Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 005

BORI CE: 08-005-001

जनमेजय उवाच
श्रुत्वा कर्णं हतं युद्धे पुत्रांश्चैवापलायिनः
नरेन्द्रः किंचिदाश्वस्तो द्विजश्रेष्ठ किमब्रवीत्

MN DUTT: 06-008-001

जनमेजय उवाच श्रुत्वा कर्णं हतं युद्धे पुत्रांश्चैव निपातितान्
नरेन्द्रः किंचिदाश्वस्तो द्विजश्रेष्ठ किमब्रवीत्

M. N. Dutt: Janamejaya said O foremost of regenerate persons, being consoled a little, what did the lord of kings say, when he heard of the death of Karna, as well as the fall of his sons?

BORI CE: 08-005-002

प्राप्तवान्परमं दुःखं पुत्रव्यसनजं महत्
तस्मिन्यदुक्तवान्काले तन्ममाचक्ष्व पृच्छतः

MN DUTT: 06-008-002

प्राप्तवान् परम् दुखं पुत्रव्यसनजं महत्
तस्मिन् यदुक्तवान् काले तन्ममाचक्ष्व पृच्छतः

M. N. Dutt: He (the monarch) attained exceedingly great uneasiness in the mind) arising from the fault of his sons. Relate to me, as I ask you, what did he say at that time.

BORI CE: 08-005-003

वैशंपायन उवाच
श्रुत्वा कर्णस्य निधनमश्रद्धेयमिवाद्भुतम्
भूतसंमोहनं भीमं मेरोः पर्यसनं यथा

MN DUTT: 06-008-003

वैशम्पायन उवाच श्रुत्वा कर्णस्य निधनमश्रद्धेयमिवाद्भुतम्
भूतसम्मोहनं भीमं मेहोः संसर्पणं यथा

M. N. Dutt: Vaishampayana said Having heard of the death of Karna, which, being extraordinary, was incredible, which stupefied the senses of all creatures, which was most dreadful and which was like the downfall of the mountain of Meru.

BORI CE: 08-005-004

चित्तमोहमिवायुक्तं भार्गवस्य महामतेः
पराजयमिवेन्द्रस्य द्विषद्भ्यो भीमकर्मणः

MN DUTT: 06-008-004

चित्तमोहमिवायुक्त भार्गवस्य महामतेः
पराजयमिवेन्द्रस्य द्विषद्भयो भीमकर्मणः

M. N. Dutt: And which (the fall of Karna), was as impossible as the dullness of the intellect of highly energetic Bhargava and which, again, was like the defeat of Indra of formidable deeds at the hands of the enemies.

BORI CE: 08-005-005

दिवः प्रपतनं भानोरुर्व्यामिव महाद्युतेः
संशोषणमिवाचिन्त्यं समुद्रस्याक्षयाम्भसः

MN DUTT: 06-008-005

दिवः प्रपतनं भानोरुपया॑मिव महाद्युतेः
संशोषणमिवाचिन्त्यं समुद्रस्याक्षयाम्भसः

M. N. Dutt: And which (the fall of Karna), also, was like the falling of the highly blazing Sun upon the earth from the heaven and which was as incomprehensible as the drying up of the ocean, whose waters are never exhausted.

BORI CE: 08-005-006

महीवियद्दिगीशानां सर्वनाशमिवाद्भुतम्
कर्मणोरिव वैफल्यमुभयोः पुण्यपापयोः

MN DUTT: 06-008-006

महीवियद्दिगम्बूनां सर्वनाशमिवाद्भुतम्
कर्मणोरिव वैफल्यमुभयोः पुण्यपापयोः

M. N. Dutt: And which (the fall of Karna), again, was as extraordinary as the total destruction of the earth, the firmament, the different points of the horizon and the waters and also as the fruitlessness of both virtuous and vicious acts.

BORI CE: 08-005-007

संचिन्त्य निपुणं बुद्ध्या धृतराष्ट्रो जनेश्वरः
नेदमस्तीति संचिन्त्य कर्णस्य निधनं प्रति

MN DUTT: 06-008-007

संचिन्त्य निपुणं बुद्धया धृतराष्ट्रो जनेश्वरः
नेदमस्तीति संचिन्त्य कर्णस्य समरे वधम्

M. N. Dutt: And then having meditated most skillfully in the mind upon the slaying of Karna in battle in the similar manner and also having deeply thought upon this viz. that his army was no more.

BORI CE: 08-005-008

प्राणिनामेतदात्मत्वात्स्यादपीति विनाशनम्
शोकाग्निना दह्यमानो धम्यमान इवाशयः

MN DUTT: 06-008-008

प्राणीनामेवमन्येषां स्यादपीति विनाशनम्
शोकाग्निना दह्यमानो धम्यमान इवाशये

M. N. Dutt: And also having argued that the other creatures would be of the similar fate, Dhritarashtra, the lord of men, was burnt by the fire of grief and looked like a burning serpent.

BORI CE: 08-005-009

विध्वस्तात्मा श्वसन्दीनो हा हेत्युक्त्वा सुदुःखितः
विललाप महाराज धृतराष्ट्रोऽम्बिकासुतः

MN DUTT: 06-008-009

विस्त्रस्ताङ्ग श्वसन् दीनो हाहेत्युकत्वा सुदुःखित
विललाप महाराज धृतराष्ट्रोऽम्बिकासुतः

M. N. Dutt: With paralysed limbs, sighing long, looking helpless, uttering-woe and alas and highly oppressed with with sorrow, the great king Dhritarashtra, the son of Ambika, became to weep most bitterly.

BORI CE: 08-005-010

धृतराष्ट्र उवाच
संजयाधिरथो वीरः सिंहद्विरदविक्रमः
वृषमप्रतिमस्कन्धो वृषभाक्षगतिस्वनः

MN DUTT: 06-008-010

धृतराष्ट्र उवाच संजयाधिररथिवीर सिंहद्विरदविक्रमः
वृषभप्रतिमस्कन्धो वृषभाक्षगतिश्चरन्

M. N. Dutt: Dhritarashtra said O Sanjaya, the war-like son of Adhiratha was possessed of the strength of a lion or an elephant; and his neck was like that of a bull; and his eyes, speed and voice were also like those of a bull.

BORI CE: 08-005-011

वृषभो वृषभस्येव यो युद्धे न निवर्तते
शत्रोरपि महेन्द्रस्य वज्रसंहननो युवा

MN DUTT: 06-008-011

वृषभो वृषभस्येव यो युद्धे न निवर्तते
शत्रोरपि महेन्द्रस्य वज्रसंहननो युवा

M. N. Dutt: That young man of limbs as strong as the thunderbolt never desisted from battle even with so great an enemy as Indra himself, even as a bull never desists from battle with another bull.

BORI CE: 08-005-012

यस्य ज्यातलशब्देन शरवृष्टिरवेण च
रथाश्वनरमातङ्गा नावतिष्ठन्ति संयुगे

MN DUTT: 06-008-012

यस्य ज्यातलशब्देन शरवृष्टिरवेण च
रथाश्वनरमातङ्गा नावतिष्ठन्ति संयुगे

M. N. Dutt: At the sound of whose bowstring and at the roaring of whose arrowy showers, the men and horses (ihe infantry and the cavalry), the cars and elephants could not stand in the field of battle.

BORI CE: 08-005-013

यमाश्रित्य महाबाहुं द्विषत्संघघ्नमच्युतम्
दुर्योधनोऽकरोद्वैरं पाण्डुपुत्रैर्महाबलैः

MN DUTT: 06-008-013

यमाश्रित्य महाबाहुं विद्विषां जयकाङ्क्षया
दुर्योधनोऽकरोद् वैरं पाण्डुपुत्रैर्महारथैः

M. N. Dutt: Having taken refuge under the mighty arms of that imperishable slayer of innumerable foes, Duryodhana made enemies of the sons of Pandu, those great car-warriors.

BORI CE: 08-005-014

स कथं रथिनां श्रेष्ठः कर्णः पार्थेन संयुगे
निहतः पुरुषव्याघ्रः प्रसह्यासह्यविक्रमः

MN DUTT: 06-008-014

स कथं रथिनां श्रेष्ठः कर्णः पार्थेन संयुगे
निहतः पुरुष व्याघ्रः प्रसह्यासह्यविक्रमः

M. N. Dutt: How could Karna, that foremost of carwarriors, that powerful hero, that one of mighty prowess, was slain in battle by force by the son of Pritha?

