Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 019

BORI CE: 08-019-001

संजय उवाच
श्वेताश्वोऽपि महाराज व्यधमत्तावकं बलम्
यथा वायुः समासाद्य तूलराशिं समन्ततः

MN DUTT: 06-027-001

संजय उवाच श्वेताश्वोऽथ महाराज व्यधमत्तावकं बलम्
यथा वायुः समासाद्य तूलराशिं समन्ततः

M. N. Dutt: Sanjaya said O great king, Arjuna, riding upon a white horse, slaughtered the force of your side, even as the wind, coming before a heap of cotton, disperses it away.

BORI CE: 08-019-002

प्रत्युद्ययुस्त्रिगर्तास्तं शिबयः कौरवैः सह
शाल्वाः संशप्तकाश्चैव नारायणबलं च यत्

MN DUTT: 06-027-002

प्रत्युद्ययुस्त्रिगर्तास्तं शिबयः कौरवैः सह
शाल्वः संशप्तकाश्चैव नारायणबलं च तत्

M. N. Dutt: The Trigartas, the Shibis along with the Kaurava force, the Shalyas, the army of the Samsaptakas and the force called the Narayana, all proceeded against him (Arjuna).

BORI CE: 08-019-003

सत्यसेनः सत्यकीर्तिर्मित्रदेवः श्रुतंजयः
सौश्रुतिश्चित्रसेनश्च मित्रवर्मा च भारत

MN DUTT: 06-027-003

सत्यसेनश्चन्द्रदेवो मित्रदेवः सुतंजयः
सौश्रुतिश्चित्रसेनश्च मित्रवर्मा च भारत

M. N. Dutt: Then Satyasena, Chandradeva, Mitradeva, Shrutanjaya, Sausruti, Chitrasena and Mitravarman, descendant of the Bharata race.

BORI CE: 08-019-004

त्रिगर्तराजः समरे भ्रातृभिः परिवारितः
पुत्रैश्चैव महेष्वासैर्नानाशस्त्रधरैर्युधि

MN DUTT: 06-027-004

ते त्रिगर्तराजः समरे भ्रातृभिः परिवारितः
पुत्रैश्चैव महेष्वासै नाशस्त्रविशारदैः

M. N. Dutt: And the prince of the Trigatas, who was attended on all sides in the battle by his brothers and sons, that were all very powerful bowmen and that were acquainted with the management of various kinds of weapons.

BORI CE: 08-019-005

ते सृजन्तः शरव्रातान्किरन्तोऽर्जुनमाहवे
अभ्यद्रवन्त समरे वार्योघा इव सागरम्

MN DUTT: 06-027-005

सृजन्तः शरवातान् किरन्तोऽर्जुनमाहवे
अभ्यवर्तन्त सहसा वार्योधा इव सागरम्

M. N. Dutt: All these scattered and shot innumerable arrows at Arjuna in the battle, even as the masses of clouds suddenly pour forth showers of rain, that approach towards the vast ocean.

BORI CE: 08-019-006

ते त्वर्जुनं समासाद्य योधाः शतसहस्रशः
अगच्छन्विलयं सर्वे तार्क्ष्यं दृष्ट्वेव पन्नगाः

MN DUTT: 06-027-006

ते त्वर्जुनं समासाद्य योधाः शतसहस्रशः
अगच्छन् विलयं सर्वे तायं दृष्ट्वेव पन्नगाः

M. N. Dutt: Those hundreds of thousands of warriors all met with destruction at their approaching towards Arjuna, even as the snakes are all destroyed by Garuda.

BORI CE: 08-019-007

ते वध्यमानाः समरे नाजहुः पाण्डवं तदा
दह्यमाना यथा राजञ्शलभा इव पावकम्

MN DUTT: 06-027-007

ते हन्यमानाः समरे नाजहुः पाण्डवं रणे
हन्यमाना महाराज शलभा इव पावकम्

M. N. Dutt: Then, O mighty monarch, those warriors, who were being thus slaughtered in the battle, did not abandon the son of Pandu, even as the insects, being burnt by the blazing fire, do not leave it.

BORI CE: 08-019-008

सत्यसेनस्त्रिभिर्बाणैर्विव्याध युधि पाण्डवम्
मित्रदेवस्त्रिषष्ट्या च चन्द्रदेवश्च सप्तभिः

MN DUTT: 06-027-008

सत्यसेनस्त्रिभिर्बाणैर्विव्याध युधि पाण्डवम्
मित्रदेवस्त्रिषष्ट्या तु चन्द्रदेनस्तु सप्तभिः

M. N. Dutt: In the battle, Satyasena penetrated the son of Pandu with three arrows; and Mitradeva pierced him with sixty-three; while indeed, Chandradeva pierced him with seven arrows.

BORI CE: 08-019-009

मित्रवर्मा त्रिसप्तत्या सौश्रुतिश्चापि पञ्चभिः
शत्रुंजयश्च विंशत्या सुशर्मा नवभिः शरैः

MN DUTT: 06-027-009

मित्रवर्मा त्रिसप्तत्या सौश्रुतिश्चापि सप्तभिः
शत्रुजयस्तु विशत्या सुशर्मा नवभिः शरैः

M. N. Dutt: Again, Mitravarman (pierced) him (Arjuna) with seventy-three shafts; Sausruti with seven; and Satrunjaya, with twenty; and Shusharma, with nine arrows.

Corresponding verse not found in BORI CE

MN DUTT: 06-027-010

स विद्धो बहुभिः संख्ये प्रतिविव्याध तान् नृपान्
सौश्रुतिं सप्तभिरिद्ध्वा सत्यसेनं त्रिभिः शरै

M. N. Dutt: He (Arjuna) been thus penetrated, in the battle by numerous heroes, pierced in return those kings-piercing Susruti with seven arrows and Satyasena, with three.

Corresponding verse not found in BORI CE

MN DUTT: 06-027-011

शत्रुजयं च विंशत्या चन्द्रदेवं तथाऽष्टभिः
मित्रदेवं शतेनैव श्रुतसेनं त्रिभिः शरै
नवभिर्मित्रवर्माणं सुशर्माणं तथाऽष्टभिः

M. N. Dutt: And Satrunjaya, with twenty arrows and also Chandradeva, with eight and Mitradeva, with one hundred and Srutasena, with three. And again, pierced Mitravarman with nine and also Susharman with eight.

