Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 022

BORI CE: 08-022-001

धृतराष्ट्र उवाच
स्वेन च्छन्देन नः सर्वान्नावधीद्व्यक्तमर्जुनः
न ह्यस्य समरे मुच्येतान्तकोऽप्याततायिनः

MN DUTT: 06-031-001

धृतराष्ट्र उवाच स्वेनच्छन्देन नः सर्वानवधीद् व्यक्तमर्जुनः
न ह्यस्य समरे मुच्येदन्तकोऽप्याततायिनः

M. N. Dutt: Dhritarashtra said It is told that Arjuna slaughtered all belonging to your side, according as he wished. Really even if the very Destroyer himself had come to battle, the could not escape Arjuna, when he took up arms against him.

BORI CE: 08-022-002

पार्थो ह्येकोऽहरद्भद्रामेकश्चाग्निमतर्पयत्
एकश्चेमां महीं जित्वा चक्रे बलिभृतो नृपान्

MN DUTT: 06-031-002

पार्थश्चैकोऽहरद् भद्रामेकश्चाग्निमतर्पयत्
एकश्चमां महीं जित्वा चक्रे बलिभृतो नृपान्

M. N. Dutt: Thereupon the son of Pritha, unassisted by anybody, ravished Vadra. And again, he, being solitary, gratified Agni. Then he, having subjugated this entire earth, compelled all the monarchs to pay him tribute.

BORI CE: 08-022-003

एको निवातकवचानवधीद्दिव्यकार्मुकः
एकः किरातरूपेण स्थितं शर्वमयोधयत्

MN DUTT: 06-031-003

एको निवातकवचानहनद् दिव्यकार्मुकः
एकः किरातरूपेण स्थितं शर्वमयोधयत्

M. N. Dutt: Moreover he, being unassisted, slaughtered the whole force of the Nivatakavachas. And also having taken up his celestial bow and without any help from other hands, he (Arjuna) battled against the God, Mahadeva, who stayed before him in the guise of a hunter.

Corresponding verse not found in BORI CE

MN DUTT: 06-031-004

एको ह्यरक्षद् भरतानेको भवमतोषयत्
तेनैकेन जिताः सर्वे महीपा [ग्रतेजसा

M. N. Dutt: Again, single-handed, he protected the entire race of the Bharatas; and similarly single-handed he gratified Vava. Also all the monarchs of the earth were defeated by him alone, who was possessed of fierce strength.

BORI CE: 08-022-004

एकोऽभ्यरक्षद्भरतानेको भवमतोषयत्
तेनैकेन जिताः सर्वे मदीया उग्रतेजसः
ते न निन्द्याः प्रशस्याश्च यत्ते चक्रुर्ब्रवीहि तत्

MN DUTT: 06-031-004

एको ह्यरक्षद् भरतानेको भवमतोषयत्
तेनैकेन जिताः सर्वे महीपा [ग्रतेजसा

MN DUTT: 06-031-005

न ते निन्द्याः प्रशस्यास्ते यत्ते चक्रुर्ब्रवीहि तत्
ततो दुर्योधनः सूत पश्चात् किमकरोत् तदा

M. N. Dutt: Again, single-handed, he protected the entire race of the Bharatas; and similarly single-handed he gratified Vava. Also all the monarchs of the earth were defeated by him alone, who was possessed of fierce strength. They, that is the Kuru warriors, are not to be blamed; rather they should be praised for the reason of their having fought with such a great warrior. Then, O Suta, what did Duryodhana do afterwards? O Sanjaya, do you relate to me all these in detail.

BORI CE: 08-022-005

संजय उवाच
हतप्रहतविध्वस्ता विवर्मायुधवाहनाः
दीनस्वरा दूयमाना मानिनः शत्रुभिर्जिताः

BORI CE: 08-022-006

शिबिरस्थाः पुनर्मन्त्रं मन्त्रयन्ति स्म कौरवाः
भग्नदंष्ट्रा हतविषाः पदाक्रान्ता इवोरगाः

MN DUTT: 06-031-006

संजय उवाच दीनस्वरा दूयमाना हताहतविध्वस्ता विवर्मायुधवाहनाः
मानिनः शत्रुनिर्जिताः
शिबिरस्थाः पुनर्मन्त्रं मन्त्रयन्ति स्म कौरवाः
भग्नदंष्ट्रा हतिविषाः पादाक्रान्ता इवोरगाः

M. N. Dutt: Sanjaya said The Kaurava warriors, who now resembled the serpents deprived of their fangs and poison and trodden over by the feet and some of whom were struck and wounded and some, again, were deprived of their armours, weapons and proper conveyances and some of whom were thrown down and who all, again, uttered very plaintive voices and who were scorched by the fire of grief and who merely made a parade of their knowledge in arms and who were all defeated by the antagonists and who now repaired to their encampment, had been counselling with one another.

