Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 020

BORI CE: 08-020-001

धृतराष्ट्र उवाच
अतितीव्राणि दुःखानि दुःसहानि बहूनि च
तवाहं संजयाश्रौषं पुत्राणां मम संक्षयम्

MN DUTT: 06-029-001

धृतराष्ट्र उवाच अतितीव्राणि दुःखानि दुःसहानि बहूनि च
त्वतोऽहं संजयश्रौषं पुत्राणां चैव संत्रयम्

M. N. Dutt: Dhritarashtra said O Sanjaya, I have heard from you of great and intolerable grief's of fierce character as well as of the destruction of my sons.

BORI CE: 08-020-002

तथा तु मे कथयसे यथा युद्धं तु वर्तते
न सन्ति सूत कौरव्या इति मे नैष्ठिकी मतिः

MN DUTT: 06-029-002

यथा त्वां मे कथयसे तथा युद्धमवर्तत
न सन्ति सूत कौरव्या इति मे निश्चिता मतिः

M. N. Dutt: O Suta (charioteer), from what you describe to me and also from how the battle was fought, my certain conclusion is that the Kauravas are not alive.

BORI CE: 08-020-003

दुर्योधनस्तु विरथः कृतस्तत्र महारणे
धर्मपुत्रः कथं चक्रे तस्मिन्वा नृपतिः कथम्

MN DUTT: 06-029-003

दुर्योधनश्च विरथः कृतस्तत्र महारथः
धर्मपुत्रः कथं चक्रे तस्य वा नृपतिः कथम्

M. N. Dutt: In that fair battle, Duryodhana was deprived of his car. How did the son of Dharma fight; and how also did that prince (Duryodhana)?

BORI CE: 08-020-004

अपराह्णे कथं युद्धमभवल्लोमहर्षणम्
तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि संजय

MN DUTT: 06-029-004

अपराह्ने कथं युद्धमभवल्लोमहर्षणम्
तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि संजय

M. N. Dutt: How did take place the battle, that made the hairs to stand on points, in the afternoon? O Sanjaya, relate to me all these in detail; for you are an expert in this

BORI CE: 08-020-005

संजय उवाच
संसक्तेषु च सैन्येषु युध्यमानेषु भागशः
रथमन्यं समास्थाय पुत्रस्तव विशां पते

MN DUTT: 06-029-005

संजय उवाच संसक्तेषु तु सैन्येषु वध्यमानेषु भागशः
रथमन्यं समास्थाय पुत्रस्तव विशाम्पते
क्रोधेन महता युक्तः सविषो भुजगो यथा

M. N. Dutt: Sanjaya said While the soldiers on both sides were thus engaged in fighting in their respective divisions your son, king Duryodhana, O lord of earth, ascending upon another car and being filled with great wrath, like a snake possessing virulent poison, addressed his charioteer, saying-

BORI CE: 08-020-006

क्रोधेन महताविष्टः सविषो भुजगो यथा
दुर्योधनस्तु दृष्ट्वा वै धर्मराजं युधिष्ठिरम्
उवाच सूत त्वरितं याहि याहीति भारत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-020-007

अत्र मां प्रापय क्षिप्रं सारथे यत्र पाण्डवः
ध्रियमाणेन छत्रेण राजा राजति दंशितः

MN DUTT: 06-029-006

दुर्योधनः समालक्ष्य धर्मराज युधिष्ठिरम्
प्रोवाच सूतं त्वरितो याहि याहीति भारत
तत्र मां प्रापय क्षिप्रं सारथे यत्र पाण्डव
ध्रियमाणातपत्रेण राजा राजति दंशितः

M. N. Dutt: Do you proceed, do you proceed, quickly. After he, O descendant of the Bharata race, had beheld Yudhishthira, the king of righteousness, he said-"O charioteer, most speedily do you lead me to that place, where the royal son of Pandu, having been clad in armour, looks most resplendent with the umbrella held over his head."

