Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 004

BORI CE: 08-004-001

वैशंपायन उवाच
एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः
अब्रवीत्संजयं सूतं शोकव्याकुलचेतनः

MN DUTT: 06-005-001

वैशम्पायन उवाच इति श्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः
अब्रवीत् संजयं सूतं शोकसंविग्नमानसः

M. N. Dutt: Vaishampayana said O great king, hearing this intelligence, Dhritarashtra, the son of Ambika, with a heart filled with great anxiety on account of sorrow, an

BORI CE: 08-004-002

दुष्प्रणीतेन मे तात मनसाभिप्लुतात्मनः
हतं वैकर्तनं श्रुत्वा शोको मर्माणि कृन्तति

MN DUTT: 06-005-002

दुष्प्रणीतेन मे तात पुत्रस्यादीर्घजीविनः
हतं वैकर्तनं श्रुत्वा शोको मर्माणि कृन्तति

M. N. Dutt: “O son, on account of the dishonest policy of my son, who has no foresight of the distant future, the son of Vikartana was slain in battle. Hearing this, I find my vital parts all cut as under.

BORI CE: 08-004-003

कृतास्त्रपरमाः शल्ये दुःखपारं तितीर्षवः
कुरूणां सृञ्जयानां च के नु जीवन्ति के मृताः

MN DUTT: 06-005-003

तस्य मे संशयं छिन्धि दुःखपारं तितीर्षतः
कुरुणां सृञ्जयानां च के च जीवन्ति के मृताः

M. N. Dutt: Do you now remove all by doubts, who are most willing to bridge over this ocean of sorrow, by relating to me, who amongst the Kurus and the Pandavas are yet alive and who are already dead.

BORI CE: 08-004-004

संजय उवाच
हतः शांतनवो राजन्दुराधर्षः प्रतापवान्
हत्वा पाण्डवयोधानामर्बुदं दशभिर्दिनैः

MN DUTT: 06-005-004

संजय उवाच हतः शान्तनवो राजन् दुराधर्षः प्रतापवान्
हत्त्वा पाण्डवयोधानामव॒दं दशभिर्दिनैः

M. N. Dutt: Sanjaya said O monarch, after having killed innumerable number of the Sanjayas and the Panchalas, Bhishma, the son of Shantanu, of mighty strength and of indomitable courage, was slain after ten days (of the battle).

BORI CE: 08-004-005

ततो द्रोणो महेष्वासः पाञ्चालानां रथव्रजान्
निहत्य युधि दुर्धर्षः पश्चाद्रुक्मरथो हतः

MN DUTT: 06-005-005

तथा द्रोणो महेष्वासः पञ्चालानां रथव्रजान्
निहत्य युधि दुर्धर्षः पश्चाद् रुक्मरथो हतः

M. N. Dutt: Again, after having killed the whole force of the Panchalas in battle, the mighty bowman Drona of indomitable courage, riding upon a car of gold, was slain afterwards.

BORI CE: 08-004-006

हतशिष्टस्य भीष्मेण द्रोणेन च महात्मना
अर्धं निहत्य सैन्यस्य कर्णो वैकर्तनो हतः

MN DUTT: 06-005-006

हतशेषस्य भीष्मेण द्रोणेन च महात्मना
अर्धं निहत्य सैन्यस्य कर्णो वैकर्तनो हतः

M. N. Dutt: Having slain the half of the troops, that had survived the slaughter by the high-souled Bhishma and Drona, Karna, the son of Vikartana, was at last killed.

BORI CE: 08-004-007

विविंशतिर्महाराज राजपुत्रो महाबलः
आनर्तयोधाञ्शतशो निहत्य निहतो रणे

MN DUTT: 06-005-007

विविंशतिर्महाराज राजपुत्रो महाबलः
आनर्तयोधाशतशो निहत्य निहतो रणे

M. N. Dutt: O great king, having killed hundreds of Anarta warriors, the royal son Vivinshati of mighty strength was himself slain in battle.

BORI CE: 08-004-008

अथ पुत्रो विकर्णस्ते क्षत्रव्रतमनुस्मरन्
क्षीणवाहायुधः शूरः स्थितोऽभिमुखतः परान्

MN DUTT: 06-005-008

तथा पुत्रो विकर्णस्ते क्षत्रव्रतमनुस्मरन्
क्षीणवाहायुधः शूरः स्थितोऽभिमुखतः परान्

M. N. Dutt: Thereupon your heroic son Vikarna, having remembered the duties of a Kshatriya, stood in front of the enemies, without his weapons on and also without a conveyance.

BORI CE: 08-004-009

घोररूपान्परिक्लेशान्दुर्योधनकृतान्बहून्
प्रतिज्ञां स्मरता चैव भीमसेनेन पातितः

MN DUTT: 06-005-009

घोररूपान् परिक्केशान दुर्योधनकृतान् बहून्
प्रतिज्ञा स्मरता चैव भीमसेनेन पातितः

M. N. Dutt: He was slain by Bhimasena, who had (at the time) recollected the most severe and innumerable wrongs inflicted upon him by Duryodhana and also the most solemn promise of his own.

BORI CE: 08-004-010

विन्दानुविन्दावावन्त्यौ राजपुत्रौ महाबलौ
कृत्वा नसुकरं कर्म गतौ वैवस्वतक्षयम्

MN DUTT: 06-005-010

विन्दानुविन्दावावन्तयौ राजपुत्रौ महारथौ
कृत्वा त्वसुकरं कर्म गतौ वैवस्वतक्षयम्

M. N. Dutt: Having performed the most striking exploits in battle, the two royal sons, Vindu and Anuvindu, of the country of Avanti, of mighty prowess, departed to the region of Death.

BORI CE: 08-004-011

सिन्धुराष्ट्रमुखानीह दश राष्ट्राणि यस्य वै
वशे तिष्ठन्ति वीरस्य यः स्थितस्तव शासने

BORI CE: 08-004-012

अक्षौहिणीर्दशैकां च निर्जित्य निशितैः शरैः
अर्जुनेन हतो राजन्महावीर्यो जयद्रथः

MN DUTT: 06-005-011

सिधुराष्ट्रमुखानीह दश राष्ट्राणि यानिह
वशे तिष्ठन्ति वीरस्य यः स्थितस्तव शासने
अक्षौहिणीर्दशैकां च विनिर्जित्य शितैः शरैः
अर्जुनेन हतो राजन् महावीर्यो जयद्रथः

M. N. Dutt: That heroic leader, under whose control ten kingdom remained, the foremost of which was the kingdom of Sindhu; and who, again, was under your subjection-that one Jayadratha, O monarch, of mighty prowess, was slain by Arjuna, after he had subdued eleven Akshauhinis by his sharp arrows.

BORI CE: 08-004-013

तथा दुर्योधनसुतस्तरस्वी युद्धदुर्मदः
वर्तमानः पितुः शास्त्रे सौभद्रेण निपातितः

MN DUTT: 06-005-012

तथा दुर्योधनसुतस्तरस्वी युद्धदुर्मदः
वर्तमानः पितुः शास्त्रे सौभद्रेण निपातितः

M. N. Dutt: So also the son of Duryodhana, of immense activity and incapable of being vanquished in battle and resting over obedient under the command of his father, was killed by the son of Subhadra.

BORI CE: 08-004-014

तथा दौःशासनिर्वीरो बाहुशाली रणोत्कटः
द्रौपदेयेन विक्रम्य गमितो यमसादनम्

MN DUTT: 06-005-013

तथा दौःशासनिः शूरो बाहुशाली रणोत्कटः
द्रौपदेयेन सङ्गभ्य गमितो यमसादनम्

M. N. Dutt: So again the heroic son of Dusshasana looking most terrible in battle and endowed with the mighty strength of arms, was sent away to the region of Yama by the son of Draupadi, who careered in battle showing forth his prowess.

BORI CE: 08-004-015

किरातानामधिपतिः सागरानूपवासिनाम्
देवराजस्य धर्मात्मा प्रियो बहुमतः सखा

BORI CE: 08-004-016

भगदत्तो महीपालः क्षत्रधर्मरतः सदा
धनंजयेन विक्रम्य गमितो यमसादनम्

MN DUTT: 06-005-014

किरातानामधिपतिः सागरानूपवासिनाम्
देवराज्य धर्मात्मा प्रियो बहुमतः सखा
भगदत्तो महीपालः क्षत्रधर्मरतः सदा
धनंजयेन विक्रम्य गमितो यमसादनम्

M. N. Dutt: The most virtuous king Bhagadatta, ever obedient to the duties of a Kshatriya, who was the paramount lord of the Kiratas-dwelling in the low-land countries on the sea-cost and who, again, was the most esteemed and intimate friend of the king of the celestials, was sent away to the region of Yama by Dhananjaya showing forth his prowess (in battle).