BORI CE: 08-019-010

शत्रुंजयं च राजानं हत्वा तत्र शिलाशितैः
सौश्रुतेः सशिरस्त्राणं शिरः कायादपाहरत्
त्वरितश्चन्द्रदेवं च शरैर्निन्ये यमक्षयम्

MN DUTT: 06-027-012

शत्रुजय च राजनं हत्वा तत्र शिलाशितैः
सौश्रुतेः सशिरस्त्राणं शिरः कायादपाहरत्
त्वरितश्चन्द्रदेवं च शरैर्निन्ये यमक्षयम्

M. N. Dutt: Then having slaughtered king Satrunjaya there (in the battle) with arrows, that were sharpened on stone, he (Arjuna) severed the head of Sushruti, that was ornamented with head-gear, from his body. He then with great activity sent Chandradeva to the abode of Death by shooting innumerable arrows at him.

BORI CE: 08-019-011

अथेतरान्महाराज यतमानान्महारथान्
पञ्चभिः पञ्चभिर्बाणैरेकैकं प्रत्यवारयत्

MN DUTT: 06-027-013

तथेतरान् महाराज यतमानान् महारथान्
पञ्चभिः पञ्चभिर्बाणैरेकैकं प्रत्यवारयत्

M. N. Dutt: So also, O mighty monarch, he restrained cvery one of the other car-warriors, who were engaged in the contest, by means of five arrows shot at each.

BORI CE: 08-019-012

सत्यसेनस्तु संक्रुद्धस्तोमरं व्यसृजन्महत्
समुद्दिश्य रणे कृष्णं सिंहनादं ननाद च

MN DUTT: 06-027-014

सत्यसेनस्तु संक्रुद्धस्तोमरं व्यसृजन्महत्
समुद्दिश्य रणे कृष्णं सिंहनादं ननाद च

M. N. Dutt: Then Satyasena, indeed, being greatly enraged, directed his large lance, aiming at Krishna, in the battle; and sent fort a loud roar like that of a lion.

BORI CE: 08-019-013

स निर्भिद्य भुजं सव्यं माधवस्य महात्मनः
अयस्मयो महाचण्डो जगाम धरणीं तदा

MN DUTT: 06-027-015

स निर्भिद्य भुजं सव्यं माधवस्य महात्मनः
अयस्मयो हेमदण्डो जगान् धरणीं तदा

M. N. Dutt: Then that lance, that was made of iron, with a golden rod, after having penetrated through the left arm of that lofty-minded Madhava, went into the earth.

BORI CE: 08-019-014

माधवस्य तु विद्धस्य तोमरेण महारणे
प्रतोदः प्रापतद्धस्ताद्रश्मयश्च विशां पते

MN DUTT: 06-027-016

माधवस्य तु विद्धस्य तोमरेण महारणे
प्रतोदः प्रापतद्धस्ताद रश्मयश्च विशाम्पते

M. N. Dutt: O lord of earth, the whip and reins of Madhava, who was pierced with lance in that dreadful battle, dropped down from his hands.

Corresponding verse not found in BORI CE

MN DUTT: 06-027-017

वासुदेवं विभिन्नाङ्गं दृष्ट्वा पार्थो धनंजयः
क्रोधमाहरयत्तीव्र कृष्णं चेदमुवाच ह

M. N. Dutt: Seeing Vasudeva thus pierced, Dhananjaya, the son of Pritha, collected all his fierce wrath;

Corresponding verse not found in BORI CE

MN DUTT: 06-027-018

प्रापयाश्वान् महाबाहो सत्यसेनं प्रति प्रभो
यावदेनं शैरस्तीक्ष्णैर्नयामि यमसादनम्

M. N. Dutt: “O mighty armed lord, drive the steeds towards Satyasena that I may send this one to the abode of Death by means of sharp arrows.

BORI CE: 08-019-015

स प्रतोदं पुनर्गृह्य रश्मींश्चैव महायशाः
वाहयामास तानश्वान्सत्यसेनरथं प्रति

MN DUTT: 06-027-019

प्रतोदं गृह्य सोऽन्यत्तु रश्मीनपि यथा पुरा
वाहयामास तानश्वान् सत्यसेनरथं प्रति

M. N. Dutt: Then that highly famous one (Krishna) immediately taken up the whip as well as the reins, led those steeds (i.e. the car) towards the car of Satyasena.

BORI CE: 08-019-016

विष्वक्सेनं तु निर्भिन्नं प्रेक्ष्य पार्थो धनंजयः
सत्यसेनं शरैस्तीक्ष्णैर्दारयित्वा महाबलः

BORI CE: 08-019-017

ततः सुनिशितैर्बाणै राज्ञस्तस्य महच्छिरः
कुण्डलोपचितं कायाच्चकर्त पृतनान्तरे

MN DUTT: 06-027-020

विष्वक्सेनं तु निर्भिन्नं दृष्ट्वा पार्थो धनंजयः
सत्यसेनं शरैस्तीक्ष्णैर्वारयित्वा महारथः
ततः सुनिशितैर्भल्लै राज्ञस्तस्य महच्छिरः
कुण्डलोपचितं कायाश्चकर्त पृतनान्तरे

M. N. Dutt: Beholding the lord of the universe thus pierced, that powerful car-warrior Dhananjaya, the son of Pritha, restrained the course of Satyasena by means of keen shafts. Thereupon, he (Dhananjaya) severed the huge head, that ornamented with ear-rings, of that monarch, who stood at the head of the army, from his body by means of whetted broadheaded arrows.

