Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 001

BORI CE: 08-001-001

वैशंपायन उवाच
ततो द्रोणे हते राजन्दुर्योधनमुखा नृपाः
भृशमुद्विग्नमनसो द्रोणपुत्रमुपागमन्

MN DUTT: 06-001-002

वैशम्पायन उवाच ततो द्रोणे हते राजन् दुर्योधनमुखा नृपाः
भृशमुद्विग्नमनसो द्रोणपुत्रमुपागमन्

M. N. Dutt: Vaishampayana said O king, after Drona had been killed, the monarchs headed by Duryodhana, with greatly anxious hearts, all went to the son of Drona.

BORI CE: 08-001-002

ते द्रोणमुपशोचन्तः कश्मलाभिहतौजसः
पर्युपासन्त शोकार्तास्ततः शारद्वतीसुतम्

MN DUTT: 06-001-003

ते द्रोणमनुशोचन्तः कश्मलाभिहतौजसः
पर्युपासन्त शोकार्तास्ततः शारद्वतीसुतम्

M. N. Dutt: Thereupon mourning for the death of Drona, they (the kings) being highly oppressed with grief and deprived of energy on account of their gloominess of mind sat around the son of Sharadvata.

BORI CE: 08-001-003

मुहूर्तं ते समाश्वास्य हेतुभिः शास्त्रसंमितैः
रात्र्यागमे महीपालाः स्वानि वेश्मानि भेजिरे

MN DUTT: 06-001-004

ते मुहूर्त समाश्वस्य हेतुभिः शास्त्रसम्मितैः
रात्र्यागमे महीपालाः स्वानि वेश्मानि भेजिरे

M. N. Dutt: Then having comforted him for a short while by citing reasons arrived at in the Shastras, the rulers of the earth departed to their respective abodes on the advent of the night.

Corresponding verse not found in BORI CE

MN DUTT: 06-001-005

ते वेश्मस्वपि कौरव्य पृथ्वीशानाप्नुवन् सुखम्
चिन्तयन्तः क्षयं तीवं दुःखशोकसमन्विताः

M. N. Dutt: O descendant of the Kuru race, the lords of the earth could not enjoy pleasure while resting in their own abodes; and they could not obtain sleep, thinking of that immense massacre.

BORI CE: 08-001-004

विशेषतः सूतपुत्रो राजा चैव सुयोधनः
दुःशासनोऽथ शकुनिर्न निद्रामुपलेभिरे

MN DUTT: 06-001-006

विशेषत: सूतपुत्रो राजा चैव सुयोधनः
दुःशासनश्च शकुनिः सौबलश्च महाबलः

M. N. Dutt: Especially the son of Suta, king Suyodhana, Dushasana and Shakuni could not at all sleep.

BORI CE: 08-001-005

ते वेश्मस्वपि कौरव्य पृथ्वीशा नाप्नुवन्सुखम्
चिन्तयन्तः क्षयं तीव्रं निद्रां नैवोपलेभिरे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-001-006

सहितास्ते निशायां तु दुर्योधननिवेशने
अतिप्रचण्डाद्विद्वेषात्पाण्डवानां महात्मनाम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-001-007

दुःशासनश्च निशां तां तु दुर्योधननिवेशने
चिन्तयन्तः परिक्लेशान् पाण्डवानां महात्मनाम्

M. N. Dutt: And they passed together that night in the abode of Duryodhana, whilst they were seriously thinking of the grief's with which the lofty-minded Pandavas were afflicted.

BORI CE: 08-001-007

यत्तद्द्यूतपरिक्लिष्टां कृष्णामानिन्यिरे सभाम्
तत्स्मरन्तोऽन्वतप्यन्त भृशमुद्विग्नचेतसः

MN DUTT: 06-001-008

यत् तद्यूते परिविष्टा कृष्णा चानायिता सभाम्
तत् स्मरन्तोऽनुशोचन्तो भृशमुद्विग्नचेतसः

M. N. Dutt: Recollecting these, viz. that they (the Pandavas) were greatly oppressed during the game at dice and also that Krishna (Draupadi) was (forcibly) brought to the assembly (of kings), they greatly regretted, with hearts filled with anxiety.