BORI CE: 08-022-007

तानब्रवीत्ततः कर्णः क्रुद्धः सर्प इव श्वसन्
करं करेणाभिपीड्य प्रेक्षमाणस्तवात्मजम्

MN DUTT: 06-031-007

तानब्रवीत् ततः कर्ण क्रुद्धः सर्प इव श्वसन्
करं करेण निष्पीड्य प्रेक्षमाणस्तवात्मजम्

M. N. Dutt: Thereupon Karna, who was filled with wrath and who sighed heavily like a serpent and who squeezed his hands and who looked at

BORI CE: 08-022-008

यत्तो दृढश्च दक्षश्च धृतिमानर्जुनः सदा
स बोधयति चाप्येनं प्राप्तकालमधोक्षजः

MN DUTT: 06-031-008

यत्तो दृढश्च दक्षश्च धृतिमानर्जुनस्तदा
सम्बोधयति चाप्येनं यथाकालमधोक्षजः

M. N. Dutt: 'The thing is that Arjuna is always very persevering, skillful and intelligent and again, when the first time (for any thing to be done) comes, the Eternal One (Vasudeva) awakes him to his duties.

BORI CE: 08-022-009

सहसास्त्रविसर्गेण वयं तेनाद्य वञ्चिताः
श्वस्त्वहं तस्य संकल्पं सर्वं हन्ता महीपते

MN DUTT: 06-031-009

सहसास्त्रविसर्गेण वयं तेनाद्य वञ्चिताः
श्वस्तवहं तस्य संकल्प सर्वं हन्ता महीपते

M. N. Dutt: Today we were all deceived by him (Arjuna) by the shower of weapons poured forth all on a sudden. But tomorrow, O ruler of earth, I will baffle all his attempts.'

BORI CE: 08-022-010

एवमुक्तस्तथेत्युक्त्वा सोऽनुजज्ञे नृपोत्तमान्
सुखोषितास्ते रजनीं हृष्टा युद्धाय निर्ययुः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-031-010

एवमुक्तस्तथेत्युक्त्वा सोऽनुजज्ञे नृपोत्तमान्
तेऽनुज्ञाता नृपा सर्वे स्वानि वेश्मानि भेजिरे

M. N. Dutt: Having been thus addressed (by Karna) and saying-so be it, he (Duryodhana) commanded all the best of monarchs to dissolve. All these kings, being thus ordered, repaired to their respective abodes.

BORI CE: 08-022-011

तेऽपश्यन्विहितं व्यूहं धर्मराजेन दुर्जयम्
प्रयत्नात्कुरुमुख्येन बृहस्पत्युशनोमतात्

MN DUTT: 06-031-011

सुखोषितास्तां रजनीं हृष्टा युद्धाय निर्ययुः
तेऽपश्यन् विहितं व्यूहं धर्मराजेन दुर्जयम्
प्रयत्नात् कुरुमुख्येन बृहस्पत्युशनोमते

M. N. Dutt: Having passed that night most happily, the (those monarchs), with ample gratification, proceeded out for battle (the following morning). They then saw a very invincible array of army, that was constituted by the King of Justice (Yudhishthira), who was the greatest of the whole Kuru race, with the greatest care and quite in accordance with the advices of both Brihaspati and Ushanas.

BORI CE: 08-022-012

अथ प्रतीपकर्तारं सततं विजितात्मनाम्
सस्मार वृषभस्कन्धं कर्णं दुर्योधनस्तदा

MN DUTT: 06-031-012

अथ प्रतीपकर्तारं प्रवीरं परवीरहा
सस्मार वृषभस्कन्धं कर्णं दुर्योधनस्तदा

M. N. Dutt: Thereupon Duryodhana, that smiter of enemies, called to his memory, Karna, who baffled the attempts of the his antagonists and who was the foremost of all heroic warriors and who was the slayer of his foes and who had the neck like that of a bull.

BORI CE: 08-022-013

पुरंदरसमं युद्धे मरुद्गणसमं बले
कार्तवीर्यसमं वीर्ये कर्णं राज्ञोऽगमन्मनः
सूतपुत्रं महेष्वासं बन्धुमात्ययिकेष्विव

MN DUTT: 06-031-013

पुरंदरसमं युद्धे मरुद्गणसमं बले
कार्तवीर्यसमं वीर्ये कर्ण राज्ञोऽगमन्मनः

M. N. Dutt: The king's (Duryodhana's) mind was now constantly directed towards Karna, who resembled Purandara in battle and who was like the Marutas in prowess and who also was equal to Kartavirya in prowess.

Corresponding verse not found in BORI CE

MN DUTT: 06-031-014

सर्वेषां चैवसैन्यानां कर्णमेवागमन्मनः
सूतपुत्रं महेष्वासं बन्धुमात्यकिकेष्विव

M. N. Dutt: As also the hearts of all the troops turned towards Karna, who was the son of the charioteer and who, again was a great bowman, even as the heart of a person always turns towards his friends, whilst he falls in some great danger.

BORI CE: 08-022-014

धृतराष्ट्र उवाच
यद्वोऽगमन्मनो मन्दाः कर्णं वैकर्तनं तदा
अप्यद्राक्षत तं यूयं शीतार्ता इव भास्करम्

MN DUTT: 06-031-015

धृतराष्ट्र उवाच ततो दुर्योधनः सूत पश्चात् किमकरोत्तदा
यद्धोऽगमन्मनो मन्दाः कर्णं वैकर्तनं प्रति
अप्यपश्यत राधेयं शीतात इव भास्करम्

M. N. Dutt: Dhritarashtra said Thus when the minds of all you were turned towards Karna the son of Vikartana, did the warriors on my side look at the son of Radha, even as persons, oppressed with cold, look at the sun?