BORI CE: 08-019-018

तं निहत्य शितैर्बाणैर्मित्रवर्माणमाक्षिपत्
वत्सदन्तेन तीक्ष्णेन सारथिं चास्य मारिष

MN DUTT: 06-027-021

तन्निकृत्य शितैर्बाणैर्मित्रवर्माणमाक्षिपत्
वत्सदन्तेन तीक्ष्णोन सारथिं चास्य मारिष

M. N. Dutt: O sire, having thus severed his (Satyasena's) head, he then hurled down (slain) Chitravarman with numerous keen arrows, as well as his charioteer with a calf-toothed sharp shafts. was on

BORI CE: 08-019-019

ततः शरशतैर्भूयः संशप्तकगणान्वशी
पातयामास संक्रुद्धः शतशोऽथ सहस्रशः

MN DUTT: 06-027-022

ततः शरशतैर्भूयः संशप्तकगणान् बली
पातयामास संक्रुद्धः शतशोऽथ सहस्रशः

M. N. Dutt: Thereupon that powerful one, being filled with wrath, again caused the destruction of hundreds and thousands of the force of the Samsaptakas by means of hundreds of arrows.

BORI CE: 08-019-020

ततो रजतपुङ्खेन राज्ञः शीर्षं महात्मनः
मित्रदेवस्य चिच्छेद क्षुरप्रेण महायशाः
सुशर्माणं च संक्रुद्धो जत्रुदेशे समार्दयत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-027-023

ततो रजतपुड्वेन राजशीर्षं महात्मनः
मित्रदेवस्य चिच्छेद क्षुरप्रेण महारथः

M. N. Dutt: Then, again, O monarch, that powerful carwarrior severed the head of the high-souled Mitrasena with a razor-headed arrow, that was furnished with the wings of silver.

BORI CE: 08-019-021

ततः संशप्तकाः सर्वे परिवार्य धनंजयम्
शस्त्रौघैर्ममृदुः क्रुद्धा नादयन्तो दिशो दश

MN DUTT: 06-027-024

सुशर्माणं सुसंक्रुद्धो जत्रुदेशे समाहनत्
तत: संशप्तकाः सर्वे परिवार्य धनंजयम्
शस्त्रौधैर्ममृदुः क्रुद्धा नादयन्तो दिशो दश

M. N. Dutt: Afterwards he, being greatly enraged, struck Susharman his shoulder-joint. Thereupon the entire army of the Samsaptakas, that became very wrathful, having surrounded Dhananjaya on all sides, crushed him with a shower of weapons and thereby caused the ten points of the horizon echo with their roars.

BORI CE: 08-019-022

अभ्यर्दितस्तु तैर्जिष्णुः शक्रतुल्यपराक्रमः
ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे महारथः
ततः शरसहस्राणि प्रादुरासन्विशां पते

MN DUTT: 06-027-025

अभ्यर्दितस्तु तैर्जिष्णुः शक्रतुल्यपराक्रमः
ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे महारथः

M. N. Dutt: Having been thus oppressed by those weapons, that mighty car-warrior, Jishnu, who was possessed of prowess equal to that of Sakra (Indra) himself and who also had a soul immeasurable, took up his weapon, called Aindra.

BORI CE: 08-019-023

ध्वजानां छिद्यमानानां कार्मुकाणां च संयुगे
रथानां सपताकानां तूणीराणां शरैः सह

BORI CE: 08-019-024

अक्षाणामथ योक्त्राणां चक्राणां रश्मिभिः सह
कूबराणां वरूथानां पृषत्कानां च संयुगे

BORI CE: 08-019-025

अश्मनां पततां चैव प्रासानामृष्टिभिः सह
गदानां परिघाणां च शक्तीनां तोमरैः सह

BORI CE: 08-019-026

शतघ्नीनां सचक्राणां भुजानामूरुभिः सह
कण्ठसूत्राङ्गदानां च केयूराणां च मारिष

BORI CE: 08-019-027

हाराणामथ निष्काणां तनुत्राणां च भारत
छत्राणां व्यजनानां च शिरसां मुकुटैः सह
अश्रूयत महाञ्शब्दस्तत्र तत्र विशां पते

MN DUTT: 06-027-026

ततः शरसहस्राणि प्रादुरासन् विशाम्पते
ध्वजानां छिद्यमानानां कार्मुकाणां च मारिष
रथानां सपताकानां तूणीराणां युगैः सह
अक्षाणामथ चक्राणां योक्त्राणां रश्मिभिः सह
कूबराणां वरूथाणां पृषत्कानां च संयुगे
अश्वानां पततां चापि प्रासनामृष्टिभिः सह
गदानां परिधाना च शक्तितोमरपट्टिशैः
शतघ्नींनां सचक्राणां भुजानां चोरुभिः सह
कण्ठसूत्रामदानां च केयूराणां च मारिष
हाराणामथ निष्काणां तनुत्राणां च भारत
छत्राणां व्यजनानां च शिरसां मुकुटैः सह
अश्रूयत महाशब्दस्तत्र तत्र विशम्पते

M. N. Dutt: Thereupon, O ruler of earth, thousands of arrows continuously issued forth therefore. O sire, of broken standards and bows, of cars along with their banners, of quivers and yokes. Also of axles and wheels, of traces along with the chords, of bottoms of cars, of wooden fences about the cars and innumerable shafts in the field of battle. And of falling horses and of spears along with the swords, of maces and spiked clubs, of Sakti-arrows, lances and axes. And of Shataghnis furnished with wheels, as well as of the arms along with the thighs, of wreaths and Angadas, of Keyuras and of garlands and cuirasses, of of armours, of umbrellas and fans, of heads adorned with coronets, of these a tremendous roar, O ruler of carth, was heard in all the directions of the field of battle.

BORI CE: 08-019-028

सकुण्डलानि स्वक्षीणि पूर्णचन्द्रनिभानि च
शिरांस्युर्व्यामदृश्यन्त तारागण इवाम्बरे

MN DUTT: 06-027-027

सकुण्डलानि स्वक्षीणि पूर्णचन्द्रनिभानि च
शिरांस्युामद्दश्यन्त ताराजालमिवाम्बरे

M. N. Dutt: Upon the field of battle, the heads (of severed warriors), that were ornamented with ear-rings and furnished with the eyes as resplendent as the full moon, were seen, even as the net-work of stars is seen in the firmament.

