Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 170

BORI CE: 07-170-001

संजय उवाच
ततः स कदनं चक्रे रिपूणां द्रोणनन्दनः
युगान्ते सर्वभूतानां कालसृष्ट इवान्तकः

MN DUTT: 05-200-002

ततः स कदनं चक्रे रिपूणां द्रोणनन्दनः
युगान्ते सर्वभूतानां कालसृष्ट इवान्तकः

M. N. Dutt: Sanjaya said Thereafter the son of Drona began to crush his foes like the Destroyer at the end of the Yuga slaughtering all creatures.

BORI CE: 07-170-002

ध्वजद्रुमं शस्त्रशृङ्गं हतनागमहाशिलम्
अश्वकिंपुरुषाकीर्णं शरासनलतावृतम्

BORI CE: 07-170-003

शूलक्रव्यादसंघुष्टं भूतयक्षगणाकुलम्
निहत्य शात्रवान्भल्लैः सोऽचिनोद्देहपर्वतम्

MN DUTT: 05-200-003

ध्वजदुमं शस्त्रशृङ्गं हतनागमहाशिलम्
अश्वकिंपुरुषाकीर्णं शरासनलतावृतम्
क्रव्यादपक्षिसंघुष्टं भूतयक्षगणाकुलम्
निहत्य शात्रवान् भल्लैः सोऽचिनोद् देहपर्वतम्

M. N. Dutt: Slaying his foes with his broad-headed shafts, he caused a mountain by corpses, whose trees were constituted by standards, peaks by weapons, stones by slain elephants; which teemed with Kimpurusas formed by slain horses, which was covered with creepers constituted by bows, whose cranes constituted by flesh-cating animals, and which was full of birds formed by the ghosts.

BORI CE: 07-170-004

ततो वेगेन महता विनद्य स नरर्षभः
प्रतिज्ञां श्रावयामास पुनरेव तवात्मजम्

MN DUTT: 05-200-004

ततो वेगेन महता विनद्य स नरर्षभः
प्रतिज्ञां श्रावयामास पुनरेव तवात्मजम्

M. N. Dutt: Then, O foremost of the Bharatas, once more exclaiming aloud with great force, Ashvatthaman made your son to hear his vow.

BORI CE: 07-170-005

यस्माद्युध्यन्तमाचार्यं धर्मकञ्चुकमास्थितः
मुञ्च शस्त्रमिति प्राह कुन्तीपुत्रो युधिष्ठिरः

MN DUTT: 05-200-005

यस्माद् युध्यन्तमाचार्य धर्मकञ्चुकमास्थितः
मुञ्च शस्रमिति प्राह कुन्तीपुत्रो युधिष्ठिरः

M. N. Dutt: "Inasmuch as Kunti's son Yudhishthira, disguised in the garb of righteousness, has spoken to the fighting Preceptor, saying 'lay you weapons aside.'

BORI CE: 07-170-006

तस्मात्संपश्यतस्तस्य द्रावयिष्यामि वाहिनीम्
विद्राव्य सत्यं हन्तास्मि पापं पाञ्चाल्यमेव तु

MN DUTT: 05-200-006

तस्मात् सम्पश्यतस्तस्य द्रावयिष्यामि वाहिनीम्
विद्राव्य सर्वान् हन्तास्मि जाल्मं पाझाल्यमेव तु

M. N. Dutt: For that reason I shall crush his army even before his very eyes. Shattering the ranks of the hostile aimy I will slay the sinful son of the Panchala king

BORI CE: 07-170-007

सर्वानेतान्हनिष्यामि यदि योत्स्यन्ति मां रणे
सत्यं ते प्रतिजानामि परावर्तय वाहिनीम्

MN DUTT: 05-200-007

सर्वानेतान् हनिष्यामि यदि योत्स्यन्ति मा रणे
सत्यं ते प्रतिजानामि परिवर्तय वाहिनीम्

M. N. Dutt: I will slay them all in battle if they only face me in battle. This I speak to you for sooth. Let the army be rallied and return to the charge.

BORI CE: 07-170-008

तच्छ्रुत्वा तव पुत्रस्तु वाहिनीं पर्यवर्तयत्
सिंहनादेन महता व्यपोह्य सुमहद्भयम्

MN DUTT: 05-200-008

तच्छ्रुत्वा तव पुत्रसतु वाहिनीं पर्यवर्तयत्
सिंहनादेन महता व्यपोह्य सुमहद् भयम्

M. N. Dutt: Hearing those words of Drona's son your son rallied the troops, having dispelled their fear by uttering a loud leonine shout.