BORI CE: 08-005-015

यो नामन्यत वै नित्यमच्युतं न धनंजयम्
न वृष्णीनपि तानन्यान्स्वबाहुबलमाश्रितः

MN DUTT: 06-008-015

यो नामन्यत वै नित्यमच्युतं च धनंजयम्
न वृष्णीन् सहितान्यान् स्वबाहुबलदर्पितः

M. N. Dutt: Placing confidence upon the strength of his own arms, he (Karna) always indeed did care neither for Achyuta, nor for Dhananjaya, nor for the whole of the Vrishni race nor for the other enemies.

BORI CE: 08-005-016

शार्ङ्गगाण्डीवधन्वानौ सहितावपराजितौ
अहं दिव्याद्रथादेकः पातयिष्यामि संयुगे

MN DUTT: 06-008-016

शार्ङ्गगाण्डीवधन्वानौ सहितावपराजितौ
अहं दिव्याद् रथादेकः पातयिष्यायमि संयुगे

M. N. Dutt: 'In the field of battle, alone I shall hurl down at once both the wielder of Gandiva bow, who are unconquerable and are united together, from their celestial cars.'

BORI CE: 08-005-017

इति यः सततं मन्दमवोचल्लोभमोहितम्
दुर्योधनमपादीनं राज्यकामुकमातुरम्

MN DUTT: 06-008-017

इति यः सततं मन्दमवोचल्लोभमोहितम्
दुर्योधनमवाचीनं राज्यकामुकमातुरम्

M. N. Dutt: This (the above saying) he always uttered to Duryodhana, who was bad, darkened by avarice, foolish and desirous of kingdom and also who was highly afflicted.

BORI CE: 08-005-018

यश्चाजैषीदतिबलानमित्रानपि दुर्जयान्
गान्धारान्मद्रकान्मत्स्यांस्त्रिगर्तांस्तङ्गणाञ्शकान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-008-018

योऽजयत् सर्वकाम्बोजानावन्त्यान् केकयैः सह
गान्धारान् मद्रकान् मत्स्यास्त्रिगर्तास्तङ्गणाशकान्

M. N. Dutt: That hero (Karna) had subdued the unusually powerful and invincible enemies namely the Gandharvas, the Madrakas, the Matsyas, the Trigartas, the Tanganas the Shashas.

BORI CE: 08-005-019

पाञ्चालांश्च विदेहांश्च कुणिन्दान्काशिकोसलान्
सुह्मानङ्गांश्च पुण्ड्रांश्च निषादान्वङ्गकीचकान्

MN DUTT: 06-008-019

पञ्चारां विदेहांश्च कुलिन्दान् काशिकोसलान्
सुह्यानङ्गांश्च वङ्गांश्च निषादान् पुण्ड्रचीरकान्

M. N. Dutt: And the Panchalas, the Videhas, the Kulindas, the Kashi-Kosalas, the Suhmas, the Angas, the Bangas, the Nishadhas, the Pundras, the Kichakas.

BORI CE: 08-005-020

वत्सान्कलिङ्गांस्तरलानश्मकानृषिकांस्तथा
यो जित्वा समरे वीरश्चक्रे बलिभृतः पुरा

MN DUTT: 06-008-020

वत्सान् कलिङ्गाहस्तरलानश्मकानृषिकानपि
जित्वैतान् समरे वीरश्चके वलिभृतः पुरा

M. N. Dutt: And the Vatsyas, the Kalingas, the Taralas, the Ashmakas and the Rishikas. In the days of yore, he subjugated these (above-mentioned) heroes in battle and made then pay tribute (to us).

Corresponding verse not found in BORI CE

MN DUTT: 06-008-021

शरवातैः सुनिशितैः सुतीक्ष्णैः कङ्कपत्रिभिः
दुर्योधनस्य वृद्ध्यर्थं राधेयो रथिनां वरः
दिव्यास्त्रविन्महातेजाः कर्णो वैकर्तनो वृषः
सेनागोपश्च स कथं शत्रुभिः परमास्त्रवित्
घातितः पाण्डवैः शूरैः समरे वीर्यशालिभिः

M. N. Dutt: By means of his sharpened and keen arrows, that were adorned with the Kanka feathers for the sake of Duryodhana's aggrandisement. That one (Karna) was still waiting in the field for winning victory (for Duryodhana). How was that protector of armies (on my side), that one well-versed in the use of weapons, viz. Vaikartana Karna was slain in battle by the foes, the heroic sons of Pandu, who were possessed of immense strength?

Corresponding verse not found in BORI CE

MN DUTT: 06-008-022

वृषो महेन्द्रो देवेषु वृषः कर्णो नरेष्वपि
तृतीयमन्यं लोकेषु वृषं नैवानुशुश्रुम

M. N. Dutt: Indra is the foremost of the celestials even as Karna is the best amongst men. In this world we have not heard of a third one, who was the most exalted like them.

BORI CE: 08-005-021

उच्चैःश्रवा वरोऽश्वानां राज्ञां वैश्रवणो वरः
वरो महेन्द्रो देवानां कर्णः प्रहरतां वरः

MN DUTT: 06-008-023

उच्चैःश्रवा वरोऽश्वानां राज्ञां वैश्रवणो वरः
वरो महेन्द्रो देवानां कर्णः प्रहरतां वरः

M. N. Dutt: Uchchaishravas is the best of all horses, Vaishravana is the best of the Yakshas; and Indra is the foremost of the celestials; so also Karna is the best of all smiters.

Corresponding verse not found in BORI CE

MN DUTT: 06-008-024

योजितः पार्थिवः शूरैः समथैवीर्यशालिभिः
दुर्योधनस्य वृद्ध्यर्थं कृत्स्त्रामुर्वीमथाजयत्

M. N. Dutt: Having been unsubdued by the heroic and mightest monarchs of immense prowess, he then subjugated the entire earth for the aggrandisement of Duryodhana.

BORI CE: 08-005-022

यं लब्ध्वा मागधो राजा सान्त्वमानार्थगौरवैः
अरौत्सीत्पार्थिवं क्षत्रमृते कौरवयादवान्

MN DUTT: 06-008-025

यं लब्ध्वा मागधो राजा सान्त्वमानोऽथ सौहदैः
२६ अरौत्सीत् पार्थिवं क्षत्रमृते यादवकौरवान्

M. N. Dutt: Having obtained his (Karna's) alliance, by means of conciliating terms, by paying honours and wealth to him and also by speaking gloriously of him, the king of Magadha and opposed all the Kshatriyas of the world excepting the Kauravas and the Yadavas.

BORI CE: 08-005-023

तं श्रुत्वा निहतं कर्णं द्वैरथे सव्यसाचिना
शोकार्णवे निमग्नोऽहमप्लवः सागरे यथा

MN DUTT: 06-008-026

तं श्रुत्वा निहतं कर्णं द्वैरथे सव्यसाचिना
शोकार्णवे निमग्नोऽहं भिन्ना नौरिव सागरे

M. N. Dutt: Having heard of the slaughter of that Karna by Savyasachin in a single combat I am plunged deep in the ocean of grief, even as a ship-wrecked one (is plunged) in the vast sea.

Corresponding verse not found in BORI CE

MN DUTT: 06-008-027

तं वृषं निहतं श्रुत्वा द्वैरथे रथिनां वरम्
शोकार्णवे निमग्नोऽहमप्लवः सागरे यथा

M. N. Dutt: Having heard of the fall of that best of men, that foremost of car-warriors, in a single combat, I am lunged in the ocean of grief, even as a person without a boat (is plunged) in the sea.

BORI CE: 08-005-024

ईदृशैर्यद्यहं दुःखैर्न विनश्यामि संजय
वज्राद्दृढतरं मन्ये हृदयं मम दुर्भिदम्

MN DUTT: 06-008-028

ईदृशैर्यद्यहं दुःखैन विनश्यामि संजय
वज्राद् दृढतरं मन्ये हृदयं मम दुर्भिदम्

M. N. Dutt: O Sanjaya, when having been afflicted with such a grief as this, I do not die, I suppose that my heart is harder than the thunderbolt and most impenetrable.

BORI CE: 08-005-025

ज्ञातिसंबन्धिमित्राणामिमं श्रुत्वा पराजयम्
को मदन्यः पुमाँल्लोके न जह्यात्सूत जीवितम्

MN DUTT: 06-008-029

ज्ञातिसम्बन्धिमित्राणामिमं श्रुत्वा पराभवम्
को मदन्यः पुमाँल्लोके न जह्यात् सूत जीवितम

M. N. Dutt: O Suta, having heard of this utter defeat of kinsmen, relatives and friends, what other person in this world except myself would not give up his life?

