Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 018

BORI CE: 08-018-001

संजय उवाच
युयुत्सुं तव पुत्रं तु प्राद्रवन्तं महद्बलम्
उलूकोऽभ्यपतत्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत्

MN DUTT: 06-025-001

संजय उवाच युयुत्सुं तव पुत्रस्य द्रावयन्तं बलं महत्
उलूको न्यपतत्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत्

M. N. Dutt: Sanjaya said Then Uluka rushed most rapidly against Yuyutsu, who was routing the vast force belonging to your son; and uttered to him those words-'do you wait, do you wait.'

BORI CE: 08-018-002

युयुत्सुस्तु ततो राजञ्शितधारेण पत्रिणा
उलूकं ताडयामास वज्रेणेन्द्र इवाचलम्

MN DUTT: 06-025-002

युयुत्सुश्च ततो राजशितधारेण पत्रिण
उलूकं ताडयामास वज्रेणेव महाबलम्

M. N. Dutt: Thereupon, O monarch, Yuyutsu afflicted Uluka with a sharp-edged arrow (supplied with wings), even as a huge mountain is struck with the thunderbolt.

BORI CE: 08-018-003

उलूकस्तु ततः क्रुद्धस्तव पुत्रस्य संयुगे
क्षुरप्रेण धनुश्छित्त्वा ताडयामास कर्णिना

MN DUTT: 06-025-003

उलूकस्तु ततः क्रुद्धस्तव पुत्रस्य संयुगे
क्षुरप्रेण धनुश्छित्त्वा ताडयामास कर्णिना

M. N. Dutt: Thus Uluka, too, being highly enraged and cutting off the bow of your son with a razor like shaft, struck him with a barbed arrows in the field of battle.

BORI CE: 08-018-004

तदपास्य धनुश्छिन्नं युयुत्सुर्वेगवत्तरम्
अन्यदादत्त सुमहच्चापं संरक्तलोचनः

MN DUTT: 06-025-004

तदपास्य धनुश्छिन्नं युयुत्सुर्वेगवत्तरम्
अन्यदादत्त सुमहचापं संरक्तलोचनः

M. N. Dutt: Yuyutsu, whose eyes became red with anger, after having thrown aside that severed bow, grasped another, the most dreadful one, possessed of greater impetuosity.

BORI CE: 08-018-005

शाकुनिं च ततः षष्ट्या विव्याध भरतर्षभ
सारथिं त्रिभिरानर्छत्तं च भूयो व्यविध्यत

MN DUTT: 06-025-005

शाकुनिं तु ततः षष्ट्या विव्याध भरतर्षभ
सारथिं त्रिभिरानर्छनं च भूयो व्यविध्यत

M. N. Dutt: Thereupon, O foremost of the Bharata race, he (Yuyutsu) penetrated Uluka with sixty arrows; and then struck down his driver with three; and he once more pierced him (Uluka).

BORI CE: 08-018-006

उलूकस्तं तु विंशत्या विद्ध्वा हेमविभूषितैः
अथास्य समरे क्रुद्धो ध्वजं चिच्छेद काञ्चनम्

MN DUTT: 06-025-006

उलूकस्तं तु विंशत्या विद्ध्वा स्वर्णविभूषितैः
अथास्य समरे क्रुद्धो ध्वजं चिच्छेद काञ्चनम्

M. N. Dutt: Uluka, too, who became highly wrathful, after having pierced him (Yuyutsu) with twenty arrows, decked with gold, struck down his standards, that was made of gold, in the field of battle.

BORI CE: 08-018-007

स च्छिन्नयष्टिः सुमहाञ्शीर्यमाणो महाध्वजः
पपात प्रमुखे राजन्युयुत्सोः काञ्चनोज्ज्वलः

MN DUTT: 06-025-007

सच्छिन्नयष्टिः सुमहाशीर्यमाणो महाध्वजः
पपात प्रमुखे राजन् युयुत्सोः काञ्चनध्वजः

M. N. Dutt: O monarch, that huge and magnificent standard, that one made of gold, being torn off and shattered into fragments, dropped down in front of Yuyutsu.

BORI CE: 08-018-008

ध्वजमुन्मथितं दृष्ट्वा युयुत्सुः क्रोधमूर्छितः
उलूकं पञ्चभिर्बाणैराजघान स्तनान्तरे

MN DUTT: 06-025-008

ध्वजमुन्मथितं दृष्ट्वा युयुत्सुः क्रोधमूर्च्छितः
उलूकं पञ्चभिर्बाणैराजधान स्तनान्तरे

M. N. Dutt: Seeing his standards thus cut-off, Yuyutsu, who became senseless with rage, struck Uluka with five arrows in the chest.

BORI CE: 08-018-009

उलूकस्तस्य भल्लेन तैलधौतेन मारिष
शिरश्चिच्छेद सहसा यन्तुर्भरतसत्तम

MN DUTT: 06-025-009

उलूकस्तस्य समरे तैलधौतेन मारिष
शिरश्चिच्छेद भल्लेन यन्तुर्भरतसत्तम

M. N. Dutt: O descendant of the Bharata race, O sire, Uluka then severed the head of his foe, with a broad-headed arrows, dipped in oil, in the field of battle.

Corresponding verse not found in BORI CE

MN DUTT: 06-025-010

तच्छिन्नमपतद् भूमौ युयुत्सोः सारथेस्तदा
तारारूपं यथा चित्रं निपपात महीतले

M. N. Dutt: The cut-off head of Yuyutsu fell on ground as if any excellent star is fallen from sky on the ground.

BORI CE: 08-018-010

जघान चतुरोऽश्वांश्च तं च विव्याध पञ्चभिः
सोऽतिविद्धो बलवता प्रत्यपायाद्रथान्तरम्

MN DUTT: 06-025-011

जघान चतुरोऽश्वांश्च तं च विव्याध पञ्चभिः
सोऽतिविद्धो बलवता प्रत्यपायाद् रथान्तरम्

M. N. Dutt: Then he (Uluka), slaughtered his four horses and pierced himself (Yuyutsu) with five shafts. He (Yuyutsu), being thus fierced by that powerful one (Uluka) went into another car.