BORI CE: 08-001-008

चिन्तयन्तश्च पार्थानां तान्क्लेशान्द्यूतकारितान्
कृच्छ्रेण क्षणदां राजन्निन्युरब्दशतोपमाम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-001-009

तथा तु संचिन्तयतां तान् केशान् द्यूतकारितान्
दुःखेन क्षणदा राजन् जगामाब्दशतोपमा

M. N. Dutt: Thus reflecting upon those miseries resulting from the gambling match, (which the Pandavas had become subject to), their night had passed away with great uneasiness, which (night), O king, seemed to be (so long as) a hundred years.

BORI CE: 08-001-009

ततः प्रभाते विमले स्थिता दिष्टस्य शासने
चक्रुरावश्यकं सर्वे विधिदृष्टेन कर्मणा

MN DUTT: 06-001-010

ततः प्रभाते विमले स्थिता दिष्टस्य शासने
चक्रुरावश्यकं सर्वे विधिद्दष्टेन कर्मणा

M. N. Dutt: Thereupon at the break of day they, being obedient to the injunctions of ordinance, all performed the necessary ceremonies, prescribed by the established usage.

BORI CE: 08-001-010

ते कृत्वावश्यकार्याणि समाश्वस्य च भारत
योगमाज्ञापयामासुर्युद्धाय च विनिर्ययुः

MN DUTT: 06-001-011

कृत्वावश्यकार्याणि समाश्वस्य च भारत
योगमाज्ञापयामासुयुद्धाय च विनिर्ययुः

M. N. Dutt: Having finished all the necessary ceremonies and consoled themselves, they, O Bharata, ordered for the array of soldiers and then started for battle.

BORI CE: 08-001-011

कर्णं सेनापतिं कृत्वा कृतकौतुकमङ्गलाः
वाचयित्वा द्विजश्रेष्ठान्दधिपात्रघृताक्षतैः

BORI CE: 08-001-012

निष्कैर्गोभिर्हिरण्येन वासोभिश्च महाधनैः
वर्ध्यमाना जयाशीर्भिः सूतमागधबन्दिभिः

MN DUTT: 06-001-012

कर्णं सेनापतिं कृत्वा कृतकौतुकमङ्गलाः
पूजायित्वा द्विजश्रेष्ठान् दधिपात्रघृताक्षतैः
गोभिरश्चैश्च निष्कैश्च वासोभिश्च महाधनैः
वन्धमाना जयाशीर्भिः सूतमागधवन्दिभिः

M. N. Dutt: After having made Karna their generalissimo with the due performance of the most auspicious rites (by tying a thread round his wrist) and having adored the foremost of the regenerate persons by offerings of vessels of curds, clarified butter and vessels, filled with corn and other auspicious articles, as well as by presents of gold-coins, kine and gems, valuable cloths and immense wealth and also having been praised by the charioteers and panegyrists, born in the country of Magadha, (the Magadha-panegyrists are the mixed tribes born of a Kshatriya mother and a Brahmana father), with hymns about victory.

BORI CE: 08-001-013

तथैव पाण्डवा राजन्कृतसर्वाह्णिकक्रियाः
शिबिरान्निर्ययू राजन्युद्धाय कृतनिश्चयाः

MN DUTT: 06-001-013

तथैव पाण्डवा राजन् कृतपूर्वाह्निकक्रियाः
शिबिरान्निर्ययुस्तूर्णं युद्धाय कृतनिश्चयाः

M. N. Dutt: O monarch, the Pandavas on the other hand, having similarly performed the morning ceremonies, came out of their tents; and O king, they were resolved upon the battle.

BORI CE: 08-001-014

ततः प्रववृते युद्धं तुमुलं रोमहर्षणम्
कुरूणां पाण्डवानां च परस्परवधैषिणाम्

MN DUTT: 06-001-014

ततः प्रववृते युद्धं तुमुलं लोमहर्षणम्
कुरूणां पाण्डवानां च परस्परजयैषिणाम्

M. N. Dutt: Thereupon the formidable battle began, which caused the hair of the body stand erect, between the Kurus and the Pandavas, each party being desirous of vanquishing the other.