BORI CE: 08-005-026

विषमग्निं प्रपातं वा पर्वताग्रादहं वृणे
न हि शक्ष्यामि दुःखानि सोढुं कष्टानि संजय

MN DUTT: 06-008-030

विषमग्निं प्रपातं च पर्वतग्रादहं वृणे
न हि शक्ष्यामि दुःखानि सोढुं कष्टानि संजय

M. N. Dutt: I desire (to swallow) poison, (to be burnt in) fire and the fall from the summit of a mountain; for I am indeed unable, O Sanjaya, to bear the grief and pain.

BORI CE: 08-005-027

संजय उवाच
श्रिया कुलेन यशसा तपसा च श्रुतेन च
त्वामद्य सन्तो मन्यन्ते ययातिमिव नाहुषम्

MN DUTT: 06-009-001

संजय उवाच श्रिया कुलेन यशसा तपसा च श्रुतेन च
त्वामद्य सन्तो मन्यन्ते ययातिमिव नाहुषम्

M. N. Dutt: Sanjaya said The sages consider you to be equal to Yayati, the son of Nahusha, in beauty, in lineage, in celebrity, in austerity and in the knowledge about the Shastras.

BORI CE: 08-005-028

श्रुते महर्षिप्रतिमः कृतकृत्योऽसि पार्थिव
पर्यवस्थापयात्मानं मा विषादे मनः कृथाः

MN DUTT: 06-009-002

श्रुते महर्षिप्रतिमः कृतकृत्योऽसि पार्थिव
पर्यवस्थापयात्मानं मा विषादे मनः कृथा

M. N. Dutt: O monarch, you are equal to a great sage in learning; and you are highly successful in respect of all actions. So be you concentrated in self and let not your heart be plunged in sorrow.

BORI CE: 08-005-029

धृतराष्ट्र उवाच
दैवमेव परं मन्ये धिक्पौरुषमनर्थकम्
यत्र रामप्रतीकाशः कर्णोऽहन्यत संयुगे

MN DUTT: 06-009-003

धृतराष्ट्र उवाच दैवमेव परं मन्ये धिक् पौरुषमनर्थकम्
यत्र शालप्रतीकाशः कर्णोऽहन्यत संयुगे

M. N. Dutt: Dhritarashtra said I consider Destiny to be superior and human effort to be fruitless; for the reason that Karna, who was like a Sala tree, was slain in battle.

BORI CE: 08-005-030

हत्वा युधिष्ठिरानीकं पाञ्चालानां रथव्रजान्
प्रताप्य शरवर्षेण दिशः सर्वा महारथः

MN DUTT: 06-009-004

हत्वा युधिष्ठिरानीकं पञ्चालानां रथव्रजान्
प्रताप्य शरवर्षेण दिश: सर्वा महारथः

M. N. Dutt: Having slain the entire force of Yudhishthira as well as the car-warriors of the Panchala race and having afflicted, by the showers of arrows, the men in the different directions of the horizon.

BORI CE: 08-005-031

मोहयित्वा रणे पार्थान्वज्रहस्त इवासुरान्
स कथं निहतः शेते वातरुग्ण इव द्रुमः

MN DUTT: 06-009-005

मोहयित्वा रणे पार्थान् वज्रहस्त इवासुरान्
स कथं निहतः शेते वायुरुग्ण इव द्रुमः

M. N. Dutt: And also having rendered the Parthas senseless in battle, even as Indra with the thunderbolt in his hand, stupifying the Asuras, how has that great car-warrior (Karna) been slain in battle, who now lies dead (in the field) like a large tree up-rotted by the wind.

BORI CE: 08-005-032

शोकस्यान्तं न पश्यामि समुद्रस्येव विप्लुकाः
चिन्ता मे वर्धते तीव्रा मुमूर्षा चापि जायते

MN DUTT: 06-009-006

शोकस्यान्तं न पश्यामि पारं जलनिधेरिव
चिन्ता मे वर्धतेऽतीव मुमूर्षा चापि जायते

M. N. Dutt: I do not find the end of my so 'w like that of the overflowed ocean. My anxieties are growing more acute; and the desire for death has been growing in me.

BORI CE: 08-005-033

कर्णस्य निधनं श्रुत्वा विजयं फल्गुनस्य च
अश्रद्धेयमहं मन्ये वधं कर्णस्य संजय

MN DUTT: 06-009-007

कर्णस्य निधनं श्रुत्वा विजयं फाल्गुनस्य च
अश्रद्धेयमहं मन्ये वधं कर्णस्य संजय

M. N. Dutt: Having heard of the intelligence of the slaughter of Karna and the victory of Falguna. To me, O Sanjaya, the death of Karna, seems to be incredible.

BORI CE: 08-005-034

वज्रसारमयं नूनं हृदयं सुदृढं मम
यच्छ्रुत्वा पुरुषव्याघ्रं हतं कर्णं न दीर्यते

MN DUTT: 06-009-008

वज्रसारमयं नूनं हृदयं दुर्भिदं मम
यच्छ्रुत्वा पुरुषव्याघ्रं हतं कर्णं न दीर्यते

M. N. Dutt: Really, my heart is pretty well hard and seems to be made up of the essence of the thunder-bolt, because it does not split up into thousand pieces on my hearing of the death of Karna.

BORI CE: 08-005-035

आयुर्नूनं सुदीर्घं मे विहितं दैवतैः पुरा
यत्र कर्णं हतं श्रुत्वा जीवामीह सुदुःखितः

MN DUTT: 06-009-009

आयुनूनं सुदीर्घं मे विहित दैवतैः पुरा
यत्र कर्णं हतं श्रुत्वा जीवामीह सुदुःखितः

M. N. Dutt: Indeed, my life was ordained before (my birth) to be pretty long by Destiny; since, when having heard of the slaughter of Karna, I am still alive, although I am highly afflicted with grief.

Corresponding verse not found in BORI CE

MN DUTT: 06-009-010

घिग्जीवितमिदं चैव सुहृद्धीनश्च संजय
अद्य चाहं दशोमेतां गतः संजय गर्हिताम्

M. N. Dutt: O Sanjaya, let there be shame to this my life, who am deprived of friends. Rebuked to iny life, I have been reduced today to this hateful condition.

BORI CE: 08-005-036

धिग्जीवितमिदं मेऽद्य सुहृद्धीनस्य संजय
अद्य चाहं दशामेतां गतः संजय गर्हिताम्
कृपणं वर्तयिष्यामि शोच्यः सर्वस्य मन्दधीः

BORI CE: 08-005-037

अहमेव पुरा भूत्वा सर्वलोकस्य सत्कृतः
परिभूतः कथं सूत पुनः शक्ष्यामि जीवितुम्
दुःखात्सुदुःखं व्यसनं प्राप्तवानस्मि संजय

BORI CE: 08-005-038

तस्माद्भीष्मवधे चैव द्रोणस्य च महात्मनः
नात्र शेषं प्रपश्यामि सूतपुत्रे हते युधि

BORI CE: 08-005-039

स हि पारं महानासीत्पुत्राणां मम संजय
युद्धे विनिहतः शूरो विसृजन्सायकान्बहून्

BORI CE: 08-005-040

को हि मे जीवितेनार्थस्तमृते पुरुषर्षभम्
रथादतिरथो नूनमपतत्सायकार्दितः

MN DUTT: 06-009-010

घिग्जीवितमिदं चैव सुहृद्धीनश्च संजय
अद्य चाहं दशोमेतां गतः संजय गर्हिताम्

MN DUTT: 06-009-011

कृपणं वर्तयिष्यामि शोच्यः सर्वस्य मन्दधीः
अहमेव पुरा भूत्वा सर्वलोकस्य सत्कृतः
परिभूतः कथं सूत परैः शक्ष्यामि जीवितुम्

MN DUTT: 06-009-012

दुःखात् सुदुःखव्यसनं प्राप्तवानस्मि संजय
भीष्मद्रोणवधैनैव कर्णस्य च महात्मनः

MN DUTT: 06-009-013

नावशेष प्रपश्यामि सूतपुत्रे हते युधि
स हि पारो महानासीत् पुत्राणां मम संजय

MN DUTT: 06-009-014

युद्धे हि निहतः शूरो विसृजन् सायकान् बहून्
को हि मे जीवितेनार्थस्तमृते पुरुषर्षभम्

MN DUTT: 06-009-015

रथादाधिरथिनं न्यपतत् सायकार्दितः
पर्वतस्येव शिखरं वज्रपाताद् विदारितम्

M. N. Dutt: O Sanjaya, let there be shame to this my life, who am deprived of friends. Rebuked to iny life, I have been reduced today to this hateful condition. Foolish as I am and subject to universal pity, I shall (hereafter) have to lead a miserable life. O Suta, having at first been highly esteemed by all people, how shall I, being vanquished by the enemies, be able to hold my life? O Sanjaya, on the death of Bhishma, Drona and the lofty-minded Karna, I have attained to the greatest sorrow and calamity. When the son of Suta was slain in battle, I do not see the end (viz. that any one on my side will escape the slaughter); since he, indeed, O Sanjaya, was the best means of crossing over (this ocean of hostilities) to my sons. While that hero was showering forth innumerable arrows, he was slain in battle. Without that foremost of persons what necessity have I for my life." Having been highly afflicted with the showers of arrows, the son of Adhiratha, indeed, fell down from his car, like the summit of a mountain, split up by the fall of the thunder-bolt.