BORI CE: 08-018-011

तं निर्जित्य रणे राजन्नुलूकस्त्वरितो ययौ
पाञ्चालान्सृञ्जयांश्चैव विनिघ्नन्निशितैः शरैः

MN DUTT: 06-025-012

तं निर्जित्य रणे राजन्नुलूकस्त्वरितो ययौ
पञ्चालान् सृञ्जयांश्चैव विनिघ्नन् निशितैः शरैः

M. N. Dutt: O monarch, Uluka, after having defeated him (his antagonist) in the battle, hastened towards the Panchalas and the Srinjayas and slew them with the keen arrows.

BORI CE: 08-018-012

शतानीकं महाराज श्रुतकर्मा सुतस्तव
व्यश्वसूतरथं चक्रे निमेषार्धादसंभ्रमम्

MN DUTT: 06-025-013

शतानीकं महाराज श्रुतकर्मा सुतस्तव
व्यश्वसूतरथं चक्रे निमेषार्धादसम्भ्रमः

M. N. Dutt: O mighty monarch, your son, Srutakarman, deprived, without any fear, Shatanika of his horses, charioteer and car within half the time taken up by the twinkling on an eye.

BORI CE: 08-018-013

हताश्वे तु रथे तिष्ठञ्शतानीको महाबलः
गदां चिक्षेप संक्रुद्धस्तव पुत्रस्य मारिष

MN DUTT: 06-025-014

हताश्वे तु रथे तिष्ठञ्शतानीको महारथः
गदां चिक्षेप संक्रुद्धस्तव पुत्रस्य मारिष

M. N. Dutt: O sire, that mighty car-warrior, Shatanika, waiting in a car, that was deprived of its horses and becoming very wrathful, had thrown a mace upon your son.

BORI CE: 08-018-014

सा कृत्वा स्यन्दनं भस्म हयांश्चैव ससारथीन्
पपात धरणीं तूर्णं दारयन्तीव भारत

MN DUTT: 06-025-015

सा कृत्वा स्यन्दनं भस्म हयांश्चैव ससारथीन्
पपात धरणी तूर्ण दारयन्तीव भारत

M. N. Dutt: O descendant of the Bharata race, that mace, after having reduced the car and the horses along with the riders themselves into dusts (belonging to your son), fell down upon the earth most rapidly and penetrated through it.

BORI CE: 08-018-015

तावुभौ विरथौ वीरौ कुरूणां कीर्तिवर्धनौ
अपाक्रमेतां युद्धार्तौ प्रेक्षमाणौ परस्परम्

MN DUTT: 06-025-016

तावुभौ विरथौ वीरौ कुरुणां कीर्तिवर्धनौ
व्यपाक्रमेतां युद्धात्तु प्रेक्षमाणौ परस्परम्

M. N. Dutt: Then those two brave warriors, who were divested of their cars and who also had contributed to the increase of the glory of the Kurus, really fled away from the battle, looking each other in the face.

BORI CE: 08-018-016

पुत्रस्तु तव संभ्रान्तो विवित्सो रथमाविशत्
शतानीकोऽपि त्वरितः प्रतिविन्ध्यरथं गतः

MN DUTT: 06-025-017

पुत्रस्तु तव सम्भ्रान्तो विविंशो रथामारुहत्
शतानीकोऽपि त्वरितः प्रतिविन्ध्यरथं गतः

M. N. Dutt: Thereupon your son, who became highly terrified, ascended the ascended the car of Vivingsa. Shatanika, too, with rapidity, mounted upon the car of Prativindhya.

BORI CE: 08-018-017

सुतसोमस्तु शकुनिं विव्याध निशितैः शरैः
नाकम्पयत संरब्धो वार्योघ इव पर्वतम्

MN DUTT: 06-025-018

सुतसोमं तु शकुनिर्विद्ध्वा तु निशितैः शरैः
नाकम्पयत संक्रुद्धो वार्योघ इव पर्वतम्

M. N. Dutt: Shakuni, who became very angry after having pierced Sutasoma with excellently sharpened arrows, could not cause him to tremble (with fear); even as a torrent of rain cannot shake a mountain.

BORI CE: 08-018-018

सुतसोमस्तु तं दृष्ट्वा पितुरत्यन्तवैरिणम्
शरैरनेकसाहस्रैश्छादयामास भारत

MN DUTT: 06-025-019

सुतसोमस्तु तं दृष्ट्वा पितुरत्यन्तवैरिणम्
शरैरनेकसाहस्त्रैश्छादयामास भारत

M. N. Dutt: O descendant of the Bharata race, Sutasoma, too, after having seen the bitterest enemy of his father, closed him with several thousands of arrows.

BORI CE: 08-018-019

ताञ्शराञ्शकुनिस्तूर्णं चिच्छेदान्यैः पतत्रिभिः
लघ्वस्त्रश्चित्रयोधी च जितकाशी च संयुगे

BORI CE: 08-018-020

निवार्य समरे चापि शरांस्तान्निशितैः शरैः
आजघान सुसंक्रुद्धः सुतसोमं त्रिभिः शरैः

MN DUTT: 06-025-020

ताशराशकुनिस्तूर्णं चिच्छेदान्यैः पतित्रिभिः
लघ्वस्त्रश्चित्रयोधी च जितकाशी च संयुगे
निवार्य समरे चापि शरांस्तान् निशितैः शरैः
आजघान सुसंक्रुद्धः सुतसोमं त्रिभिः शरैः

M. N. Dutt: Shakuni, too, on the other hand, who was of light arms and who was acquainted with all sorts of warfare and who, again, was most desirous of winning victory, severed all those shafts with other winged arrows of his own. Then he (Shakuni), who was greatly enraged, after having restrained these arrows with the keen arrows of his own in the field of battle, struck down Sutasoma with three other shafts.