BORI CE: 08-019-029

सुस्रग्वीणि सुवासांसि चन्दनेनोक्षितानि च
शरीराणि व्यदृश्यन्त हतानां च महीतले
गन्धर्वनगराकारं घोरमायोधनं तदा

MN DUTT: 06-027-028

सुस्त्रग्वीणि सुवासांसि चन्दनेनोक्षितानि च
शरीराणि व्यदृश्यन्त निहतानां महीतले

M. N. Dutt: The bodies of the slaughtered warriors, that were furnished with the most handsome floral wreaths and covered with the excellent garments and also that were pointed with the soft sandal, lay resplendent upon the ground.

BORI CE: 08-019-030

निहतै राजपुत्रैश्च क्षत्रियैश्च महाबलैः
हस्तिभिः पतितैश्चैव तुरगैश्चाभवन्मही
अगम्यमार्गा समरे विशीर्णैरिव पर्वतैः

MN DUTT: 06-027-029

गन्धर्वनगराकारं घोरमायोधनं तदा
निहतै राजपुत्रेश्च क्षत्रियैश्च महाबलैः
हस्तिभिः पतितैश्चैव तुरङ्गैश्चाभवन्मही
अगम्यरूपा समरे विशीर्णैरिव पर्वतैः

M. N. Dutt: Then the dreadful field of battle resembled the clouded firmament filled with various vapoury forins and the earth being scattered over with the slaughtered princes and the Kshatriyas, possessed of great strength, as well as with the fallen elephants and horses, became as impassable in the battle as the ground strewn over with numerous hills.

BORI CE: 08-019-031

नासीच्चक्रपथश्चैव पाण्डवस्य महात्मनः
निघ्नतः शात्रवान्भल्लैर्हस्त्यश्वं चामितं महत्

MN DUTT: 06-027-030

नासीचक्रपथस्तत्र पाण्डवस्य महात्मनः
निघ्नतः शात्रवान् भल्लैर्हरत्यश्वं चास्यतो महत्

M. N. Dutt: There was no way in the field of battle, that car-wheels of that high-souled son of Pandu could proceed, whilst he was slaughtering his antagonists and greatly smiting the elephants and horses by means of his broad-headed arrows.

BORI CE: 08-019-032

आ तुम्बादवसीदन्ति रथचक्राणि मारिष
रणे विचरतस्तस्य तस्मिँल्लोहितकर्दमे

MN DUTT: 06-027-031

स्वानुगा इव सीदन्ति रथचक्राणि मारिष
चरतस्तस्य संग्रामे तस्मॅिल्लोहितकर्दमे

M. N. Dutt: O sire, the car-wheels of that one, who was carcering in the battle, stopped, as if with terror, while they were moving in that bloody mire.

BORI CE: 08-019-033

सीदमानानि चक्राणि समूहुस्तुरगा भृशम्
श्रमेण महता युक्ता मनोमारुतरंहसः

MN DUTT: 06-027-032

सीदमानानि चक्राणि समूहुस्तुरगा भृशम्
श्रमेण महता युक्ता मनोमारुतरंहसः

M. N. Dutt: His horses, however, that were possessed of the speed of either the mind of or the wind, had with great labour drawn these wheels, that were lagging behind.

BORI CE: 08-019-034

वध्यमानं तु तत्सैन्यं पाण्डुपुत्रेण धन्विना
प्रायशो विमुखं सर्वं नावतिष्ठत संयुगे

MN DUTT: 06-027-033

वध्यमानं तु तत्सैन्यं पाण्डुपुत्रेण धन्विना
प्रायशो विमुखं सर्व नावतिष्ठत भारत

M. N. Dutt: O descendant of the Bharata race, that army, which was thus slain by the son of Pandu, that great bowman, almost wholly ran away (from the field of battle); and in fact, none remained (to fight with the foe).

BORI CE: 08-019-035

ताञ्जित्वा समरे जिष्णुः संशप्तकगणान्बहून्
रराज स महाराज विधूमोऽग्निरिव ज्वलन्

MN DUTT: 06-027-034

ताजित्वा समरे जिष्णुः संशप्तकगणान् बहून्
विरराज तदा पार्थो विधूमोऽग्निरिव ज्वलन्
४३

M. N. Dutt: Then Jishnu, the son of Pritha, having defeated that immense force of Samsaptakas in the field of battle, blazed forth like the burning fire without any smoke. the

BORI CE: 08-019-036

युधिष्ठिरं महाराज विसृजन्तं शरान्बहून्
स्वयं दुर्योधनो राजा प्रत्यगृह्णादभीतवत्

MN DUTT: 06-028-001

संजय उवाच युधिष्ठिरं महाराज विसृजन्तं शरान् बहून्
स्वयं दुर्योधनो राजा प्रत्यगृह्णदभीतवत्

M. N. Dutt: Sanjaya said O great monarch, the king Duryodhana himself received, without any fear, was Yudhishthira, who then shooting innumerable shafts (at his antagonists).

BORI CE: 08-019-037

तमापतन्तं सहसा तव पुत्रं महाबलम्
धर्मराजो द्रुतं विद्ध्वा तिष्ठ तिष्ठेति चाब्रवीत्

MN DUTT: 06-028-002

तमापतन्तं सहसां तव पुत्रं महारथम्
धर्मराजो द्रुतं विद्ध्वा तिष्ठ तिष्ठेति चाब्रवीत्

M. N. Dutt: Then Yudhishthira, the righteous, after having quickly penetrated your son, that mighty car-warrior, who was all on a sudden proceeding against him, addressed him, saying-wait, wait.

BORI CE: 08-019-038

स च तं प्रतिविव्याध नवभिर्निशितैः शरैः
सारथिं चास्य भल्लेन भृशं क्रुद्धोऽभ्यताडयत्

MN DUTT: 06-028-003

स तु तं प्रतिविव्याध नवभिर्निशितैः शरैः
सारथिं चास्य भल्लेन भृशं क्रुद्धोऽभ्यताडयत्

M. N. Dutt: Then he (Duryodhana), indeed, who became highly enraged, penetrated him (Yudhishthira) in return with nine whetted arrows and again, afflicted his charioteer most dreadfully by means of his broad-headed shafts.