BORI CE: 08-020-008

स सूतश्चोदितो राज्ञा राज्ञः स्यन्दनमुत्तमम्
युधिष्ठिरस्याभिमुखं प्रेषयामास संयुगे

MN DUTT: 06-029-007

स सूतश्चोदितो राज्ञा राज्ञः स्यन्दनमुत्तमम्
युधिष्ठिरस्याभिमुखं प्रेषयामास संयुगे

M. N. Dutt: Then the charioteer, being thus urged by the king, led the foremost of cars belonging to the king to the presence of king Yudhishthira in the battle. were an

BORI CE: 08-020-009

ततो युधिष्ठिरः क्रुद्धः प्रमत्त इव सद्गवः
सारथिं चोदयामास याहि यत्र सुयोधनः

MN DUTT: 06-029-008

ततो युधिष्ठिरः क्रुद्धः प्रभिन्न इव कुञ्जरः
सारथिं चोदयामास याहि यत्र सुयोधनः

M. N. Dutt: Thereupon Yudhishthira, being filled with wrath and resembling an infuriate elephant, urged his charioteer, asking him to proceed to the place, where Suyodhana took his stand.

BORI CE: 08-020-010

तौ समाजग्मतुर्वीरौ भ्रातरौ रथसत्तमौ
समेत्य च महावीर्यौ संनद्धौ युद्धदुर्मदौ
ततक्षतुर्महेष्वासौ शरैरन्योन्यमाहवे

MN DUTT: 06-029-009

तौ समाजग्मतुर्वीरो भ्रातरौ रथसत्तमौ
समेत्य च महावीरौ संरब्धौ युद्धदुर्मदौ
ववर्षतुर्महेष्वासौ शरैरन्योन्यमाहवे

M. N. Dutt: Those two heroic warriors, who were brothers to each other and who were the best of car-warriors and who were possessed of immense prowess and who also invincible in battle, coming in contact with each other, engaged themselves in encounter. Moreover these two mighty bowmen began to strike each other with numerous shafts in that battle.

BORI CE: 08-020-011

ततो दुर्योधनो राजा धर्मशीलस्य मारिष
शिलाशितेन भल्लेन धनुश्चिच्छेद संयुगे
तं नामृष्यत संक्रुद्धो व्यवसायं युधिष्ठिरः

MN DUTT: 06-029-010

ततो दुर्योधनो राजा धर्मशीलस्य मारिष
शिलाशितेन भल्लेन धनुश्चिच्छेद संयुगे

M. N. Dutt: Thereupon, O sire, the king Duryodhana severed the bow of that righteous one (Yudhishthira) by means of a broad-headed arrows, sharpened on a stone, in the battle.

BORI CE: 08-020-012

अपविध्य धनुश्छिन्नं क्रोधसंरक्तलोचनः
अन्यत्कार्मुकमादाय धर्मपुत्रश्चमूमुखे

BORI CE: 08-020-013

दुर्योधनस्य चिच्छेद ध्वजं कार्मुकमेव च
अथान्यद्धनुरादाय प्रत्यविध्यत पाण्डवम्

BORI CE: 08-020-014

तावन्योन्यं सुसंरब्धौ शरवर्षाण्यमुञ्चताम्
सिंहाविव सुसंक्रुद्धौ परस्परजिगीषया

MN DUTT: 06-029-011

तं नामृष्यत संक्रुद्धो ह्यवमानं युधिष्ठिरः
अपविध्य धनुश्छिन्नं क्रोधसंरक्तलोचनः
अन्यत् कार्मुकमादाय धर्मपुत्रश्चमूमुखे
दुर्योधनस्य चिच्छेद ध्वजं कार्मुकमेव च

MN DUTT: 06-029-012

अथान्यद् धनुरादाय प्राविध्यत युधिष्ठिरम्
तावन्योन्यं सुसंक्रुद्धौ शस्त्रवर्षाण्यमुञ्चताम्