BORI CE: 08-018-021

तस्याश्वान्केतनं सूतं तिलशो व्यधमच्छरैः
स्यालस्तव महावीर्यस्ततस्ते चुक्रुशुर्जनाः

MN DUTT: 06-025-021

तस्याश्वान् केतनं सूतं तिलशो व्यधमच्छरैः
स्यालस्तव महाराज तत उच्चुक्रुशुर्जनाः

M. N. Dutt: Thereupon, O great king, your brother-inlaw cut of his (antagonist's) horses, standard and charioteer into minute pieces by numerous arrows. At this, the people sent forth a loud roar.

BORI CE: 08-018-022

हताश्वो विरथश्चैव छिन्नधन्वा च मारिष
धन्वी धनुर्वरं गृह्य रथाद्भूमावतिष्ठत
व्यसृजत्सायकांश्चैव स्वर्णपुङ्खाञ्शिलाशितान्

MN DUTT: 06-025-022

हताश्वो विरथश्चैव छिन्नकेतुश्च मारिष
धन्वी धनुर्वरं गृह्य रथाद् भूमावतिष्ठत

M. N. Dutt: O sire, after taken up another excellent bow, that great bowman who was now steedless and carless and whose standard and charioteer into minute pieces by numerous arrows. At this, the people sent forth a loud roar.

Corresponding verse not found in BORI CE

MN DUTT: 06-025-023

व्यसृजत सायकांश्चैव स्वर्णपुङ्खशिलाशितान्
छादयामास समरे तव स्यालस्य त रथम्

M. N. Dutt: He (Sutasoma) then directed the shafts, that were furnished with the golden wings and also that were whetted on stone; and afterwards severed the car of your brother-in-law (with those shafts) in the field of battle.

BORI CE: 08-018-023

छादयामासुरथ ते तव स्यालस्य तं रथम्
पतंगानामिव व्राताः शरव्राता महारथम्

BORI CE: 08-018-024

रथोपस्थान्समीक्ष्यापि विव्यथे नैव सौबलः
प्रमृद्नंश्च शरांस्तांस्ताञ्शरव्रातैर्महायशाः

MN DUTT: 06-025-023

व्यसृजत सायकांश्चैव स्वर्णपुङ्खशिलाशितान्
छादयामास समरे तव स्यालस्य त रथम्

MN DUTT: 06-025-024

शलभानामिव वाताशरवातान् महारथः
रथोपगान् समीक्ष्यैवं विव्यथे नैव सौबलः
प्रममाथ शरांस्तस्य शरवातैर्महायशाः

M. N. Dutt: He (Sutasoma) then directed the shafts, that were furnished with the golden wings and also that were whetted on stone; and afterwards severed the car of your brother-in-law (with those shafts) in the field of battle. That mighty car-warrior, the son of Subala did not at all feel pain to behold the fights of arrows, that were like the throngs of locusts, approaching towards his car. Rather that highly glorious one really restrained those arrows with numcrous arrows of his own.

BORI CE: 08-018-025

तत्रातुष्यन्त योधाश्च सिद्धाश्चापि दिवि स्थिताः
सुतसोमस्य तत्कर्म दृष्ट्वाश्रद्धेयमद्भुतम्
रथस्थं नृपतिं तं तु पदातिः सन्नयोधयत्

MN DUTT: 06-025-025

तत्रातुष्यन्त योधाश्च सिद्धाश्चापि दिवि स्थिताः
सुतसोमस्य तत् कर्म दृष्ट्वा श्रद्धेयमद्भुतम्
रथस्यं शकुनि यस्तु पदाति: समयोधयत्

M. N. Dutt: There (in the field of battle) the warriors, as well as the Siddhas resting in the firmament, became highly gratificd to witness that extraordinary and incredible deed of Sutasoma. For he (Sutasoma) was fighting on foot with Shakuni, who rested upon his car.

BORI CE: 08-018-026

तस्य तीक्ष्णैर्महावेगैर्भल्लैः संनतपर्वभिः
व्यहनत्कार्मुकं राजा तूणीरं चैव सर्वशः

MN DUTT: 06-025-026

तस्य तीक्ष्णैर्महावेगैर्भल्लैः संनतपर्वभिः व्यहनत् कार्मुकं राजंस्तूणीरांश्चैव सर्वशः

M. N. Dutt: O king, he (Shakuni) severed the bow, as well as all the quivers of him (Sutasoma) by means of his broad-headed arrows, that were excellently whetted and also that were endued with great impetuosity and again, that were very straight. was

BORI CE: 08-018-027

स च्छिन्नधन्वा समरे खड्गमुद्यम्य नानदन्
वैडूर्योत्पलवर्णाभं हस्तिदन्तमयत्सरुम्

MN DUTT: 06-025-027

स च्छिन्नधन्वा विरथः खङ्गमुद्यम्य चानदत्
वैदूर्योत्पलवर्णाभं दन्तिदन्तमयत्सरुम्

M. N. Dutt: Then he (Sutasoma), who thus deprived of his car and bow, raised a loud roar, after raising his sword that had the splendour of a blue lotus-color and also that had a handle made of ivory.

BORI CE: 08-018-028

भ्राम्यमाणं ततस्तं तु विमलाम्बरवर्चसम्
कालोपमं ततो मेने सुतसोमस्य धीमतः

MN DUTT: 06-025-028

भ्राम्यमाणं ततस्तं तु विमलाम्बरवर्चसम्
कालदण्डोपमं मेने सुतसोमस्य धीमतः

M. N. Dutt: That sword of highly intellectual Sutasoma, whirled round by him, he (Shakuni) considered to be as resplendent as the clear sky, like the very rod of Death himself.