BORI CE: 08-004-017

तथा कौरवदायादः सौमदत्तिर्महायशाः
हतो भूरिश्रवा राजञ्शूरः सात्यकिना युधि

MN DUTT: 06-005-015

तथा कौरवदायादो न्यस्तशस्त्रो महायशाः
हतो भूरिश्रवा राजशूरः सात्यकिना युधि

M. N. Dutt: O monarch, similarly Bhurisravas, the heroic son of Somadatta, of great renown, the kinsman of the Kauravas, was slain in battle by Satyaki.

BORI CE: 08-004-018

श्रुतायुरपि चाम्बष्ठः क्षत्रियाणां धनुर्धरः
चरन्नभीतवत्संख्ये निहतः सव्यसाचिना

MN DUTT: 06-005-016

श्रुतायुरपि चाम्बष्ठः क्षत्रियाणां धुरंधरः
चरन्नभीतवत् संख्ये निहतः सव्यसाचिना

M. N. Dutt: Fearlessly roving about in the field of battle, the Ambastha chief Shrutayus, the most exalted of the Kshatriyas, was slain by Savyasachin.

BORI CE: 08-004-019

तव पुत्रः सदा संख्ये कृतास्त्रो युद्धदुर्मदः
दुःशासनो महाराज भीमसेनेन पातितः

MN DUTT: 06-005-017

तव पुत्रः सदामर्षी कृतास्त्रो युद्धदुर्मदः
दुःशासनो महाराज भीमसेनेन पातितः

M. N. Dutt: O great king, your ever wrathful son Dushasana, who is well acquainted with the science of weapons and who is incapable of being vanquished in battle, was slain by Bhimasena.

BORI CE: 08-004-020

यस्य राजन्गजानीकं बहुसाहस्रमद्भुतम्
सुदक्षिणः स संग्रामे निहतः सव्यसाचिना

MN DUTT: 06-005-018

यस्य राजन् गजानीकं बहु साहस्त्रमद्भुतम्
सुदक्षिणः स संग्रामे निहत: सव्यसाचिना

M. N. Dutt: O monarch, that Sudakshina, who had under him several thousands of extra-ordinary warriors fighting on elephants, was slain in battle by Savyasachin.

BORI CE: 08-004-021

कोसलानामधिपतिर्हत्वा बहुशतान्परान्
सौभद्रेण हि विक्रम्य गमितो यमसादनम्

MN DUTT: 06-005-019

कोसलानामधिपतिर्हत्वा बहुमतान् परान्
सौभद्रेण हि विक्रम्य गमितो यमसादनम्

M. N. Dutt: Having slain several hundreds of the enemies, the lord of the Kosalas was himself sent to the abode of Yama by the son of Subhadra showing forth his prowess in battle.

BORI CE: 08-004-022

बहुशो योधयित्वा च भीमसेनं महारथः
चित्रसेनस्तव सुतो भीमसेनेन पातितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-004-023

मद्रराजात्मजः शूरः परेषां भयवर्धनः
असिचर्मधरः श्रीमान्सौभद्रेण निपातितः

MN DUTT: 06-005-020

बहुशो योधयित्वा तु भीमसेनं महारथम्
मद्राराजात्मजः शूरः परेषां भयवर्धनः
असिचर्मधरः श्रीमान् सौभद्रेण निपातितः

M. N. Dutt: Having fought several times with that great car-warrior Bhimasena. The heroic younger brother of the king of Madras, inspiring greater terror in the enemies-that handsome wielder of sword and shield-was slain by the son of Subhadra.

BORI CE: 08-004-024

समः कर्णस्य समरे यः स कर्णस्य पश्यतः
वृषसेनो महातेजाः शीघ्रास्त्रः कृतनिश्चयः

BORI CE: 08-004-025

अभिमन्योर्वधं स्मृत्वा प्रतिज्ञामपि चात्मनः
धनंजयेन विक्रम्य गमितो यमसादनम्

MN DUTT: 06-005-021

समः कर्णस्य समरे यः स कर्णस्य पश्यतः
वृषसेनो महातेजाः शीघ्रास्त्रो दृढविक्रमः
अभिमन्योर्वधं श्रुत्वा प्रतिज्ञामपि चात्मनः
धनंजयेन विक्रम्य गमितो यमसादनम्

M. N. Dutt: The highly energetic Vrisasena of steady prowess and ready in managing the weapon-that peer of Karna in battle, was sent to the abode of Yama by Dhananjaya, who, remembering the death of his son and also his own solemn vow, showed forth his prowess in battle.

BORI CE: 08-004-026

नित्यप्रसक्तवैरो यः पाण्डवैः पृथिवीपतिः
विश्राव्य वैरं पार्थेन श्रुतायुः स निपातितः

MN DUTT: 06-005-022

नित्यं प्रसक्तवैरो यः पाण्डवैः पृथिवीपतिः
विश्राव्य वैरं पार्थेन श्रुतायुः स निपातितः

M. N. Dutt: That Srutayus, O king of the earth, who always entertained animosity against the Pandavas, was reminded of that animosity, before he was slain by the son of Pritha.

BORI CE: 08-004-027

शल्यपुत्रस्तु विक्रान्तः सहदेवेन मारिष
हतो रुक्मरथो राजन्भ्राता मातुलजो युधि

MN DUTT: 06-005-023

शल्यपुत्रस्तु विक्रान्तः सहदेवेन मारिष
हतो रुक्मरथो राजन् भ्राता मातुलजो युधि

M. N. Dutt: O sire, O monarch, Rukmaratha the son of Shalya, of mighty prowess-that brother (of Shahadeva), being son of the latter's maternal uncle, was slain by Shahadeva in battle.

BORI CE: 08-004-028

राजा भगीरथो वृद्धो बृहत्क्षत्रश्च केकयः
पराक्रमन्तौ विक्रान्तौ निहतौ वीर्यवत्तरौ

MN DUTT: 06-005-024

राजा भगीरथो वृद्धो बृहत्क्षत्रश्च केकयः
पराक्रमन्तौ विक्रान्तौ निहतौ वीर्यवत्तरौ

M. N. Dutt: Both the old king Bhagiratha and Brihatkshatra, the chief of the Kekayas, highly powerful, possessed of prowess and greater energy as they were, also killed in battle.

BORI CE: 08-004-029

भगदत्तसुतो राजन्कृतप्रज्ञो महाबलः
श्येनवच्चरता संख्ये नकुलेन निपातितः

MN DUTT: 06-005-025

भगदत्त सुतो राजन् कृतप्रज्ञो महाबलः
श्येनवचरता संख्ये नकुलेन निपातितः

M. N. Dutt: O monarch, the highly powerful and wise son of Bhagadatta was slain by Nakula, who moved about in the field of) battle like a hawk.

BORI CE: 08-004-030

पितामहस्तव तथा बाह्लिकः सह बाह्लिकैः
भीमसेनेन विक्रम्य गमितो यमसादनम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-005-026

पितामहस्तव तथा बाह्लीकः सह बाह्निकैः
निहतो भीमसेन महाबलपराक्रमः

M. N. Dutt: So also your grand father Balhika, endued with great strength and prowess, was slain by Bhimasena with all the Balhikas,

BORI CE: 08-004-031

जयत्सेनस्तथा राजञ्जारासंधिर्महाबलः
मागधो निहतः संख्ये सौभद्रेण महात्मना

MN DUTT: 06-005-027

जयत्सेनस्तथा राजञ्जारासंधिर्महाबलः
मागधो निहत: संख्ये सौभद्रेण महात्मना

M. N. Dutt: Then again, O monarch, the Magadha prince Jayatsena, the most powerful son of Jarasandha, was slain in battle by the loftyminded son of Subhadra.

BORI CE: 08-004-032

पुत्रस्ते दुर्मुखो राजन्दुःसहश्च महारथः
गदया भीमसेनेन निहतौ शूरमानिनौ

MN DUTT: 06-005-028

पुत्रस्ते दुर्मुखो राजन् दुःसहश्च महारथः
गदया भीमसेनेन निहतौ शूरमानिनौ

M. N. Dutt: Your son Durmukha and the other son the great car-warrior Dussaha, both of them are considered to be the most heroic, were slain in battle by Bhimasena by means of his mace.

BORI CE: 08-004-033

दुर्मर्षणो दुर्विषहो दुर्जयश्च महारथः
कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम्

MN DUTT: 06-005-029

दुर्मर्षणो दुर्विषहो दुर्जयश्च महारथः
कृत्वा त्वसुकरं कर्म गता वैवस्वतक्षयम्

M. N. Dutt: Having achieved the extraordinary exploits in battle. Durmarsana, Durvisaha and the great car-warrior Durjaya departed to the region of Death.