BORI CE: 08-001-015

तयोर्द्वे दिवसे युद्धं कुरुपाण्डवसेनयोः
कर्णे सेनापतौ राजन्नभूदद्भुतदर्शनम्

MN DUTT: 06-001-015

तयोर्दी दिवसो युद्धं कुरुपाण्डवसेनयोः
कर्णे सेनापतौ राजन् बभूवाद्भुतदर्शनम्

M. N. Dutt: O monarch, the most formidable battle, betwcen the troops of the Kurus and those of the Pandavas, lasted only for two days during the leadership of Karna.

BORI CE: 08-001-016

ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे वृषः
पश्यतां धार्तराष्ट्राणां फल्गुनेन निपातितः

MN DUTT: 06-001-016

ततः शत्रुक्ष्यं कृत्वा समुहान्तं रणे वृषः
पश्वतां धार्तराष्ट्राणां फाल्गुनेन निपातितः

M. N. Dutt: Thereupon Vrisha (Karna), having brought about an immense slaughter of the opponents in battle, was himself slain by Falguna (Arjuna), whilst the sons of Dhartarashtra were observing it.

BORI CE: 08-001-017

ततस्तत्संजयः सर्वं गत्वा नागाह्वयं पुरम्
आचख्यौ धृतराष्ट्राय यद्वृत्तं कुरुजाङ्गले

MN DUTT: 06-001-017

ततस्तु संजयः सर्वे गत्वा नागपुरं द्रुतम्
आचष्ट धृतराष्ट्राय यद् वृत्तं कुरुजाङ्गले

M. N. Dutt: Thereafter Sanjaya departed towards the city of Hastinapur and told all to Dhritarashtra, that had taken place at Kurujangala.

BORI CE: 08-001-018

जनमेजय उवाच
आपगेयं हतं श्रुत्वा द्रोणं च समरे परैः
यो जगाम परामार्तिं वृद्धो राजाम्बिकासुतः

MN DUTT: 06-001-018

जनमेजय उवाच आपगेयं हतं श्रुत्वा द्रोणं चापि महारथम्
आजगाम परामार्तिं वृद्धो राजाऽम्बिकासुतः

M. N. Dutt: Janamejaya said Having heard that both Bhishma and the car-warrior Drona of indomitable courage were slain (in the battle), the old king (Dhritarashtra) the son of Ambika, was highly oppressed with sorrow.

BORI CE: 08-001-019

स श्रुत्वा निहतं कर्णं दुर्योधनहितैषिणम्
कथं द्विजवर प्राणानधारयत दुःखितः

MN DUTT: 06-001-019

स श्रुत्वा निहतं कर्णं दुर्योधनहितैषिणम्
कथं द्विजवर प्राणानधारयत दुःखितः

M. N. Dutt: Having heard of the death of Karna the benefactor of Duryodhana, how could he, O best of the regenerate persons, hold his life, much aggrieved as he was?

BORI CE: 08-001-020

यस्मिञ्जयाशां पुत्राणाममन्यत स पार्थिवः
तस्मिन्हते स कौरव्यः कथं प्राणानधारयत्

MN DUTT: 06-001-020

यस्मिञ्जयाशां पुत्राणां सममन्यत पार्थिवाः
तस्मिन् हते स कौरव्यः कथं प्राणानधारयत्

M. N. Dutt: How could that royal descendant of Kuru hold his life, after having heard of the fall of that hero, on whom he supposed the hope of his sons' victory to rest?

BORI CE: 08-001-021

दुर्मरं बत मन्येऽहं नृणां कृच्छ्रेऽपि वर्तताम्
यत्र कर्णं हतं श्रुत्वा नात्यजज्जीवितं नृपः

MN DUTT: 06-001-021

दुर्मरं तदहं मन्ये नृणां कृच्छ्रेऽपि वर्तताम्
यत्र कर्णं हतं श्रुत्वा नात्यजजीवितं नृपः

M. N. Dutt: I suppose that men, falling in the most distressful circumstances, find greatest difficulty in yielding up their lives; for, the king, even after hearing of the death of Karna, could not (possibly) forsake his life.