BORI CE: 08-018-029

सोऽचरत्सहसा खड्गी मण्डलानि सहस्रशः
चतुर्विंशन्महाराज शिक्षाबलसमन्वितः

MN DUTT: 06-025-029

सोऽचरत् सहसा खड्गी मण्डलानि सहस्रशः
चतुर्दश महाराज शिक्षाबलसमन्वितः

M. N. Dutt: O powerful monarch, that holder of sword, who was endued with great lore and prowess, suddenly roved about creating fourteen different kinds of circle (Manoeuvres) on all sides (of the battle).

Corresponding verse not found in BORI CE

MN DUTT: 06-025-030

भ्रान्तमुद्धान्तमाविद्धमाप्लुतं विप्लुतं सृतम्
सम्पातसमुदीर्णे च दर्शयामास संयुगे

M. N. Dutt: He then exhibited in the field of battle the different kinds of dexterities of motion, namely, wheeling and whirling at certain height and making side-thrusts, rushing forward and jumping on high and moving about rapidly and advancing upwards and forwards.

BORI CE: 08-018-030

सौबलस्तु ततस्तस्य शरांश्चिक्षेप वीर्यवान्
तानापतत एवाशु चिच्छेद परमासिना

MN DUTT: 06-025-031

सौबलस्तु ततस्तस्य शरांश्चिक्षेप वीर्यवान्
तानापतत एवाशु चिच्छेद परमासिना

M. N. Dutt: Thereupon the son of Subala, who was possessed of immense prowess, shot innumerable arrows at him (his antagonist), who, again, immediately severed them by means of his sword, that were directed against him.

BORI CE: 08-018-031

ततः क्रुद्धो महाराज सौबलः परवीरहा
प्राहिणोत्सुतसोमस्य शरानाशीविषोपमान्

MN DUTT: 06-025-032

ततः क्रुद्धो महाराज सौबलः परवीरहा
प्राहिणेत् सुतसोमाय शरानिशीविषोपमान्

M. N. Dutt: Thereupon, O mighty monarch, the son of Subala, who became very angry at this once more shot numerous arrows at Sutasoma, that resembled snakes of virulent poison.

BORI CE: 08-018-032

चिच्छेद तांश्च खड्गेन शिक्षया च बलेन च
दर्शयँल्लाघवं युद्धे तार्क्ष्यवीर्यसमद्युतिः

MN DUTT: 06-025-033

चिच्छेद तांस्तु खड्ड्रेन शिक्षया च बलेन च
दर्शयँल्लाघवं युद्धे तार्क्ष्यतुल्यपराक्रमः

M. N. Dutt: That warrior (Sutasoma), who resembled Garuda in strength, after having exhibited the lightness of his arms in the battle, severed those arrows by his sword with the assistance of both his learning and strength.

BORI CE: 08-018-033

तस्य संचरतो राजन्मण्डलावर्तने तदा
क्षुरप्रेण सुतीक्ष्णेन खड्गं चिच्छेद सुप्रभम्

MN DUTT: 06-025-034

तस्य संचरतो राजन् मण्डलावर्तने तदा
क्षुरप्रेण सुतीक्ष्णेन खङ्गं चिच्छेद सुप्रभम्

M. N. Dutt: O monarch, he (Shakuni) severed the sword, that was most excellent, of his foe, who then was careering in circles in the field, by means of his sharp razor-headed arrows.

BORI CE: 08-018-034

स च्छिन्नः सहसा भूमौ निपपात महानसिः
अवशस्य स्थितं हस्ते तं खड्गं सत्सरुं तदा

MN DUTT: 06-025-035

स च्छिन्नः सहसा भूमौ निपपात महानसिः
अर्धपस्य स्थितं हस्ते सुत्सरोस्तत्र भारत

M. N. Dutt: That strong sword, being thus cut-off, dropped down upon the ground all on a sudden. But, O descendant of the Bharata race, the other half of the sword still rested in the hand of that Sutasoma.

BORI CE: 08-018-035

छिन्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट्
प्राविध्यत ततः शेषं सुतसोमो महारथः

MN DUTT: 06-025-036

छिन्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट्
प्राविध्यत ततः शेषं सुतसोमो महारथः

M. N. Dutt: Knowing that his sword was thus severed, then that powerful car-warrior, Sutasoma, after having retreated six steps back, struck his antagonist with that half (he still held in his hand).

BORI CE: 08-018-036

स च्छित्त्वा सगुणं चापं रणे तस्य महात्मनः
पपात धरणीं तूर्णं स्वर्णवज्रविभूषितः
सुतसोमस्ततोऽगच्छच्छ्रुतकीर्तेर्महारथम्

MN DUTT: 06-025-037

तच्छित्त्वा सगुणं चापं रणे तस्य महात्मनः
पपात धरणी तूर्णे स्वर्णवज्रविभूषितम्

M. N. Dutt: That half (of the sword), after having severed the bow, that was ornamented with gold and gems, along with the string, of that high souled one (Shakuni), immediately dropped down upon the ground.

BORI CE: 08-018-037

सौबलोऽपि धनुर्गृह्य घोरमन्यत्सुदुःसहम्
अभ्ययात्पाण्डवानीकं निघ्नञ्शत्रुगणान्बहून्

MN DUTT: 06-025-038

सुतसोमस्ततोऽगच्छुतकीर्तेर्महारथम्
सौबलोऽपि धनुर्गृह्य घोरमन्यत् सुदुर्जयम्
अभ्ययात् पाण्डवानीकं निघ्नशत्रुगणान् बहून्

M. N. Dutt: Thereupon Sutasoma proceeded to that strong car of Shrutakirti. The son of Subala, too after having grasped another bow, that was most dreadful and invincible, rushed against the army of the Pandavas, slaughtering innumerable enemies on the way.