BORI CE: 08-022-015

कृतेऽवहारे सैन्यानां प्रवृत्ते च रणे पुनः
कथं वैकर्तनः कर्णस्तत्रायुध्यत संजय
कथं च पाण्डवाः सर्वे युयुधुस्तत्र सूतजम्

MN DUTT: 06-031-016

कृतेऽवहारे सैन्यानां प्रवृत्ते च रणे पुनः
कथं वैकर्तनः कर्णस्तत्रायुध्यत संजय
कथं च पाण्डवाः सर्वे युयुधुस्तत्र सूतजम्

M. N. Dutt: O Sanjaya, how did Karna, the son of Vikartana, fight there (in the field of battle), when my troops had first re-retreated and again engaged themselves in the battle. And how also did the sons of Pandu fight in the field with the son of Suta?

BORI CE: 08-022-016

कर्णो ह्येको महाबाहुर्हन्यात्पार्थान्ससोमकान्
कर्णस्य भुजयोर्वीर्यं शक्रविष्णुसमं मतम्
तथास्त्राणि सुघोराणि विक्रमश्च महात्मनः

MN DUTT: 06-031-017

कर्णो ह्येको पहाबाहुर्हन्यात् पार्थान् सगुंजयान्
कर्णस्य भुजयोवीर्यं शक्रविष्णुसमं युधि
तस्य शस्त्राणि घोराणि विक्रमश्च महात्मनः
कर्णमाश्चित्य संग्रामे पत्तो दुर्योधनो नृपः

M. N. Dutt: Indeed, Karna that mighty-armed warrior, would have slaughtered all the sons of Pritha along with the whole lot of the Srinjayas, although he was alone. In the field of battle, the strength of the arms of Karna was similar to the prowess of both Shakra and Vishnu; and the weapons, as well as the prowess of that loftyminded warrior were very fierce. Hoping to be under the protection of Karna, Karna, king Duryodhana was most eager for the battle.

BORI CE: 08-022-017

दुर्योधनं तदा दृष्ट्वा पाण्डवेन भृशार्दितम्
पराक्रान्तान्पाण्डुसुतान्दृष्ट्वा चापि महाहवे

MN DUTT: 06-031-018

दुर्योधन ततो दृष्ट्वा पाण्डवेन भृशार्दितम्
पराक्रान्तान् पाण्डुसुतान् दृष्ट्वा चापि महारथः

M. N. Dutt: Then what did that very powerful carwarrior do after seeing Duryodhana very highly oppressed by the son of Pandu and also after witnessing all the sons of Pandu to display their prowess in arms?

BORI CE: 08-022-018

कर्णमाश्रित्य संग्रामे दर्पो दुर्योधने पुनः
जेतुमुत्सहते पार्थान्सपुत्रान्सहकेशवान्

MN DUTT: 06-031-019

कर्णमाश्चित्य संग्रामे मन्दो दुर्योधनः पुनः
जेतुमुत्सहते पार्थान् सपुत्रान् सहकेशवान्

M. N. Dutt: Relying upon Karna, the foolish prince Duryodhana, again, aspired to defeat the sons, of Pritha along with their sons, as well as Keshava in the field of battle.

BORI CE: 08-022-019

अहो बत महद्दुःखं यत्र पाण्डुसुतान्रणे
नातरद्रभसः कर्णो दैवं नूनं परायणम्
अहो द्यूतस्य निष्ठेयं घोरा संप्रति वर्तते

MN DUTT: 06-031-020

अहो बत महद् दुःखं यत्र पाण्डुसुतान् रणे
नातरद् रभसः कर्णो दैवं नूनं परायणम्

M. N. Dutt: Alas! this is a matter of great grief that in the field of battle Karna, possessed of immense strength, could not defeat the sons of Pandu! It is certain that Destiny holds the foremost position in all affairs.

BORI CE: 08-022-020

अहो दुःखानि तीव्राणि दुर्योधनकृतान्यहम्
सहिष्यामि सुघोराणि शल्यभूतानि संजय

MN DUTT: 06-031-021

अहो द्यूतस्य निष्ठेयं घोरा सम्प्रति वर्तते
अहो तीव्राणि दुःखानि दुर्योधनकृतान्यहम्
सोढा घोराणि बहुशः शल्यभूतानि संजय

M. N. Dutt: Alas! the most dreadful result of gaming at dice has now been visible. O Sanjaya, I now hear of the greatest sorrows, that had been brought about by foolish, Duryodhana and also that resemble a large number of deadly arrows!

BORI CE: 08-022-021

सौबलं च तथा तात नीतिमानिति मन्यते

MN DUTT: 06-031-022

सौबलं च तदा तात नीतिमानिति मन्यते
कर्णश्च रभसो नित्यं राजा तं चाप्यनुव्रतः

M. N. Dutt: O Sire, the son of Subala was considered to be possessed of great policy; as also Karna was always extremely attached to the prince (Duryodhana).