BORI CE: 08-005-041

पर्वतस्येव शिखरं वज्रपातविदारितम्
शयीत पृथिवीं नूनं शोभयन्रुधिरोक्षितः
मातङ्ग इव मत्तेन मातङ्गेन निपातितः

MN DUTT: 06-009-016

स शेते पृथिवीं नूनं शोभयन् रुधिरोक्षितः

M. N. Dutt: Surely having adorned the earth, he, besmeared with blood, sleeps in the ground, like an elephant killed by an infuriate lord of elephants.

BORI CE: 08-005-042

यद्बलं धार्तराष्ट्राणां पाण्डवानां यतो भयम्
सोऽर्जुनेन हतः कर्णः प्रतिमानं धनुष्मताम्

MN DUTT: 06-009-017

यो बलं धार्तराष्ट्राणां पाण्डवानां यतो भयम्
सोऽर्जुनेन हतः कर्णः प्रतिमानं धनुष्मताम्

M. N. Dutt: That Karna who had been the strength of all the Dhartarashtras and who had been the object of terror to the Pandavas and who, again, had been the type of the best of all bowmen, was slain by Arjuna.

BORI CE: 08-005-043

स हि वीरो महेष्वासः पुत्राणामभयंकरः
शेते विनिहतो वीरः शक्रेणेव यथा बलः

MN DUTT: 06-009-018

स हि वीरो महेष्वासो मित्राणामभयंकरः
शेते विनिहतो वीरो देवेन्द्रेण इवाचलः

M. N. Dutt: That heroic and mighty bowman, conferred fearlessness on my sons; and that warlike one, being in battle, lies on the ground like a mountain pierced by the lord of the celestials.

BORI CE: 08-005-044

पङ्गोरिवाध्वगमनं दरिद्रस्येव कामितम्
दुर्योधनस्य चाकूतं तृषितस्येव पिप्लुकाः

MN DUTT: 06-009-019

पङ्गोरिवाध्वगमनं दरिद्रस्येव कामितम्
दुर्योधनस्य चाकूतं तृषितस्येव विपुषः

M. N. Dutt: The realisation of the end of Duryodhana is even like the walking of the lame and like the fulfillment of the desires of the poor and also like straying out of the water drops from the mouth of the thirsty.

BORI CE: 08-005-045

अन्यथा चिन्तितं कार्यमन्यथा तत्तु जायते
अहो नु बलवद्दैवं कालश्च दुरतिक्रमः

MN DUTT: 06-009-020

अन्यथा चिन्तितं कार्यमन्यथा तत् तु जायते
अहो नु बलवद् दैवं कालश्च दुरतिक्रमः

M. N. Dutt: Actions considered in one way turn out differently. Alas, Destiny is really powerful and Time is insuperable?

BORI CE: 08-005-046

पलायमानः कृपणं दीनात्मा दीनपौरुषः
कच्चिन्न निहतः सूत पुत्रो दुःशासनो मम

BORI CE: 08-005-047

कच्चिन्न नीचाचरितं कृतवांस्तात संयुगे
कच्चिन्न निहतः शूरो यथा न क्षत्रिया हताः

MN DUTT: 06-009-021

पलायमानः कृपणे दीनात्मा दीनपौरुषः
कचिद् विनिहतः सूत पुत्रो दुःशासनो मम
कचिन्न दीनाचरितं कृतवांस्तात संयुगे
कचिन्न निहतः शूरो यथाऽन्ये क्षत्रियर्षभाः

M. N. Dutt: O Suta, how was my son Dushasana slain, while that one of low spirit, that wretched one of little prowess, was flying away from the battle? O son, O Suta, has he not acted in a cowardly manner? Was not that hero slain, even as the other Kshatriyas were slain?

BORI CE: 08-005-048

युधिष्ठिरस्य वचनं मा युद्धमिति सर्वदा
दुर्योधनो नाभ्यगृह्णान्मूढः पथ्यमिवौषधम्

MN DUTT: 06-009-022

युधिष्ठिरस्य वचनं मा युध्यस्वेति सर्वदा
दुर्योधन नाभ्यगृह्णानमूढः पथ्यमिवौषधम्

M. N. Dutt: The stupid Duryodhana did not accept the constant advice of Yudhishthira viz. do not fight, which was like the wholesome drug.

BORI CE: 08-005-049

शरतल्पे शयानेन भीष्मेण सुमहात्मना
पानीयं याचितः पार्थः सोऽविध्यन्मेदिनीतलम्

BORI CE: 08-005-050

जलस्य धारां विहितां दृष्ट्वा तां पाण्डवेन ह
अब्रवीत्स महाबाहुस्तात संशाम्य पाण्डवैः

BORI CE: 08-005-051

प्रशमाद्धि भवेच्छान्तिर्मदन्तं युद्धमस्तु च
भ्रातृभावेन पृथिवीं भुङ्क्ष्व पाण्डुसुतैः सह

MN DUTT: 06-009-023

शरतल्पे शयानेन भीष्मेण सुमहात्मना
पानीयं याचितः पार्थः सोऽविध्यन्पेदिनीतलम्
जलस्य धारां जनितां दृष्ट्वा पाण्डुसुतेन च
अब्रवीत् स महाबाहुस्तात संशाम्य पाण्डवैः
प्रशमाद्धि भवेच्छान्तिर्मदन्तं युद्धमस्तु वः
भ्रातृभावेन पृथिवी भुक्ष्व पाण्डुसुतैः सह

M. N. Dutt: Being asked for water by Bhishma, lying on his arrowy bed, Partha of great fame pierced the surface of the earth. Having seen the torrent of water flowing from the surface of the earth caused by the son of Pandu, that mighty-armed hero addressed him saying-"O son, do you conclude peace with the Pandavas." Stop all hostilities and then there will be peace. Let your war be concluded with my death. Do you enjoy sovereignty over the earth in brotherly feelings with the sons of Pandu.

BORI CE: 08-005-052

अकुर्वन्वचनं तस्य नूनं शोचति मे सुतः
तदिदं समनुप्राप्तं वचनं दीर्घदर्शिनः

MN DUTT: 06-009-024

अकुर्वन् वचनं तस्य नूनं शोचति पुत्रकः
तदिदं समनुप्राप्तं वचनं दीर्घदर्शनः

M. N. Dutt: am Having disregarded the advice of that one of long foresight, my son is surely repenting that advice of his is now realised into its effect..

BORI CE: 08-005-053

अहं तु निहतामात्यो हतपुत्रश्च संजय
द्यूततः कृच्छ्रमापन्नो लूनपक्ष इव द्विजः

MN DUTT: 06-009-025

अहं तु निहतामात्यो हतपुत्रश्च संजय
द्यूततः कृच्छ्रमापन्नो लूनपक्ष इव द्विजः

M. N. Dutt: O Sanjaya, I, who deprived of counsellor and sons, have too, obtained great misery consequent upon the game at dice, like a bird shorn of its wings.

BORI CE: 08-005-054

यथा हि शकुनिं गृह्य छित्त्वा पक्षौ च संजय
विसर्जयन्ति संहृष्टाः क्रीडमानाः कुमारकाः

BORI CE: 08-005-055

छिन्नपक्षतया तस्य गमनं नोपपद्यते
तथाहमपि संप्राप्तो लूनपक्ष इव द्विजः

MN DUTT: 06-009-026

यथा हि शकुनि गृह्य छित्वा पक्षौ च संजय
विसर्जयन्ति संहृष्टाः क्रीडमानाः कुमारकाः
लूनपक्षतया तस्य गमनं नोपपद्यते
तथाऽमहपि सम्प्राप्तो लूनपक्ष इव द्विजः

M. N. Dutt: O Sanjaya, even as the playful boys having caught a bird and torn off its wings most cheerfully let it go. And whose (the bird's) flight does not become possible in consequence of the loss of its wings; so I have become (motionless) like the bird deprived of its wings.