BORI CE: 08-019-039

ततो युधिष्ठिरो राजा हेमपुङ्खाञ्शिलीमुखान्
दुर्योधनाय चिक्षेप त्रयोदश शिलाशितान्

MN DUTT: 06-028-004

ततो युधिष्ठिरो राजन् स्वर्णपुखञ्छिलीमुखान्
दुर्योधन चिक्षेप त्रयोदश शिलाशितान्

M. N. Dutt: Thereupon king Yudhishthira shot at Duryodhana thirteen keen arrows, that were furnished with the wings made of gold, sharpened on a stone.

BORI CE: 08-019-040

चतुर्भिश्चतुरो वाहांस्तस्य हत्वा महारथः
पञ्चमेन शिरः कायात्सारथेस्तु समाक्षिपत्

MN DUTT: 06-028-005

चतुर्भिश्चतुरो वाहंस्तस्य हत्वा महारथः
पञ्चमेन शिरः कायात् सारथेश्च समाक्षियत्

M. N. Dutt: Then that powerful car-warrior, having slaughtered his (Duryodhana's) four horses with four arrows, with the fifth severed the head of his charioteer from his body.

BORI CE: 08-019-041

षष्ठेन च ध्वजं राज्ञः सप्तमेन च कार्मुकम्
अष्टमेन तथा खड्गं पातयामास भूतले
पञ्चभिर्नृपतिं चापि धर्मराजोऽर्दयद्भृशम्

MN DUTT: 06-028-006

षष्ठेन तु ध्वज राज्ञः सप्तमेन त कार्मुकम्
अष्टभेन तथा खङ्गं पातयामास भूतले

M. N. Dutt: Thereafter he smote down the king's standard with the sixth arrows, his bow with the seventh and his sword with the eighth, upon the ground.

BORI CE: 08-019-042

हताश्वात्तु रथात्तस्मादवप्लुत्य सुतस्तव
उत्तमं व्यसनं प्राप्तो भूमावेव व्यतिष्ठत

MN DUTT: 06-028-007

पञ्चभिर्नृपतिं चापि धर्मराजोऽर्दयद् भृशम्
हताश्वात्तु रथात्तस्मादवप्लुत्य सुतस्तव
उत्तमं व्यसन प्राप्तो भूमावेवावतिष्ठत

M. N. Dutt: The most righteous king crushed most severely the Kuru monarch with five other arrows. At this, your son, descending from his car, that had its horses all slain, became subject to the greatest danger and stayed upon the field.

BORI CE: 08-019-043

तं तु कृच्छ्रगतं दृष्ट्वा कर्णद्रौणिकृपादयः
अभ्यवर्तन्त सहिताः परीप्सन्तो नराधिपम्

MN DUTT: 06-028-008

तं तु कृच्छ्रगतं दृष्ट्वा कर्णद्रौणिकृपादयः
अभ्यवर्तन्त सहसा परीप्सन्तो नराधिपम्

M. N. Dutt: After beholding him thus fallen into imminent danger, Karna, the son of Drona, Kripa and other heroes all on a sudden proceeded towards him with the desire of saving that ruler of men.

BORI CE: 08-019-044

अथ पाण्डुसुताः सर्वे परिवार्य युधिष्ठिरम्
अभ्ययुः समरे राजंस्ततो युद्धमवर्तत

MN DUTT: 06-028-009

अथ पाण्डुसुताः सर्वे परिवार्य युधिष्ठिरम्
अन्वयुः समरे राजंस्ततो युद्धमवर्तत

M. N. Dutt: Thereupon, O monarch, all other sons of Pandu, collected round Yudhishthira and rushed forth at that battle, whereupon a great encounter took place.

BORI CE: 08-019-045

अथ तूर्यसहस्राणि प्रावाद्यन्त महामृधे
क्ष्वेडाः किलकिलाशब्दाः प्रादुरासन्महीपते
यदभ्यगच्छन्समरे पाञ्चालाः कौरवैः सह

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-028-010

ततस्तूर्यसहस्राणि प्रावाद्यन्त महामृधे
ततः किलाकिलाशब्दः प्रादुरासन् महीपते

M. N. Dutt: Thereupon in that dreadful battle thousands of trumpets were beaten; and after this, O mighty lord earth, a mixed noise, consisting of numerous voices, arose there (in the battle).

BORI CE: 08-019-046

नरा नरैः समाजग्मुर्वारणा वरवारणैः
रथाश्च रथिभिः सार्धं हयाश्च हयसादिभिः

MN DUTT: 06-028-011

यत्राभ्यगतच्छन् समरे पञ्चालाः कौरवैः सहा
११
नरा नरैः समजाग्मुर्वारणा वरवारणैः
रथाश्च रथिभिः सार्धं हयाश्च हयसादिभिः

M. N. Dutt: In that part of the battle, where the Panchalas encountered the Kaurava divisions, the inen came against the foremost of elephants. The car-warriors encountered the car-warriors and horsemen with horsemen.

BORI CE: 08-019-047

द्वंद्वान्यासन्महाराज प्रेक्षणीयानि संयुगे
विस्मापनान्यचिन्त्यानि शस्त्रवन्त्युत्तमानि च

MN DUTT: 06-028-012

द्वन्द्वान्यासन् महाराज प्रेक्षणीयानि संयुगे
विविधान्यप्यचिन्त्यानि शस्त्रवन्त्युत्तमानि त

M. N. Dutt: Thus, O great monarch, several kinds of unthought encounters took place between heroes armed with the best of weapons, which were most beautiful to look at upon the field.

Corresponding verse not found in BORI CE

MN DUTT: 06-028-013

ते शराः समरे सर्वे चित्रं लघु च सुष्टु च
अयुध्यन्त महावेगाः परस्परवधैषिणः

M. N. Dutt: Those heroic warriors, who were possessed of great force and who also were willing to kill one another, continued to battle most excellently and with great lightness of hands and skill.

