Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 026

BORI CE: 08-026-001

दुर्योधन उवाच
अयं ते कर्ण सारथ्यं मद्रराजः करिष्यति
कृष्णादभ्यधिको यन्ता देवेन्द्रस्येव मातलिः

MN DUTT: 06-036-001

दुर्योधन उवाच अयं ते कर्णं सारथ्यं मद्रराजः करिष्यति
कृष्णादभ्यधिको यन्ता देवेशस्येव मातलिः

M. N. Dutt: Duryodhana said O Karna, this king of Madra, superior even to Krishna, will act as your driver, like Matali, the driver of the king of gods.

BORI CE: 08-026-002

यथा हरिहयैर्युक्तं संगृह्णाति स मातलिः
शल्यस्तव तथाद्यायं संयन्ता रथवाजिनाम्

MN DUTT: 06-036-002

यथा हरिहयैर्युक्तं संगृह्णाति स मातलिः
शल्यस्तथा तवाद्यायं संयन्ता स्थवाजिनाम्

M. N. Dutt: As Matali manages his car drawn by the horse of Hari so will Shalya manage today your car and horses.

BORI CE: 08-026-003

योधे त्वयि रथस्थे च मद्रराजे च सारथौ
रथश्रेष्ठो ध्रुवं संख्ये पार्थो नाभिभविष्यति

MN DUTT: 06-036-003

योधे त्वयि रथस्ये च मद्रराजे च सारथौ
संख्ये पार्थनभिभविष्यति

M. N. Dutt: With you as the warrior on that car and the king of Madra as the charioteer it will, forsooth, defeat the Parthas in battle.

BORI CE: 08-026-004

संजय उवाच
ततो दुर्योधनो भूयो मद्रराजं तरस्विनम्
उवाच राजन्संग्रामे संयच्छन्तं हयोत्तमान्

MN DUTT: 06-036-004

रथश्रेष्ठो ध्रुवं संजय उवाच ततो दुर्योधन भूयो मद्रराजं तरस्विनम्
उवाच राजन् संग्रामेऽध्युषिते पर्युपस्थिते

M. N. Dutt: Sanjaya said Thereupon again in the morning Duryodhana addressed the active king of

BORI CE: 08-026-005

त्वयाभिगुप्तो राधेयो विजेष्यति धनंजयम्
इत्युक्तो रथमास्थाय तथेति प्राह भारत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-036-005

कर्णस्य यच्छ संग्रामे मद्रराज हयोत्तमान्
त्वयाभिगुप्तो राधेयो विजेष्यति धनंजयम्

M. N. Dutt: O king of Madra, manage in battle the excellent horses of Karna. Protected by you Karna will defeat Arjuna.

BORI CE: 08-026-006

शल्येऽभ्युपगते कर्णः सारथिं सुमनोऽब्रवीत्
स्वं सूत स्यन्दनं मह्यं कल्पयेत्यसकृत्त्वरन्

MN DUTT: 06-036-006

इत्युक्तो रथमास्थाय तथेति प्राह भारत
शल्येऽभ्युपगते कर्णः सारथिं सुमनाऽब्रवीत्
त्वं सूत स्यादनं मह्यं कल्पयेत्यसकृत् त्वरन्

M. N. Dutt: Thus addressed he expressed his consent and got upon the chariot, O Bharata. When Shalya went there, Karna, in good spirits, addressed his driver saying, O charioteer, quickly equip this car for me.

BORI CE: 08-026-007

ततो जैत्रं रथवरं गन्धर्वनगरोपमम्
विधिवत्कल्पितं भर्त्रे जयेत्युक्त्वा न्यवेदयत्

MN DUTT: 06-036-007

ततो जैत्रं रथवरं गन्धर्वनगरोपमम्
विधिवत् कल्पितं भद्रं जयेत्युक्त्वा न्यवेदयत्

M. N. Dutt: Having duly equipped that victorious car the best of its kind, which resembled the city of Gandharvas Shalya presented it to Karna, saying-“May good betide you and may you come off victorious!”