Corresponding verse not found in BORI CE

MN DUTT: 06-005-030

उभौ कलिङ्गवृषको भ्रातरौ युद्धदुर्मदौ
कृत्वा चासुकरं कर्म गतौ वैवस्वतक्षयम्

M. N. Dutt: Having achieved the extraordinary exploits in battle, both the brothers, Kalinga and Vrishabha, who are incapable of being vanquished in battle, departed to the abode of Death.

BORI CE: 08-004-034

सचिवो वृषवर्मा ते सूतः परमवीर्यवान्
भीमसेनेन विक्रम्य गमितो यमसादनम्

MN DUTT: 06-005-031

सचिवो वृषवर्मा ते शूरः परमवीर्यवान्
भीमसेनेन विक्रम्य गमितो यमसादनम्

M. N. Dutt: Your highly energetic minister, the Suta Vrisavarman, was sent to the abode of Death by Bhimasena, who displayed his superior prowess in battle.

BORI CE: 08-004-035

नागायुतबलो राजा नागायुतबलो महान्
सगणः पाण्डुपुत्रेण निहतः सव्यसाचिना

MN DUTT: 06-005-032

तथैव पौरवो राजा नागायुतबलो महान्
समरे पाण्डुपुत्रेण निहतः सव्यसाचिना

M. N. Dutt: In the same way, the great king Paurava, possessing the power of the thousand clephants, was slain with all his attendants by Savyasachin, the son of Pandu.

BORI CE: 08-004-036

वसातयो महाराज द्विसाहस्राः प्रहारिणः
शूरसेनाश्च विक्रान्ताः सर्वे युधि निपातिताः

MN DUTT: 06-005-033

वसातयो महाराज द्विसासस्त्राः प्रहारिणः
शूरसेनाश्च विक्रान्ताः सर्वे युधि निपातिताः

M. N. Dutt: O great monarch, the great smiters of foes, the two thousand Vashati troops, as well as all the Surashenas possessed of great prowess, were slain in battle.

BORI CE: 08-004-037

अभीषाहाः कवचिनः प्रहरन्तो मदोत्कटाः
शिबयश्च रथोदाराः कलिङ्गसहिता हताः

MN DUTT: 06-005-034

अभीषाहाः कवचिनः प्रहरन्तो रणोत्कटाः
शिवयश्च रथोदाराः कालिङ्गसहिता हताः

M. N. Dutt: The Abhishaha troops, the mighty smiters of foes, who are all clad in armour and most fierce in battle, as also the powerful carwarriors, the Shivi soldiers, all were slain with the Kalingas.

Corresponding verse not found in BORI CE

MN DUTT: 06-005-035

गोकुले नित्यसंवृद्धा युद्धे परमकोपनाः
तेऽपावृत्तकवीराश्च निहताः सव्य साचिना

M. N. Dutt: So also those other heroes, gradually grown up in Gokula, who were most of furious in battle and had never turned their backs in the field, were slain by Savyasachin.

BORI CE: 08-004-038

गोकुले नित्यसंवृद्धा युद्धे परमकोविदाः
श्रेणयो बहुसाहस्राः संशप्तकगणाश्च ये
ते सर्वे पार्थमासाद्य गता वैवस्वतक्षयम्

MN DUTT: 06-005-036

श्रेणयो बहुसाहस्त्राः संशप्तकगणाश्च ये
ते सर्वे पार्थमासाद्य गता वैवस्वतक्षयम्

M. N. Dutt: Having approached Partha, many thousands of the Sreni warriors, as well as the army of the Samsaptakas, all these departed to the abode of Death.

BORI CE: 08-004-039

स्यालौ तव महाराज राजानौ वृषकाचलौ
त्वदर्थे संपराक्रान्तौ निहतौ सव्यसाचिना

MN DUTT: 06-005-037

स्यालौ तव महाराज राजानौ वृषकाचलौ
त्वदर्थमतिविक्रान्तौ निहतौ सव्यसाचिना

M. N. Dutt: O powerful monarch, your brothers-in-law, the prince Vrishaka and Achala, displaying their inighty prowess in battle for your sake, were slain by Savyasachin.

BORI CE: 08-004-040

उग्रकर्मा महेष्वासो नामतः कर्मतस्तथा
शाल्वराजो महाराज भीमसेनेन पातितः

MN DUTT: 06-005-038

उग्रकर्मा महेष्वासो नामतः कर्मतस्तथा
शाल्वराजो महाबाहुर्भीमसेनेन पातितः

M. N. Dutt: The Shalya king of mighty strength and active habits, who was a grcat bowman both in name and deeds, was slain in battle by Bhimasena.

BORI CE: 08-004-041

ओघवांश्च महाराज बृहन्तः सहितो रणे
पराक्रमन्तौ मित्रार्थे गतौ वैवस्वतक्षयम्

MN DUTT: 06-005-039

ओघवांश्च महाराज बृहन्तः सहितौ रणे
पराक्रमन्तौ मित्रार्थे गतौ वैवस्वतक्षयम्

M. N. Dutt: O powerful monarch, Aghovat and Vrihantha, both exerting themselves in battle and displaying their prowess for the sake of their friends, departed to the region of Death.

BORI CE: 08-004-042

तथैव रथिनां श्रेष्ठः क्षेमधूर्तिर्विशां पते
निहतो गदया राजन्भीमसेनेन संयुगे

MN DUTT: 06-005-040

तथैव रथिनां श्रेष्ठः क्षेम धूर्तिर्विशाम्पते
निहतो गदया राजन् भीमसेनेन संयुगे

M. N. Dutt: So also, O ruler of earth, Kshemadhurti, that best of the car-warriors, was slain by Bhimasena in battle by means of his mace.

BORI CE: 08-004-043

तथा राजा महेष्वासो जलसंधो महाबलः
सुमहत्कदनं कृत्वा हतः सात्यकिना रणे

MN DUTT: 06-005-041

तथा राजन् महेष्वासो जलसंधो महाबलः
सुमहत् कदनं कृत्वा हतः सात्यकिना रणे

M. N. Dutt: Having wrought an immense slaughter, then the great bowman king Jalasandha of mighty strength was slain in battle by Satyaki.

BORI CE: 08-004-044

अलायुधो राक्षसेन्द्रः खरबन्धुरयानगः
घटोत्कचेन विक्रम्य गमितो यमसादनम्

MN DUTT: 06-005-042

अलम्बुषो राक्षसेन्द्र खरबन्धुरयानवान्
घटोत्कचेन विक्रम्य गमितो यमसादनम्

M. N. Dutt: Alambusha the lord of the Rakshasas who had a chariot drawn by arms, was sent to the abode of Yama by Ghatotkacha displaying his prowess in battle.

BORI CE: 08-004-045

राधेयाः सूतपुत्राश्च भ्रातरश्च महारथाः
केकयाः सर्वशश्चापि निहताः सव्यसाचिना

BORI CE: 08-004-046

मालवा मद्रकाश्चैव द्रविडाश्चोग्रविक्रमाः
यौधेयाश्च ललित्थाश्च क्षुद्रकाश्चाप्युशीनराः

BORI CE: 08-004-047

मावेल्लकास्तुण्डिकेराः सावित्रीपुत्रकाञ्चलाः
प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च मारिष

BORI CE: 08-004-048

पत्तीनां निहताः संघा हयानामयुतानि च
रथव्रजाश्च निहता हताश्च वरवारणाः

MN DUTT: 06-005-043

राधेयः सूतपुत्रश्च भ्रातरश्च महारथाः
केकयाः सर्वशश्चापि निहताः सव्यसाचिना
मालवा मद्रकाश्चैव द्राविडाश्चोग्रकर्मिणः
यौधेयाश्च ललित्याश्च क्षुद्रकाश्चाप्युशीनराः
मावेल्लाकास्तुण्डिकेरा: सावित्रीपुत्रकाश्च ये
प्रोच्योदीच्याः प्रतीत्याश्च दाक्षिणात्याश्च मारिष
पत्तीनां निहताः संघा हयानां प्रयुतानि च
रथव्रजाश्च निहता हताश्च वरवारणाः

M. N. Dutt: The sons of Radha, the descendants of Suta, the mighty car-warriors, who are brother to one another, the Kalikeyas, the Malavas, the Madrakas, the Dravidas who are most terrible in prowess, the Yodheyas, the Lalityas, the Kshudrikas, even the Usinaras. the Mavelyakas, the Tundikeras, the Sabitriputrakas, the men of the eastern, the northern, the western and the southern countries, all these, O sire, were slain by Savyasachin. A large body of foot-soldiers were slain, so also many millions of horses. And a large number of car-warriors were killed. Many elephants of large shape and superior kind fell in the battle.