BORI CE: 08-001-022

तथा शांतनवं वृद्धं ब्रह्मन्बाह्लिकमेव च
द्रोणं च सोमदत्तं च भूरिश्रवसमेव च

BORI CE: 08-001-023

तथैव चान्यान्सुहृदः पुत्रपौत्रांश्च पातितान्
श्रुत्वा यन्नाजहात्प्राणांस्तन्मन्ये दुष्करं द्विज

MN DUTT: 06-001-022

तथा शान्तनवं वृद्धं ब्रह्मन् बाह्रीकमेव च
द्रोण च सोमदत्तं च भूरिश्रवसमेव च
तथैव चान्यान् सुहृदः पुत्रान् पौत्रांच पातितान्
श्रुत्वा यन्नाजहात् प्राणां स्तन्मन्ये दुष्करं द्विज

M. N. Dutt: As, O twice-born one, having heard of the fall of the old son of Shantanu, of Balhika, of Drona, of Somadatta, of Bhurisravas, as well as of other friends, of his sons and grandsons, the king did not give up his life; so, I suppose, that to yield up one's life is, O regenerate person, highly difficult.

BORI CE: 08-001-024

एतन्मे सर्वमाचक्ष्व विस्तरेण तपोधन
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्

MN DUTT: 06-001-023

एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्

M. N. Dutt: Relate to me all these in their entirety, as they had really taken place. I am not (at all) satisfied with (simply) hearing the mighty achievements of my forefathers.

BORI CE: 08-001-025

वैशंपायन उवाच
हते कर्णे महाराज निशि गावल्गणिस्तदा
दीनो ययौ नागपुरमश्वैर्वातसमैर्जवे

MN DUTT: 06-002-001

वैशम्पायन उवाच हते कर्णे महाराज निशि गावल्गणिस्तदा
दीनो ययौ नागपुरमश्वैर्वातसमैर्जवे

M. N. Dutt: Vaishampayana said O great king, when Karna was slain, the son of Gavalgana, greatly mortified in heart, repaired that very night to the city of Nagpur, in the back of horses resembling the wind in swiftness.

BORI CE: 08-001-026

स हास्तिनपुरं गत्वा भृशमुद्विग्नमानसः
जगाम धृतराष्ट्रस्य क्षयं प्रक्षीणबान्धवम्

MN DUTT: 06-002-002

स हास्तिनपुरं गत्वा भृशमुद्विग्नचेतनः
जगाम धृतराष्ट्रस्य क्षयं प्रक्षीणबान्धवम्

M. N. Dutt: He then arrived at the city of Hastinapur; and with a greatly anxious heart, repaired to the house of Dhritarashtra which had now been vacated by all its friends.

BORI CE: 08-001-027

स समुद्वीक्ष्य राजानं कश्मलाभिहतौजसम्
ववन्दे प्राञ्जलिर्भूत्वा मूर्ध्ना पादौ नृपस्य ह

MN DUTT: 06-002-003

स तमुवीक्ष्य राजानं कश्मलाभिहतौजसम्
ववन्दे प्राञ्जलिर्भूत्वा मूर्धा पादौ नृपस्य ह

M. N. Dutt: He then beholding the king deprived of energy in consequence of his gloominess of mind, folded his hands; and indeed, worshipped the monarch's feet by bowing down his head.

BORI CE: 08-001-028

संपूज्य च यथान्यायं धृतराष्ट्रं महीपतिम्
हा कष्टमिति चोक्त्वा स ततो वचनमाददे

MN DUTT: 06-002-004

सम्पूज्य च यथान्यायं धृतराष्ट्रं महीपतिम्
हा कष्टमिति चोक्त्वा स ततो वचनमाददे

M. N. Dutt: Having worshipped the ruler of the earth, Dhritarashtra, according to the just rites and having uttered-Alas! and woe!-he then

BORI CE: 08-001-029

संजयोऽहं क्षितिपते कच्चिदास्ते सुखं भवान्
स्वदोषेणापदं प्राप्य कच्चिन्नाद्य विमुह्यसि

MN DUTT: 06-002-005

संजयोऽहं क्षितिपते कचिदास्ते सुखं भवान्
स्वदोषैरापदं प्राप्य कचिन्नाद्य विमुह्यति

M. N. Dutt: O ruler of earth, I am Sanjaya! Are you not at ease? After having obtained distress by your own faults, are you not now deprived of all your senses?