BORI CE: 07-170-009

ततः समागमो राजन्कुरुपाण्डवसेनयोः
पुनरेवाभवत्तीव्रः पूर्णसागरयोरिव

MN DUTT: 05-200-009

ततः समागमो राजन् कुरुपाण्डवसेनयोः
पुनरेवाभवत् तीव्रः पूर्णसागरयोरिव

M. N. Dutt: Thereupon O king, once more a terrible encounter took place between the armies of the Kurus and the Pandavas, resembling the dashing of two oceans at full tide.

BORI CE: 07-170-010

संरब्धा हि स्थिरीभूता द्रोणपुत्रेण कौरवाः
उदग्राः पाण्डुपाञ्चाला द्रोणस्य निधनेन च

MN DUTT: 05-200-010

संरब्धा हि स्थिरीभूता द्रोणपुत्रेण कौरवाः
उदग्राः पाण्डुपञ्चाला द्रोणस्य निधनेन च

M. N. Dutt: The Kouravas were rallied and incited with revenge by Drona's son, the Pandavas and Panchalas were also excited to fury by having slain the Preceptor Drona.

BORI CE: 07-170-011

तेषां परमहृष्टानां जयमात्मनि पश्यताम्
संरब्धानां महावेगः प्रादुरासीद्रणाजिरे

MN DUTT: 05-200-011

तेषां परमहृष्टानां जयमात्मनि पश्यताम्
संरब्धानां महावेगः प्रादुरासीद् विशाम्पते

M. N. Dutt: The violence of tie collision was indeed very great collision that then took place on the field of battle between those warriors all of whom were filled with joy and rage and inspired with hopes of victory.

BORI CE: 07-170-012

यथा शिलोच्चये शैलः सागरे सागरो यथा
प्रतिहन्येत राजेन्द्र तथासन्कुरुपाण्डवाः

MN DUTT: 05-200-012

यथा शिलोच्चये शैलः सागरे सागरो यथा
प्रतिहन्येत राजेन्द्र तथाऽऽसन् कुरुपाण्डवाः

M. N. Dutt: The collision between the Kurus and the Pandavas was like that between a mountain against a mountain or an ocean against an Ocean.

BORI CE: 07-170-013

ततः शङ्खसहस्राणि भेरीणामयुतानि च
अवादयन्त संहृष्टाः कुरुपाण्डवसैनिकाः

MN DUTT: 05-200-013

ततः शङ्खसहस्राणि भेरीणामयुतानि च
अवादयन्त संहृष्टाः कुरुपाण्डवसैनिकाः

M. N. Dutt: Then the Kuru and the Pandava troops filled with delight struck up ten thousand Bheris and blew a thousand conches.

BORI CE: 07-170-014

ततो निर्मथ्यमानस्य सागरस्येव निस्वनः
अभवत्तस्य सैन्यस्य सुमहानद्भुतोपमः

MN DUTT: 05-200-014

यथा निर्मथ्यमानस्य सागरस्य तु निःस्वनः
अभवत् तव सैन्यस्य सुमहानद्भुतोपमः

M. N. Dutt: Like the deep roar of the ocean when it was churned, a tremendous din was then heard in those troops. son

BORI CE: 07-170-015

प्रादुश्चक्रे ततो द्रौणिरस्त्रं नारायणं तदा
अभिसंधाय पाण्डूनां पाञ्चालानां च वाहिनीम्

MN DUTT: 05-200-015

प्रादुश्चक्रे ततो द्रौणिरस्त्रं नारायणं तदा
अभिसंधाय पाण्डूनां पञ्चालानां च वाहिनीम्

M. N. Dutt: Thereafter Drona's invoked into existence the Narayana weapon and he aimed it at the armies of the Panchalas and the Pandavas.

BORI CE: 07-170-016

प्रादुरासंस्ततो बाणा दीप्ताग्राः खे सहस्रशः
पाण्डवान्भक्षयिष्यन्तो दीप्तास्या इव पन्नगाः

MN DUTT: 05-200-016

प्रादुरासंस्ततो बाणा दीप्ताग्राः खे सहस्रशः
पाण्डवान् क्षपयिष्यन्तो दीप्तास्याः पन्नगा इव

M. N. Dutt: Then thousands of arrows with blazing tips appeared in the welkin looking like snakes of fiery mouth, that continued to agitate the Pandavas.