BORI CE: 08-022-022

युद्धेषु नाम दिव्येषु वर्तमानेषु संजय
अश्रौषं निहतान्पुत्रान्नित्यमेव च निर्जितान्

BORI CE: 08-022-023

न पाण्डवानां समरे कश्चिदस्ति निवारकः
स्त्रीमध्यमिव गाहन्ति दैवं हि बलवत्तरम्

MN DUTT: 06-031-023

यदेवं वर्तमानेषु महायुद्धेषु संजय
अश्रौषं निहतान् पुत्रान् नित्यदेव विनिर्जितान्
न पाण्डवानां समरे कश्चिदस्ति निवारकः
स्त्रीमध्यमिव गाहन्ते दैवं तु बलवत्तरम्

M. N. Dutt: O Sanjaya, when such is the matter with the battle which is most dreadful I have often heard that my sons were being constantly defeated and slaughtered. There exists no one who can restrain the Pandavas in the battle; and they enter into my whole force, even as one penetrates into the midst of a throng of women. I is sure that Destiny is the must supreme.

BORI CE: 08-022-024

संजय उवाच
अतिक्रान्तं हि यत्कार्यं पश्चाच्चिन्तयतीति च
तच्चास्य न भवेत्कार्यं चिन्तया च विनश्यति

MN DUTT: 06-031-024

संजय उवाच राजन् पूर्वनिमित्तानि धर्मिष्ठानि विचिन्तय
अतिक्रान्तं हि यत् कार्य पश्चाचिन्तयते नरः
तचास्य न भवेत् कार्य चिन्तया च विनश्यति

M. N. Dutt: Sanjaya said O monarch, do you now reflect upon your past actions, that were most righteous (the game at dice and others of the kind). Man afterwards reflects upon all actions that had past away. But that however, one should not do. For, one is destroyed by that sort of reflection.

BORI CE: 08-022-025

तदिदं तव कार्यं तु दूरप्राप्तं विजानता
न कृतं यत्त्वया पूर्वं प्राप्ताप्राप्तविचारणे

MN DUTT: 06-031-025

तदिदं तव कार्यं तु दूरप्राप्तं विजानता
न कृतं यत् त्वया पूर्व प्राप्ताप्राप्तविचारणम्

M. N. Dutt: That act of yours has been far from bringing out the desired end. Although you are possessed of knowledge, yet you did not consider before hand the propreity and impropriety of you actions.

BORI CE: 08-022-026

उक्तोऽसि बहुधा राजन्मा युध्यस्वेति पाण्डवैः
गृह्णीषे न च तन्मोहात्पाण्डवेषु विशां पते

MN DUTT: 06-031-026

उक्तोऽसि बहुधा राजन् मा युध्यस्वेति पाण्डवैः
गृह्णीषे न च तन्मोहाद् वचनं च विशाम्पते

M. N. Dutt: O monarch, it was several times told to you, that you should not fight with the, Pandavas. But, O ruler of earth, that advice you did not accept out of foolishness.

BORI CE: 08-022-027

त्वया पापानि घोराणि समाचीर्णानि पाण्डुषु
त्वत्कृते वर्तते घोरः पार्थिवानां जनक्षयः

MN DUTT: 06-031-027

त्वया पापानि घोराणि समाचीर्णानि पाण्डुषु
त्वकृते वर्तते घोर: पार्थिवानां जनक्षयः

M. N. Dutt: The most horrible deeds of sin had been perpetrated by you in respect to the Pandavas. And only for those acts of yours that this terrible destruction of kings takes place now.

BORI CE: 08-022-028

तत्त्विदानीमतिक्रम्य मा शुचो भरतर्षभ
शृणु सर्वं यथावृत्तं घोरं वैशसमच्युत

MN DUTT: 06-031-028

तत्त्विदानीमतिक्रान्तं मा शुचो भरतर्षभ
शृणु सर्वं यथावृत्तं घोरं वैशसमुच्यते

M. N. Dutt: O foremost of the Bharata race all has now passed away, do not grieve for them. O you of evenlasting fame, do you now hear of all that had taken place, namely the details of that awful slaughter.

BORI CE: 08-022-029

प्रभातायां रजन्यां तु कर्णो राजानमभ्ययात्
समेत्य च महाबाहुर्दुर्योधनमभाषत

MN DUTT: 06-031-029

प्रभातायां रजन्यां तु कर्णो राजानमभ्ययात्
समेत्य च महाबाहुदुर्योधनमथाब्रवीत्

M. N. Dutt: Thus when the night dawned, Karna went of the king. And having approached him that hero of very powerful arms then addressed Duryodhana.

BORI CE: 08-022-030

अद्य राजन्समेष्यामि पाण्डवेन यशस्विना
हनिष्यामि च तं वीरं स वा मां निहनिष्यति

MN DUTT: 06-031-030

कर्ण उवाच अद्य राजन् समेष्यामि पाण्डवेन यशस्विना
निहनिष्यामि तं वीरं स वा मां निहनिष्यति

M. N. Dutt: Karna said Today, O monarch, I will go forth for battle with the famous son of Pandu. Either I shall slay that hero or he will slay me.

BORI CE: 08-022-031

बहुत्वान्मम कार्याणां तथा पार्थस्य पार्थिव
नाभूत्समागमो राजन्मम चैवार्जुनस्य च

MN DUTT: 06-031-031

बहुत्वान्मम कार्याणां तथा पार्थस्य भारत
नाभूत् समागमो राजन् मम चैवार्जुनस्य च

M. N. Dutt: O descendant of the Bharata race, O monarch, on account of the innumerable acts of both myself as well as of the son, O Pritha, that this encounter between me and Arjuna had taken place; else this would not have occurred.