MN DUTT: 06-029-013

सिंहाविव सुसंरब्धौ परस्परजिगीषया
जघ्नतुस्तौ रणेऽन्योन्यं नर्दमानौ वृषाविव

M. N. Dutt: Yudhishthira, who became highly enraged, did not indeed, car that insult. Then the son of Dharma, whose eyes became red with wrath, throwing aside his severed bow and grasping another bow, stood at the head of his army and cut-off the standard and bow of Duryodhana. Then, having taken up another bow, he (Duryodhana) pierced the son of Pandu in return. Those two heroic warriors, poured forth showers of arrows upon each other. Who like two lions filled with great rage, were highly enraged and who also were most desirous of defeating each other in the battle, those two most powerful car-warriors smote down each other like two roaring bulls.

BORI CE: 08-020-015

अन्योन्यं जघ्नतुश्चैव नर्दमानौ वृषाविव
अन्योन्यं प्रेक्षमाणौ च चेरतुस्तौ महारथौ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-020-016

ततः पूर्णायतोत्सृष्टैरन्योन्यं सुकृतव्रणौ
विरेजतुर्महाराज पुष्पिताविव किंशुकौ

MN DUTT: 06-029-014

अन्तरं मार्गमाणौ च चेरतुस्तौ महारथौ
ततः पूर्णायतोत्सृष्टैः शरैस्तौ तु कृतव्रणौ
विरेजतुर्महाराज किंशुकाविव पुष्पितौ

M. N. Dutt: In the battle, and also they wandered over the field, expecting to catch each other on their weak points. Thereupon the two heroes, who were wounded by the arrows shot from bows stretched to their fullest length, looked most handsome, O great monarch, resembling two flowering Kinshukas.

BORI CE: 08-020-017

ततो राजन्प्रतिभयान्सिंहनादान्मुहुर्मुहुः
तलयोश्च तथा शब्दान्धनुषोश्च महाहवे

BORI CE: 08-020-018

शङ्खशब्दरवांश्चैव चक्रतुस्तौ रथोत्तमौ
अन्योन्यं च महाराज पीडयां चक्रतुर्भृशम्

BORI CE: 08-020-019

ततो युधिष्ठिरो राजा तव पुत्रं त्रिभिः शरैः
आजघानोरसि क्रुद्धो वज्रवेगो दुरासदः

MN DUTT: 06-029-015

ततो राजन् विमुञ्चन्तौ सिंहनादान् मुहुर्मुहुः
तलयोश्च तथा शब्दान् धनुषश्च महाहवे
शङ्खशब्दवरांश्चैव चक्रतुस्तौ नरेश्वरो

MN DUTT: 06-029-016

अन्योयं तौ महाराज पीडयांचाक्रतुर्भृशम्
ततो युधिष्ठिरो राजा पुत्रं तव शरैस्त्रिभिः
आजघानोरसि क्रुद्धो वज्रवेगैर्दुरासदैः

M. N. Dutt: Then, O monarch, those two rulers of men uttered roars of a lion in order to terrify each other; as also they made sounds with their palms and with their bows; and again, sent forth the loudest sound with their conches in that dreadful battle. O great king, those two oppressed each other very greatly. Thereupon king Yudhishthira, who became very angry, struck your son on the chest with arrows, that were very irresistible, having had the impetuosity of thunder.

BORI CE: 08-020-020

प्रतिविव्याध तं तूर्णं तव पुत्रो महीपतिम्
पञ्चभिर्निशितैर्बाणैर्हेमपुङ्खैः शिलाशितैः

MN DUTT: 06-029-017

प्रतिविव्याध तं तूर्णं तव पुत्रो महीपतिः
पञ्चभिर्निशितैबाणैः स्वर्णपुकैः शिलाशित

M. N. Dutt: Your son, that ruler of earth, most quickly pierced him (Yudhishthira) in return with five keen arrows, that were equipt with the wings of gold and sharpened on a stone.