BORI CE: 07-170-017

ते दिशः खं च सैन्यं च समावृण्वन्महाहवे
मुहूर्ताद्भास्करस्येव राजँल्लोकं गभस्तयः

MN DUTT: 05-200-017

दिशः खं च सैन्यं च समावृण्वन् महाहवे
मुहूर्ताद् भास्करस्येव लोके राजन् गभस्तयः

M. N. Dutt: Those arrows, O king, like the rays of the Sun, in that terrible battle, covered all the quarters of heaven, the sky and the Pandava soldiers.

BORI CE: 07-170-018

तथापरे द्योतमाना ज्योतींषीवाम्बरेऽमले
प्रादुरासन्महीपाल कार्ष्णायसमया गुडाः

MN DUTT: 05-200-018

तथापरे द्योतमाना ज्योतीषीवामलाम्बरे
प्रादुरासन् महाराज कार्णायसमया गुडाः

M. N. Dutt: Then, O ruler of earth, countless iron balls appeared there like lustrous orbs in the cloudless firmament.

BORI CE: 07-170-019

चतुर्दिशं विचित्राश्च शतघ्न्योऽथ हुताशदाः
चक्राणि च क्षुरान्तानि मण्डलानीव भास्वतः

MN DUTT: 05-200-019

चतुश्चक्रा द्विचक्राश्च शतघ्यो बहुला गदाः
चक्राणि च क्षुरान्तानि मण्डलानीव भास्वतः

M. N. Dutt: Shataghnis of four or two wheels and a large number of maces and sharp-edged discs, effulgent like the sun also appeared there.

BORI CE: 07-170-020

शस्त्राकृतिभिराकीर्णमतीव भरतर्षभ
दृष्ट्वान्तरिक्षमाविग्नाः पाण्डुपाञ्चालसृञ्जयाः

MN DUTT: 05-200-020

शस्राकृतिभिराकीर्णमतीव पुरुषर्षभ
दृष्ट्वान्तरिक्षमाविग्नाः पाण्डुपाञ्चालसृञ्जयाः

M. N. Dutt: Then beholding the firmament densely covered by those weapons, O foremost of the Bharatas, the Pandavas, the Sanjaya and the Panchalas became exceedingly anxious.

BORI CE: 07-170-021

यथा यथा ह्ययुध्यन्त पाण्डवानां महारथाः
तथा तथा तदस्त्रं वै व्यवर्धत जनाधिप

MN DUTT: 05-200-021

यथा यथा ह्युयुध्यन्त पाण्डवानां महारथाः
तथा तथा तदस्रं वै व्यवर्धत जनाधिप

M. N. Dutt: The weapon showed its exceeding strength in all those places, O ruler of men, where the great car-warriors of the Pandava hosts contended furiously.

BORI CE: 07-170-022

वध्यमानास्तथास्त्रेण तेन नारायणेन वै
दह्यमानानलेनेव सर्वतोऽभ्यर्दिता रणे

MN DUTT: 05-200-022

वध्यमानास्तदास्त्रेण तेन नारायणेन वै
दह्यमानानलेनेव सर्वतोऽभ्यर्दिता रणे

M. N. Dutt: Slaughtered by the Narayana weapon, as if burnt down by a raging fire, the troops of the Pandavas were greatly distressed in battle.

BORI CE: 07-170-023

यथा हि शिशिरापाये दहेत्कक्षं हुताशनः
तथा तदस्त्रं पाण्डूनां ददाह ध्वजिनीं प्रभो

MN DUTT: 05-200-023

यथा हि शिशिरापाये दहेत् कक्षं हुताशनः
तथा तदस्रं पाण्डूनां ददाह ध्वजिनीं प्रभो

M. N. Dutt: O lord, as fire consumes a heap of dry grass in summer, even so did that weapon begin to consume the army of the Pandavas.

BORI CE: 07-170-024

आपूर्यमाणेनास्त्रेण सैन्ये क्षीयति चाभिभो
जगाम परमं त्रासं धर्मपुत्रो युधिष्ठिरः

MN DUTT: 05-200-024

आपूयर्ममाणेनास्त्रेण सैन्ये क्षीयति च प्रभो
जगाम परमं त्रासं धर्मपुत्रो युधिष्ठिरः

M. N. Dutt: The very virtuous king Yudhishthira was filled with fear, as his army became reduced in number and that weapon swelled in its fury.

