-sharpened bhalla those tomaras.

Corresponding verse not found in BORI CE

MN DUTT: 05-187-036

शक्तिं कनकवैदूर्यां द्रोणश्चिच्छेद सायकैः
ततो द्रोणः सुपीताभ्यां भल्लाभ्यामरिमर्दनः

M. N. Dutt: Drona cut-off the dart adorned with gold and lapises shot at him with his own arrows. Then that crusher of foes., viz., Drona with a couple of well-tempered bhalla.

BORI CE: 07-161-034

ततो द्रोणः सुपीताभ्यां भल्लाभ्यामरिमर्दनः
द्रुपदं च विराटं च प्रैषीद्वैवस्वतक्षयम्

MN DUTT: 05-187-036

शक्तिं कनकवैदूर्यां द्रोणश्चिच्छेद सायकैः
ततो द्रोणः सुपीताभ्यां भल्लाभ्यामरिमर्दनः

MN DUTT: 05-187-037

दुपदं च विराटं च प्रेषयामास मृत्यवे
हते विराटे दुपदे केकयेषु तथैव च

M. N. Dutt: Drona cut-off the dart adorned with gold and lapises shot at him with his own arrows. Then that crusher of foes., viz., Drona with a couple of well-tempered bhalla. Dispatched both Drupada and Virata to the region of Death. Upon the slaughter of Virata and Drupada and the Kaikayas also.

BORI CE: 07-161-035

हते विराटे द्रुपदे केकयेषु तथैव च
तथैव चेदिमत्स्येषु पाञ्चालेषु तथैव च
हतेषु त्रिषु वीरेषु द्रुपदस्य च नप्तृषु

MN DUTT: 05-187-038

तथैव चेदिमत्स्येषु पञ्चालेषु तथैव च
हतेषु त्रिषु वीरेषु दुपदस्य च नृप्पृषु

M. N. Dutt: As also the Chedis and the Panchalas and the Matsyas and upon the slaughter of the three heroic grandsons of Drupada.

BORI CE: 07-161-036

द्रोणस्य कर्म तद्दृष्ट्वा कोपदुःखसमन्वितः
शशाप रथिनां मध्ये धृष्टद्युम्नो महामनाः

MN DUTT: 05-187-039

द्रोणस्य कर्म तद् दृष्ट्वा कोपदुःखसमन्वितः
शशाप रथिनां मध्ये धृष्टद्युम्नो महामनाः

M. N. Dutt: And beholding these cruel deeds accomplished by Drona, the high-souled Dhristadyumna, filled with rage and grief,

BORI CE: 07-161-037

इष्टापूर्तात्तथा क्षात्राद्ब्राह्मण्याच्च स नश्यतु
द्रोणो यस्याद्य मुच्येत यो वा द्रोणात्पराङ्मुखः

MN DUTT: 05-187-040

इष्टापूर्तात् तथा क्षात्राद् ब्राह्मण्याच स नश्यतु
द्रोणो यस्याद्य मुच्येत यं वा द्रोणः पराभवेत्

M. N. Dutt: "Let that man lose the merits of his Istha, Purth, Kshatra and Brahmanya, whom Drona shall escape or shall defeat in battle."

BORI CE: 07-161-038

इति तेषां प्रतिश्रुत्य मध्ये सर्वधनुष्मताम्
आयाद्द्रोणं सहानीकः पाञ्चाल्यः परवीरहा
पाञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्पाण्डवान्यतः

MN DUTT: 05-187-041

इति तेषां प्रतिश्रुत्य मध्ये सर्वधनुष्मताम्
आयाद द्रोणं सहानीकः पाञ्चाल्यः परवीरहा

M. N. Dutt: Thus having sworn in the midst of all bowmen, that slayer of foes, viz., the Panchala prince rushed upon Drona, supported by his own division.