BORI CE: 08-004-049

सध्वजाः सायुधाः शूराः सवर्माम्बरभूषणाः
कालेन महता यत्ताः कुले ये च विवर्धिताः

MN DUTT: 06-005-044

सध्वजाः सायुधाः शूराः सवर्माम्बरभूषणाः
कालेन महता यत्ताः सुशलैर्ये च वर्धिताः
ते हताः समरे राजन् पार्थेनाक्लिष्टकर्मणा

M. N. Dutt: Furnished with standards and weapons, several heroes decked in ornaments, garments and armour, who were of superior conduct and parentage and possessed of perseverance, as well as other warriors, who, again, were of immeasurable strength and desirous of each other's fall, had, in course of great time, all been slain in battle by Partha, who is indefatigable in achievements.

BORI CE: 08-004-050

ते हताः समरे राजन्पार्थेनाक्लिष्टकर्मणा
अन्ये तथामितबलाः परस्परवधैषिणः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-005-045

अन्ये तथाऽमितबलाः परस्परवधैषिणः
एते चान्ये च बहवो राजानः सगणा रणे
हताः सहस्रशो राजन् यन्मां त्वं परिपृच्छसि

M. N. Dutt: These and several other kings were slain with their followers by thousands. O monarch, thus I have answered now what you asked me.

BORI CE: 08-004-051

एते चान्ये च बहवो राजानः सगणा रणे
हताः सहस्रशो राजन्यन्मां त्वं परिपृच्छसि
एवमेष क्षयो वृत्तः कर्णार्जुनसमागमे

BORI CE: 08-004-052

महेन्द्रेण यथा वृत्रो यथा रामेण रावणः
यथा कृष्णेन निहतो मुरो रणनिपातितः
कार्तवीर्यश्च रामेण भार्गवेण हतो यथा

BORI CE: 08-004-053

सज्ञातिबान्धवः शूरः समरे युद्धदुर्मदः
रणे कृत्वा महायुद्धं घोरं त्रैलोक्यविश्रुतम्

BORI CE: 08-004-054

तथार्जुनेन निहतो द्वैरथे युद्धदुर्मदः
सामात्यबान्धवो राजन्कर्णः प्रहरतां वरः

MN DUTT: 06-005-045

अन्ये तथाऽमितबलाः परस्परवधैषिणः
एते चान्ये च बहवो राजानः सगणा रणे
हताः सहस्रशो राजन् यन्मां त्वं परिपृच्छसि

MN DUTT: 06-005-046

एवमेष क्षयो वृत्तः कर्णार्जुनसमागमे
महेन्द्रेण यथा वृत्रो यथा रामेण रावणः
यथा कृष्णेन नरको मुस्श्च नरकारिणा
कार्तवीर्यश्च रामेण भार्गवेण यथा हतः
सज्ञातिबान्धवः शूर समरे युद्धदुर्मदः
रणे कृत्वा महद् युद्धं घोरं त्रैलोक्यमोहनम्
यथा स्कन्देन महिषो यथा रुद्रेण चान्धकः
तथाऽर्जुनेन सहतो द्वैरथे युद्धदुर्मदः
सामात्यबान्धवो राजन् कर्णः प्रहरतां वरः

M. N. Dutt: These and several other kings were slain with their followers by thousands. O monarch, thus I have answered now what you asked me. Thus this destruction was brought about, while Karna and Arjuna fought against each other, even as Vritra was slain by Mahendra or as Ravana by Rama or as Naraka and Mura were slain by Krishna in battle, or as Kartavirjya of mighty strength by Rama of the Bhrigu race. That hero (Kartavirya), who is incapable of being vanquished, had fallen with all his friends and relatives, after having fought a great and terrible battle, renowned in the three worlds. Mahisha was slain by Skanda, as Andhaka by Rudra; even as that hero invincible in battle, was slain by Arjuna in a single engagement of two cars.' O, king that great smiter of enemies Karna, who was the hope of victory of all the Dhartarashtras and the cause of that hostilities, (was slain) with all his counselors and friends.

BORI CE: 08-004-055

जयाशा धार्तराष्ट्राणां वैरस्य च मुखं यतः
तीर्णं तत्पाण्डवै राजन्यत्पुरा नावबुध्यसे

BORI CE: 08-004-056

उच्यमानो महाराज बन्धुभिर्हितकाङ्क्षिभिः
तदिदं समनुप्राप्तं व्यसनं त्वां महात्ययम्

MN DUTT: 06-005-047

जयाशा धार्तराष्ट्राणां वैरस्य च मुखं यतः
तीर्णस्तत् पाण्डवो राजन् यत् पुरा नावबुध्यसे
उच्यमानो महाराज बन्धुभिर्हितकाटिभिः
तदिदं समनुप्राप्तं व्यसनं सुमहात्मययम्

M. N. Dutt: The awful ocean has now been crossed over by the sons of Pandu. O great king, although you were told by all your well-wishing friends all this, yet you could not realise before the nature of this calamity, which has not befallen you, bringing about a great slaughter (of your troops).

BORI CE: 08-004-057

पुत्राणां राज्यकामानां त्वया राजन्हितैषिणा
अहितानीव चीर्णानि तेषां ते फलमागतम्

MN DUTT: 06-005-048

पुत्राणां राज्यकामानां त्वया राजन् हितैषिणा
अहितान्येव चीर्णानि तेषां तत् फलमागतम्

M. N. Dutt: O monarch, it is by you, who are desirous of doing good to your sons, that mischief's have been wrought upon them, most covetous of kingdom as they are. The consequence of those mischief have now come.

BORI CE: 08-004-058

धृतराष्ट्र उवाच
आख्याता मामकास्तात निहता युधि पाण्डवैः
निहतान्पाण्डवेयानां मामकैर्ब्रूहि संजय

MN DUTT: 06-006-001

धृतराष्ट्र उवाच आख्याता मामकास्तात निहता युधि पाण्डवैः
हताश्च पाण्डवेयानां मामकै—हि संजया

M. N. Dutt: Dhritarashtra said O son, you have related which of my followers were slain in battle by the Pandavas. But now do you tell me, O Sanjaya, which of the Pandavas were slain by the warriors of my side.

BORI CE: 08-004-059

संजय उवाच
कुन्तयो युधि विक्रान्ता महासत्त्वा महाबलाः
सानुबन्धाः सहामात्या भीष्मेण युधि पातिताः

MN DUTT: 06-006-002

संजय उवाच कुन्तयो युधि विक्रान्ता महासत्त्वा महाबलाः
सानुबन्धाः सहामात्या गाङ्गेयेन निपातिताः

M. N. Dutt: Sanjaya said All the descendants of Kunti, exerting themselves with prowess in battle and possessed of great spirit and strength, was slain by Bhishma in battle with all their kinsmen and counselors.

Corresponding verse not found in BORI CE

MN DUTT: 06-006-003

नारायण बलभद्राः शूराश्च शतशोऽपरे
अनुरक्ताश्च वीरेण भीष्मेण युधि पातिताः

M. N. Dutt: The Narayanas, the Vallavas, the Ramas and hundreds of others warriors, attached to the Pandavas in the field, were all slain by Bhishma in battle.

BORI CE: 08-004-060

समः किरीटिना संख्ये वीर्येण च बलेन च
सत्यजित्सत्यसंधेन द्रोणेन निहतो रणे

MN DUTT: 06-006-004

समः किरीटिना संख्ये वीर्येण च बलेन च
सत्यजित् सत्यसंधेन द्रोणेन निहतो युधि

M. N. Dutt: Satyajit, who was like Kiritin (Arjuna, decked in diadem) fighting in the field, both in prowess and strength, was slain in battle by Drona, who was of sure aim.

Corresponding verse not found in BORI CE

MN DUTT: 06-006-005

पञ्चालानां महेष्वासाः सर्वे युद्धिविशारदाः
द्रोणेन सह संगम्य गता वैवस्वतक्षयम्

M. N. Dutt: All the mighty bowmen among the Pandavas, who were expert in battle, departed to the region of Death, after having fought with Drona.

BORI CE: 08-004-061

तथा विराटद्रुपदौ वृद्धौ सहसुतौ नृपौ
पराक्रमन्तौ मित्रार्थे द्रोणेन निहतौ रणे

MN DUTT: 06-006-006

तथा विराटदुपदौ वृद्धौ सहसुतौ नृपौ
पराक्रमन्तौ मित्रार्थे द्रोणेन निहतौ रणे

M. N. Dutt: So also, the old king Virata and Drupada, displaying their prowess in battle, were slain by Drona for sake of their ally, with all their sons.