BORI CE: 08-026-008

तं रथं रथिनां श्रेष्ठः कर्णोऽभ्यर्च्य यथाविधि
संपादितं ब्रह्मविदा पूर्वमेव पुरोधसा

BORI CE: 08-026-009

कृत्वा प्रदक्षिणं यत्नादुपस्थाय च भास्करम्
समीपस्थं मद्रराजं समारोपयदग्रतः

MN DUTT: 06-036-008

तं रथं रथिनां श्रेष्ठः कर्णोऽभ्यर्च्य यथाविधि
सम्पादितं ब्रह्माविदा पूर्वमेव पुरोधसा
कृत्वा प्रदक्षिणं यत्नादुपस्थाय च भास्करम्
समीपस्थं मद्रराजमारोह त्वमथाब्रवीत्

M. N. Dutt: Duly worshipping that car which had formerly been sanctified by a priest conversant with Brahma, going round it and worshipping the sun, Karna, the foremost of car-warriors, addressed the king of Madra, standing near him, saying-"get upon the chariot."

BORI CE: 08-026-010

ततः कर्णस्य दुर्धर्षं स्यन्दनप्रवरं महत्
आरुरोह महातेजाः शल्यः सिंह इवाचलम्

MN DUTT: 06-036-009

ततः कर्णस्य दुर्घषं स्यन्दनप्रवरं महत्
आरुरोह महातेजाः शल्यः सिंह इवाचलम्

M. N. Dutt: Then like a lion ascending a hill the highly energetic Shalya got upon the strong built car of Karna.

BORI CE: 08-026-011

ततः शल्यास्थितं राजन्कर्णः स्वरथमुत्तमम्
अध्यतिष्ठद्यथाम्भोदं विद्युत्वन्तं दिवाकरः

MN DUTT: 06-036-010

ततः शल्याश्रित दृष्ट्वा कर्णः स्वं रथमुत्तमम्
अध्यतिष्ठद् यथाम्भोदं विद्युत्वन्तं दिवाकरः

M. N. Dutt: Beholding Shalya stationed there Karna got upon his most excellent car like the sun riding on a mass of clouds charged with lightning.

BORI CE: 08-026-012

तावेकरथमारूढावादित्याग्निसमत्विषौ
व्यभ्राजेतां यथा मेघं सूर्याग्नी सहितौ दिवि

MN DUTT: 06-036-011

तावेकरथमारूढावादत्याग्निसमत्विषौ
अभ्रजेतां यथा मेघ सूर्याग्नी सहितौ दिवि

M. N. Dutt: Seated on the same car those two horses. effulgent like the sun and fire, shone there like the sun and fire sitting together on a cloud in the sky.

BORI CE: 08-026-013

संस्तूयमानौ तौ वीरौ तदास्तां द्युतिमत्तरौ
ऋत्विक्सदस्यैरिन्द्राग्नी हूयमानाविवाध्वरे

MN DUTT: 06-036-012

संस्तूयमानो तौ वीरौ तदास्तां द्युतिमत्तसौ
ऋत्विक्सदस्यैरिन्द्राग्नी स्तूयमानाविवाध्वरे

M. N. Dutt: Eulogised those two highly effulgent heroes shone like Indra and Agni (fire-god) adored with hymns in a sacrifice by Ritvikas and Sadasyas.

BORI CE: 08-026-014

स शल्यसंगृहीताश्वे रथे कर्णः स्थितोऽभवत्
धनुर्विस्फारयन्घोरं परिवेषीव भास्करः

MN DUTT: 06-036-013

स शल्यसंगृहीताश्वे रथे कर्णः स्थितो बभौ
धनुर्विस्फारयन् घोरं परिवेषीव भास्करः

M. N. Dutt: Shalya holding the reins of the horses Karna stood on that car stretching his dreadful bow like the sun enveloped with a circular light.

BORI CE: 08-026-015

आस्थितः स रथश्रेष्ठं कर्णः शरगभस्तिमान्
प्रबभौ पुरुषव्याघ्रो मन्दरस्थ इवांशुमान्

MN DUTT: 06-036-014

आस्थितः स स्थश्रेष्ठं कर्णः शरगभस्तिमान्
प्रबभौ पुरुषव्याघ्रौ मन्दरस्थ इवांशुमान्

M. N. Dutt: Stationed on that best of cars Karna, the foremost of men, with the rays of his shafts, looked like the sun on the mount Mandara.