BORI CE: 08-005-056

क्षीणः सर्वार्थहीनश्च निर्बन्धुर्ज्ञातिवर्जितः
कां दिशं प्रतिपत्स्यामि दीनः शत्रुवशं गतः

MN DUTT: 06-009-027

क्षीणः सर्वार्थहीनश्च निर्घातिबन्धुवर्जितः
को दिशं प्रतिपत्स्यामि दीनः शत्रुवशं गतः

M. N. Dutt: Now I am weak, destitute of all resources and deprived of all kinsmen and left my friends and also I am poor and possessed by my foes-To what point of the horizon shall I depart?

Corresponding verse not found in BORI CE

MN DUTT: 06-009-028

वैशम्पायन उवाच इत्येवं धृतराष्ट्रोऽथ विलप्य बहु दुःखितः
प्रोवाच संजय भूयः शोकव्याकुलमानसः

M. N. Dutt: Vaishampayana said Dhritarashtra wailed so deep, became impatient in vagary of agony and grief and again said Sanjaya the following words-

BORI CE: 08-005-057

दुर्योधनस्य वृद्ध्यर्थं पृथिवीं योऽजयत्प्रभुः
स जितः पाण्डवैः शूरैः समर्थैर्वीर्यशालिभिः

MN DUTT: 06-009-029

धृतराष्ट्र उवाच योऽजयत् सर्वकाम्बोजानम्बष्ठान् केकयैः सह
गान्धाराचं विदेहांश्च जित्वा कार्यार्थमाहवे
दुर्योधनस्य वृद्ध्यर्थं योऽजयत् पृथिवी प्रभुः
स जितः पाण्डवैः शूरैः समरे बाहुशालिभिः

M. N. Dutt: Dhritarashtra said Who subdued all the Kambojas an the Ambashthas along with the Kekayas and the Gandharas and the Videhas; and having defeated them in battle for the fulfillment of his wishes. That lord subdued the entire earth for the aggrandisement of Duryodhana. But he himself was subdued by the heroic Pandavas of immense capacity and mighty arms.

BORI CE: 08-005-058

तस्मिन्हते महेष्वासे कर्णे युधि किरीटिना
के वीराः पर्यवर्तन्त तन्ममाचक्ष्व संजय

MN DUTT: 06-009-030

तस्मिन् हते महेष्वासे कर्णे युधि किरीटिना
के वीराः पर्यतिष्ठन्त तन्ममाचक्ष्व संजय

M. N. Dutt: When that mighty bowman Karna was slain in battle by the holder of Kiriti (Arjuna), what other heroes were still waiting in the field. Tell me this, O Sanjaya.

BORI CE: 08-005-059

कच्चिन्नैकः परित्यक्तः पाण्डवैर्निहतो रणे
उक्तं त्वया पुरा वीर यथा वीरा निपातिताः

MN DUTT: 06-009-031

कचिन्नैकः परित्यक्तः पाण्डवैर्निहतो रणे
उक्तं त्वया पुरा तात यथा वीरो निपातितः

M. N. Dutt: Was he not alone and forlorn, while slain by the Pandavas in battle? O son, it was told by you beforehand how the heroes my side were slain.

BORI CE: 08-005-060

भीष्ममप्रतियुध्यन्तं शिखण्डी सायकोत्तमैः
पातयामास समरे सर्वशस्त्रभृतां वरम्

MN DUTT: 06-009-032

भीष्ममप्रतियुद्ध्यन्तं शिखण्डी सायकोत्तमैः
पातयामास समरे सर्वशस्त्रभृतां वरम्

M. N. Dutt: Shikhandin slew in battle, by means of the best of his darts, that great wielder of all weapons, Bhishma, who did not care for repelling the foes.

BORI CE: 08-005-061

तथा द्रौपदिना द्रोणो न्यस्तसर्वायुधो युधि
युक्तयोगो महेष्वासः शरैर्बहुभिराचितः
निहतः खड्गमुद्यम्य धृष्टद्युम्नेन संजय

MN DUTT: 06-009-033

तथा द्रौपदिना द्रोणो न्यस्यसर्वायुधो युधि
युक्तयोगो महेष्वासः शरैर्बहुभिराचितः
निहतः खङ्गमुद्यम्य धृष्टद्युम्नेन संजय
अन्तरेण हतावेतौ छलेन च विशेषतः

M. N. Dutt: So also, O Sanjaya, by Dhristadyumna, the son of Drupada, lifting up his sword, was slain that mighty bowman Drona, practising severe asceticisin, who, being already pierced by innumerable weapons had put aside all his weapons in battle. I have, indeed, heard of this, viz. that these two, Bhishma and Drona, were slain at a disadvantage and especially by means of a stratagem.

BORI CE: 08-005-062

अन्तरेण हतावेतौ छलेन च विशेषतः
अश्रौषमहमेतद्वै भीष्मद्रोणौ निपातितौ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-005-063

भीष्मद्रोणौ हि समरे न हन्याद्वज्रभृत्स्वयम्
न्यायेन युध्यमानौ हि तद्वै सत्यं ब्रवीमि ते

MN DUTT: 06-009-034

अश्रौषमहमेतद् वै भीष्मद्रोणौ निपातितौ
भीष्मद्रोणौ हि समरे न हन्याद् वज्रभृत् स्वयम्
न्यायेन युध्यमानौ हि तद् वै सत्यं ब्रवीमि ते

M. N. Dutt: Surely even the wielder of the thunderbolt (Indra) himself cannot slay in battle by just means both Bhishma and Drona, while contending in battle. Indeed, that I tell you truly.

BORI CE: 08-005-064

कर्णं त्वस्यन्तमस्त्राणि दिव्यानि च बहूनि च
कथमिन्द्रोपमं वीरं मृत्युर्युद्धे समस्पृशत्

MN DUTT: 06-009-035

कर्णं त्वस्यन्तमस्त्राणि दिव्यानि च बहूनि च
कथमिन्द्रोपमं वीरं मृत्युर्युद्धे समस्पृशत्

M. N. Dutt: While Karna was engaged in throwing down his innumerable celestial weapons in battle, how could Death touch that hero who was like Indra himself?

BORI CE: 08-005-065

यस्य विद्युत्प्रभां शक्तिं दिव्यां कनकभूषणाम्
प्रायच्छद्द्विषतां हन्त्रीं कुण्डलाभ्यां पुरंदरः

BORI CE: 08-005-066

यस्य सर्पमुखो दिव्यः शरः कनकभूषणः
अशेत निहतः पत्री चन्दनेष्वरिसूदनः

BORI CE: 08-005-067

भीष्मद्रोणमुखान्वीरान्योऽवमन्य महारथान्
जामदग्न्यान्महाघोरं ब्राह्ममस्त्रमशिक्षत

BORI CE: 08-005-068

यश्च द्रोणमुखान्दृष्ट्वा विमुखानर्दिताञ्शरैः
सौभद्रस्य महाबाहुर्व्यधमत्कार्मुकं शरैः

BORI CE: 08-005-069

यश्च नागायुतप्राणं वातरंहसमच्युतम्
विरथं भ्रातरं कृत्वा भीमसेनमुपाहसत्

BORI CE: 08-005-070

सहदेवं च निर्जित्य शरैः संनतपर्वभिः
कृपया विरथं कृत्वा नाहनद्धर्मवित्तया

BORI CE: 08-005-071

यश्च मायासहस्राणि ध्वंसयित्वा रणोत्कटम्
घटोत्कचं राक्षसेन्द्रं शक्रशक्त्याभिजघ्निवान्

BORI CE: 08-005-072

एतानि दिवसान्यस्य युद्धे भीतो धनंजयः
नागमद्द्वैरथं वीरः स कथं निहतो रणे

MN DUTT: 06-009-036

यस्य विद्युत्प्रभा शक्तिं दिव्यां कनकभूषणाम्
प्रायच्छद् द्विषतां हन्त्री कुण्डलाभ्यां पुरंदरः
यस्य सर्पमुखो दिव्यः शरः काञ्चनभूषणः
अशेत निहितः पत्री समरेष्वरिसूदनः
भीष्मद्रोणमुखान् वीरान् योऽवमन्ये महारथान्
जामदग्न्यान्महाघोरं ब्राह्ममस्त्रमशिक्षत
यश्च द्रोणमुखान् दृष्ट्वा विमुखानर्दिताशरैः
सौभद्रस्य महाबाहुर्व्यधमत् कार्मुकं शितैः
यश्च नागायुतप्राणं वज्ररंहसमच्यतुम्
विरथं सहसा कृत्वा भीमसेनमथाहसत्
सहदेवं च निर्जित्य शरैः संनतपर्वभिः
कृपया विरथं कृत्वा नाहनद् धर्मचिन्ता
यश्च मायासहस्राणि विकुर्वाणं जयैषिणम्
घटोत्कचं राक्षसेन्द्रं शक्रशक्त्या निजनिवान्
एतांश्च दिवसान् यस्य युद्धे भीतो धनंजयः
नागमद् द्वैरथं वीरः स कथं निहतो रणे