BORI CE: 08-022-032

इदं तु मे यथाप्रज्ञं शृणु वाक्यं विशां पते
अनिहत्य रणे पार्थं नाहमेष्यामि भारत

MN DUTT: 06-031-032

इदं तु मे यथा प्राज्ञं शृणु वाक्यं विशाम्पते
अनिहत्य रणे पार्थं नाहमेष्यामि भारत

M. N. Dutt: O ruler of earth, do you listen to my speech, uttered in accordance with my wisdom. O descendant of the Bharata race, if I cannot slay the son of Pritha in battle, I will not return from the field.

BORI CE: 08-022-033

हतप्रवीरे सैन्येऽस्मिन्मयि चैव स्थिते युधि
अभियास्यति मां पार्थः शक्रशक्त्या विनाकृतम्

MN DUTT: 06-031-033

हतप्रवीरै सैन्येऽस्मिन् मयि चावस्थिते युधि
अभियास्यति मां पार्थं शक्रशक्तिविनाकृतम्

M. N. Dutt: For the reason of this army on over said having had the best of its warriors all slaughtered, that I will myself stand in the field-the son of Pritha will proceed against me, who am deprived of the Sakti-arrow given to me by Shakra (Indra).

BORI CE: 08-022-034

ततः श्रेयस्करं यत्ते तन्निबोध जनेश्वर
आयुधानां च यद्वीर्यं द्रव्याणामर्जुनस्य च

MN DUTT: 06-031-034

ततः श्रेयस्करं यच्च तन्निबोध जनेश्वर
आयुधानां च मे वीर्यं दिव्यानामर्जुनस्य च

M. N. Dutt: O lord of men, then be you conscious of what proves beneficial to you. The strength of my celestial weapons is similar to the strength of Arjuna's weapons.

BORI CE: 08-022-035

कायस्य महतो भेदे लाघवे दूरपातने
सौष्ठवे चास्त्रयोगे च सव्यसाची न मत्समः

MN DUTT: 06-031-035

कायस्य महतो भेदे लाघवे दूरपातने
सौष्ठवे चास्त्रपाते च सव्यसाची न मत्समः

M. N. Dutt: As regards the baffling of attempts of the most powerful antagonists and as to the highness of arms and the range of arrows shot and in respect to skillfulness, as also in the management of weapons, Suvyasachin is never my peer.

Corresponding verse not found in BORI CE

MN DUTT: 06-031-036

प्राणे शौर्येऽथ विज्ञाने विक्रमे चापि भारत
निमित्तज्ञानयोगे च सव्यसाची न मत्समः

M. N. Dutt: Again, O descendant of the Bharata race, either in physical strength, or in heroism, or knowledge (in the management or arms), or in prowess or in hitting the mark Savyasachin is never my peer.

BORI CE: 08-022-036

सर्वायुधमहामात्रं विजयं नाम तद्धनुः
इन्द्रार्थमभिकामेन निर्मितं विश्वकर्मणा

MN DUTT: 06-031-037

सर्वायुधमहामानं विजयं नाम तद्धनुः
इन्द्रार्थं प्रियकामेन निर्मितं विश्वकर्मणा

M. N. Dutt: My bow, that was known by the name of Vijaya, was the most supreme of all weapons. It was made by Vishvakarman with the object of performing what was agreeable to Indra.

BORI CE: 08-022-037

येन दैत्यगणान्राजञ्जितवान्वै शतक्रतुः
यस्य घोषेण दैत्यानां विमुह्यन्ति दिशो दश
तद्भार्गवाय प्रायच्छच्छक्रः परमसंमतम्

MN DUTT: 06-031-038

येन दैत्यगणान् राजञ्जितवान् वै शतक्रतुः
यस्य घोषेण दैत्यानां व्यामुह्यन्तः दिशो दशः

M. N. Dutt: O monarch, Shatakratu (Indra), indeed, subdued all the Daityas by means of that bow and again, at the twang of that bow, the whole body of the Dailyas supposed the ten points of the compass to be empty.

Corresponding verse not found in BORI CE

MN DUTT: 06-031-039

तद् भार्गवाय प्रायच्छच्छकः परमसम्मतम्
तद् दिव्य भार्गवो मह्यमददद् धनुरुत्तमम्

M. N. Dutt: And formerly Shakra (Indra) gave away to the son of Bhrigu that excellently equipt and best of the celestial bows, which was highly respected by all; and afterwards the son of Bhrigu gave it to me.

BORI CE: 08-022-038

तद्दिव्यं भार्गवो मह्यमददाद्धनुरुत्तमम्
येन योत्स्ये महाबाहुमर्जुनं जयतां वरम्
यथेन्द्रः समरे सर्वान्दैतेयान्वै समागतान्

MN DUTT: 06-031-040

तेन योत्स्ये महाबाहुमर्जुनं जयतां वरम्
यथेन्द्रं समरे सर्वान् दैतेयान् वै समागतान्

M. N. Dutt: I will battle with that foremost one amongst the victorious warriors, the mighty-armed Arjuna, in the field; even as Indra fought with all the Daityas, who had assembled against him.

BORI CE: 08-022-039

धनुर्घोरं रामदत्तं गाण्डीवात्तद्विशिष्यते
त्रिःसप्तकृत्वः पृथिवी धनुषा तेन निर्जिता

MN DUTT: 06-031-041

धनुर्घोरं रामदत्तं गाण्डीवात् तद् विशिष्यते
त्रिस्सप्तकृत्वः पृथिवी धनुषा येन निर्जिता

M. N. Dutt: That fierce bow, given away by Rama, is in every way superior to the Gandiva bow; with that bow the entire earth was conquered twenty-one times (by Bhargava).