BORI CE: 08-001-030

हितान्युक्तानि विदुरद्रोणगाङ्गेयकेशवैः
अगृहीतान्यनुस्मृत्य कच्चिन्न कुरुषे व्यथाम्

MN DUTT: 06-002-006

हितान्युक्तानि विदुरद्रोणगाङ्गेयकेशवैः
अगृहीतान्यनुस्मृत्य कचिन्न कुरुषे व्यथाम्

M. N. Dutt: The good advises, uttered (given) by Vidura, Drona, son of Ganga and Keshava, were not received by you. Do you not feel pain to remember them now?

BORI CE: 08-001-031

रामनारदकण्वैश्च हितमुक्तं सभातले
नगृहीतमनुस्मृत्य कच्चिन्न कुरुषे व्यथाम्

MN DUTT: 06-002-007

रामनारदकण्वाद्यैर्हितमुक्त सभातले
न गृहीतमनुस्मृत्य कचिन्न कुरुषे व्यथाम्

M. N. Dutt: Also do you not feel pain to remember the rejection of the good advises given to you by Rama, Narada, Kanva and others in the assembly (of kings)?

BORI CE: 08-001-032

सुहृदस्त्वद्धिते युक्तान्भीष्मद्रोणमुखान्परैः
निहतान्युधि संस्मृत्य कच्चिन्न कुरुषे व्यथाम्

MN DUTT: 06-002-008

सुहृदस्त्वद्धिते युक्तान् भीष्मद्रोणमुखान् परैः
निहतान् युधि संस्मृत्य कचिन्न कुरुषे व्यथाम्

M. N. Dutt: Remembering that your friends, Bhishma, Drona and others, who were ever occupied in contributing to your welfare, were slain by the enemies in battle, do you not feel pain?

BORI CE: 08-001-033

तमेवंवादिनं राजा सूतपुत्रं कृताञ्जलिम्
सुदीर्घमभिनिःश्वस्य दुःखार्त इदमब्रवीत्

MN DUTT: 06-002-009

तमेवंवादिनं राजा सूतपुत्रं कृताञ्जलिम्
सुदीर्घमथ निःश्वस्य दुःखात इदमब्रवीत्

M. N. Dutt: Sighing heavy and hot, the king, oppressed with grief, addressed in these words the son of Suta, who with folded hands, was telling him the above.

BORI CE: 08-001-034

गाङ्गेये निहते शूरे दिव्यास्त्रवति संजय
द्रोणे च परमेष्वासे भृशं मे व्यथितं मनः

MN DUTT: 06-002-010

धृतराष्ट्र उवाच आपगेये हते शूरे दिव्यास्त्रवति संजय
द्रोणे च परमेष्वासे भृशं मे व्यथितं मनः

M. N. Dutt: Dhritarashtra said O Sanjaya, owing to the deaths of that heroic wielder of celestial weapons, the son of Ganga and the mighty bowman, Drona, my heart greatly aches.

BORI CE: 08-001-035

यो रथानां सहस्राणि दंशितानां दशैव हि
अहन्यहनि तेजस्वी निजघ्ने वसुसंभवः

MN DUTT: 06-002-011

यो रथानाह सहस्राणि दंशितानां दशैव तु
अहन्यहनि तेजस्वी निजघ्ने वसुसम्भवः

M. N. Dutt: That the mighty hero, who was the incarnation of the (eighth) Vasu, killed every day ten thousand car-warriors protected by armour.

BORI CE: 08-001-036

स हतो यज्ञसेनस्य पुत्रेणेह शिखण्डिना
पाण्डवेयाभिगुप्तेन भृशं मे व्यथितं मनः

MN DUTT: 06-002-012

तं हतं यज्ञसेनस्य पुत्रेणेह शिखण्डिना
पाण्डवेयाभिगुप्तेन श्रुत्वा मे व्यथितं मनः

M. N. Dutt: He (that mighty hero) was killed in the battle by the son of Yajnasena (namely) Shikhandin, who who was protected by the Pandavas. At this (occurrence) my heart greatly aches.