Corresponding verse not found in BORI CE

MN DUTT: 05-187-042

पञ्चालास्त्वेकतो द्रोणमभ्यघ्नन् पाण्डवैः सह
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः

M. N. Dutt: The Panchalas attacked Drona from one side whilst the Pandavas attacked him from the other. Then Duryodhana, Karna, Subala's son Sakuni.

BORI CE: 07-161-039

दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः
सोदर्याश्च यथा मुख्यास्तेऽरक्षन्द्रोणमाहवे

BORI CE: 07-161-040

रक्ष्यमाणं तथा द्रोणं समरे तैर्महात्मभिः
यतमानापि पाञ्चाला न शेकुः प्रतिवीक्षितुम्

BORI CE: 07-161-041

तत्राक्रुध्यद्भीमसेनो धृष्टद्युम्नस्य मारिष
स एनं वाग्भिरुग्राभिस्ततक्ष पुरुषर्षभ

MN DUTT: 05-187-042

पञ्चालास्त्वेकतो द्रोणमभ्यघ्नन् पाण्डवैः सह
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः

MN DUTT: 05-187-043

सोदर्याश्च यथामुख्यास्तेऽरक्षन् द्रोणमाहवे
रक्ष्यमाणं तथा द्रोणं सर्वैस्तैस्तु महारथैः
यतमानास्तु पञ्चाला न शेकुः प्रतिवीक्षितुम्
तत्राक्रुध्यद् भीमसेनो धृष्टद्युम्नस्य मारिष
स एनं वाग्भिरुग्राभिस्ततक्ष पुरुषर्षभः

M. N. Dutt: The Panchalas attacked Drona from one side whilst the Pandavas attacked him from the other. Then Duryodhana, Karna, Subala's son Sakuni. And his other principal uterine brothers began to protect Drona in battle. Then the Panchalas, though striving hard, could not even look at Drona who was then being thus protected in battle by those high-souled warriors. Thereupon, O sire, Bhimasena became enraged with Dhistadyumna and then addressed that foremost of men in these harsh words.

BORI CE: 07-161-042

द्रुपदस्य कुले जातः सर्वास्त्रेष्वस्त्रवित्तमः
कः क्षत्रियो मन्यमानः प्रेक्षेतारिमवस्थितम्

MN DUTT: 05-187-044

भीमसेन उवाच दुपदस्य कुले जातः सर्वानेष्वस्रवित्तमः
कः क्षत्रियो मन्यमानः प्रेक्षतारिमवस्थितम्

M. N. Dutt: Bhimasena said What man is there who, being regarded as a Kshatriya and who being born in the Dynasty of Drupada and who being foremost of all men possessing knowledge of weapons, would only thus passively look at his foe, stationed before him?

BORI CE: 07-161-043

पितृपुत्रवधं प्राप्य पुमान्कः परिहापयेत्
विशेषतस्तु शपथं शपित्वा राजसंसदि

MN DUTT: 05-187-045

पितृपुत्रवधं प्राप्य पुमान् कः परिपालयेत्
विशेषतस्तु शपथं शपित्वा राजसंसदि

M. N. Dutt: What person, having seen his father and son slain by his foes and having also sworn such a terrible oath in the assemblage of kings, would thus suffer his foe to stand before him?

BORI CE: 07-161-044

एष वैश्वानर इव समिद्धः स्वेन तेजसा
शरचापेन्धनो द्रोणः क्षत्रं दहति तेजसा

MN DUTT: 05-187-046

एष वैश्वानर इव समिद्धः स्वेन तेजसा
शरचापेन्धनो द्रोणः क्षत्रं दहति तेजसा

M. N. Dutt: Yonder stands Drona like a fire swelling with its own energy; indeed with bow and arrows constituting fuel he is consuming all the Kshatriyas with his energy.