BORI CE: 08-004-062

यो बाल एव समरे संमितः सव्यसाचिना
केशवेन च दुर्धर्षो बलदेवेन चाभिभूः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-004-063

स एष कदनं कृत्वा महद्रणविशारदः
परिवार्य महामात्रैः षड्भिः परमकै रथैः
अशक्नुवद्भिर्बीभत्सुमभिमन्युर्निपातितः

MN DUTT: 06-006-007

यो बाल एव समरे सम्मितः सव्यसाचिना
केशवेन च दुर्धर्षो बलदेवेन वा विभो
परेषां कदनं कृत्वा महास्थविशारदः
परिवार्य महामात्रैः षड्भिः परमकै रथैः
अशक्नुवद्भिर्बीभत्सुमभिमन्युनिपातितः

M. N. Dutt: O Lord that invincible hero, Abhimanyu, who, as a boy, was like Savyasachin, Keshava and Baladeva and who also was greatly skilled in battle, was surrounded by six of the most exalted of the car-warriors and slain by them, after having made an utter extermination of the enemies, when they (warriors) became incapable of withstanding Arjuna.

BORI CE: 08-004-064

तं कृतं विरथं वीरं क्षत्रधर्मे व्यवस्थितम्
दौःशासनिर्महाराज सौभद्रं हतवान्रणे

MN DUTT: 06-006-008

कृतं तं विरथं वीरं क्षत्रधर्मे व्यवस्थितम्
दौःशासनिर्महाराज सौभद्रं हतवान् रणे

M. N. Dutt: O powerful monarch, the son of Dushasana, after having dispossessed the son of Subhadra of his car, who was still observing the duties of a Kshatriya slew him in battle.

Corresponding verse not found in BORI CE

MN DUTT: 06-006-009

सपत्नानां निहन्तां च महत्या सेनया वृत्तः
अम्बष्ठस्य सुतः श्रीमान् मित्रहेतोः पराक्रमन्
आसाद्य लक्ष्मणं वीरं दुर्योधनसुतं रणे
सुमहत् कदनं कृत्वा गतो वैवस्वतक्षयम्

M. N. Dutt: The handsome slayer of Patachcharas, having been encompassed by a large force, exerted himself with great prowess for the sake of his ally; and along with Ambashtha, approached heroic Lakshmana the son of Duryodhana, in battle; and also having made an immense slaughter of the enemies, repaired to the abode of Death.

BORI CE: 08-004-065

बृहन्तस्तु महेष्वासः कृतास्त्रो युद्धदुर्मदः
दुःशासनेन विक्रम्य गमितो यमसादनम्

MN DUTT: 06-006-010

बृहन्तः सुमहेष्वासः कृतास्त्रो युद्धदुर्मदः
दुःशासनेन विक्रम्य गमितो यमसादनम्

M. N. Dutt: Brihanta, that great bowman, who was well acquainted with the use of weapons and most invincible in battle, was sent to the region of Yama by Dushasana showing forth his prowess in the field.

BORI CE: 08-004-066

मणिमान्दण्डधारश्च राजानौ युद्धदुर्मदौ
पराक्रमन्तौ मित्रार्थे द्रोणेन विनिपातितौ

MN DUTT: 06-006-011

मणिमान् दण्डधारश्च राजानौ युद्धदुर्मदौ
पराक्रमन्तौ मित्रार्थे द्रोणेन युधि पातितौ

M. N. Dutt: The two princes, Manimat and Dandadhara, who were incapable of being vanquished in battle and also who exerted themselves with prowess, were, for the sake of their friends, slain by Drona.

BORI CE: 08-004-067

अंशुमान्भोजराजस्तु सहसैन्यो महारथः
भारद्वाजेन विक्रम्य गमितो यमसादनम्

MN DUTT: 06-006-012

अंशुमान् भोजराजस्तु सहसैन्यै महारथः
भारद्वाजेन विक्रम्य गमितो यमसादनम्

M. N. Dutt: So also, the mighty car-warrior Ansuman, the king of the Bhojas, was dispatched to the abode of Death with his soldiers by the son of Bharadvaja, displaying his prowess in battle.

Corresponding verse not found in BORI CE

MN DUTT: 06-006-013

सामुद्रश्चिसेनश्च सह पुत्रेण भारत
समुद्रसेनेन बलाद् गमितो यमसादनम्

M. N. Dutt: O descendant of the Bharata race, Chitrasena, dwelling in the sea-coast, was means forcibly sent with his son, to the region of Yama by Samudrasena.

Corresponding verse not found in BORI CE

MN DUTT: 06-006-014

अनूपवासी नीलश्च व्याघ्रदत्तश्च वीर्यवान्
अश्वत्थाम्ना विकर्णेन गमितो यमसादनम्

M. N. Dutt: O powerful monarch, Neela, the dweller of Anupa and Vyaghradatta, endued with great prowess, both these were sent to the abode of Yama by Ashvatthaman.

BORI CE: 08-004-068

चित्रायुधश्चित्रयोधी कृत्वा तौ कदनं महत्
चित्रमार्गेण विक्रम्य कर्णेन निहतौ युधि

MN DUTT: 06-006-015

चित्रायुधश्चित्रयोधी कृत्वा च कदनं महत्
चित्रमार्गेण विक्रम्य विकर्णेन हतो मृधे

M. N. Dutt: After having wrought an immense carnage, the two heroes, Chitrayudha and Chitrayodhi, were slain in battle by Vikarna, who was well acquainted with the diverse of stratagems and displayed immense prowess (in the field),

BORI CE: 08-004-069

वृकोदरसमो युद्धे दृढः केकयजो युधि
केकयेनैव विक्रम्य भ्रात्रा भ्राता निपातितः

MN DUTT: 06-006-016

वृकोदरसमो युद्धे वृतः कैकेययोधिभिः
कैकेयेन च विकम्य भ्रात्रा भ्राता निपातितः

M. N. Dutt: Having been encompassed by the Kaikeya warriors, the king of the Kaikeyas, who was the peer of Vrikodara in battle, was slain by (his brother) Kaikeya showing forth his prowess in this encounter of brother against brother.

BORI CE: 08-004-070

जनमेजयो गदायोधी पार्वतीयः प्रतापवान्
दुर्मुखेन महाराज तव पुत्रेण पातितः

MN DUTT: 06-006-017

जनमेजयो गदायोधी पर्वतीयः प्रतापवान्
दुर्मुखेन महाराज तव पुत्रेण पातितः

M. N. Dutt: O great monarch, that great wielder of mace, Janamejaya, the dweller of the hilly country, who was possessed of great energy, was slain by your son Durmukha.

BORI CE: 08-004-071

रोचमानौ नरव्याघ्रौ रोचमानौ ग्रहाविव
द्रोणेन युगपद्राजन्दिवं संप्रेषितौ शरैः

MN DUTT: 06-006-018

रोचमानो नरव्याघ्रौ रोचमानौ ग्रहाविव
द्रोणेन युगपद् राजन् दिवं सम्प्रापितौ शरैः

M. N. Dutt: O monarch, the two most exalted of persons, the two brothers known by the name of Rochamana (the bright), like two bright planets, were caused by Drona with his shafts, to repair at the same time to heaven.

BORI CE: 08-004-072

नृपाश्च प्रतियुध्यन्तः पराक्रान्ता विशां पते
कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम्

MN DUTT: 06-006-019

नृपाश्च प्रतियुध्यन्तः पराक्रान्ता विशाम्पते
कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम्

M. N. Dutt: O ruler of earth, several other monarchs, possessed of immense prowess, who were engaged in battle (on the side of the Pandavas), all repaired to the abode of Death, after having achieved the most terrible and difficult deeds.

BORI CE: 08-004-073

पुरुजित्कुन्तिभोजश्च मातुलः सव्यसाचिनः
संग्रामनिर्जिताँल्लोकान्गमितो द्रोणसायकैः

MN DUTT: 06-006-020

पुरुजित् कुन्ति भोजश्च मातुलौ सव्यसाचिनः
संग्रामनिर्जिताँल्लोकान् गमितौ द्रोणसायकैः

M. N. Dutt: Purujit and Kuntibhoja, the two maternal uncles of Savyasachin, were sent by the shafts of Drona to those regions that are attainable in battle.

BORI CE: 08-004-074

अभिभूः काशिराजश्च काशिकैर्बहुभिर्वृतः
वसुदानस्य पुत्रेण न्यासितो देहमाहवे

MN DUTT: 06-006-021

अभिभूः काशिराजश्च काशिकैर्बहुभिर्वृतः
वसुदानस्य पुत्रेण न्यासितो देहमाहवे

M. N. Dutt: Having been encompassed by a large number of the Kashis, Abhivus, the king of the Kashis, was caused to lay dawn his body (i.e. life) in battle by the son of Vasudana.