BORI CE: 08-020-021

ततो दुर्योधनो राजा शक्तिं चिक्षेप भारत
सर्वपारशवीं तीक्ष्णां महोल्काप्रतिमां तदा

MN DUTT: 06-029-018

ततो दुर्योधनो राजा शक्तिं चिक्षेप भारत
सर्वपारसवीं तीक्ष्णां महोल्काप्रतिमां तदा

M. N. Dutt: Thereupon, O descendant of the Bharata race, the king Duryodhana shot an arrows, called Sakti, that was capable of slaughtering all creatures and was sharp-edged and also that looked like a large, resplendent brand.

BORI CE: 08-020-022

तामापतन्तीं सहसा धर्मराजः शिलाशितैः
त्रिभिश्चिच्छेद सहसा तं च विव्याध सप्तभिः

MN DUTT: 06-029-019

तामापतन्ती सहसा धर्मराजः शितैः शरैः
त्रिभिश्चिच्छेद सहसा तं च विव्याध पञ्चभिः

M. N. Dutt: Then the king of righteousness (Yudhishthira) severed into three fragments that arrows, which coursed towards him suddenly by means of numerous sharp shafts; and again, he, all on a sudden, pierced the prince himself (Duryodhana) with five others.

BORI CE: 08-020-023

निपपात ततः साथ हेमदण्डा महाघना
निपतन्ती महोल्केव व्यराजच्छिखिसंनिभा

MN DUTT: 06-029-020

निपपात ततः साऽथ स्वर्णदण्डा महास्वना
निपतन्ती महोल्केव व्यराजच्छिखिसंनिभा

M. N. Dutt: Thereupon that arrow, which was furnished with a golden staff and that was capable of producing a lould whizz, dropped down (upon the ground); and its falling, like a great brand attended with the blazing flames, looked most resplendent.

BORI CE: 08-020-024

शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशां पते
नवभिर्निशितैर्भल्लैर्निजघान युधिष्ठिरम्

MN DUTT: 06-029-021

शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशाम्पते
नवभिर्निशितैर्भल्लैर्निजघान युधिष्ठिरम्

M. N. Dutt: O ruler of earth, your son, beholding that Shakti-arrow thus severed into pieces, struck Yudhishthira with nine whetted and sharppointed arrows.

BORI CE: 08-020-025

सोऽतिविद्धो बलवतामग्रणीः शत्रुतापनः
दुर्योधनं समुद्दिश्य बाणं जग्राह सत्वरः

MN DUTT: 06-029-022

सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः
दुर्योधन समुद्दिश्य बाणं जग्राह सत्वरः
समाधत्त च तं बाणं धनुर्मध्ये महाबलः

M. N. Dutt: That scorcher of antagonists, being thus deeply penetrated by the most powerful enemy, quickly equipped himself and took up an arrow, aiming at Duryodhana.

BORI CE: 08-020-026

समाधत्त च तं बाणं धनुष्युग्रं महाबलः
चिक्षेप च ततो राजा राज्ञः क्रुद्धः पराक्रमी

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-020-027

स तु बाणः समासाद्य तव पुत्रं महारथम्
व्यमोहयत राजानं धरणीं च जगाम ह

MN DUTT: 06-029-023

चिक्षेप च महाराज ततः क्रुद्धः पराक्रमी
स तु बाणः समासाद्य तव पुत्रं महारथम्
व्यामोहयत राजानं धरणीं च ददार ह

M. N. Dutt: O mighty monarch, thereupon that hero, possessed of immense strength and great powers, being greatly wrathful, put that arrow upon his bow-string and directed it (at his antagonist). Indeed, that arrow, approaching towards your son, that powerful car-warrior stupefied that prince and then went down the earth.

BORI CE: 08-020-028

ततो दुर्योधनः क्रुद्धो गदामुद्यम्य वेगितः
विधित्सुः कलहस्यान्तमभिदुद्राव पाण्डवम्

MN DUTT: 06-029-024

ततो दुर्योधनः क्रुद्धो गदामुद्यम्य वेगितः
विधित्सुः कलहस्यान्तं धर्मराजमुपाद्रवत्

M. N. Dutt: Thereupon Duryodhana, who was filled with wrath, most quickly raising his mace, afflicted the king of righteousness (Yudhishthira) with the desire of piercing him through, in order to put an end to all hostilities (between the Kurus Pandavas).