BORI CE: 08-001-037

भार्गवः प्रददौ यस्मै परमास्त्रं महात्मने
साक्षाद्रामेण यो बाल्ये धनुर्वेद उपाकृतः

MN DUTT: 06-002-013

भार्गवः प्रददौ यस्मै परमास्त्रं महाहवे
साक्षाद् रामेण यो बाल्ये धनुर्वेद उपाकृतः

M. N. Dutt: The son of Bhrigu gave to that lofty-minded one (that hero, Bhishma) the knowledge of the best weapons. To him also, during the childhood, the science of the bow was taught by Rama himself.

BORI CE: 08-001-038

यस्य प्रसादात्कौन्तेया राजपुत्रा महाबलाः
महारथत्वं संप्राप्तास्तथान्ये वसुधाधिपाः

MN DUTT: 06-002-014

यस्य प्रसादात् कौन्तेया राजपुत्र महारथाः
महारथत्वं सम्प्राप्तास्तथान्ये वसुधाधिपाः

M. N. Dutt: Through whose (Drona's) kindness, the sons of Kunti-the royal sons-the mighty carwarriors-as well as several other rulers of earth, attained the abilities of a Maharathi (one simultaneously fighting with ten thousand

BORI CE: 08-001-039

तं द्रोणं निहतं श्रुत्वा धृष्टद्युम्नेन संयुगे
सत्यसंधं महेष्वासं भृशं मे व्यथितं मनः

MN DUTT: 06-002-015

तं द्रोण निहतं श्रुत्वा धृष्टद्युम्नेन संयुगे
सत्यसंधं महेष्वासं भृशं मे व्यथितं मनः

M. N. Dutt: Hearing of that mighty bowman, Drona, who true his aim, slain by Dhrishtadyumna in battle, my heart greatly aches.

Corresponding verse not found in BORI CE

MN DUTT: 06-002-016

ययोलेकि पुमानस्त्रे न समोऽस्ति चतुर्विधे
तौ द्रोणभीष्मौ श्रुत्वा तु हतौ मे व्यथितं मनः

M. N. Dutt: Those two had not a peer in this world in ihe wielding of the four-fold weapons. Hearing that both Drona and Bhishma were slain in the battle, my mind is greatly pained. was to

BORI CE: 08-001-040

त्रैलोक्ये यस्य शास्त्रेषु न पुमान्विद्यते समः
तं द्रोणं निहतं श्रुत्वा किमकुर्वत मामकाः

MN DUTT: 06-002-017

त्रैलोक्ये यस्य चास्त्रेषु न पुमान् विद्यते समः
तं द्रोण निहतं श्रुत्वा किमकुर्वत मामकाः

M. N. Dutt: In the three worlds there is no person, who is equal to him in the use of weapons. Hearing the death of this hero, Drona, what did my followers do?

BORI CE: 08-001-041

संशप्तकानां च बले पाण्डवेन महात्मना
धनंजयेन विक्रम्य गमिते यमसादनम्

MN DUTT: 06-002-018

संशप्तकानां च बले पाण्डवेन महात्मना
धनंजयेन विक्रम्य गमिते यमसादनम्

M. N. Dutt: The army of the Samsaptakas was sent away to the region of Yama by Dhananjaya, the lofty-minded son of Pandu, through the exertion of his terrible prowess.

BORI CE: 08-001-042

नारायणास्त्रे निहते द्रोणपुत्रस्य धीमतः
हतशेषेष्वनीकेषु किमकुर्वत मामकाः

MN DUTT: 06-002-019

नारायणास्त्रे च हते द्रोणपुत्रस्य धीमतः
विप्रदुतेष्वनीकेषु किमकुर्वत मामकाः

M. N. Dutt: (After the above occurrence and also) after, the Narayana weapon of the most intelligent son of Drona had been destroyed, as also after the divisions of my army had fled away (from the battle-field), what did the troops of my side do?