BORI CE: 08-026-016

तं रथस्थं महावीरं यान्तं चामिततेजसम्
दुर्योधनः स्म राधेयमिदं वचनमब्रवीत्

BORI CE: 08-026-017

अकृतं द्रोणभीष्माभ्यां दुष्करं कर्म संयुगे
कुरुष्वाधिरथे वीर मिषतां सर्वधन्विनाम्

MN DUTT: 06-036-015

तं रथस्थं महाबाहुं युद्धायामिततेजसम्
दुर्योधनस्तु राधेयमिदं वचनमब्रवीत्
अकृतं द्रोणभीष्माभ्यां दुष्करं कर्म संयुगे
कुरुष्वाधिरथे वीर मिषतां सर्वधन्विनाम्

M. N. Dutt: Duryodhana invited to battle that mighty armed son of Radha of incomparable energy stationed on the car saying-O hero, O carwarrior, do you perform in the presence of all bond men an action, hard of accomplishment which had not been performed even by Bhishma and Drona.

BORI CE: 08-026-018

मनोगतं मम ह्यासीद्भीष्मद्रोणौ महारथौ
अर्जुनं भीमसेनं च निहन्ताराविति ध्रुवम्

MN DUTT: 06-036-016

मनोगतं मम ह्यासीद् भीष्मद्रोणौ महारथौ
अर्जुनं भीमसेनं च निहन्ताराविति ध्रुवम्

M. N. Dutt: I had always thought that those two mighty car-warriors Bhishma and Drona would kill, without any doubt, Bhima and Arjuna.

BORI CE: 08-026-019

ताभ्यां यदकृतं वीर वीरकर्म महामृधे
तत्कर्म कुरु राधेय वज्रपाणिरिवापरः

MN DUTT: 06-036-017

ताभ्यां यदकृतं वीर वीरकर्म महामृधे
तत् कर्म कुरु राधेय वज्रपाणिरिवापरः

M. N. Dutt: Like the second wielder of thunderbolt do you accomplish that heroic feat in the great battle which had not been performed by them.

BORI CE: 08-026-020

गृहाण धर्मराजं वा जहि वा त्वं धनंजयम्
भीमसेनं च राधेय माद्रीपुत्रौ यमावपि

MN DUTT: 06-036-018

गृहाण धर्मराजं वा जहि वा त्वं धनंजयम्
भीमसेनं च राधेय माद्रीपुत्रौ यमावपि

M. N. Dutt: Either attack the pious Yudhishthira or kill Arjuna and Bhima, O son of Radha and the twin sons of Madri.

BORI CE: 08-026-021

जयश्च तेऽस्तु भद्रं च प्रयाहि पुरुषर्षभ
पाण्डुपुत्रस्य सैन्यानि कुरु सर्वाणि भस्मसात्

MN DUTT: 06-036-019

जयश्च तेऽस्तु भद्रं ते प्रयाहि पुरुषर्षभ
पाण्डुपुत्रस्य सैन्यानि कुरु सर्वाणि भस्मसात्

M. N. Dutt: Many blessings and victory attend you. Start for battle, O foremost of men, consume the arıny of the Pandavas.

BORI CE: 08-026-022

ततस्तूर्यसहस्राणि भेरीणामयुतानि च
वाद्यमानान्यरोचन्त मेघशब्दा यथा दिवि

MN DUTT: 06-036-020

ततस्तूर्यसहस्राणि भेरीणामयुतानि च
वाद्यमानान्यराजन्त मेघशब्दो यथा दिवि

M. N. Dutt: Ten thousands of trumpets and ten thousand drums simultaneously struck and produced a sound resembling the muttering of clouds in the sky.