BORI CE: 07-170-025

द्रवमाणं तु तत्सैन्यं दृष्ट्वा विगतचेतनम्
मध्यस्थतां च पार्थस्य धर्मपुत्रोऽब्रवीदिदम्

MN DUTT: 05-200-025

द्रवमाणं तु तत् सैन्यं दृष्ट्वा विगतचेतनम्
मध्यस्थतां च पार्थस्य धर्मपुत्रोऽब्रवीदिदम्

M. N. Dutt: Then behoiding the army broken and deprived of its senses and seeing the indifference of Partha, the very virtuous king Yudhishthira thus spokeधृष्टद्युम्न पलायस्व सह पाञ्चालसेनया।

BORI CE: 07-170-026

धृष्टद्युम्न पलायस्व सह पाञ्चालसेनया
सात्यके त्वं च गच्छस्व वृष्ण्यन्धकवृतो गृहान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-200-026

सात्यके त्वं च गच्छस्व वृष्ण्यन्धकवृतो गृहान्

M. N. Dutt: “Fly, O you Dhristadyumna, taking with you all the Panchala divisions; you also, Satyaki, go away with all Vrishnis and the Andhkas.

BORI CE: 07-170-027

वासुदेवोऽपि धर्मात्मा करिष्यत्यात्मनः क्षमम्
उपदेष्टुं समर्थोऽयं लोकस्य किमुतात्मनः

MN DUTT: 05-200-027

वासुदेवोऽपि धर्मात्मा करिष्यत्यात्मनः क्षमम्
श्रेयो ह्यपदिशत्येष लोकस्य किमुतात्मनः

M. N. Dutt: The high-souled son of Vasudeva will look after his own safety. Indeed he is competent to protect all the worlds; what to speak of his own self; it is useless to give him advise.

BORI CE: 07-170-028

संग्रामस्तु न कर्तव्यः सर्वसैन्यान्ब्रवीमि वः
अहं हि सह सोदर्यैः प्रवेक्ष्ये हव्यवाहनम्

MN DUTT: 05-200-028

संग्रामस्तु न कर्तव्यः सर्वसैन्यान् ब्रवीमि वः
अहं हि सह सौदर्येः प्रवेक्ष्ये हव्यवाहनम्

M. N. Dutt: Ye soldiers, I command you to desist from the battle. I with my uterine brothers, am going to enter into a burning fire. was

BORI CE: 07-170-029

भीष्मद्रोणार्णवं तीर्त्वा संग्रामं भीरुदुस्तरम्
अवसत्स्याम्यसलिले सगणो द्रौणिगोष्पदे

MN DUTT: 05-200-029

भीष्मद्रोणार्णवं तीर्खा संग्रामे भीरुदुस्तरे
विमजिष्यामि सलिले सगणो द्रौणिगोष्पदे

M. N. Dutt: In this war so dreadful to the timid, having crossed the oceans represented by Bhima and Drona, I shall now sink in the water contained in the vestige of a calf-foot represented by the son of Drona.

BORI CE: 07-170-030

कामः संपद्यतामस्य बीभत्सोराशु मां प्रति
कल्याणवृत्त आचार्यो मया युधि निपातितः

MN DUTT: 05-200-030

कामः सम्पद्यतामस्य बीभत्सोराशु मा प्रति
कल्याणवृत्तिराचार्यो मया युधि निपातितः

M. N. Dutt: Let king Duryodhana today attain the fruition of his desires for I have slain the prcccptor who used to treat us so mercifully and like a friend.

BORI CE: 07-170-031

येन बालः स सौभद्रो युद्धानामविशारदः
समर्थैर्बहुभिः क्रूरैर्घातितो नाभिपालितः

MN DUTT: 05-200-031

येन बालः स सौभद्रो युद्धानामविशारदः
समर्थैर्बहुभिः क्रूरैर्घातितो नाभिपालितः

M. N. Dutt: Indeed this preceptor with the help of other cruel warriors, slew and did not spare the son of Subhadra of tender years, who unacquainted with the modes of warfare.

BORI CE: 07-170-032

येनाविब्रुवता प्रश्नं तथा कृष्णा सभां गता
उपेक्षिता सपुत्रेण दासभावं नियच्छती

MN DUTT: 05-200-032

येनामिब्रुवता प्रश्नं तथा कृष्णा सभां गता
उपेक्षिता सपुत्रेण दासभावं नियच्छती

M. N. Dutt: This preceptor with his son remained indifferent, when Krishna, dragged into the open court and about to be made a slave, asked him to speak the truth in answer to her question.