BORI CE: 08-019-048

अयुध्यन्त महावेगाः परस्परवधैषिणः
अन्योन्यं समरे जघ्नुर्योधव्रतमनुष्ठिताः
न हि ते समरं चक्रुः पृष्ठतो वै कथंचन

MN DUTT: 06-028-014

अन्योन्यं समरे जघ्नुर्योधव्रतमनुष्ठिताः
न हि ते समरं चक्रः पृष्ठतो वै कथञ्चन

M. N. Dutt: Indeed, those heroes, strictly observed the vow of warriors and slaughtered each other in the battle; but they not at all fought from each other's back.

BORI CE: 08-019-049

मुहूर्तमेव तद्युद्धमासीन्मधुरदर्शनम्
तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत

MN DUTT: 06-028-015

मुहूर्तमेव तद् युद्धमासीन्मधुरदर्शनम्
तत उन्मत्तवद राजन् निर्मर्यादमवर्तत

M. N. Dutt: But that battle looked only for a while most excellent. Thereupon, monarch, the encounter look a very mad turn, in which all became regardless of one another.

BORI CE: 08-019-050

रथी नागं समासाद्य विचरन्रणमूर्धनि
प्रेषयामास कालाय शरैः संनतपर्वभिः

MN DUTT: 06-028-016

रथी नागं समासाद्य दारयन् निशितैः शरैः
प्रेषयामास कालाय शरैः संनतपर्वभिः

M. N. Dutt: Then the car-warrior, rushing against the elephant, pierced him with sharp arrows and led him towards the abode of Death by means of his straight shafts.

BORI CE: 08-019-051

नागा हयान्समासाद्य विक्षिपन्तो बहूनथ
द्रावयामासुरत्युग्रास्तत्र तत्र तदा तदा

MN DUTT: 06-028-017

नागा हयान् समासाद्य विक्षिपन्तो बहून् रणे
दारयामासुरत्युग्रं तत्र तत्र तदा तदा

M. N. Dutt: Thereafter the elephants coming before the horses, hurled a large number of them in the battle and deeply pierced them in the different directions of the field.

Corresponding verse not found in BORI CE

MN DUTT: 06-028-018

हयारोहाश्च बहवः परिवार्य हयोत्तमान्
तलशब्दरवांश्चक्रुः सम्पतन्तस्ततस्ततः
धावमानांस्ततस्तांस्तु द्रवमाणान् महागजान्
पार्श्वतः पृष्ठतश्चैव निजघ्नुर्हयसादिनः

M. N. Dutt: Then numerous horsemen, after having encompassed the best of horses created a very sweet noise with their palms and then fell down upon them. The horsemen, again, slaughtered those horses, that were running away from the field, as well as the mighty elephants, that also were roving in the battle, both from behind them and from the sides.

BORI CE: 08-019-052

विद्राव्य च बहूनश्वान्नागा राजन्बलोत्कटाः
विषाणैश्चापरे जघ्नुर्ममृदुश्चापरे भृशम्

MN DUTT: 06-028-019

विद्राव्य च बहूनश्वान् नागा राजन् मदोत्कटाः
विषाणैश्चापरे जघ्नुर्ममृदुश्चापरे भृशम्

M. N. Dutt: O monarch, the most furious elephants, after having crushed large numbers of horses to run away from the field, slaughtered some of them with their tusks and crushed down others most severely.

BORI CE: 08-019-053

साश्वारोहांश्च तुरगान्विषाणैर्बिभिदू रणे
अपरांश्चिक्षिपुर्वेगात्प्रगृह्यातिबलास्तथा

MN DUTT: 06-028-020

साश्वारोहांश्च तुरगान् विषाणैविव्यधू रुषा
अपरे चिक्षिपुर्वेगात् प्रगृह्यातिबलास्तदा

M. N. Dutt: Thereupon some of the elephants pierced numerous horses along with their riders with great wrath; while others, again, that were possessed of extraordinary strength, seized them and dragged them down upon the ground with great force.

BORI CE: 08-019-054

पादातैराहता नागा विवरेषु समन्ततः
चक्रुरार्तस्वरं घोरं व्यद्रवन्त दिशो दश

MN DUTT: 06-028-021

पादतैराहता नागा विवरेषु समन्ततः
चक्रुरार्तस्वरं घोरं दुदुवुश्च दिशो दश

M. N. Dutt: The elephants, struck from all sides in the different vital parts by the foot-soldiers, uttered very dreadful cries of pain and ran away towards the ten points of the compass.

BORI CE: 08-019-055

पदातीनां तु सहसा प्रद्रुतानां महामृधे
उत्सृज्याभरणं तूर्णमवप्लुत्य रणाजिरे

BORI CE: 08-019-056

निमित्तं मन्यमानास्तु परिणम्य महागजाः
जगृहुर्बिभिदुश्चैव चित्राण्याभरणानि च

MN DUTT: 06-028-022

पदातीनां तु सहसा प्रदुतानां महाहवे
उत्सृज्याभरणं तूर्णमवप्लुत्य रणाजिरे
निमित्तं मन्यमानास्तु परिणाम्य महागजाः
जगृहुर्बिभिदुश्चैर चित्राण्याभरणानि

M. N. Dutt: Many of the foot-soldiers, who were all on sudden running away in that dreadful battle, leaving behind their ornaments, immediately hemmed in upon the field. Then, indeed, the most powerful elephant-warriors, having considered the indications of victory, caused their elephants to take up those handsome ornaments and penetrate the fallen warriors with their tusks.

Corresponding verse not found in BORI CE

MN DUTT: 06-028-023

तांस्तु तत्र प्रसक्तान् वै परिवार्य पदातयः
हस्तोरोहान् निजघ्नुस्ते महावेगा बलोत्कटाः

M. N. Dutt: Then also the foot-soldiers, that were possessed of immense force and endued with extraordinary strength, after having encircled those riders of elephants, who wee engaged in the massacre there (in the battle), slaughtered them.

Corresponding verse not found in BORI CE

MN DUTT: 06-028-024

अपरे हस्तिभिहैस्तैः खं विक्षिप्ता महाहवे
निपतन्तो विषाणौ शं विद्धाः सुशिक्षितैः

M. N. Dutt: In that dreadful battle, others were hurled up into the atmosphere by the elephants with their trunks; and while falling down they were were deeply pierced by those well-trained beasts with the points of their tusks.