BORI CE: 08-022-040

धनुषो यस्य कर्माणि दिव्यानि प्राह भार्गवः
तद्रामो ह्यददान्मह्यं येन योत्स्यामि पाण्डवम्

MN DUTT: 06-031-042

धनुषो ह्यस्य कर्माणि दिव्यानि प्राह भार्गवः
तद् रामो ह्यददन्मह्यं तेन योत्स्यामि पाण्डवम्

M. N. Dutt: The son of Bhrigu speaks of the celestial deeds of that formidable bow. As Rama has given it to me I will surely fight with the son of Pandu with that bow.

BORI CE: 08-022-041

अद्य दुर्योधनाहं त्वां नन्दयिष्ये सबान्धवम्
निहत्य समरे वीरमर्जुनं जयतां वरम्

MN DUTT: 06-031-043

अद्य दुर्योधन त्वां नन्दयिष्ये सबान्धवम्
निहत्य समरे वीरमर्जुनं जयतां वरम्

M. N. Dutt: Today, O Duryodhana, I will gratify your heart, along with that of your friends by slaughter in the field of battle the heroic Arjuna that foremost one amongst the victorious warriors.

BORI CE: 08-022-042

सपर्वतवनद्वीपा हतद्विड्भूः ससागरा
पुत्रपौत्रप्रतिष्ठा ते भविष्यत्यद्य पार्थिव

MN DUTT: 06-031-044

सपर्वतवनद्वीपा हतवीरा ससागरा
पुत्रपौत्रप्रतिष्ठा ते भविष्यत्यद्य पार्थिव

M. N. Dutt: O lord of earth, the whole kingdom of earth, along with the oceans, the mountains, the forests and the islands, with all her heroes slaughtered, will be your own; and over which you will be established with your sons and grandsons.

BORI CE: 08-022-043

नासाध्यं विद्यते मेऽद्य त्वत्प्रियार्थं विशेषतः
सम्यग्धर्मानुरक्तस्य सिद्धिरात्मवतो यथा

MN DUTT: 06-031-045

नाशक्यं विद्यते मेऽद्य त्वत्प्रियार्थं विशेषतः
सम्यग्धर्मानुरक्तस्य सिद्धिरात्मवतो यथा

M. N. Dutt: There exists nothing that I cannot perform today, especially for gratifying you; even as success (ascetic) does surely exist in respect to a person, who is passionately attached to virtue and who also has controlled his soul.

BORI CE: 08-022-044

न हि मां समरे सोढुं स शक्तोऽग्निं तरुर्यथा
अवश्यं तु मया वाच्यं येन हीनोऽस्मि फल्गुनात्

MN DUTT: 06-031-046

न हि मां समरे सोढुं संशक्तोऽग्नि तसर्यथा
अवश्यं तु मया वाच्यं येन हीनोऽस्मि फाल्गुनात्

M. N. Dutt: There is no one, who, coming in contact with me, is able to bear me in the battle; even as the tree, coming in contact with the fire, is able to bear it. Indeed this must be told by me that is what respect with the fire, is able to bear it. Indeed this must be told by me that in what respect I am inferior to Phalguna (Arjuna).

BORI CE: 08-022-045

ज्या तस्य धनुषो दिव्या तथाक्षय्यौ महेषुधी
तस्य दिव्यं धनुः श्रेष्ठं गाण्डीवमजरं युधि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-031-047

ज्या तस्य धनुषो दिव्या तथाक्षय्ये महेषुधी
सारथिस्तस्य गोविन्दो मम तादृङ् न विद्यते

M. N. Dutt: The string of his bow is celestial as also he (Arjuna) has got two inexhaustible quivers. His charioteer is Govinda. But I have got nothing like all these.

Corresponding verse not found in BORI CE

MN DUTT: 06-031-048

तस्य दिव्यं धनुः श्रेष्ठं गाण्डीवमजितं युधि
विजयं च महद्दिव्यं ममापि धनुरुत्तमम्

M. N. Dutt: His Gandiva bow is celestial and one of the best; as also it is indestructible in battle, whereas my bow, called Vijaya, is also divine and formidable, as it is also the foremost of its kind.

BORI CE: 08-022-046

विजयं च महद्दिव्यं ममापि धनुरुत्तमम्
तत्राहमधिकः पार्थाद्धनुषा तेन पार्थिव

BORI CE: 08-022-047

मया चाभ्यधिको वीरः पाण्डवस्तन्निबोध मे
रश्मिग्राहश्च दाशार्हः सर्वलोकनमस्कृतः

MN DUTT: 06-031-048

तस्य दिव्यं धनुः श्रेष्ठं गाण्डीवमजितं युधि
विजयं च महद्दिव्यं ममापि धनुरुत्तमम्

MN DUTT: 06-031-049

तत्राहमधिकः पार्थाद् धनुषा तेन पार्थिवा येन चाप्यधिको वीरः पाण्डवस्तन्निबोध मे

MN DUTT: 06-031-050

रश्मिग्राहश्च दाशार्हः सर्वलोकनमस्कृतः
अग्निदत्तश्च वै दिव्यो रथः काञ्चनभूषणः

M. N. Dutt: His Gandiva bow is celestial and one of the best; as also it is indestructible in battle, whereas my bow, called Vijaya, is also divine and formidable, as it is also the foremost of its kind. Thus, O monarch, as regards the bow I am superior to the son of Pritha. But in what respect the son of Pandu (Arjuna), that heroic one, is superior to me, do you now listen to. That one, born in the Dasharha race, is the holder of the reins (of his horses), who is revered by all people; as also his car, that is ornamented with gold, is celestial and the gift of Agni (the god of fire).