BORI CE: 07-170-033

जिघांसुर्धार्तराष्ट्रश्च श्रान्तेष्वश्वेषु फल्गुनम्
कवचेन तथा युक्तो रक्षार्थं सैन्धवस्य च

MN DUTT: 05-200-033

जिघांसुर्धार्तराष्ट्रश्च श्रान्तेष्वश्वेषु फाल्गुनम्
कवचेन तथा गुप्तो रक्षार्थं सैन्धवस्य च

M. N. Dutt: This preceptor gave an impenetrable armour to Duryodhana, when all other warriors were worn out with fatigue, in order that the latter may slay Phalguna and effect the protection of Jayadratha.

BORI CE: 07-170-034

येन ब्रह्मास्त्रविदुषा पाञ्चालाः सत्यजिन्मुखाः
कुर्वाणा मज्जये यत्नं समूला विनिपातिताः

MN DUTT: 05-200-034

येन ब्रह्मास्रविदुषा पञ्चालाः सत्यजिन्मुखाः
कुर्वाणा मजये यत्न समूला विनिपातिताः

M. N. Dutt: Indeed this preceptor with his Brahma weapon exterminated that whole Panchala division under Satyajit, who had been entering to bestow victory on me.

BORI CE: 07-170-035

येन प्रव्राज्यमानाश्च राज्याद्वयमधर्मतः
निवार्यमाणेनास्माभिरनुगन्तुं तदेषिताः

MN DUTT: 05-200-035

येन प्रव्राज्यमानाच राज्याद् वयमधर्मतः
निवार्यमाणा नु वयं नानुयातास्तदैषिणः

M. N. Dutt: Indeed this preceptor did not with-hold his permission though solicited to do so by our friends, when despoiled of our kingdom we were on the point of being exiled into the woods.

BORI CE: 07-170-036

योऽसावत्यन्तमस्मासु कुर्वाणः सौहृदं परम्
हतस्तदर्थे मरणं गमिष्यामि सबान्धवः

MN DUTT: 05-200-036

योऽसावत्यन्तमस्मासु कुर्वाणः सौहृदं परम्
हतस्तदर्थे मरणं गमिष्यामि सबान्धवः

M. N. Dutt: Alas, such a well-wishing friend of ours who did us many good turns has been slain by us. For his sake I shall with all my relatives embrace death."

BORI CE: 07-170-037

एवं ब्रुवति कौन्तेये दाशार्हस्त्वरितस्ततः
निवार्य सैन्यं बाहुभ्यामिदं वचनमब्रवीत्

MN DUTT: 05-200-037

एवं ब्रुवति कौन्तेये दाशार्हस्त्वरितस्ततः
निवार्य सैन्यं बाहुभ्यामिदं वचनमब्रवीत्

M. N. Dutt: When the son of Kunti was thus speaking, the scion of the Dasaratha race, Krishna, forbidding the troops with the waive of his

BORI CE: 07-170-038

शीघ्रं न्यस्यत शस्त्राणि वाहेभ्यश्चावरोहत
एष योगोऽत्र विहितः प्रतिघातो महात्मना

MN DUTT: 05-200-038

शीघ्रं न्यस्यत शस्त्राणि वाहेभ्यश्चावरोहत
एष योगोऽत्र विहितः प्रतिषेधे महात्मना

M. N. Dutt: “Quickly throw aside your weapons and come down from your vehicles; even this is the means ordained by the high-souled Narayana, for baffling this weapon.

BORI CE: 07-170-039

द्विपाश्वस्यन्दनेभ्यश्च क्षितिं सर्वेऽवरोहत
एवमेतन्न वो हन्यादस्त्रं भूमौ निरायुधान्

MN DUTT: 05-200-039

द्विपाश्वस्यन्दनेभ्यश्च क्षितिं सर्वेऽवरोहत
एवमेतन्न वो हन्यादस्त्रं भूमौ निरायुधान्

M. N. Dutt: All of you quickly alight from the elephants, horses and chariots in the ground. Thus when you stand in earth laying aside your arms this weapon will not slay you.