BORI CE: 08-004-075

अमितौजा युधामन्युरुत्तमौजाश्च वीर्यवान्
निहत्य शतशः शूरान्परैर्विनिहतौ रणे

MN DUTT: 06-006-022

अमितौजा युधामन्युरुत्तमौजाश्च वीर्यवान्
निहत्य शतशः शूरानस्मदीयैर्निपातिताः

M. N. Dutt: Having slaughtered hundreds of heroes, Amitaujah, Yudhamanyu and Uttamanjah endued with prowess, were all slain by our followers.

BORI CE: 08-004-076

क्षत्रधर्मा च पाञ्चाल्यः क्षत्रवर्मा च मारिष
द्रोणेन परमेष्वासौ गमितौ यमसादनम्

MN DUTT: 06-006-023

मित्रवर्मा त पाञ्चाल्यः क्षत्रधर्मा च भारत
द्रोणेन परमेष्वासो गमितो यमसादनम्

M. N. Dutt: O descendant of the Bharata race, the Panchala prince, Mitravarman and Kshatradharman, those mightest bowmen, were sent to the abode of Yama by Drona.

BORI CE: 08-004-077

शिखण्डितनयो युद्धे क्षत्रदेवो युधां पतिः
लक्ष्मणेन हतो राजंस्तव पौत्रेण भारत

MN DUTT: 06-006-024

शिखण्डितनयो युद्धे क्षत्रदेवो युधां पतिः
लक्ष्मणेन हतो राजंस्तव पौत्रेण भारत

M. N. Dutt: O King! In that battle, O Bharata! the foremost of warriors, son of Shikhandi Khatradeva was slain by your grandson Lakshmana.

BORI CE: 08-004-078

सुचित्रश्चित्रधर्मा च पितापुत्रौ महारथौ
प्रचरन्तौ महावीर्यौ द्रोणेन निहतौ रणे

MN DUTT: 06-006-025

सुचित्रश्चित्रवर्मा च पितापुत्रौ महारथौ
प्रचरन्तौ महावीरौ द्रोणेन निहतो रणे

M. N. Dutt: The two heroes, possessed of mighty strength, Suchitra and Chitravarman, who are related to each others as father and son, roving about in the field of battle, were slain by Drona.

BORI CE: 08-004-079

वार्धक्षेमिर्महाराज कृत्वा कदनमाहवे
बाह्लिकेन महाराज कौरवेण निपातितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-006-026

वार्धक्षेमिर्महाराज समुद्र इव पर्वणि
आयुध्क्षयमासाद्य प्रशान्तिं परमां गतः

M. N. Dutt: O great king, when all his weapons were exhausted, Vardhakshemi obtained in the end the superior kind of peace, even as the ocean at full tide becomes peaceful after its (superfluous) water has been drained up.

Corresponding verse not found in BORI CE

MN DUTT: 06-006-027

सेनाबिन्दुसुतः श्रेष्ठः शास्त्रवान् प्रहरन् युधि
बाबिकेन महाराज कौरवेन्द्रेण पातितः

M. N. Dutt: O monarch, having destroyed innumerable enemies in battle, Senavindu, that foremost of the Kurus, was himself slain by Balhika the great Kaurava prince,

BORI CE: 08-004-080

धृष्टकेतुर्महाराज चेदीनां प्रवरो रथः
कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम्

MN DUTT: 06-006-028

धृष्टकेतुर्महाराज चेदीनां प्रवरो रथः
कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम्

M. N. Dutt: O powerful king, having achieved the most difficult feats, Dhristaketu that greatest carwarrior among the Chedis, departed to the abode of Death.

BORI CE: 08-004-081

तथा सत्यधृतिस्तात कृत्वा कदनमाहवे
पाण्डवार्थे पराक्रान्तो गमितो यमसादनम्

MN DUTT: 06-006-029

तथा सत्यधृतिर्वीरः कृत्वा कदनमाहवे
पाण्डवार्थे पराक्रान्तो गमितो यमसादनम्

M. N. Dutt: So also, having wrought a carnage of the foes in battle for the sake of his ally, the Pandava army, heroic Satyadhriti, who was possessed of great energy, was sent to the region of Yama.

BORI CE: 08-004-082

पुत्रस्तु शिशुपालस्य सुकेतुः पृथिवीपते
निहत्य शात्रवान्संख्ये द्रोणेन निहतो युधि

MN DUTT: 06-006-030

सेनाबिन्दुः कुरुश्रेष्ठ कृत्वा कदनमाहवे
पुत्रस्तु शिशुपालस्य सुकेतुः पृथिवीपतिः
निहत्य शात्रवान् संख्ये द्रोणेन निहतो युधि

M. N. Dutt: Having slaughtered the enemies in battle, the lord of the earth Suketu, the son of Sishupala, was slain by Drona in the field.

BORI CE: 08-004-083

तथा सत्यधृतिर्वीरो मदिराश्वश्च वीर्यवान्
सूर्यदत्तश्च विक्रान्तो निहतो द्रोणसायकैः

MN DUTT: 06-006-031

तथा सत्यधृतिर्वीरो मदिराश्वश्च वीर्यवान्
सूर्यदत्तश्च विक्रान्तो निहतो द्रोणसायकैः

M. N. Dutt: So also, Satyadhriti the chief of the Matshyas and powerful Madirashva and Suryadatta of mighty prowess, slaughtered by the shafts of Drona.

BORI CE: 08-004-084

श्रेणिमांश्च महाराज युध्यमानः पराक्रमी
कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम्

MN DUTT: 06-006-032

श्रेणिमांश्च महाराज युध्यमानः पराक्रमी
कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम्

M. N. Dutt: O great king, having achieved the most terrible tasks Srenimat, who was engaged in battle and possessed of mighty prowess, had gone to the abode of Death. were

BORI CE: 08-004-085

तथैव युधि विक्रान्तो मागधः परवीरहा
भीष्मेण निहतो राजन्युध्यमानः पराक्रमी

MN DUTT: 06-006-033

तथैव युधि विक्रान्तो मागधः परमास्त्रवित्
भीष्मेण निहतो राजशेतेऽद्य परवीरहा

M. N. Dutt: So also, O king, having been slain by Bhishma, the Magadha prince, that slayer of heroes on the side of the foes, who displayed his prowess in battle and was highly acquainted with the use of weapons, is now lying (in the field).

Corresponding verse not found in BORI CE

MN DUTT: 06-006-034

विराटपुत्रः शङ्खस्तु उत्तरश्च महारथः
कुर्वन्तौ सुमहत् कर्म गतौ वैवस्वतक्षयम्

M. N. Dutt: Having achieved the tasks most difficult to perform, the sons of Virata, Sankha and Uttara of mighty strengths departed to the abode of Death.

BORI CE: 08-004-086

वसुदानश्च कदनं कुर्वाणोऽतीव संयुगे
भारद्वाजेन विक्रम्य गमितो यमसादनम्

MN DUTT: 06-006-035

वसुदानश्च कदनं कुर्वाणोऽतीव संयुगे
भारद्वाजेन विक्रम्य गमितो यमसादनम्३८

M. N. Dutt: Having made a great slaughter in battle, Vasudana was sent to the abode of Yama, by the son of Bharadvaja careering in battle with great prowess.

BORI CE: 08-004-087

एते चान्ये च बहवः पाण्डवानां महारथाः
हता द्रोणेन विक्रम्य यन्मां त्वं परिपृच्छसि

MN DUTT: 06-006-036

एते चान्ये च बहवः पाण्डवानां महारथः
हता द्रोणेन विक्रम्य यन्मां त्वं परिपृच्छसि

M. N. Dutt: These and several other mighty car-warriors among the Pandavas were slain by Drona displaying their prowess in battle. These are all that you had asked me.

BORI CE: 08-004-088

धृतराष्ट्र उवाच
हतप्रवीरे सैन्येऽस्मिन्मामके वदतां वर
अहताञ्शंस मे सूत येऽत्र जीवन्ति केचन

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-004-089

एतेषु निहतेष्वद्य ये त्वया परिकीर्तिताः
अहतान्मन्यसे यांस्त्वं तेऽपि स्वर्गजितो मताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-007-001

धृतराष्ट्र उवाच मामकस्यास्य सैन्यस्य हृतोत्सेकस्य संजय
अवशेषं न पश्यामि ककुदे मृदिते सति

M. N. Dutt: Dhritarashtra said O Sanjaya, when the most exalted of my heroes were slain, I do not see the survival of the rest of warriors on my side that had escaped the destruction.