BORI CE: 08-018-038

तत्र नादो महानासीत्पाण्डवानां विशां पते
सौबलं समरे दृष्ट्वा विचरन्तमभीतवत्

MN DUTT: 06-025-039

तत्र नादो महानासीत् पाण्डवानां विशाम्पते
सौबलं समरे दृष्ट्वा विचरन्तमभीतवत्

M. N. Dutt: On the very sight of the son of Subala, who was wandering about of in the field of battle most fearlessly, there had taken place, O ruler of earth, great roar amongst the Pandava host.

BORI CE: 08-018-039

तान्यनीकानि दृप्तानि शस्त्रवन्ति महान्ति च
द्राव्यमाणान्यदृश्यन्त सौबलेन महात्मना

MN DUTT: 06-025-040

तान्यनीकानि दृप्तानि शस्त्रवन्ति महान्ति च
द्राव्यमाणान्यदृश्यन्त सौबलेन महात्मना

M. N. Dutt: Then it was seen that those divisions of the army, that were very proud, furnished with the weapons and very vast, were routed by that high-souled son of Subala.

BORI CE: 08-018-040

यथा दैत्यचमूं राजन्देवराजो ममर्द ह
तथैव पाण्डवीं सेनां सौबलेयो व्यनाशयत्

MN DUTT: 06-025-041

यथा दैत्यचमं राजन देवराजो ममर्द ह
तथैव पाण्डवीं सेनां सौबलेया व्यनाशयत्

M. N. Dutt: O king, the son of Subala continued to slaughter the soldiers of the Pandavas force; even as the king, of the celestials crushed the army of the Daityas.

BORI CE: 08-018-041

धृष्टद्युम्नं कृपो राजन्वारयामास संयुगे
यथा दृप्तं वने नागं शरभो वारयेद्युधि

MN DUTT: 06-026-001

संजय उवाच धृष्टधुम्नं कृपो राजन् वारयामास संयुगे
यथा दृष्ट्वा वने सिंह शरभो वारयेद युधि

M. N. Dutt: Sanjaya said O king, Kripa restrained proud Dhristadyumna in the field of battle; even as a Sharva resists a proud lion in the forest, while fighting.

BORI CE: 08-018-042

निरुद्धः पार्षतस्तेन गौतमेन बलीयसा
पदात्पदं विचलितुं नाशक्नोत्तत्र भारत

MN DUTT: 06-026-002

निरुद्धः पार्षतस्तेन गौतमेन बलीयसा
पदात् पदं विचलितं नाशकत्तत्र भारत

M. N. Dutt: O descendant of the Bharata race, the son of Prishata, being thus resisted by the most powerful son of Gautama, was not able to move a step further there (in the battle).

BORI CE: 08-018-043

गौतमस्य वपुर्दृष्ट्वा धृष्टद्युम्नरथं प्रति
वित्रेसुः सर्वभूतानि क्षयं प्राप्तं च मेनिरे

MN DUTT: 06-026-003

गौतमस्य रथं दृष्ट्वा धृष्टधुम्नरथं प्रति
वित्रेसुः सर्वभूतानि क्षयं प्राप्तं च मेनिरे

M. N. Dutt: Witnessing the car of Gautama staying by the side of that of Dhrishtadyumna, all the creatures were greatly terrified and considered that destruction was to be attained by him (Dhristadyumna).

BORI CE: 08-018-044

तत्रावोचन्विमनसो रथिनः सादिनस्तथा
द्रोणस्य निधने नूनं संक्रुद्धो द्विपदां वरः

BORI CE: 08-018-045

शारद्वतो महातेजा दिव्यास्त्रविदुदारधीः
अपि स्वस्ति भवेदद्य धृष्टद्युम्नस्य गौतमात्

MN DUTT: 06-026-004

तत्रावोचन विमनसो रथिन: सादिनस्तथा
द्रोणस्य निधनान्नूनं संक्रुद्धो द्विपदां वरः
शारद्वतो महातेजा दिव्यास्त्रविदुदारधीः
अपि स्वस्ति धृष्टधुम्नस्य गौतमात्

M. N. Dutt: There all the car-warriors and horsemen, who become very inattentive (or gloomy), addressed thus-"This best of persons, the son of Sharadvata, who was possessed of immense prowess and who also was acquainted with the use of celestial weapons and who was, again very high-minded, is sorely filled with anger at the fall of Drona. Will there be escape of Dhrishtadyumna from the hands of Gautama?

BORI CE: 08-018-046

अपीयं वाहिनी कृत्स्ना मुच्येत महतो भयात्
अप्ययं ब्राह्मणः सर्वान्न नो हन्यात्समागतान्

MN DUTT: 06-026-005

अपीयं वाहिनी कृत्स्त्रा मुच्येत महतो भयात्
अप्ययं ब्राह्मणः सर्वान्न नो हन्यात् समागतान्

M. N. Dutt: Will this entire army be freed from that extreme fear? Will not this twice-born person slay us all, who have assembled here?

BORI CE: 08-018-047

यादृशं दृश्यते रूपमन्तकप्रतिमं भृशम्
गमिष्यत्यद्य पदवीं भारद्वाजस्य संयुगे

MN DUTT: 06-026-006

यादृशं दृश्यते रूपन्तकप्रतिमं भृशम्
गमिष्यत्यद्य पदवी भारद्वाजस्य गौतमः

M. N. Dutt: Gautama, who exactly appears even like the most dreadful Destroyer himself, will he not obtain today the appellation of the son of Bharadvaja?