BORI CE: 07-170-040

यथा यथा हि युध्यन्ते योधा ह्यस्त्रबलं प्रति
तथा तथा भवन्त्येते कौरवा बलवत्तराः

MN DUTT: 05-200-040

यथा यथा हि युध्यन्ते योधा ह्यस्रमिदं प्रति
तथा तथा भवन्त्येते कौरवा बलवत्तराः

M. N. Dutt: Whatever you shall contend in battle for checking the force of this weapon, in all those places the Kouravas will become more powerful than

BORI CE: 07-170-041

निक्षेप्स्यन्ति च शस्त्राणि वाहनेभ्योऽवरुह्य ये
तान्नैतदस्त्रं संग्रामे निहनिष्यति मानवान्

MN DUTT: 05-200-041

निक्षेपस्यन्ति च शस्राणि वाहनेभ्योऽवरुह्य ये
तान्नैतदत्रं संग्रामे निहनिष्यति मानवान्

M. N. Dutt: Those men, on the other hand, who will thrown down their weapons and alight form their vehicles, will not be slain by this weapon. yourselves.

BORI CE: 07-170-042

ये त्वेतत्प्रतियोत्स्यन्ति मनसापीह केचन
निहनिष्यति तान्सर्वान्रसातलगतानपि

MN DUTT: 05-200-042

ये त्वेतत्प्रतियोत्स्यन्ति मनसापीह केचन
निहनिष्यति तान् सर्वान् रसातलगतानपि

M. N. Dutt: Those who will even think of contending against this weapon will be slain by it, even if he takes shelter within the bowels of the earth."

BORI CE: 07-170-043

ते वचस्तस्य तच्छ्रुत्वा वासुदेवस्य भारत
ईषुः सर्वेऽस्त्रमुत्स्रष्टुं मनोभिः करणेन च

MN DUTT: 05-200-043

ते वचस्तस्य तच्छ्रुत्वा वासुदेवस्य भारत
ईषुः सर्वे समुत्स्रष्टुं मनोभिः करणेन च

M. N. Dutt: Hearing those words of Vasudeva, O Bharata, all the Pandava warriors laid their weapons aside and discarded all thoughts of battle from their mind.

BORI CE: 07-170-044

तत उत्स्रष्टुकामांस्तानस्त्राण्यालक्ष्य पाण्डवः
भीमसेनोऽब्रवीद्राजन्निदं संहर्षयन्वचः

MN DUTT: 05-200-044

तत उत्स्स्रष्टुकामांस्तानस्राण्यालक्ष्य पाण्डवः
भीमसेनोऽब्रवीद् राजन्निदं संहर्षयन् वचः

M. N. Dutt: But Bhimasena the son of Pandu, beholding the Pandavas about to abandon their weapons had thus spoken, O king, gladdening the hearts of all.

BORI CE: 07-170-045

न कथंचन शस्त्राणि मोक्तव्यानीह केनचित्
अहमावारयिष्यामि द्रोणपुत्रास्त्रमाशुगैः

MN DUTT: 05-200-045

न कथंचन शस्राणि मोक्तव्यानीह केनचित्
अहमावारयिष्यामि द्रोणपुत्रास्रमाशुगैः

M. N. Dutt: None should throw his weapons aside. I shall check the weapon of Drona's son with my swift-flying arrows.

BORI CE: 07-170-046

अथ वाप्यनया गुर्व्या हेमविग्रहया रणे
कालवद्विचरिष्यामि द्रौणेरस्त्रं विशातयन्

MN DUTT: 05-200-046

गदयाप्यनया गुा हेमविग्रहया रणे
कालवत् प्रहरिष्यामि द्रौणेरस्त्रं विशातयन्

M. N. Dutt: Or armed with this heavy mace adorned with gold I shall career on the field of battle like Death himself, quelling the weapons of Drona's son.

BORI CE: 07-170-047

न हि मे विक्रमे तुल्यः कश्चिदस्ति पुमानिह
यथैव सवितुस्तुल्यं ज्योतिरन्यन्न विद्यते

MN DUTT: 05-200-047

न हि मे विक्रमे तुल्यः कश्चिदस्ति पुमानिह
यथैव सवितुस्तुल्यं ज्योतिरन्यन्न विद्यते

M. N. Dutt: Just as no luminary is equal to the Sun in effulgence, so there is no man equal to me in prowess and strength.