BORI CE: 08-001-043

विप्रद्रुतानहं मन्ये निमग्नः शोकसागरे
प्लवमानान्हते द्रोणे सन्ननौकानिवार्णवे

MN DUTT: 06-002-020

विप्रदुतानहं मन्ये निमग्नाशोकसागरे
प्लवमानान् हते द्रोणे सन्ननौकानिवार्णवे

M. N. Dutt: I think that, on the death of Drona, my troops, plunged deep into the ocean of grief, ran away (from the field of battle), even as the slip-wrecked mariners float on the ocean.

BORI CE: 08-001-044

दुर्योधनस्य कर्णस्य भोजस्य कृतवर्मणः
मद्रराजस्य शल्यस्य द्रौणेश्चैव कृपस्य च

BORI CE: 08-001-045

मत्पुत्रशेषस्य तथा तथान्येषां च संजय
विप्रकीर्णेष्वनीकेषु मुखवर्णोऽभवत्कथम्

MN DUTT: 06-002-021

दुर्योधन कर्णस्य भोजस्य कृतवर्मणः
मद्रराजस्य शल्यस्य द्रौणेश्चैव कृपस्य च
मत्पुत्रस्य च शेषस्य तथाऽन्येषां च संजय
विप्रद्रुतेष्वनीकेषु मुखवर्णोऽभवत् कथम्

M. N. Dutt: O Sanjaya, when my troops had run away (from the battle field), what had become the colour of the faces of Duryodhana, Karna, Kritavarman the ruler of the Bhojas, Shalya the king of the Madras, Ashvatthaman the son of Drona and Kripacharya, as well as of the remaining sons of mine and several other monarchs.

BORI CE: 08-001-046

एतत्सर्वं यथा वृत्तं तत्त्वं गावल्गणे रणे
आचक्ष्व पाण्डवेयानां मामकानां च सर्वशः

MN DUTT: 06-002-022

एतत् सर्वं यथावृत्तं तथा गावल्गणे मप
आचक्ष्व पाण्डवेयानां मामकानां च विक्रमम्

M. N. Dutt: O son of Gavalgana, relate to me all those in detail that had actually happened in battle as to the prowess shown by Pandavas as well as by the troops of my own side.

BORI CE: 08-001-047

संजय उवाच
पाण्डवेयैर्हि यद्वृत्तं कौरवेयेषु मारिष
तच्छ्रुत्वा मा व्यथां कार्षीर्दिष्टे न व्यथते मनः

MN DUTT: 06-002-023

संजय उवाच तवापराधाद् यद् वृत्तं कौरवेयेषु मारिष
तच्छ्रुत्वा मा व्यथां कार्षीर्दिष्टे न व्यथते बुधः

M. N. Dutt: Sanjaya said O Lord of kings, you should not be pained to hear of what had taken place in respect to the Kauravas through your misconduct. For, the learned sage never feels any anguish at what is brought about by Fate.

BORI CE: 08-001-048

यस्मादभावी भावी वा भवेदर्थो नरं प्रति
अप्राप्तौ तस्य वा प्राप्तौ न कश्चिद्व्यथते बुधः

MN DUTT: 06-002-024

यस्मादभावी भावी वा भवेदर्थो नरं प्रति
अप्राप्तौ तस्य वा प्राप्तौ न कश्चिद् व्यथते बुधः

M. N. Dutt: What is not likely to happen to man (being subject to Fate) may happen to him; or what is likely to take place may, again, happen to a person. Hence at the acquisition or nonacquisition of the purposes the learned sage should not at all grieve.

BORI CE: 08-001-049

धृतराष्ट्र उवाच
न व्यथा शृण्वतः काचिद्विद्यते मम संजय
दिष्टमेतत्पुरा मन्ये कथयस्व यथेच्छकम्

MN DUTT: 06-002-025

धृतराष्ट्र उवाच न व्यथाभ्यधिका काचिद् विद्यतेमम संजय
दिष्टमेतत् पुरा मन्ये कथयस्व यथेच्छकम्

M. N. Dutt: Dhritarashtra said O Sanjaya, no great anguish does find place in me. For, I think that all this is (the unavoidable consequence of) superior destiny. So, do you describe according as you desire.

Home | About | Back to Book 08 Contents | | Chapter 2 →