BORI CE: 08-022-048

अग्निदत्तश्च वै दिव्यो रथः काञ्चनभूषणः
अच्छेद्यः सर्वतो वीर वाजिनश्च मनोजवाः
ध्वजश्च दिव्यो द्युतिमान्वानरो विस्मयंकरः

MN DUTT: 06-031-051

अच्छेद्यः सर्वतो वीर वाजिनश्च मनोजवाः
ध्वजच दिव्यो द्युतिमान् वानरो विस्मयंकरः

M. N. Dutt: That hero is impenetrable in all his parts. His horses are possessed of the speed of the mind. His standard is also celestial, the most resplendent, bearing an Ape exciting the greatest wonder.

BORI CE: 08-022-049

कृष्णश्च स्रष्टा जगतो रथं तमभिरक्षति
एभिर्द्रव्यैरहं हीनो योद्धुमिच्छामि पाण्डवम्

MN DUTT: 06-031-052

कृष्णाश्च स्रष्टा जगतो रथं तमभिरक्षति
एतैर्द्रव्यैरहं हीनो योद्धुमिच्छामि पाण्डवम्

M. N. Dutt: Moreover Krishna, who is the creator of the universe, most carefully guards that car. I am destitute of all these equipments, yet I wish to fight with the son of Pandu.

BORI CE: 08-022-050

अयं तु सदृशो वीरः शल्यः समितिशोभनः
सारथ्यं यदि मे कुर्याद्ध्रुवस्ते विजयो भवेत्

MN DUTT: 06-031-053

अयं तु सदृशः शौरेः शल्यः समितिशोभन:
सारथ्यं यदि मे कुर्याद् ध्रुवस्ते विजयो भवेत्

M. N. Dutt: Indeed, this Shalya, who is the creator of the assemblies, resembles Shauri. Should be perform the duties of my charioteer, the victory will surely by yours.

BORI CE: 08-022-051

तस्य मे सारथिः शल्यो भवत्वसुकरः परैः
नाराचान्गार्ध्रपत्रांश्च शकटानि वहन्तु मे

MN DUTT: 06-031-054

तस्य मे सारथिः शल्यो भवत्वसुकरः परैः
नाराचान् गार्धपत्रांश्च शकटानि वहन्तु मे

M. N. Dutt: Let Shalya, therefore, who is irresistible by the antagonists, act as my charioteer. And let the carts also convey my long shafts, as well as the arrows furnished with the feathers of vultures.

BORI CE: 08-022-052

रथाश्च मुख्या राजेन्द्र युक्ता वाजिभिरुत्तमैः
आयान्तु पश्चात्सततं मामेव भरतर्षभ

MN DUTT: 06-031-055

रथाश्च मुख्या राजेन्द्र युक्ता वाजिभिरुत्तमैः
आयान्तु पश्चात् सततं मामेव भरतर्षभ

M. N. Dutt: Let, O lord of kings, the best of horses by yoked to my excellent cars; and let them, O foremost of the Bharata race, follow me without exhaustion.

BORI CE: 08-022-053

एवमभ्यधिकः पार्थाद्भविष्यामि गुणैरहम्
शल्यो ह्यभ्यधिकः कृष्णादर्जुनादधिको ह्यहम्

MN DUTT: 06-031-056

एवमभ्यधिकः पार्थाद् भविष्यामि गुणैरहम्
शल्योऽप्यभ्यधिकः कृष्णादर्जुनादपि चाप्यहम्

M. N. Dutt: Thus I will be superior to the son of Pritha in respect to these (the above mentioned) qualities. And thus, again, A Shalya is superior to Krishna; and I am superior to Arjuna.

BORI CE: 08-022-054

यथाश्वहृदयं वेद दाशार्हः परवीरहा
तथा शल्योऽपि जानीते हयानां वै महारथः

MN DUTT: 06-031-057

यथाश्चहृदयं वेद दाशार्हः परवीरहा
तथा शल्यो विजानीते हयज्ञानं महारथः

M. N. Dutt: Even as that one, of the Dasharha race, who is the slayer of the hostile neroes, is thoroughly versed in knowledge about horses, so Shalya, that most powerful car-warriors, is also acquainted with the science of horses.

BORI CE: 08-022-055

बाहुवीर्ये समो नास्ति मद्रराजस्य कश्चन
तथास्त्रैर्मत्समो नास्ति कश्चिदेव धनुर्धरः

MN DUTT: 06-031-058

बाहुवीर्यं समो नास्ति मद्रराजस्य कश्चन
तथाऽस्त्रे मत्समो नास्ति कश्चिदेव धनुर्धरः

M. N. Dutt: In respect of the strength of arms there exist none who is equal to the prince of Madras.

BORI CE: 08-022-056

तथा शल्यसमो नास्ति हययाने ह कश्चन
सोऽयमभ्यधिकः पार्थाद्भविष्यति रथो मम

MN DUTT: 06-031-059

तथा शल्यसमो नास्ति हयज्ञाने हि कश्चन
सोऽयमभ्यधिकः कृष्णाद् भविष्यति रथो मम

M. N. Dutt: Even as there exists not a single bowman, who is peer in respect to the management of arms, so there is no one, who resembles Shalya as to the knowledge of horses.