BORI CE: 07-170-048

पश्यध्वं मे दृढौ बाहू नागराजकरोपमा
समर्थौ पर्वतस्यापि शैशिरस्य निपातने

MN DUTT: 05-200-048

पश्यतेमौ हि मे बाहू नागराजकरोपमौ
समर्थौ पर्वतस्यापि शैशिरस्य निपातने

M. N. Dutt: Look at my strong arms like the trunks of the foremost of elephants. They are capable of pulling down the crests of the Himavat mountain.

BORI CE: 07-170-049

नागायुतसमप्राणो ह्यहमेको नरेष्विह
शक्रो यथा प्रतिद्वंद्वो दिवि देवेषु विश्रुतः

MN DUTT: 05-200-049

नागायुतसमप्राणो ह्यहमेको नरेष्विह
शको यथाप्रतिद्वन्द्वो दिवि देवेषु विश्रुतः

M. N. Dutt: Among men, I am I am the only person possessed of the strength of ten thousand elephants, Like Shakra among the gods in heaven, I am known to be matchless on earth.

BORI CE: 07-170-050

अद्य पश्यत मे वीर्यं बाह्वोः पीनांसयोर्युधि
ज्वलमानस्य दीप्तस्य द्रौणेरस्त्रस्य वारणे

MN DUTT: 05-200-050

अद्य पश्यत मे वीर्यं बाह्वोः पीनांसयोर्युधि
ज्वलमानस्य दीप्तस्य द्रौणेरस्त्रस्य वारणे

M. N. Dutt: Today you shall behold the strength of my arms and my expanded chest, when I shall exert in resisting the effulgent and burning weapon of Drona's son.

BORI CE: 07-170-051

यदि नारायणास्त्रस्य प्रतियोद्धा न विद्यते
अद्यैनं प्रतियोत्स्यामि पश्यत्सु कुरुपाण्डुषु

MN DUTT: 05-200-051

यदि नारायणास्रस्य प्रतियोद्धा न विद्यते
अद्यैतत् प्रतियोत्स्यामि पश्यत्सु कुरुपाण्डुषु

M. N. Dutt: If there is none who can venture to contend against the Narayana weapon, let then the Kurus and the Pandavas behold how I shall quell that weapon.

Corresponding verse not found in BORI CE

MN DUTT: 05-200-052

अर्जुनार्जुन बीभत्सो न न्यस्यं गाण्डिवं त्वया
शशाङ्कस्येव ते पङ्को नैर्मल्यं पातयिष्यति

M. N. Dutt: O Arjuna, O Arjuna, O Vibhatsu, it befits you not to lay aside your Gandiva-bow; then from yourself the halo of glory will be gone, like that of moon leaving it."

Corresponding verse not found in BORI CE

MN DUTT: 05-200-053

अर्जुन उवाच भीम नारायणस्त्रे मे गोषु च ब्राह्मणेषु च
एतेषु गाण्डिवं न्यस्यमेतद्धि व्रतमुत्तमम्

M. N. Dutt: Arjuna said O Bhima, my great vow is that I shall not use the Gandiva-bow against Brahmanas the kine and the Narayana weapon and against these I shall lay it aside.

BORI CE: 07-170-052

एवमुक्त्वा ततो भीमो द्रोणपुत्रमरिंदमः
अभ्ययान्मेघघोषेण रथेनादित्यवर्चसा

MN DUTT: 05-200-054

संजय उवाच एवमुक्तस्ततो भीमो द्रोणपुत्रमरिंदमम्
अभ्ययान्मेघघोषेण रथेनादित्यवर्चसा

M. N. Dutt: Sanjaya said Thus spoken to, Bhima, that subduer of foes, rushed against Drona's son on a chariot whose clatter resembled the roll of thunder and whose effulgence out-vied that of the Sun.

BORI CE: 07-170-053

स एनमिषुजालेन लघुत्वाच्छीघ्रविक्रमः
निमेषमात्रेणासाद्य कुन्तीपुत्रोऽभ्यवाकिरत्

MN DUTT: 05-200-055

य एनमिषुजालेन लघुत्वाच्छीघ्रविक्रमः
निमेषमात्रेणासाद्य कुन्तीपुत्रोऽभ्यवाकिरत्

M. N. Dutt: Endued with great activity and prowess, the son of Kunti possessed as he was of extreme lightness of hands, succeeded in covering Drona's son with a net-work of arrows, within the twinkling of the eye.