M. N. Dutt: Purandara awarded that here, in exchange for his ear-rings, that celestial dust that had the splendour of lightning and also that was decked in gold and capable of destroying the foes. Whose that heroes' celestial arrow, known by the name of Snakemouthed, that was decked in gold and besmeared with soft sandal and also that was capable of slaying the enemies, was always laid up in the quiver. Having disregarded the heroic great car-warriors with Bhishma and Drona at their head, that hero, O mighty monarch, learnt the use of the Brahma weapon from the son of Jamadagni. Having seen the great warriors, with Drona at their head, deeply pierced by the arrows and turning away from the battle, that mighty-armed one had severed to a the the bow of the son of Subhadra by means of his sharp arrows. Having deprived, all on sudden, Bhimasena of his car, who was of never-failing energy and had the speed of wind and the strength of ten thousand elephants, that (mighty-armed) one afterwards laughed at him. Having subdued Sahadeva by means of his sharp and straight arrows and also having deprived him of his car, he did not slay him out of kindness and feelings of virtue. He had slain, by means of his arrow given to him by Shakra, Ghatotkacha, the lord of Rakshasas, who had made a thousand illusions and who was most desirous of victory. How could that hero be slain in battle, with whom even Dhananjaya was afraid to engage in a single combat for several days.

Corresponding verse not found in BORI CE

MN DUTT: 06-009-037

संशप्तकानां योधा ये आह्वयन्त सदान्यतः
एतान् हत्वा हनिष्यामि पश्चाद् वैकर्तन रणे
इति व्यपदिशन् पार्थो वर्जयन् सूतजं रणे
स कथं निहतो वीरः पार्थेन परवीरहा

M. N. Dutt: How Arjuna, the killer of chivalrous enemy in battle had killed the great warrior Karna who used to escape him in battle-field under pretext that-"I will slaughter Vaikartana Karna subsequent to kill the warriors who challenge me for battle toward another side?

BORI CE: 08-005-073

रथसङ्गो न चेत्तस्य धनुर्वा न व्यशीर्यत
न चेदस्त्राणि निर्णेशुः स कथं निहतः परैः

MN DUTT: 06-009-038

रथभङ्गो न चेत् तस्य धनुर्वा न व्यशीर्यत
न चेदस्त्राणि निर्णेशुः स कथं नहतः परैः

M. N. Dutt: When his car was not broken, nor his bow was cut-off, nor his weapons were exhausted, how could he (Karna), therefore, be slain by the enemies?

BORI CE: 08-005-074

को हि शक्तो रणे कर्णं विधुन्वानं महद्धनुः
विमुञ्चन्तं शरान्घोरान्दिव्यान्यस्त्राणि चाहवे
जेतुं पुरुषशार्दूलं शार्दूलमिव वेगितम्

MN DUTT: 06-009-039

को हि शक्तो रणे कर्णं विधुन्वानं महद् धनुः
विमुञ्चन्तं शरान् घोरान् दिव्यान्यस्त्राणि चाहवे
जेतुं पुरुषशार्दूलं शार्दूलमिव वेगिनम्

M. N. Dutt: Who, indeed, was able to subdue Karna in battle, that foremost of persons, possessed of the speed of a tiger, while that mighty bowman was shaking his bow and shooting forth his terrible arrows and exhausting his celestial weapons in battle.

BORI CE: 08-005-075

ध्रुवं तस्य धनुश्छिन्नं रथो वापि गतो महीम्
अस्त्राणि वा प्रनष्टानि यथा शंससि मे हतम्
न ह्यन्यदनुपश्यामि कारणं तस्य नाशने

MN DUTT: 06-009-040

ध्रुवं तस्य धनुश्छिन्नं रथो वापि महीं गतः
अस्त्राणि वा प्रणष्टानि यथा शंससि मे हतम्

M. N. Dutt: Surely his bow-string was torn; his car was engulfed in the earth; and his weapons were all spent, because you tell me that he was slain.

BORI CE: 08-005-076

न हन्यामर्जुनं यावत्तावत्पादौ न धावये
इति यस्य महाघोरं व्रतमासीन्महात्मनः

MN DUTT: 06-009-041

न ह्यन्यदपि पश्यामि कारणं तस्य नाशने
न हन्मि फाल्गुनं यावत् तावत् पादौ न धावये
इति यस्य महाघोरं व्रतमासीन्महात्मनः

M. N. Dutt: Indeed, I do not find any other cause of his slaughter. 'I will not have my feet washed, so long as I do not slay Falguna.' This was highly the terrible vow of the high-souled one.

BORI CE: 08-005-077

यस्य भीतो वने नित्यं धर्मराजो युधिष्ठिरः
त्रयोदश समा निद्रां न लेभे पुरुषर्षभः

BORI CE: 08-005-078

यस्य वीर्यवतो वीर्यं समाश्रित्य महात्मनः
मम पुत्रः सभां भार्यां पाण्डूनां नीतवान्बलात्

BORI CE: 08-005-079

तत्र चापि सभामध्ये पाण्डवानां च पश्यताम्
दासभार्येति पाञ्चालीमब्रवीत्कुरुसंसदि

MN DUTT: 06-009-042

यस्य भीतो रणे निद्रां धर्मराजो युधिष्ठिरः
त्रयोदश समा नित्यं नाभजत् पुरुषर्षभः
यस्य वीर्यवतो वीर्यमुपाश्रित्य महात्मनः
मम पुत्रः सभां भार्या पाण्डूनां नीतवान् बलात्
तत्रापि त सभामध्ये पाण्डवानां च पश्यताम्
दासभार्येति पाञ्चलीमब्रवीत् कुरुसंनिधौ
न सन्ति पतयः कृष्णे सर्वे षण्ढतिलैः समाः
उपतिष्ठस्व भर्तारमन्यं वा वरवर्णिनि
इत्येवं यः पुरा वाचो रूक्षाश्चाश्रवयन् रुषा
सभायां सूतजः कृष्णं स कथं निहतः परैः

M. N. Dutt: Being afraid of him, the foremost of person Yudhishthira, the royal impersonation of justice, could not enjoy sleep, while exiled in the forest, for a period of thirteen years. Relaying upon the prowess of that high-souled hero of great energy, my son forcibly dragged the wife of the Pandavas to the assembly-hall. There in the midst of that assembly, that one (Karna) called the Princess of Panchala, in the very sight of the Pandavas and also in the presence of all the Kuru's, the wife of slaves. 'O Krishna (Panchali), all your husbands are no more; and if they really exist, they are more like the sesamum seeds without the Kernel. So do you, O beautiful lady, choose another husband.' That person of the Suta race had made, anger, Krishna listen to these harsh expressions in the midst of the assembly. How was he slain by the enemies?

BORI CE: 08-005-080

यश्च गाण्डीवमुक्तानां स्पर्शमुग्रमचिन्तयन्
अपतिर्ह्यसि कृष्णेति ब्रुवन्पार्थानवैक्षत

BORI CE: 08-005-081

यस्य नासीद्भयं पार्थैः सपुत्रैः सजनार्दनैः
स्वबाहुबलमाश्रित्य मुहूर्तमपि संजय

MN DUTT: 06-009-043

यदि भीष्मो रणश्लाघी द्रोणो वा युधि दुर्मदः
न हनिष्यति कौन्तेयान् पक्षपातात् सुयोधन
पुनस्तात पाण्डवैः
सर्वानेव हनिष्यामि व्येतु ते मानसो ज्वरः
किं करिष्यति गाण्डीवमक्षय्यौ च महेषुधी
स्निग्धचन्दनदिग्धस्य मच्छरस्यभिधावतः
स नूनमृषभस्कन्धो ह्यर्जुनेन कथं हतः
यश्च गाण्डीवमुक्तानां स्पर्शमुग्रमचिन्तयन्
अपतिसि कृष्णेति ब्रुवन् पार्थानवैक्षत
यस्य नासीद् भयं पार्थैः सपुत्रैः सजनार्दनैः
स्वबाहुलमाश्रित्य मुहूर्तमपि संजय
तस्य नाहं वधं मन्ये देवैरपि सवासवैः

M. N. Dutt: That hero, having disregarded the severe touch of the shots from the Gandiva bow, addressed Krishna, saying,'Doubtless you have no husbands;' and he also cast his glance upon the sons of Pritha. Again, O Sanjaya, placing confidence upon the strength of his own arms, that hero had no fear even for a moment, aroused by the sons of Pritha accompanied as they were by their sons and Janardana himself. I do not consider that his slaughter can ever be brought about by all the celestials, rushing against him, headed by Vashava himself. Again, O son, how can it by the Pandavas?