BORI CE: 08-018-048

आचार्यः क्षिप्रहस्तश्च विजयी च सदा युधि
अस्त्रवान्वीर्यसंपन्नः क्रोधेन च समन्वितः

MN DUTT: 06-026-007

आचार्यः क्षिप्रहस्तश्च विजयी च. सदा युधि
अस्त्रवान् वीर्यसम्पन्नः क्रोधेन च समन्वितः

M. N. Dutt: The preceptor (Gautama), who is lighthanded (in the use of weapons) and who is always victorious in battle and who is furnished with various kinds of weapons and who is possessed of immense prowess, is now filled with rage.

BORI CE: 08-018-049

पार्षतश्च भृशं युद्धे विमुखोऽद्यापि लक्ष्यते
इत्येवं विविधा वाचस्तावकानां परैः सह

MN DUTT: 06-026-008

पार्षतश्च महायुद्धे विमुखोऽद्याभिलक्ष्यते
इत्येवं विविधा वाचस्तावकानां परैः सह
व्यश्रूयन्त महराज तयोस्तत्र समागमे

M. N. Dutt: The son of Prishata, too, appears today to have withdrawn from the great battle.' O great king, this and several other speeches were heard to have delivered by the man on your side, as well as by the antagonists; while those two (warriors) assembled there to fight against each other.

BORI CE: 08-018-050

विनिःश्वस्य ततः क्रुद्धः कृपः शारद्वतो नृप
पार्षतं छादयामास निश्चेष्टं सर्वमर्मसु

MN DUTT: 06-026-009

विनिःश्वस्य ततः क्रोधात् कृपः शारद्वतो नृप
पार्षतं चार्दयामास निश्चेष्टं सर्वमर्मसु

M. N. Dutt: Thereupon, O monarch, Kripa, the son of Sharadvata, sighing heavily with rage, struck the son of Prishata, who had lost all his efforts, in all his vital parts.

BORI CE: 08-018-051

स वध्यमानः समरे गौतमेन महात्मना
कर्तव्यं न प्रजानाति मोहितः परमाहवे

MN DUTT: 06-026-010

स हन्यमानः समरे गौतमेन महात्मना
कर्तव्यं न स्म जानाति मोहेन महताऽऽवृतः

M. N. Dutt: Having been thus struck in the battle by the high-souled Gautama, he (Dhristadyumna) could not make out what should he do, encompassed as he was by great insensibility.

BORI CE: 08-018-052

तमब्रवीत्ततो यन्ता कच्चित्क्षेमं नु पार्षत
ईदृशं व्यसनं युद्धे न ते दृष्टं कदाचन

MN DUTT: 06-026-011

तमब्रवीत्ततो यन्ता कचित् क्षेमं तु पार्षत
ईद्दशं व्यसनं युद्धे न ते दृष्टं मया क्वचित्

M. N. Dutt: Thereupon his charioteer uttered these words to him-'O son of Prishata, it is well with you, perhaps. Such a great calamity was never witnessed by me in the battle, overtaking you?

BORI CE: 08-018-053

दैवयोगात्तु ते बाणा नातरन्मर्मभेदिनः
प्रेषिता द्विजमुख्येन मर्माण्युद्दिश्य सर्वशः

MN DUTT: 06-026-012

दैवयोगात्तु ते बाणा नापतन् मर्मभेदिनः

M. N. Dutt: Those shafts, that were capable of piercing through the very vital part and that were shot by the foremost of the twice-born persons, aiming at all the vital parts, had not struck you through the favour of the celestials.

BORI CE: 08-018-054

व्यावर्तये तत्र रथं नदीवेगमिवार्णवात्
अवध्यं ब्राह्मणं मन्ये येन ते विक्रमो हतः

MN DUTT: 06-026-013

व्यावर्तये रथं तूर्णं नदीवेगमिवार्णवात्
अवध्यं ब्राह्मणं मन्ये येन ते विक्रमो हतः

M. N. Dutt: I will have the car immediately turned back like the current of a river from the great ocean. I consider that the twice-born person is incapable of being slain, by whom you prowess was done away with.

BORI CE: 08-018-055

धृष्टद्युम्नस्ततो राजञ्शनकैरब्रवीद्वचः
मुह्यते मे मनस्तात गात्रे स्वेदश्च जायते

MN DUTT: 06-026-014

धृष्टधुम्नस्ततो राजशनकैरब्रवीद् वचः
मुह्यते मे मनस्तात गात्रस्वेदश्च जायते
वेपथुश्च शरीरे मे रोमहर्षश्च सारथे

M. N. Dutt: Thereupon, O monarch, Dhristadyumna slowly said these words-'O sire, my mind is being stupefied; and there is perspiration in my limbs. I feel a sensation of trembling in my body; and also the hairs and standing erect upon it.

BORI CE: 08-018-056

वेपथुं च शरीरे मे रोमहर्षं च पश्य वै
वर्जयन्ब्राह्मणं युद्धे शनैर्याहि यतोऽच्युतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-018-057

अर्जुनं भीमसेनं वा समरे प्राप्य सारथे
क्षेममद्य भवेद्यन्तरिति मे नैष्ठिकी मतिः

MN DUTT: 06-026-015

वर्जयन् ब्राह्मणं युद्धे शनैर्याहि यतोऽर्जुनः
अर्जुनं भीमसेनं वा समरे प्राप्य सारथे
क्षेममद्य भवेदेवमेषा मे नैष्ठिकी मतिः

M. N. Dutt: After abandoning the twice-born person in the battle, possessed slowly where Arjuna stays. After having come to the presence of either Arjuna or Bhima in the field, O charioteer, I will surely attain prosperity today. This is my certain belief.

BORI CE: 08-018-058

ततः प्रायान्महाराज सारथिस्त्वरयन्हयान्
यतो भीमो महेष्वासो युयुधे तव सैनिकैः

MN DUTT: 06-026-016

ततः प्रायान्महाराज सारथिस्त्वरयन् हयान्
यतो भीम महेष्वासो युयुधे तव सैनिकैः

M. N. Dutt: Thereupon, O powerful king, the charioteer, after having driven the horses, advanced to the place, where that powerful bowman, Bhimasena, was battling with your soldiers.