BORI CE: 07-161-045

पुरा करोति निःशेषां पाण्डवानामनीकिनीम्
स्थिताः पश्यत मे कर्म द्रोणमेव व्रजाम्यहम्

MN DUTT: 05-187-047

शरचापेन्धनो द्रोणः क्षत्रं दहति तेजसा
पुरा करोति निःशेषां पाण्डवानामनीकिनीम्
स्थिताः पश्यत मे कर्म द्रोणमेव व्रजाम्यहम्

M. N. Dutt: Soon will he completely destroy the Pandava army; stand here passively as spectators of the feat I am going to perform; I myself assail Drona.

BORI CE: 07-161-046

इत्युक्त्वा प्राविशत्क्रुद्धो द्रोणानीकं वृकोदरः
दृढैः पूर्णायतोत्सृष्टैर्द्रावयंस्तव वाहिनीम्

MN DUTT: 05-187-048

संजय उवाच इत्युक्त्वा प्राविशत् क्रुद्धो द्रोणानीकं वृकोदरः
शरैः पूर्णायतोत्सृष्टै वयंस्तव वाहिनीम्

M. N. Dutt: Sanjaya said Having thus spoken, Vrikodara, worked up with rage, penetrated into Drona's division; and he then routed your troops with arrows shot from his bow drawn to the fullest stretch.

BORI CE: 07-161-047

धृष्टद्युम्नोऽपि पाञ्चाल्यः प्रविश्य महतीं चमूम्
आससाद रणे द्रोणं तदासीत्तुमुलं महत्

MN DUTT: 05-187-049

धृष्टद्युम्नोऽपि पाञ्चाल्यः प्रविश्य महतीं चमूम्
आससादरणे द्रोणं तदाऽऽसीत् तुमुलं महत्

M. N. Dutt: The Panchala price Dhristadyumna also, pushing into the heart your mighty troops, approached Drona; whereupon a confused and terrible encounter commenced.

BORI CE: 07-161-048

नैव नस्तादृशं युद्धं दृष्टपूर्वं न च श्रुतम्
यथा सूर्योदये राजन्समुत्पिञ्जोऽभवन्महान्

MN DUTT: 05-187-050

नैव नस्तादृशं युद्धं दृष्टपूर्वं न च श्रुतम्
यथा सूर्योदये राजन् समुत्पिञ्जोऽभवन्महान्

M. N. Dutt: We never saw nor heard of such a battle before as, O king, was fought during that hour of sun-rise.

BORI CE: 07-161-049

संसक्तानि व्यदृश्यन्त रथवृन्दानि मारिष
हतानि च विकीर्णानि शरीराणि शरीरिणाम्

MN DUTT: 05-187-051

संसक्तान्येव चादृश्यन् रथवृन्दानि मारिष
हतानि च विकीर्णानि शरीराणि शरीरिणाम्

M. N. Dutt: () sire, the chariots were then entangled with one another; thousands of corpses of slain creatures were also seen lying on the field of battle.

BORI CE: 07-161-050

केचिदन्यत्र गच्छन्तः पथि चान्यैरुपद्रुताः
विमुखाः पृष्ठतश्चान्ये ताड्यन्ते पार्श्वतोऽपरे

MN DUTT: 05-187-052

केचिदन्यत्र गच्छन्तः पथि चान्यैरुपद्रुताः
विमुखाः पृष्ठतश्चान्ये ताड्यन्ते पार्श्वतः परे

M. N. Dutt: Some, when going to other parts of the field, were assailed by their foe on the way. Some, in flying away, were wounded on their backs and others on their sides.

BORI CE: 07-161-051

तथा संसक्तयुद्धं तदभवद्भृशदारुणम्
अथ संध्यागतः सूर्यः क्षणेन समपद्यत

MN DUTT: 05-187-053

तथा संसक्तयुद्धं तदभवद् भृशदारुणम्
अथ संध्यागतः सूर्यः क्षणेन समपद्यत

M. N. Dutt: Thus then that general engagement raged furiously. Soon however the morning sun made its appearance of the sky,

Home | About | Back to Book 07 Contents | ← Chapter 160 | Chapter 162 →