Corresponding verse not found in BORI CE

MN DUTT: 06-007-002

तौ हि वीरौ महेष्वासौ मदर्थे कुरुसत्तमौ
भीष्मद्रोणौ हतो श्रुत्वा नार्थो वै जीवितेऽसति

M. N. Dutt: Having heard that those two mighty bowmen, the foremost of the Kurus, the heroic Bhishma and Drona, were slain for my sake, what necessity can I have for my life?

Corresponding verse not found in BORI CE

MN DUTT: 06-007-003

न च मृष्यामि राधेयं हतमाहवशोभनम्
यस्य बाह्वोर्बलं तुल्यं कुञ्जराणां शतं शतम्

M. N. Dutt: Also I cannot bear the fall of the son of Radha, who adorned the field of battle (by his presence) and whose strength of arms was equal to the power of ten thousand elephants.

Corresponding verse not found in BORI CE

MN DUTT: 06-007-004

हतप्रवरसैन्यं मे यथा शंससि संजय
अहतानपि मे शंस येऽत्र जीवन्ति केचन

M. N. Dutt: After the most heroic warriors on my side were slain in-battle, O Suta, the best of speakers, do you relate to me which of my army are still alive unhurt.

Corresponding verse not found in BORI CE

MN DUTT: 06-007-005

एतेषु हि मृतेष्वद्य ये त्वया परिकीर्तिताः
येऽपि जीवन्ति ते सर्वे मृता इति मतिर्मम

M. N. Dutt: The names of those, who are slain today, had been described by you. But my opinion is that those who are still alive are now perhaps dead.

BORI CE: 08-004-090

संजय उवाच
यस्मिन्महास्त्राणि समर्पितानि; चित्राणि शुभ्राणि चतुर्विधानि
दिव्यानि राजन्निहितानि चैव; द्रोणेन वीरद्विजसत्तमेन

MN DUTT: 06-007-006

संजय उवाच यस्मिन् महास्त्राणि समर्पितानि चित्राणि शुभ्राणि चतुर्विधानित दिव्यानि राजन् विहितानि चैव द्रोणेन वीरे द्विजसत्तमेन

M. N. Dutt: Sanjaya said O monarch, the hero-to whom were given the four kinds of brilliant and mighty weapons of innumerable shapes, as well as various other celestial weapons by Drona the best of the regenerate persons.

BORI CE: 08-004-091

महारथः कृतिमान्क्षिप्रहस्तो; दृढायुधो दृढमुष्टिर्दृढेषुः
स वीर्यवान्द्रोणपुत्रस्तरस्वी; व्यवस्थितो योद्धुकामस्त्वदर्थे

MN DUTT: 06-007-007

महारथः कृतिमान् क्षिप्रहस्तो दृढायुधो दृढमुष्टिढेषुः
स वीर्यमान् द्रोणपुत्रस्तरस्वी व्यवस्थितो योद्धुकामस्त्वदर्थे

M. N. Dutt: That great car-warrior, the high-souled son of Drona's-who is most expert in military performances, light-handed, having steng weapons and the strongest fist among the boxers and capable of shooting surely from a distance, is still staying in the field most desirous of fighting for your sake.

BORI CE: 08-004-092

आनर्तवासी हृदिकात्मजोऽसौ; महारथः सात्वतानां वरिष्ठः
स्वयं भोजः कृतवर्मा कृतास्त्रो; व्यवस्थितो योद्धुकामस्त्वदर्थे

MN DUTT: 06-007-008

आनर्तवासी हृदिकात्मजोऽसौ महारथः सात्वतानां वरिष्ठः
स्वयं भोजः कृतवर्मा कृतास्त्रो व्यवस्थितो योद्धुकामस्त्वदर्थे

M. N. Dutt: That mighty car-warrior Kritavarman, that son of Hridika, the dweller of the country of Anarta, the most exalted of the Satvatas, that chief of the Bhojas himself is still staying in the field of battle, desirous of fighting for your sake, as he is well acquainted with the use of weapons.

Corresponding verse not found in BORI CE

MN DUTT: 06-007-009

आर्यायनिः समरे दुष्प्रकम्प्यः सेनाग्रणीः प्रथमस्तावकानाम्
यः स्वस्त्रीयान् पाण्डवेयान् विसृज्य सत्यां वाचं स्वां चिकीर्षुस्तरस्वी
तेजोवधं सूतपुत्रस्य संख्ये प्रतिश्रुत्याजातशत्रोः पुरस्तात्
दुराधर्षः शक्रसमानवीर्यः शल्यः स्थितो योद्धुकामस्त्वदर्थे

M. N. Dutt: Having forsaken the sons of his own sister, the Pandavas, with the desire of making good his words, that son of Artayana, who never trembles in battle, who is the head of all the warriors and the first of those on your side, who is possessed of immense activity and who has promised before Ajatasatru that he would destroy the energy of the son of Suta in battle, who is Shakra's peer in prowess, that hero Shalya is still staying in the field desirous of fighting for your sake.

Corresponding verse not found in BORI CE

MN DUTT: 06-007-010

आजानेयैः सैन्धवैः पर्वतीयै नदीजकाम्बोजवनायुजैश्च
गान्धारराजः स्वबलेन युक्तो व्यवस्थितो योदुकामस्त्वदर्थे

M. N. Dutt: Attended by an excellent force consisting of the Ajaneyas, the Saindhavas, the Highlanders, the dwellers of the river-basins, the Kambojas, the Vanayus and the Balhikas, the king of the Gandharas, is still staying in the field desirous of fighting for your sake.

BORI CE: 08-004-093

शारद्वतो गौतमश्चापि राज;न्महाबलो बहुचित्रास्त्रयोधी
धनुश्चित्रं सुमहद्भारसाहं; व्यवस्थितो योत्स्यमानः प्रगृह्य

MN DUTT: 06-007-011

शारद्वतो गौतमश्चापि राजन् महाबाहुर्बहुचित्रास्त्रयोधी
धनुश्चित्रं सुमहद् भारसाहं व्यवस्थितो योद्धुकामः प्रगृह्य

M. N. Dutt: O monarch, Gautama, the son of Sharadvata, of great strength and variously skilled in the use of innumerable weapons, is staying in the field desirous of fighting, upholding an extraordinary bow capable of bearing a pretty great strain.

BORI CE: 08-004-094

आर्तायनिः समरे दुष्प्रकम्प्यः; सेनाग्रणीः प्रथमस्तावकानाम्
स्वस्रेयांस्तान्पाण्डवेयान्विसृज्य; सत्यां वाचं तां चिकीर्षुस्तरस्वी

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-004-095

तेजोवधं सूतपुत्रस्य संख्ये; प्रतिश्रुत्वाजातशत्रोः पुरस्तात्
दुराधर्षः शक्रसमानवीर्यः; शल्यः स्थितो योद्धुकामस्त्वदर्थे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-004-096

आजानेयैः सैन्धवैः पार्वतीयै;र्नदीजकाम्बोजवनायुबाह्लिकैः
गान्धारराजः स्वबलेन युक्तो; व्यवस्थितो योद्धुकामस्त्वदर्थे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-007-012

महारथः केकयराजपुत्रः सदश्वयुक्तं च पताकिनं च
रथं समारुह्य कुरुप्रवीर व्यवस्थितो योद्धुकामस्त्वदर्थे

M. N. Dutt: Riding in the front part of his car, yoked to beautiful horses and furnished with standards, the son of the king of Kekayas, that mighty bowman, that foremost of men, is standing on the field with the desire of fighting for your sake.

BORI CE: 08-004-097

तथा सुतस्ते ज्वलनार्कवर्णं; रथं समास्थाय कुरुप्रवीर
व्यवस्थितः कुरुमित्रो नरेन्द्र; व्यभ्रे सूर्यो भ्राजमानो यथा वै

MN DUTT: 06-007-013

तथा सुतस्ते ज्वलनार्कवर्णं रथं समास्थाय कुरुप्रवीरः
व्यवस्थितः पुरुमित्रो नरेन्द्र व्यभ्रे सूर्यो भ्राजमानो यथा खे

M. N. Dutt: O lord of men, riding on a car resembling the Sun or the fire in splendour, similarly your son, Purumitra, that best hero amongst the Kurus, is careering on the field, even as the Sun, shining brightly wanders on the cloudless firmament.

BORI CE: 08-004-098

दुर्योधनो नागकुलस्य मध्ये; महावीर्यः सह सैन्यप्रवीरैः
रथेन जाम्बूनदभूषणेन; व्यवस्थितः समरे योद्धुकामः

MN DUTT: 06-007-014

दुर्योधन नागकुलस्य मध्ये व्यवस्थितेः सिंह इवाबभासे
रथेन जाम्बूनदभूषणेन व्यवस्थितः समरे योत्स्यमानः

M. N. Dutt: Riding on a car adorned with gold, Duryodhana of mighty prowess, in the midst of a force consisting on the elephants, is staying on the field with all his heroic soldiers, ready for battling.