Corresponding verse not found in BORI CE

MN DUTT: 06-028-025

अपरे सहसा गृह्य विषाणैरेव सूदिताः
सेनान्तरं समासाद्य केचित् तत्र महागजैः
क्षुण्णगात्रा महाराज विक्षिप्य च पुनः पुनः
अपरे व्यजनानीव विभ्राम्य निहता मृधे

M. N. Dutt: Other foot-soldiers were deprived of their lives with the tusks of the elephants, that had suddenly seized them and some, again, O great monarch, who had been thrown into the midst of other soldiers, were cut-off into pieces by those huge elephants, after they had rolled them over and over again upon the ground. And others also, that were tossed in the air like the fans, were slaughtered in the battle.

Corresponding verse not found in BORI CE

MN DUTT: 06-028-026

पुरःसराश्च नागानामपरेषां विशाम्पते
शरीराण्यतिविद्धानि तत्र तत्र रणाजिरे

M. N. Dutt: O ruler of earth, those (of the foot-soldiers), who stood in front of other elephants, had their bodies deeply penetrated (by the elephants) on all sides of the field of battle.

BORI CE: 08-019-057

प्रतिमानेषु कुम्भेषु दन्तवेष्टेषु चापरे
निगृहीता भृशं नागाः प्रासतोमरशक्तिभिः

MN DUTT: 06-028-027

प्रतिमानेषु कुम्भेषु दन्तवेष्टेषु चापरे
निगृहीतां भृशं नागाः प्रासतोमरशक्तिभिः

M. N. Dutt: Many other elephants were very severely struck in their cheeks, the frontal globs and the parts between their tusks with spears, lances and shafts, called Shakti.

BORI CE: 08-019-058

निगृह्य च गदाः केचित्पार्श्वस्थैर्भृशदारुणैः
रथाश्वसादिभिस्तत्र संभिन्ना न्यपतन्भुवि

MN DUTT: 06-028-028

निगृह्य च गजाः केचित् पार्श्वस्थैर्भृशदारुणैः
रथाश्वसादिभिस्तत्र सम्भिन्ना न्यपतन् भुवि

M. N. Dutt: Moreover some other elephants, that were fearfully wounded by the most formidable warriors, posted on their sides, as well as by the car-warriors and horse-men, being cut-off by them, fell down upon the ground.

BORI CE: 08-019-059

सरथं सादिनं तत्र अपरे तु महागजाः
भूमावमृद्नन्वेगेन सवर्माणं पताकिनम्

MN DUTT: 06-028-029

सहयाः सादिनस्तत्र तोमरेण महामृधे
भूमावमृद्गन वेगेन सचर्माणं पदातिनम्

M. N. Dutt: There in that dreadful battle, nur.erous horsemen had all on a sudden struck down with great violence upon the field the foot-soldiers, that had their arrows on, by means of their lances.

BORI CE: 08-019-060

रथं नागाः समासाद्य धुरि गृह्य च मारिष
व्याक्षिपन्सहसा तत्र घोररूपे महामृधे

BORI CE: 08-019-061

नाराचैर्निहतश्चापि निपपात महागजः
पर्वतस्येव शिखरं वज्रभग्नं महीतले

MN DUTT: 06-028-030

तथा सावरणान् कांश्चित्तत्र तत्र विशाम्पते
रथान् नागाः समासाद्य परिगृह्य च मारिष
व्याक्षिपन् सहसा तत्र घोररूपे भयानके
नाराचैर्निहताश्चापि गजाः पेतुर्महाबलाः
पर्वतस्येव शिखरं वज्ररुग्णं महीतले

M. N. Dutt: So also, O ruler of earth, O sire, the mighty elephants, having advanced before some of the car-warriors, that had their armours on and also having seized them well dragged them down most suddenly on all sides of that dreadful field of battle, that presented a very awful aspect. Many mightiest clephants, that were slaughtered with the shafts, fell down upon the ground even as the summits of a mountain drop down upon the surface of the earth, when broken down by thunder.

BORI CE: 08-019-062

योधा योधान्समासाद्य मुष्टिभिर्व्यहनन्युधि
केशेष्वन्योन्यमाक्षिप्य चिच्छिदुर्बिभिदुः सह

MN DUTT: 06-028-031

योधा योधान् समासाद्य मुष्टिभिर्व्यहनन् युधि
केशेष्वन्योन्यमाक्षिप्य चिक्षिपुर्बिभिदुश्च ह

M. N. Dutt: In that battle, the warriors, battling with their combatants, struck them with their fists; and having dragged cach other with their hairs, hurled down and cut-off each other.

BORI CE: 08-019-063

उद्यम्य च भुजावन्यो निक्षिप्य च महीतले
पदा चोरः समाक्रम्य स्फुरतो व्यहनच्छिरः

MN DUTT: 06-028-032

उद्यम्य त भुजानन्ये निक्षिप्य च महीतले
पदा चोरः समाक्रम्य स्फुरतोऽपाहरच्छिरः

M. N. Dutt: Some other combatants, having stretched their arms, hurled down their antagonists upon the ground, placed their feet upon their breasts and with great pleasure severed their heads.

BORI CE: 08-019-064

मृतमन्यो महाराज पद्भ्यां ताडितवांस्तदा
जीवतश्च तथैवान्यः शस्त्रं काये न्यमज्जयत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-028-033

पततश्चापरो राजन् विजहारासिना शिरः
जीवतश्च तथैवान्यः शस्त्रं काये न्यमज्जयत्

M. N. Dutt: Some one of the combatants, O great king, smote down with his feet the dead antagonist; while some other, O monarch, severed the head of a falling enemy by means of his scimitar; and while some other combatant, again, directed his weapon at the body of another, who was still living.

BORI CE: 08-019-065

मुष्टियुद्धं महच्चासीद्योधानां तत्र भारत
तथा केशग्रहश्चोग्रो बाहुयुद्धं च केवलम्

MN DUTT: 06-028-034

मुष्टियुद्धं महचासीद् योधानां तत्र भारत
तथा केशग्रहश्चोगो बाहुयुद्धं च भैरवम्

M. N. Dutt: Thus, O descendant of the Bharata race, the inost dreadful encounters between heroes took place there, some striking one another with their fists, and some also fiercely seizing one another with their hairs; and some, again, wrestling with another with their arms most fearfully.