BORI CE: 08-026-023

प्रतिगृह्य तु तद्वाक्यं रथस्थो रथसत्तमः
अभ्यभाषत राधेयः शल्यं युद्धविशारदम्

BORI CE: 08-026-024

चोदयाश्वान्महाबाहो यावद्धन्मि धनंजयम्
भीमसेनं यमौ चोभौ राजानं च युधिष्ठिरम्

MN DUTT: 06-036-021

प्रतिगृह्य तु तद् वाक्यं रथस्थो रथसत्तमः
अभ्यभाषत राधेयः शल्यं युद्धविशारदम्
चोदयाश्वान महाबाहो यावद्धन्मि धनंजयम्
भीमसेनं यमौ चौभौ राजानं च युधिष्ठिरम्

M. N. Dutt: Accepting his words that foremost of carwarriors, the son of Radha stationed on the car, said to Shalya, an expert in fighting. Drive the horses on, O great heroes so that I may kill Arjuna, Bhima, the twins and Yudhishthira.

BORI CE: 08-026-025

अद्य पश्यतु मे शल्य बाहुवीर्यं धनंजयः
अस्यतः कङ्कपत्राणां सहस्राणि शतानि च

MN DUTT: 06-036-022

अद्य पश्यतु मे शल्य बाहुवीर्यं धनंजयः
अस्यतः कङ्कपत्राणां सहस्राणि शतानि च

M. N. Dutt: O Shalya, Arjuna will witness today the strength of my arms when I will discharge hundreds and thousands of Kanka feather were arrows.

BORI CE: 08-026-026

अद्य क्षेप्स्याम्यहं शल्य शरान्परमतेजनान्
पाण्डवानां विनाशाय दुर्योधनजयाय च

MN DUTT: 06-036-023

अद्य क्षेप्स्याम्यहं शल्यं शरान् परमतेजनान्
पाण्डवानां विनाशाय दुर्योधनजयाय च

M. N. Dutt: I will shoot today, O Shalya, powerful arrows for destroying the Pandavas and securing victory for Duryodhana.

BORI CE: 08-026-027

शल्य उवाच
सूतपुत्र कथं नु त्वं पाण्डवानवमन्यसे
सर्वास्त्रज्ञान्महेष्वासान्सर्वानेव महारथान्

MN DUTT: 06-036-024

शल्य उवाच सूतपुत्र कथं नु त्वं पाण्डवानवमन्यसे
सर्वास्त्रज्ञान महेष्वासान् सर्वानेव महाबलम्
अनुवर्तिनो महाभागानजय्यान् सत्यविक्रमान्

M. N. Dutt: Shalya said O son of a charioteer, why do you make light of the sons of Pandu who are all very powerful, great bow men and experts in the use of other weapons. They never retreat from battle, fortunate, unconquerable and are of great prowess.

BORI CE: 08-026-028

अनिवर्तिनो महाभागानजेयान्सत्यविक्रमान्
अपि संजनयेयुर्ये भयं साक्षाच्छतक्रतोः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-026-029

यदा श्रोष्यसि निर्घोषं विस्फूर्जितमिवाशनेः
राधेय गाण्डिवस्याजौ तदा नैवं वदिष्यसि

MN DUTT: 06-036-025

अपि संतनयेयुर्धे भयं साक्षाच्छतक्रतोः
यदा श्रोष्यसि निर्घोषं विस्फूर्जितमिवाशनेः
राधेय गाण्डिवस्याजौ तदा नैवं वदिष्यसि

M. N. Dutt: They are capable of striking fear even into the heart of Indra himself. O son of Radha, when you will hear the twang of his Gandiva bow in battle like the peal of the thunder itself you will not give vent to such words.

BORI CE: 08-026-030

संजय उवाच
अनादृत्य तु तद्वाक्यं मद्रराजेन भाषितम्
द्रक्ष्यस्यद्येत्यवोचद्वै शल्यं कर्णो नरेश्वर

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-036-026

यदा द्रक्ष्यसि भीमेन कुञ्जरानीकमाहवे
विशीर्णदन्तं निहतं तदा नैवं वदिष्यसि

M. N. Dutt: When you will see Bhimsena killed elephants with their riders by serially splitting their teeth in the battle-field, your tongue will dcfinitely pause saying anything otherwise,

Corresponding verse not found in BORI CE

MN DUTT: 06-036-027

यदा द्रक्ष्यसि संग्रामे धर्मपुत्रं यमौ तथा
शितैः पृषत्कैः कुर्वाणानभ्रच्छायामिवाम्बरे
अस्यतः क्षिण्वतश्चारील्लँघुहस्तान् दुरासदान्
पार्थिवानपि चान्यास्त्वं तदा नैवं वदिष्यसि

M. N. Dutt: When you will see Yudhishthira and the twins making a canopy with their sharpened shafts like that of clouds in the sky and other irrepressible kings all light-handed, shooting arrows reducing the number of their enemies you will not speak such words.