BORI CE: 08-022-057

एतत्कृतं महाराज त्वयेच्छामि परंतप
एवं कृते कृतं मह्यं सर्वकामैर्भविष्यति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-031-060

एवं कुते रथस्थोऽहं गुणैरभ्यधिकोऽर्जुनात्
भवे युधि जयेयं च फाल्गुनं कुरुसत्तम

M. N. Dutt: Thus my car, which is attended with all these surroundings, will indeed, be superior to that of the son of Pritha. Even the very celestials, accompanied by Vasava, will not be capable of proceeding against it (my car).

Corresponding verse not found in BORI CE

MN DUTT: 06-031-061

समुद्यातुं न शक्ष्यन्ति देवा अपि सवासवाः
एतत् कृतं महाराज त्वयेच्छामि परंतप

M. N. Dutt: Thus having performed all these, when I take my stand upon the car, I should surely be superior to Arjuna in respect of these (the above mentioned) qualities, and also I should, O foremost of the Kuru race, subdue Phalguna.

Corresponding verse not found in BORI CE

MN DUTT: 06-031-062

क्रियतामेष कामो मे मा वः कालोऽत्यगादयम्
एवं कृते कृतं सह्यं सर्वकामैर्भविष्यति

M. N. Dutt: O mighty, O searcher of enemies, I desire that all this should be done by you. Also this my desire should be fulfilled by you; and the time in doing it should not pass away for nothing.

BORI CE: 08-022-058

ततो द्रष्टासि समरे यत्करिष्यामि भारत
सर्वथा पाण्डवान्सर्वाञ्जेष्याम्यद्य समागतान्

MN DUTT: 06-031-063

ततो द्रक्ष्यसि संग्रामे यत् करिष्यामि भारत
सर्वथा पाण्डवान् संख्ये विजेष्ये वै समागतान्

M. N. Dutt: Having performed all this, there will be enough help to me on all desirable points. Thereupon, O descendant of the Bharata race, you will witness whatever I will achieve in the field of battle. By all means I will subdue all the assembled Pandavas in the field of battle.

Corresponding verse not found in BORI CE

MN DUTT: 06-031-064

न हि मे समरे शक्ताः समुद्यातुं सुरासुराः
किमु पाण्डुसुता राजन् रणे मानुषयोनयः

M. N. Dutt: Even the very celestials and the Asuras will not be able to proceed against me in the field. O monarch, what should I say of the sons of Pandu, who are of human origin and who will not be capable of withstanding me in the battle.

Corresponding verse not found in BORI CE

MN DUTT: 06-031-065

संजय उवाच एवमुक्तस्तव सुतः कर्णेनाहवशोभिना
सम्पूज्य सम्प्रहृष्टात्मा ततो राधेयमब्रवीत्

M. N. Dutt: Sanjaya said Thereupon your son, having been thus addressed by Karna, who was the ornament of battle and also having adore the son of Radha, told him these words with a highly gratified heart.

BORI CE: 08-022-059

दुर्योधन उवाच
सर्वमेतत्करिष्यामि यथा त्वं कर्ण मन्यसे
सोपासङ्गा रथाः साश्वा अनुयास्यन्ति सूतज

MN DUTT: 06-031-066

दुर्योधन उवाच एवमेतत् करिष्यामि यथा त्वं कर्ण मन्यसे
सोपासङ्गा रथाः साश्वाः स्वनुयास्यन्ति संयुगे

M. N. Dutt: Duryodhana said I will perform all this, that you, O Karna, desire. Numerous cars, furnished with the excellent quivers and yoked to the foremost of horses, will follow you in the field of battle.

BORI CE: 08-022-060

नाराचान्गार्ध्रपक्षांश्च शकटानि वहन्तु ते
अनुयास्याम कर्ण त्वां वयं सर्वे च पार्थिवाः

MN DUTT: 06-031-067

नाराचान् गार्धपत्रांश्च शकटानि वहन्तु ते
अनुयास्याम कर्ण त्वां सर्वे च पार्थिवाः

M. N. Dutt: And let the long shafts and the arrows furnished with the wings of vultures, be conveyed to you in innumerable carts; and O Karna, all of us, namely the princes, wi follow you into the field.

BORI CE: 08-022-061

संजय उवाच
एवमुक्त्वा महाराज तव पुत्राः प्रतापवान्
अभिगम्याब्रवीद्राजा मद्रराजमिदं वचः

MN DUTT: 06-031-068

संजय उवाच एवमुक्त्वा महाराज तव पुत्रः प्रतापवान्
अभिगम्याब्रवीद् राजा मद्रराजमिदं वचः

M. N. Dutt: Sanjaya said O mighty monarch, your son, who is possessed of immense prowess, after having thus addressed and also having advanced before the prince of Madras, spoke these words to that chief, O monarch.

Home | About | Back to Book 08 Contents | ← Chapter 21 | Chapter 23 →