BORI CE: 07-170-054

ततो द्रौणिः प्रहस्यैनमुदासमभिभाष्य च
अवाकिरत्प्रदीप्ताग्रैः शरैस्तैरभिमन्त्रितैः

MN DUTT: 05-200-056

ततो द्रौणिः प्रहस्यैनं द्रवन्तमभिभाष्य च
अवाकिरत् प्रदीप्ताग्रैः शरैस्तैरभिमन्त्रितैः

M. N. Dutt: Thereupon Drona's son smilingly eyeing the rushing Bhima, challenged him and then covered him with arrows of keen points and inspired with Mantras.

BORI CE: 07-170-055

पन्नगैरिव दीप्तास्यैर्वमद्भिरनलं रणे
अवकीर्णोऽभवत्पार्थः स्फुलिङ्गैरिव काञ्चनैः

MN DUTT: 05-200-057

पन्नगैरिव दीप्तास्यैर्वमद्भिर्व्वलनं रणे
अवकीर्णोऽभवत् पार्थः स्फुलिङ्गैरिव काञ्चनैः

M. N. Dutt: Then Pritha's son shrouded with those shafts, of blazing points like the mouths of snakes, capable of penetrating to the very vitals, looked as if covered with speaks of gold.

BORI CE: 07-170-056

तस्य रूपमभूद्राजन्भीमसेनस्य संयुगे
खद्योतैरावृतस्येव पर्वतस्य दिनक्षये

MN DUTT: 05-200-058

तस्य रूपमभूद् राजन् भीमसेनस्य संयुगे
खद्योतैरावृतस्येव पर्वतस्य दिनक्षये

M. N. Dutt: Then O king, the appearance of Bhimasena became like that of a mountain surrounded by the fire-flies at the close of day.

BORI CE: 07-170-057

तदस्त्रं द्रोणपुत्रस्य तस्मिन्प्रतिसमस्यति
अवर्धत महाराज यथाग्निरनिलोद्धतः

MN DUTT: 05-200-059

तदस्रं द्रोणपुत्रस्य तस्मिन् प्रतिसमस्यति
अवर्धत महाराज यथाग्निरनिलोद्धतः

M. N. Dutt: That weapon of Drona's son directed against Bhimasena, swelled in fury like a conflagration assisted by the wind.

BORI CE: 07-170-058

विवर्धमानमालक्ष्य तदस्त्रं भीमविक्रमम्
पाण्डुसैन्यमृते भीमं सुमहद्भयमाविशत्

MN DUTT: 05-200-060

विवर्धमानमालक्ष्य तदा भीमविक्रमम्
पाण्डुसैन्यमृते भीमं समहद् भयमाविशत्

M. N. Dutt: Beholding that weapon of great energy increasing in its fury, the troops of the Pandavas were filled with fear with the exception of Bhima.

BORI CE: 07-170-059

ततः शस्त्राणि ते सर्वे समुत्सृज्य महीतले
अवारोहन्रथेभ्यश्च हस्त्यश्वेभ्यश्च सर्वशः

MN DUTT: 05-200-061

ततः शस्त्राणि ते सर्वे अवारोहन रथेभ्यश्च हस्त्यश्वेभ्यश्च सवशः

M. N. Dutt: Thereupon laying aside their celestial weapons on the ground they alighted on all sides from their cars and their horses.

BORI CE: 07-170-060

तेषु निक्षिप्तशस्त्रेषु वाहनेभ्यश्च्युतेषु च
तदस्त्रवीर्यं विपुलं भीममूर्धन्यथापतत्

MN DUTT: 05-200-062

तेषु निक्षिप्तशस्त्रेषु वाहनेभ्यश्च्युतेषु च
तदस्रवीर्यं विपुलं भीममूर्धन्यथापतत्
समुत्सृज्य महीतले

M. N. Dutt: Thus when they had thrown their weapons down and when they had alighted from their vehicles and horses, that weapon of immense energy flew towards the head of Bhima.

BORI CE: 07-170-061

हाहाकृतानि भूतानि पाण्डवाश्च विशेषतः
भीमसेनमपश्यन्त तेजसा संवृतं तदा

MN DUTT: 05-200-063

हाहाकृतानि भूतानि पाण्डवाश्च विशेषतः
भीमसेनमपश्यन्त तेजसा संवृतं तथा

M. N. Dutt: All creatures cried Oh and Alas and specially the Pandavas did so, at the sight of Bhimasena wrapt in the effulgence of that weapons.

Home | About | Back to Book 07 Contents | ← Chapter 169 | Chapter 171 →