Corresponding verse not found in BORI CE

MN DUTT: 06-036-028

संजय उवाच अनाद्दत्य तु तद् वाक्यं मद्रराजेन भाषितम्
याहीत्येवाब्रवीत् कर्णो मद्रराजं तरस्विनम्

M. N. Dutt: Sanjaya said Disregarding the words spoken by the king of Madra Karna said to him who was greatly active-"go on". Sanjaya said Disregarding the words spoken by the king of Madra Karna said to him who was greatly active-"go on".

BORI CE: 08-026-031

दृष्ट्वा कर्णं महेष्वासं युयुत्सुं समवस्थितम्
चुक्रुशुः कुरवः सर्वे हृष्टरूपाः परंतप

MN DUTT: 06-037-001

संजय उवाच दृष्ट्वा कर्ण महेष्वासं युयुत्सुं समवस्थितम्
चुक्रुशः कुरवः सर्वे हृष्टरूपाः समन्ततः

M. N. Dutt: Sanjaya said Beholding the great bowmen bowmen Karna stationed for battle all the Kurus began to utter loud cries of joy from all sides.

BORI CE: 08-026-032

ततो दुन्दुभिघोषेण भेरीणां निनदेन च
बाणशब्दैश्च विविधैर्गर्जितैश्च तरस्विनाम्
निर्ययुस्तावका युद्धे मृत्युं कृत्वा निवर्तनम्

MN DUTT: 06-037-002

ततो दुन्दुभिनिर्घोषैर्भेरीणां निनदेन च
बाणशब्दैश्च विविधैर्गर्जितैश्च तरस्विनाम्
निर्ययुस्तावका युद्धे मृत्युं कृत्वा निवर्तनम्

M. N. Dutt: Thereupon with the beatings of cymbals and drums, the sound of all sorts of weapons and the war-cries of the greatly active heroes all your soldiers proceeded to the battle-field, making death the final point of stoppage.

BORI CE: 08-026-033

प्रयाते तु ततः कर्णे योधेषु मुदितेषु च
चचाल पृथिवी राजन्ररास च सुविस्वरम्

MN DUTT: 06-037-003

प्रयाते तु ततः कर्णे योधेषु मुदितेषु च
चचाल पृथिवी राजन् ववाश च सुविस्तरम्

M. N. Dutt: When Karna went all the soldiers, were filled with joy. The earth, O king, trembled and created a loud noise.

BORI CE: 08-026-034

निश्चरन्तो व्यदृश्यन्त सूर्यात्सप्त महाग्रहाः
उल्कापातश्च संजज्ञे दिशां दाहस्तथैव च
तथाशन्यश्च संपेतुर्ववुर्वाताश्च दारुणाः

MN DUTT: 06-037-004

निःसरन्तौ व्यद्दश्यन्त सूर्यात् सप्त महाग्रहाः
उल्कापाताश्च संजजुदिशां दाहास्तथैव च
शुष्काशन्यश्च सम्पेतुर्ववुर्वाताश्च भैरवाः

M. N. Dutt: All the great planets including the sun seemed moving about. And the meteors were seen blazing up all the quarters. Cloudless thunders fell and fierce winds blew.

BORI CE: 08-026-035

मृगपक्षिगणाश्चैव बहुशः पृतनां तव
अपसव्यं तदा चक्रुर्वेदयन्तो महद्भयम्

MN DUTT: 06-037-005

मृगपक्षिगणाश्चैव पृतनां बहुशस्तव
अपसव्यं तदा चक्रुर्वेदयन्तो महाभयम्

M. N. Dutt: A large number of animals and birds, kept to the right of your army and emitted noise foreboding a dreadful calamity.