BORI CE: 08-019-066

समासक्तस्य चान्येन अविज्ञातस्तथापरः
जहार समरे प्राणान्नानाशस्त्रैरनेकधा

MN DUTT: 06-028-035

समासक्तस्य चान्येन अविज्ञातस्तथाऽपरः
जहार समरे प्राणान् नानाशस्त्रैर नेकधा

M. N. Dutt: Under various circumstances, some one of the combatants deprived the lives of many in the battle, who were engaged with others and were quite unconscious of the slaughter by means of several sorts of weapons.

BORI CE: 08-019-067

संसक्तेषु च योधेषु वर्तमाने च संकुले
कबन्धान्युत्थितानि स्म शतशोऽथ सहस्रशः

MN DUTT: 06-028-036

संसक्तेषु च योधेषु वर्तमारे च संकुले
कबन्धान्युत्थितानि स्युःशतशोऽथ सहस्रशः

M. N. Dutt: In that general encounter, while the warriors were engaged in the battle and continued to be mangled, hundreds and thousands of headless bodies of the fallen warriors) stood upon the field.

BORI CE: 08-019-068

लोहितैः सिच्यमानानि शस्त्राणि कवचानि च
महारङ्गानुरक्तानि वस्त्राणीव चकाशिरे

MN DUTT: 06-028-037

शोणितैः सिच्यमानानि शस्त्राणि कवचानि च
महारागनुरक्तानि वस्त्राणीव चकाशिरे

M. N. Dutt: Diverse kinds of weapons and armours, that were drenched in blood, blazed forth like pieces of cloth, that are dyed with deep red.

BORI CE: 08-019-069

एवमेतन्महायुद्धं दारुणं भृशसंकुलम्
उन्मत्तरङ्गप्रतिमं शब्देनापूरयज्जगत्

MN DUTT: 06-028-038

एवमेतन्मद् युद्धं दारुणे शस्त्रसंकुलम्
उन्मत्तगङ्गाप्रतिमं शब्देनापूरयजगत्

M. N. Dutt: Thus this most dreadful and extraordinary battle, that was characterised by a confused din of diverse kinds of weapons, filled the entire universe with a noise even as the furious Ganges fills the earth with the roar of her currents.

BORI CE: 08-019-070

नैव स्वे न परे राजन्विज्ञायन्ते शरातुराः
योद्धव्यमिति युध्यन्ते राजानो जयगृद्धिनः

MN DUTT: 06-028-039

नैव स्वे न परे राजन् विज्ञायन्ते शरातुराः
योद्धव्यमिति युध्यन्ते रानानो जयगृद्धिनः

M. N. Dutt: O monarch, the combatants, being highly oppressed the shafts, could not make out their friends from the antagonists and the assembled princes, who were all very desirous of victory, continued to battle, considering (the fact), that they should fight.

BORI CE: 08-019-071

स्वान्स्वे जघ्नुर्महाराज परांश्चैव समागतान्
उभयोः सेनयोर्वीरैर्व्याकुलं समपद्यत

MN DUTT: 06-028-040

स्वान् स्वे जनुर्महाराज परांश्चैव समागतान्
उभयोः सेनयोर्वीरैर्व्याकुलं समपद्यत

M. N. Dutt: O great monarch, the warriors began to slaughter both the friends and foes, who had assembled in that dreadful battle; and the warriors, belonging to both the forces, were rendered restless by the heroes, who engaged them.

BORI CE: 08-019-072

रथैर्भग्नैर्महाराज वारणैश्च निपातितैः
हयैश्च पतितैस्तत्र नरैश्च विनिपातितैः

MN DUTT: 06-028-041

रथैर्भग्नैर्महाराज वारणैश्च निपातितैः
हयैश्च पतितस्तत्र नरैश्च विनिपातितः
अगम्यरूपा पृथिवी क्षणेन समपद्यत

M. N. Dutt: Within a very short time, the earth, that was covered with a mire consisting of flesh and blood and also by which the currents of blood flowed continuously, became, O lord of earth, impassable with the shattered cars and with the fallen elephants and the horses lying there about and also with men slaughtered (in the battle), O great monarch.

BORI CE: 08-019-073

अगम्यरूपा पृथिवी मांसशोणितकर्दमा
क्षणेनासीन्महाराज क्षतजौघप्रवर्तिनी

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-028-042

क्षणेनासीन्महीपाल क्षतजौघप्रवर्तिनी
पञ्चालानहनत् कर्णस्त्रिगर्ताश्च धनंजयः

M. N. Dutt: So Karna slaughtered the Panchala warriors and Dhananjaya slew the Kuru troops along with all their elephant forces.

BORI CE: 08-019-074

पाञ्चालानवधीत्कर्णस्त्रिगर्तांश्च धनंजयः
भीमसेनः कुरून्राजन्हस्त्यनीकं च सर्वशः

BORI CE: 08-019-075

एवमेष क्षयो वृत्तः कुरुपाण्डवसेनयोः
अपराह्णे महाराज काङ्क्षन्त्योर्विपुलं जयम्

MN DUTT: 06-028-042

क्षणेनासीन्महीपाल क्षतजौघप्रवर्तिनी
पञ्चालानहनत् कर्णस्त्रिगर्ताश्च धनंजयः

MN DUTT: 06-028-043

भीमसेनः कुरून् राजन् हस्त्यनीकं च सर्वशः
एवमेष क्षयो वृत्तः कुरुपाण्डवसेनयोः
अपराह्ने गते सूर्ये कासतां विपुलं यश

M. N. Dutt: So Karna slaughtered the Panchala warriors and Dhananjaya slew the Kuru troops along with all their elephant forces. Thus the great destruction had taken place of all the forces of both the Kuru and Pandavas. Both the parties were most desirous of gaining fame, when the sun had passed the other side of meridian.

Home | About | Back to Book 08 Contents | ← Chapter 18 | Chapter 20 →