BORI CE: 08-018-059

प्रद्रुतं तु रथं दृष्ट्वा धृष्टद्युम्नस्य मारिष
किरञ्शरशतान्येव गौतमोऽनुययौ तदा

MN DUTT: 06-026-017

प्रद्रुतं च रथ दृष्ट्वा धृष्टधुम्नस्य मारिष
किरशतशतान्येव गौतमोऽनुययौ तदा

M. N. Dutt: O sire, Gautama, after witnessing that the car of Dhrishtadyumna was with-drawing from the field, then followed it, shooting hundreds of arrows at it.

BORI CE: 08-018-060

शङ्खं च पूरयामास मुहुर्मुहुररिंदमः
पार्षतं प्राद्रवद्यन्तं महेन्द्र इव शम्बरम्

MN DUTT: 06-026-018

शङ्ख च पूरयामास मुहुर्मुहुररिंदमः
पार्षतं त्रासयामास महेन्द्रो नमुचिं यथा

M. N. Dutt: That chastiser of foes blew his conch over and over again, and then he routed the son of Prishata, even as Indra routed Namuchi (a Danava, in the battle of old).

BORI CE: 08-018-061

शिखण्डिनं तु समरे भीष्ममृत्युं दुरासदम्
हार्दिक्यो वारयामास स्मयन्निव मुहुर्मुहुः

MN DUTT: 06-026-019

शिखण्डिनं तु समरे भीष्ममृत्यु दुरासदम्
हार्दिक्यो वारयामास स्मयन्निव मुहुर्मुहुः

M. N. Dutt: The son of Hridika, smiling over and over again, resisted Shikhandin, who was the cause of death of Bhishma and most invincible in the field of battle.

BORI CE: 08-018-062

शिखण्डी च समासाद्य हृदिकानां महारथम्
पञ्चभिर्निशितैर्भल्लैर्जत्रुदेशे समार्दयत्

MN DUTT: 06-026-020

शिखण्डी तु समासाद्य हृदिकानां महारथम्
पञ्चभिर्निशितैर्भल्लै त्रुदेशे समाहनत्

M. N. Dutt: Shikhandin, however, coming against the mightiest car-warrior of the Hridika race struck him with five sharp and broad-headed arrows at the shoulder-joint.

BORI CE: 08-018-063

कृतवर्मा तु संक्रुद्धो भित्त्वा षष्टिभिराशुगैः
धनुरेकेन चिच्छेद हसन्राजन्महारथः

MN DUTT: 06-026-021

पा कृतवर्मा तु संक्रुद्धो भित्वा षष्ट्या पतित्रिभिः
धनुरेकेन चिच्छेद हसन् राजन् महारथः

M. N. Dutt: O king, the mighty car-warrior, Kritavarman, indeed, being highly enraged, penetrated through his antagonist with sixty winged arrows and then, smiling for a time, severed his bow with one individual shaft.

BORI CE: 08-018-064

अथान्यद्धनुरादाय द्रुपदस्यात्मजो बली
तिष्ठ तिष्ठेति संक्रुद्धो हार्दिक्यं प्रत्यभाषत

MN DUTT: 06-026-022

अथान्यद् धनुरादाय द्रुपदस्यात्मजो बली
तिष्ठ तिष्ठेति संक्रुद्धो हार्दिक्यं प्रत्यभाषत

M. N. Dutt: Taking up another bow, the most powerful son of Drupada, being greatly enraged, replied to the son of Hridika saying, Wait, Wait.

BORI CE: 08-018-065

ततोऽस्य नवतिं बाणान्रुक्मपुङ्खान्सुतेजनान्
प्रेषयामास राजेन्द्र तेऽस्याभ्रश्यन्त वर्मणः

MN DUTT: 06-026-023

ततोऽस्य नवर्ति बाणान् रूक्मपुङ्खान् सुतेजनान्
२५ प्रेषयापास राजेन्द्र तेऽस्याभ्रशयन्त वर्मणः

M. N. Dutt: O lord of kings, then he (Shikhandin) shot at his antagonist ninety arrows, that were furnished with the wings of gold and possessed of great force. But these arrows were shot back from his (Kritavarman's) armour.

BORI CE: 08-018-066

वितथांस्तान्समालक्ष्य पतितांश्च महीतले
क्षुरप्रेण सुतीक्ष्णेन कार्मुकं चिच्छिदे बली

MN DUTT: 06-026-024

वितथांस्तान् समालक्ष्य पतितांश्च महीतले
क्षुरप्रेण सुतीक्ष्णेन कार्मुकं चिच्छिदे भृशम्

M. N. Dutt: Beholding those arrows thus sent back and scattered over the ground, he (Shikhandin) severed his dreadful bow with a sharp, razorhanded shaft.

BORI CE: 08-018-067

अथैनं छिन्नधन्वानं भग्नशृङ्गमिवर्षभम्
अशीत्या मार्गणैः क्रुद्धो बाह्वोरुरसि चार्दयत्

MN DUTT: 06-026-025

अथैनं छिन्नधन्वानं भग्नशृङ्गमिवर्षभम्
अशीत्या मार्गणैः क्रुद्धो बाह्वोरुरसि चार्पयत्

M. N. Dutt: Then having been filled with rage, he struck this one (the son of Hridika), who, with his severed bow, resembled a bull with his broken horns, with eighty different arrows both in the chest and arms.