BORI CE: 08-005-082

तस्य नाहं वधं मन्ये देवैरपि सवासवैः
प्रतीपमुपधावद्भिः किं पुनस्तात पाण्डवैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-005-083

न हि ज्यां स्पृशमानस्य तलत्रे चापि गृह्णतः
पुमानाधिरथेः कश्चित्प्रमुखे स्थातुमर्हति

BORI CE: 08-005-084

अपि स्यान्मेदिनी हीना सोमसूर्यप्रभांशुभिः
न वधः पुरुषेन्द्रस्य समरेष्वपलायिनः

MN DUTT: 06-009-044

न हि ज्यां संस्पृशानस्य तलने वाऽपि गृह्णतः
पुमानाधिरथेः स्थातुं कश्चित् प्रमुखतोऽर्हति
अपि स्यान्मेदिनी हीना सोमसूर्यप्रभांशुभिः
न वधः पुरुषेन्द्रस्य संयुगेष्वपलायिनः

M. N. Dutt: While that son of Atiratha had touched the bow-string and put on his fences, surely there was no person, who could be bold enough to stand up in his front. Indeed, the earth might be deprived of the splendour of the Moon and the rays of the Sun; but the slaughter of the lord of men who did never turn away from the field could not be possible in battle.

BORI CE: 08-005-085

यदि मन्दः सहायेन भ्रात्रा दुःशासनेन च
वासुदेवस्य दुर्बुद्धिः प्रत्याख्यानमरोचयत्

BORI CE: 08-005-086

स नूनमृषभस्कन्धं दृष्ट्वा कर्णं निपातितम्
दुःशासनं च निहतं मन्ये शोचति पुत्रकः

MN DUTT: 06-009-045

येन मन्दः सहायेन भ्रात्रा दुःशासनेन च
वासुदेवस्य दुर्बुद्धिः प्रत्याख्यानमरोचत
स नूनं वृषभस्कन्धं कर्णं दृष्ट्वा निपातितम्
दुःशासनं च निहत् मन्ये शोचति पुत्रकः

M. N. Dutt: Having been assisted by that hero as well as by his brother Dushasana, that my evil-souled and wicked-minded son had resolved upon to reject the proposals of Vasudeva himself. I consider that my son, having witnessed the fall of Karna of bull like shoulders and also having seen the slaughter of Dushasana, is surely lamenting.

BORI CE: 08-005-087

हतं वैकर्तनं श्रुत्वा द्वैरथे सव्यसाचिना
जयतः पाण्डवान्दृष्ट्वा किं स्विद्दुर्योधनोऽब्रवीत्

MN DUTT: 06-009-046

हतं वैकर्तनं श्रुत्वा द्वैरथे सव्यसाचिना
जयतः पाण्डवान् दृष्ट्वा किंस्विदं दुर्योधनऽब्रवीत्

M. N. Dutt: Having seen that the son of Vikartana was slain by Savyasachin in a single combat and that the Pandavas were victorious, what, indeed, did Duryodhana say?

BORI CE: 08-005-088

दुर्मर्षणं हतं श्रुत्वा वृषसेनं च संयुगे
प्रभग्नं च बलं दृष्ट्वा वध्यमानं महारथैः

BORI CE: 08-005-089

पराङ्मुखांस्तथा राज्ञः पलायनपरायणान्
विद्रुतान्रथिनो दृष्ट्वा मन्ये शोचति पुत्रकः

MN DUTT: 06-009-047

दुर्मर्षणं हतं दृष्ट्वा वृषसेनं च संयुगे
प्रभग्नं च बलं दृष्ट्वा वध्यमानं महारथैः
पराङ्मुखांश्च राज्ञस्तु पलायनपरायणान्
विद्रुतान् रथिनो दृष्ट्वा मन्ये शोचति पुत्रकः

M. N. Dutt: Having seen that both Durmarsana and Vrishasena were slain in battle and also having witnessed that his army being slaughtered by the mighty car-warriors, was dispersed and again, having seen that the kings (in his side), most unwilling to fight, were turning away from the field of battle and having beheld the great car-warriors already fled, I think my son is now surely lamenting.

BORI CE: 08-005-090

अनेयश्चाभिमानेन बालबुद्धिरमर्षणः
हतोत्साहं बलं दृष्ट्वा किं स्विद्दुर्योधनोऽब्रवीत्

MN DUTT: 06-009-048

अनेयश्चाभिमानी च दुर्बुद्धिरजितेन्द्रियः
हतोत्साहं बलं दृष्ट्वा किंस्विद् दुर्योधनऽब्रवीत्

M. N. Dutt: What did that undaunted, proud and evil souled Duryodhana of uncontrolled passions say, after beholding his army grown pretty well dispirited?

Corresponding verse not found in BORI CE

MN DUTT: 06-009-049

स्वयं वैरं महत् कृत्वा वार्यमाणः सुहृद्गणैः
प्रधने हतभूयिष्ठैः किंस्विद् दुर्योधनऽब्रवीत्

M. N. Dutt: Although having been forbidden by the friends, yet himself having created this fierce hostility, what did Duryodhana say, after beholding the slaughter of innumerable soldiers in battle?

BORI CE: 08-005-091

भ्रातरं निहतं दृष्ट्वा भीमसेनेन संयुगे
रुधिरं पीयमानेन किं स्विद्दुर्योधनोऽब्रवीत्

MN DUTT: 06-009-050

भ्रातरं निहतं दृष्ट्वा भीमसेनेन संयुगे
रुधिरे पीयमाने च किंस्विद् दुर्योधनऽब्रवीत्

M. N. Dutt: Having seen that his brother was slain in battle and his blood was drunk by Bhimasena, what did Duryodhana say? w

BORI CE: 08-005-092

सह गान्धारराजेन सभायां यदभाषत
कर्णोऽर्जुनं रणे हन्ता हते तस्मिन्किमब्रवीत्

MN DUTT: 06-009-051

सह गान्धारराजेन सभायां यदभाषत्
कर्णोऽर्जुनं रणे हन्ता हते तस्मिन किमब्रवीत्

M. N. Dutt: He (my son) said in the midst of the assembly-hall with the king of the Gandharas that Karna would slay Arjuna in battle. But how having seen that hero slain, what did he (Duryodhana) say?

BORI CE: 08-005-093

द्यूतं कृत्वा पुरा हृष्टो वञ्चयित्वा च पाण्डवान्
शकुनिः सौबलस्तात हते कर्णे किमब्रवीत्

MN DUTT: 06-009-052

द्यूतं कृत्वा पुरा हृष्टो वञ्चयित्वा च पाण्डवान्
शकुनिः सौबलस्तात हते कर्णे किमब्रवीत्

M. N. Dutt: O son, when Karna was slain, what did Shakuni, the son of Subala, having at first played at dice with a cheerful heart and deceived the son of Pandu, say?

BORI CE: 08-005-094

कृतवर्मा महेष्वासः सात्वतानां महारथः
कर्णं विनिहतं दृष्ट्वा हार्दिक्यः किमभाषत

MN DUTT: 06-009-053

कृतवर्मा महेष्वासः सात्वतानां महारथः
हतं वैकर्तनं दृष्ट्वा हार्दिक्यः किमभाषत

M. N. Dutt: Beholding the son of Vikartana (slain in battle), what did that son of Hridika, Kritavarman, that mighty bowman, that great car-warrior amongst the Satvatas, say?