BORI CE: 08-004-099

स राजमध्ये पुरुषप्रवीरो; रराज जाम्बूनदचित्रवर्मा
पद्मप्रभो वह्निरिवाल्पधूमो; मेघान्तरे सूर्य इव प्रकाशः

MN DUTT: 06-007-015

स राजमध्ये पुरुषप्रवीरो रराज जाम्बूनदचित्रवर्मा
पद्मप्रभो वह्निरिवाल्पधूमो मेघान्तरे सूर्य इव प्रकाशः

M. N. Dutt: Putting on an armour decked in gold, that foremost of persons, possessing the splendour of a lotus, shone in the midst of kings, like the fire sending out little smoke, or like the Sun rising after he has emerged from the clouds.

BORI CE: 08-004-100

तथा सुषेणोऽप्यसिचर्मपाणि;स्तवात्मजः सत्यसेनश्च वीरः
व्यवस्थितौ चित्रसेनेन सार्धं; हृष्टात्मानौ समरे योद्धुकामौ

MN DUTT: 06-007-016

स्तवात्मजः सत्यसेनश्च वीरः
व्यवस्थितौ चित्रसेनेन सार्ध हृष्टात्मानौ समरे योद्धुकामौ

M. N. Dutt: Similarly, your sons, Sushena furnished with the sword and shield and the war-like Satyasena are still waiting on the field of battle with joy and desirous of battling for your sake.

BORI CE: 08-004-101

ह्रीनिषेधा भरता राजपुत्रा;श्चित्रायुधः श्रुतकर्मा जयश्च
शलश्च सत्यव्रतदुःशलौ च; व्यवस्थिता बलिनो योद्धुकामाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-007-017

हीनिषेवो भारत राजपुत्र उग्रायुधः क्षणभोजी सुदर्शः
जारासंधिः प्रथमश्चादृढश्च चित्रायुधः श्रुतवर्मा जयश्च
शलश्च सत्यव्रतदुःशलौ च व्यवस्थिताः सहसैन्या नराग्र्याः

M. N. Dutt: The modest princes of the Bharata race, namely Chitrayudha, Shrutavarman, Jaya, Shala, Satyavrata and Dusshala, who are all endued with mighty strength, are still staying in the field with the desire of battling.

BORI CE: 08-004-102

कैतव्यानामधिपः शूरमानी; रणे रणे शत्रुहा राजपुत्रः
पत्री हयी नागरथप्रयायी; व्यवस्थितो योद्धुकामस्त्वदर्थे

MN DUTT: 06-007-018

कैतव्यानामधिपः शूरमानी रणे रणे शत्रुहा राजपुत्रः
रथी हयी नागपत्तिप्रयायी व्यवस्थितो योधुकामस्त्वदर्थे

M. N. Dutt: The lord of the Kitavyas, that prince, that smiter of foes, who considers himself most heroic and who is careering in the field accompanied by both infantry and cavalry, as well as by the elephant force and cars, is still in the field with the desire of fighting for your sake.

BORI CE: 08-004-103

वीरः श्रुतायुश्च श्रुतायुधश्च; चित्राङ्गदश्चित्रवर्मा स वीरः
व्यवस्थिता ये तु सैन्ये नराग्र्याः; प्रहारिणो मानिनः सत्यसंधाः

MN DUTT: 06-007-019

वीरः श्रुतायुश्च धृतायुधश्च चित्राङ्गदश्चित्रसेनश्च वीरः
व्यवस्थिता योधुकामा नराम्या: प्रहारिणो मानिनः सत्यसंधाः

M. N. Dutt: Those foremost of persons, those mighty smiters of enemies, considering themselves highly proud, the heroic Shrutayus, Shrutayudha, Chitrangada and Chitravarman, all of whom are of sure aim, are similarly staying in the field with the desire of battling.

BORI CE: 08-004-104

कर्णात्मजः सत्यसेनो महात्मा; व्यवस्थितः समरे योद्धुकामः
अथापरौ कर्णसुतौ वरार्हौ; व्यवस्थितौ लघुहस्तौ नरेन्द्र
बलं महद्दुर्भिदमल्पधैर्यैः; समाश्रितौ योत्स्यमानौ त्वदर्थे

MN DUTT: 06-007-020

कर्णात्मजः सत्यसंधो महात्मा व्यवस्थितः समरे यो कामः
अथापरौ कर्णसुतौ वरास्त्री व्यवस्थितौ लघुहस्तौ नरेन्द्र
बलं महद् दुर्भिदमल्पधैर्यैः सम्माश्रितौ योत्स्यमानौ त्वदर्थे

M. N. Dutt: Satyasandha, the lofty-minded son of Karna, is still on the field, desirous of battling. So also, O lord of men, two other sons of Karna, who are acquainted with the use of excellent weapons and are light-handed, are both staying on the field with the desire of battling for your sake, being accompanied by a large army incapable of being vanquished by a force of little prowess.

BORI CE: 08-004-105

एतैश्च मुख्यैरपरैश्च राज;न्योधप्रवीरैरमितप्रभावैः
व्यवस्थितो नागकुलस्य मध्ये; यथा महेन्द्रः कुरुराजो जयाय

MN DUTT: 06-007-021

एतैश्च मुख्यैरपरैश्च राजन् योधप्रवीरैरमितप्रभावैः
व्यवस्थितो नागकुलस्य मध्ये यथा महेन्द्रः कुरुराजो जयाय

M. N. Dutt: O monarch, being surrounded by these and several other chiefs, who are all best of warriors and are endued with immeasurable prowess, the Kuru king is staying in the field, in the midst of an elephant force, with the object of winning victory; even as Indra (stands in the midst of the celestials).

BORI CE: 08-004-106

धृतराष्ट्र उवाच
आख्याता जीवमाना ये परेभ्योऽन्ये यथातथम्
इतीदमभिगच्छामि व्यक्तमर्थाभिपत्तितः

MN DUTT: 06-007-022

धृतराष्ट्र उवाच आख्याता जीवमान येऽपरे सैन्या यथायथम्
इतीदमवगच्छामि व्यक्तमर्थाभिपत्तितः

M. N. Dutt: Dhritarashtra said All have been related to me in detail viz. who having escaped from the enemies are alive. From this I clearly understand which side will win the victory; this may really be arrived at from facts.

BORI CE: 08-004-107

वैशंपायन उवाच
एवं ब्रुवन्नेव तदा धृतराष्ट्रोऽम्बिकासुतः
हतप्रवीरं विध्वस्तं किंचिच्छेषं स्वकं बलम्
श्रुत्वा व्यामोहमगमच्छोकव्याकुलितेन्द्रियः

MN DUTT: 06-007-023

वैशम्पायन उवाच एवं ब्रुवत्रेव तदा धृतराष्टोऽम्बिकासुतः
हतप्रवीरं विध्वस्तं किचिच्छेषं स्वकं बलम्
श्रुत्वा व्यामोहमागच्छच्छोकव्याकुलितेन्द्रियः

M. N. Dutt: Vaishampayana said While Dhritarashtra, the son of Ambika, was thus addressing and also having heard that the most exalted of the heroic warriors on his side were slain and only a small portion of the whole army was alive, he was plunged deep in sorrow and his heart, too, was greatly agitated by grief.

BORI CE: 08-004-108

मुह्यमानोऽब्रवीच्चापि मुहूर्तं तिष्ठ संजय
व्याकुलं मे मनस्तात श्रुत्वा सुमहदप्रियम्
नष्टचित्तस्ततः सोऽथ बभूव जगतीपतिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-007-024

धृतराष्ट्र उवाच मुह्यमानोऽब्रवीच्चापि मुहूर्त तिष्ठ संजय
व्याकुलं मे मनस्तात श्रुत्वा सुमहदप्रियम्
मनो मुह्यति चाङ्गानि न च शक्नोमि धारितुम

M. N. Dutt: Dnritarashtra said Thereafter, he (the king) became almost senseless and addressed (after having recovered his senses a little) Sanjaya, saying.-'Do you stop for a moment.' O son, having heard of this exceedingly evil intelligence, my mind becomes becomes greatly perplexed. My mind (brain) as well as the different limbs are growing paralyzed, which I am not able to uphold.

Corresponding verse not found in BORI CE

MN DUTT: 06-007-025

इत्येवमुक्त्वा वचनं धृतराष्ट्रोऽम्बिकासुतः
भ्रान्तचित्तस्ततः सोऽथ बभूव जगतीपतिः

M. N. Dutt: Having uttered these words, Dhritarashtra, the son of Ambika, that lord of down (upon the ground).

Home | About | Back to Book 08 Contents | ← Chapter 3 | Chapter 5 →