BORI CE: 08-018-068

कृतवर्मा तु संक्रुद्धो मार्गणैः कृतविक्षतः
धनुरन्यत्समादाय समार्गणगणं प्रभो
शिखण्डिनं बाणवरैः स्कन्धदेशेऽभ्यताडयत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-026-026

कृतवर्मा तु संक्रुद्धो मार्गणैः क्षतविक्षतः
ववाम रुधिरं गात्रैः कुम्भवक्त्रादिवोदकम्

M. N. Dutt: Kritavarman, too, who became very angry and who also was greatly wounded by those arrows, vomited blood from his various limbs, as a water-vessel sends forth water through its mouth.

Corresponding verse not found in BORI CE

MN DUTT: 06-026-027

रुधिरेण परिक्किन्नः कृतवर्मा त्वराजत
वर्षेण केदिता राजन् यथा गैरिकपर्वतः

M. N. Dutt: even O king, Kritavarman, being thus smeared with blood, blazed forth like a red-chalk mountain streaked (by the streams of liquefied red-chalk) by a shower.

Corresponding verse not found in BORI CE

MN DUTT: 06-026-028

अथान्यद् धनुरादाय समार्गणगुणं प्रभुः
शिखण्डिनं बाणगणैः स्कन्धदेशे व्यताडयत्

M. N. Dutt: Then the lord (Kritavarman), taking up another bow that was furnished with its string and an arrow, afflicted Shikhandin with the foremost of shafts in the shoulder.

BORI CE: 08-018-069

स्कन्धदेशे स्थितैर्बाणैः शिखण्डी च रराज ह
शाखाप्रतानैर्विमलैः सुमहान्स यथा द्रुमः

MN DUTT: 06-026-029

स्कन्धदेशस्थितैर्बाणैः शिखण्डी तु व्यराजत
शाखाप्रशाखाविपुलः सुमहान् पादपो यथा

M. N. Dutt: Shikhandin, indeed, shone most brightly with these shafts, sticking on his shoulders; even as a large tree looks very pretty with its numerous branches and twigs.

BORI CE: 08-018-070

तावन्योन्यं भृशं विद्ध्वा रुधिरेण समुक्षितौ
अन्योन्यशृङ्गाभिहतौ रेजतुर्वृषभाविव

MN DUTT: 06-026-030

तावन्योन्यं भृशं विदध्वा रुधिरेण समुक्षितौ
अन्योन्याभिहतौ रेजतुर्वृषभाविव

M. N. Dutt: Both the warriors, who were smeared with blood, after having penetrated each other deeply, looked like two bulls, that wounded each other with their horns.

BORI CE: 08-018-071

अन्योन्यस्य वधे यत्नं कुर्वाणौ तौ महारथौ
रथाभ्यां चेरतुस्तत्र मण्डलानि सहस्रशः

MN DUTT: 06-026-031

अन्योन्यस्य वधे यत्नं कुर्वाणौ तौ महारथौ
रथाभ्यां चेरतुस्तत्र मण्डलानि सहस्रशः

M. N. Dutt: Those two most powerful car-warriors, who made efforts in slaying each other, whirled round upon their cars, thereby creating thousands of circle, there (in the battle).

BORI CE: 08-018-072

कृतवर्मा महाराज पार्षतं निशितैः शरैः
रणे विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः

MN DUTT: 06-026-032

कृतवर्मा महाराज पार्षतं निशितैः शरैः
रणे विव्याध सप्तत्या स्वर्णपुङः शिलाशितैः

M. N. Dutt: O great king, Kritavarman pierced the son of Prishata in the battle with seventy sharp arrows, that were furnished with golden wings and also that were whetted on atone.

BORI CE: 08-018-073

ततोऽस्य समरे बाणं भोजः प्रहरतां वरः
जीवितान्तकरं घोरं व्यसृजत्त्वरयान्वितः

MN DUTT: 06-026-033

ततोऽस्य समरे बाणं भोजः प्रहरतां वरः
जीवितान्तकरं घोरं व्यसृजत्त्वरयान्वितः

M. N. Dutt: Thereupon the prince of the Bhojas, that foremost of chastisers of foes, shot with great activity at his antagonist a dreadful arrow, that was capable of bringing about the destruction of life, in the field of battle.

BORI CE: 08-018-074

स तेनाभिहतो राजन्मूर्छामाशु समाविशत्
ध्वजयष्टिं च सहसा शिश्रिये कश्मलावृतः

MN DUTT: 06-026-034

स तेनाभिहतो राजन् मूर्छामाशु समाविशत्
ध्वजयष्टिं च सहसा शिश्रिये कश्मलावृतः

M. N. Dutt: O monarch, he, being thus wounded by that arrow, fall into the condition of insensibility; and he, being so choked with stupefaction, suddenly supported himself by holding his flag-staff.

BORI CE: 08-018-075

अपोवाह रणात्तं तु सारथी रथिनां वरम्
हार्दिक्यशरसंतप्तं निःश्वसन्तं पुनः पुनः

MN DUTT: 06-026-035

अपोवाह रणातूर्णं सारथिनां वरम्
हार्दिक्यशरसंतप्तं निःश्वसन्तं पुनः पुनः

M. N. Dutt: Thus his charioteer immediately carried away from the field of battle that foremost of car-warriors, who was highly afflicted by the arrows of the son of Hridika and was sighing repeatedly.

BORI CE: 08-018-076

पराजिते ततः शूरे द्रुपदस्य सुते प्रभो
प्राद्रवत्पाण्डवी सेना वध्यमाना समन्ततः

MN DUTT: 06-026-036

पराजिते ततः शूरे दुपदस्यात्मजे प्रभो
व्यद्रवत् पाण्डवी सेना वध्यमाना समन्ततः

M. N. Dutt: Thereupon, O lord, when the war-like son of Drupada was defeated, the whole army of the Pandavas, being slain on all sides, retreated from the field of battle.

Home | About | Back to Book 08 Contents | ← Chapter 17 | Chapter 19 →