BORI CE: 08-020-029

तमालक्ष्योद्यतगदं दण्डहस्तमिवान्तकम्
धर्मराजो महाशक्तिं प्राहिणोत्तव सूनवे
दीप्यमानां महावेगां महोल्कां ज्वलितामिव

MN DUTT: 06-029-025

तमुद्यतगदं दृष्ट्वा दण्डहस्तमिवान्तकम्
धर्मराजो महाशक्तिं प्राहिणोत् तव सूनवे
दीप्यमानां महावेगां महोल्का ज्वलितामिव

M. N. Dutt: Beholding him thus raising his mace like Death himself armed with his rod, the king of righteousness (Yudhishthira) shot that mighty Shakti-arrow at your son, that blazed forth most brilliantly and was endued with great impetuosity and also that resembled a large and resplendent brand

BORI CE: 08-020-030

रथस्थः स तया विद्धो वर्म भित्त्वा महाहवे
भृशं संविग्नहृदयः पपात च मुमोह च

MN DUTT: 06-029-026

रथस्थः स तया विद्धो वर्म भित्त्वा स्तनान्तरे
भृशं संविग्नहृदयः पपात च मुमोह च

M. N. Dutt: Then he (the Kuru prince), who stayed on his car, having been pierced on the chest by that arrow, first piercing his vitals and also having been greatly pained a heart, fell down and became senseless.

Corresponding verse not found in BORI CE

MN DUTT: 06-029-027

पीमस्तमाह च ततः प्रतिज्ञामनुचिन्तयन्
नायं वध्यस्तव नृप इत्युक्तः स न्यवर्तत

M. N. Dutt: Thereupon Bhima, recollecting his own vow, uttered these words 'O prince, (Yudhishthira), this one is not to be slaughtered by you.' Being thus addressed Yudhishthira abstained (from slaying him).

BORI CE: 08-020-031

ततस्त्वरितमागत्य कृतवर्मा तवात्मजम्
प्रत्यपद्यत राजानं मग्नं वै व्यसनार्णवे

MN DUTT: 06-029-028

ततस्त्वरितमागम्य कृतवर्मा तवात्मजम्
प्रत्यपद्यत राजानं निमग्नं व्यसनार्णवे

M. N. Dutt: Thereupon Kritavarman, most quickly approaching towards your son, got near that prince, who was then drowned in the great ocean of calamity.

Corresponding verse not found in BORI CE

MN DUTT: 06-029-029

गदामादाय भीमोऽपि हेमपट्टपरिष्कृताम्
अभिदुद्राव वेगेन कृतवर्माणमाहवे

M. N. Dutt: Then Bhima, too, grasping his mace, that was equipt with gold and flaxen chords, proceeded with great violence against Kritavarman in that dreadful battle.

BORI CE: 08-020-032

भीमोऽपि महतीं गृह्य गदां हेमपरिष्कृताम्
अभिदुद्राव वेगेन कृतवर्माणमाहवे
एवं तदभवद्युद्धं त्वदीयानां परैः सह

MN DUTT: 06-029-029

गदामादाय भीमोऽपि हेमपट्टपरिष्कृताम्
अभिदुद्राव वेगेन कृतवर्माणमाहवे

MN DUTT: 06-029-030

एवं तदभवद् युद्धं त्वदीयानां परैः सह
अपराह्णे महाराज काङ्क्षतां विजयं युधि

M. N. Dutt: Then Bhima, too, grasping his mace, that was equipt with gold and flaxen chords, proceeded with great violence against Kritavarman in that dreadful battle. O great king, thus took place the battle between the forces on your side and their antagonists, in that afternoon while the parties were most desirous of victory in the battle.

Home | About | Back to Book 08 Contents | ← Chapter 19 | Chapter 21 →