BORI CE: 08-005-095

ब्राह्मणाः क्षत्रिया वैश्या यस्य शिक्षामुपासते
धनुर्वेदं चिकीर्षन्तो द्रोणपुत्रस्य धीमतः

BORI CE: 08-005-096

युवा रूपेण संपन्नो दर्शनीयो महायशाः
अश्वत्थामा हते कर्णे किमभाषत संजय

MN DUTT: 06-009-054

ब्राह्मणाः क्षत्रिया वैश्या यस्य शिक्षामुपासते
धनुर्वेद चिकीर्षन्तो द्रोणपुत्रस्य धीमतः
युवा रूपेण सम्पन्नो दर्शनीयो महायशाः
अश्वत्थामा हते कर्णे किमभाषत संजय

M. N. Dutt: O Sanjaya, Most willing to acquire a knowledge in archery, the Brahmanas, the Kshatriyas and the Vaishyas received instructions of that highly intellectual son of Drona. What did that youthful, that handsomelooking, that highly famous Ashvatthaman, endued with beauty, say, when he saw Karna slain in battle?

BORI CE: 08-005-097

आचार्यत्वं धनुर्वेदे गतः परमतत्त्ववित्
कृपः शारद्वतस्तात हते कर्णे किमब्रवीत्

MN DUTT: 06-009-055

आचार्यो यो धनुर्वेद गौतमो रथसत्तमः
कृपः शारद्वतस्तात हते कर्णे किमब्रवीत्

M. N. Dutt: What did that son of Sharadvata, Kripa of the Gautama race, that mighty, car-warrior, that teacher of archery, say when he saw Karna slain in battle?

BORI CE: 08-005-098

मद्रराजो महेष्वासः शल्यः समितिशोभनः
दिष्टं तेन हि तत्सर्वं यथा कर्णो निपातितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-009-056

मद्रराजो महेष्वासः शल्यः समितिशोभनः
दृष्ट्वा विनिहतं कर्णं सारथ्ये रथिनां वरः
किमभाषत वीरोऽसौ मद्राणामधिपो बली

M. N. Dutt: On beholding the slaughter of Karna, what did the king of Madras, that mighty bowman, that ornament of assemblies, Shalya of the Shauvira tribe, that foremost of charioteers engaged in driving away the car (of Karna), that leading chief of the Madra warriors, who was possessed of mighty strength, say?

BORI CE: 08-005-099

ये च केचन राजानः पृथिव्यां योद्धुमागताः
वैकर्तनं हतं दृष्ट्वा किमभाषन्त संजय

MN DUTT: 06-009-057

दृष्ट्वा विनिहतं सर्वे योधा वा रणदुर्जयाः
ये च केचन राजानः पृथिव्यां यो मागताः
वैकर्तनं हतं दृष्ट्वा कान्यभाषन्त संजय

M. N. Dutt: And again, O Sanjaya, what did the other warriors, who with difficulty could be vanquished, as well as all the kings of the earth, who had come with the desire of fighting, say, when they beheld the slaughter of the son of Vikartana?

BORI CE: 08-005-100

कर्णे तु निहते वीरे रथव्याघ्रे नरर्षभे
किं वो मुखमनीकानामासीत्संजय भागशः

MN DUTT: 06-009-058

द्रोणे तु निहते वीरे रथव्याने नरर्षभे
के वा मुखमनीकानामासन् संजय भागशः

M. N. Dutt: When that hero, that foremost of the carwarriors, that best among men, Drona was slain (in battle), who, O Sanjaya, had been the leaders of the several divisions of the army in succession?

BORI CE: 08-005-101

मद्रराजः कथं शल्यो नियुक्तो रथिनां वरः
वैकर्तनस्य सारथ्ये तन्ममाचक्ष्व संजय

MN DUTT: 06-009-059

मद्रराजः कथं शल्यो नियुक्तो रथिनां वरः
वैकर्तनस्य सारथ्ये तन्ममाचक्ष्व संजय

M. N. Dutt: O Sanjaya, do you relate to me, how Shalya, the king of the Madras, that best among all the car-warriors, was engaged as the charioteer of the son of Vikartana?

BORI CE: 08-005-102

केऽरक्षन्दक्षिणं चक्रं सूतपुत्रस्य संयुगे
वामं चक्रं ररक्षुर्वा के वा वीरस्य पृष्ठतः

MN DUTT: 06-009-060

केऽरक्षनं दक्षिणं चक्रं सूतपुत्रस्य युध्यतः
वामं चक्रं ररक्षुर्वा के वा वीरस्य पृष्ठतः

M. N. Dutt: While the son of Suta was fighting, who were the persons guarding his right wheel and those who protected his left and again, who were they that guarded his back.

BORI CE: 08-005-103

के कर्णं वाजहुः शूराः के क्षुद्राः प्राद्रवन्भयात्
कथं च वः समेतानां हतः कर्णो महारथः

MN DUTT: 06-009-061

के क्षुद्राः प्राद्रवंस्ततः
कथं च वः समेतानां हतः कर्णो महारथः

M. N. Dutt: What heroes did not forsake Karna and what mean-minded men flew away from him? While you had been present in the field, how could that mighty car-warrior be slain in battle?

BORI CE: 08-005-104

पाण्डवाश्च कथं शूराः प्रत्युदीयुर्महारथम्
सृजन्तं शरवर्षाणि वारिधारा इवाम्बुदम्

BORI CE: 08-005-105

स च सर्पमुखो दिव्यो महेषुप्रवरस्तदा
व्यर्थः कथं समभवत्तन्ममाचक्ष्व संजय

MN DUTT: 06-009-062

पाण्डवाश्च स्वयं शूराः प्रत्युदीयुर्महारथाः
सृजन्तः शरवर्षाणि वारिधारा इवाम्बुदाः
स च सर्पमुखो दिव्यो महेषुप्रवरस्तदा
के कर्णं न जहुः शूराः व्यर्थः कथं समभवत् तन्ममाचक्ष्व संजय

M. N. Dutt: O Sanjaya, How could the heroic and great car-warriors oppose the Pandavas, who were pouring forth showers of arrows like the clouds pouring forth drops of water. Do you relate to me, how then could that celestial snakemouthed arrow, that best one of its kind, become of no avail?

BORI CE: 08-005-106

मामकस्यास्य सैन्यस्य हृतोत्सेधस्य संजय
अवशेषं न पश्यामि ककुदे मृदिते सति

MN DUTT: 06-009-063

मामकस्यास्य सैन्यस्य हतोत्सेधस्य संजय
अवशेषं न पश्यामि ककुदे मृदिते सति

M. N. Dutt: When the best of the leaders were slain, I do not see, O Sanjaya, that even some of the soldiers of my side, who had already lost their courage, will survive (the terrible slaughter).

BORI CE: 08-005-107

तौ हि वीरौ महेष्वासौ मदर्थे कुरुसत्तमौ
भीष्मद्रोणौ हतौ श्रुत्वा को न्वर्थो जीवितेन मे

MN DUTT: 06-009-064

तौ हि वीरौ महेष्वासौ मदर्थे त्यक्तजीवितौ
भीष्मद्रोणौ हतौ श्रुत्वा को न्वर्थो जीवितेन मे

M. N. Dutt: Indeed, those two heroes, the great bowmen, were ready to give up their lives for my sake. Hearing of their (Bhishma and Drona) death, what use have I of my life?

BORI CE: 08-005-108

न मृष्यामि च राधेयं हतमाहवशोभिनम्
यस्य बाह्वोर्बलं तुल्यं कुञ्जराणां शतं शतम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-009-065

पुनः पुनर्न मृष्यामि हतं कर्णं च पाण्डवैः
यस्य बाह्वोर्बलं तुल्यं कुञ्जराणां शतं शतैः

M. N. Dutt: Again and again, I cannot bear that Karna should be slain by the Pandavas; for whose strength of arms is equal to that of ten thousand elephants.

BORI CE: 08-005-109

द्रोणे हते च यद्वृत्तं कौरवाणां परैः सह
संग्रामे नरवीराणां तन्ममाचक्ष्व संजय

MN DUTT: 06-009-066

द्रोणे हते च यद् वृत्तं कौरवाणां परैः सह
संग्रामे नरवीराणां तन्ममाचक्ष्व संजय

M. N. Dutt: O Sanjaya, relate to me in detail what had happened in the battle that raged between the mighty heroes among men, namely, the Kauravas and their enemies, when Drona was slain.

BORI CE: 08-005-110

यथा च कर्णः कौन्तेयैः सह युद्धमयोजयत्
यथा च द्विषतां हन्ता रणे शान्तस्तदुच्यताम्

MN DUTT: 06-009-067

यथा कर्णश्च कौन्तेयैः सह युद्धमयोजयत्
यथा च द्विषतां हन्ता रणे शान्तस्तदुच्यताम्

M. N. Dutt: Relate to me also how the sons of Kunti conducted the battle with Karna and do you tell me, again, how that slayer of enemies became quiet (was slain) in battle.

Home | About | Back to Book 08 Contents | ← Chapter 4 | Chapter 6 →