BORI CE: 08-026-036

प्रस्थितस्य च कर्णस्य निपेतुस्तुरगा भुवि
अस्थिवर्षं च पतितमन्तरिक्षाद्भयानकम्

MN DUTT: 06-037-006

प्रथितस्य च कर्णस्य निपेतुस्तुरगा भुवि
अस्थिवर्षं च पतितमन्तरिक्षाद् भयानकम्

M. N. Dutt: After the departure of Karna his horses trembled down on earth. And a dreadful shower of bones fell from the sky.

BORI CE: 08-026-037

जज्वलुश्चैव शस्त्राणि ध्वजाश्चैव चकम्पिरे
अश्रूणि च व्यमुञ्चन्त वाहनानि विशां पते

MN DUTT: 06-037-007

जज्वलुश्चैव शस्त्राणि ध्वजाश्चैव चकम्पिरे
अश्रूणि च व्यमुञ्चन्त वाहनानि विशाम्पते

M. N. Dutt: O king, their weapons were as if burning and the flags were trembling. And the horses shed tears.

BORI CE: 08-026-038

एते चान्ये च बहव उत्पातास्तत्र मारिष
समुत्पेतुर्विनाशाय कौरवाणां सुदारुणाः

MN DUTT: 06-037-008

एते चान्ये च बहव उत्पातास्तत्र दारुणाः
समुत्येतुर्विनाशाय कौरवाणां सुदारुणाः

M. N. Dutt: Those and other dreadful portends appeared there presaging the destruction of the Kauravas. Stupefied by Destiny they paid no attention of them.

BORI CE: 08-026-039

न च तान्गणयामासुः सर्वे ते दैवमोहिताः
प्रस्थितं सूतपुत्रं च जयेत्यूचुर्नरा भुवि
निर्जितान्पाण्डवांश्चैव मेनिरे तव कौरवाः

MN DUTT: 06-037-009

न च तान् गणयामासुः सर्वे दैवेन मोहिताः
प्रस्थितं सूतपुत्रं च जयेत्यूचुर्नराधिपाः
निर्जितान् पाण्डवाश्चैव मेनिरे तत्र कौरवाः

M. N. Dutt: Seeing the departure of the charioteer's son all the king cried out victory. The Kauravas then thought that the Pandavas had been defeated.

BORI CE: 08-026-040

ततो रथस्थः परवीरहन्ता; भीष्मद्रोणावात्तवीर्यौ निरीक्ष्य
समज्वलद्भारत पावकाभो; वैकर्तनोऽसौ रथकुञ्जरो वृषः

MN DUTT: 06-037-010

ततो रथस्थः परवीरहन्ता भीष्मद्रोणावस्तवीर्यो समीक्ष्य
समज्ज्वलन् भास्करपावकाभो वैकर्तनोऽसौ रथकुञ्जरो नृप

M. N. Dutt: The king Vikartana, the subduer of hostile heroes and the foremost of car-warriors, stood on the car, thinking of the death of Bhishma and Drona. He shone there like the sun of fire.

BORI CE: 08-026-041

स शल्यमाभाष्य जगाद वाक्यं; पार्थस्य कर्माप्रतिमं च दृष्ट्वा
मानेन दर्पेण च दह्यमानः; क्रोधेन दीप्यन्निव निःश्वसित्वा

MN DUTT: 06-037-011

स शल्यमाभाष्य वाक्यं पार्थस्य कर्मातिशयं विचिन्त्य
मानेन दर्पण विदह्यमानः क्रोधेन दीप्यनिव निःश्वसंश्च

M. N. Dutt: Thinking of the powerful feats of Arjuna, elated with self conceit and pride, worked up with anger and breathing hot and hard, said to Shalya-

BORI CE: 08-026-042

नाहं महेन्द्रादपि वज्रपाणेः; क्रुद्धाद्बिभेम्यात्तधनू रथस्थः
दृष्ट्वा तु भीष्मप्रमुखाञ्शयाना;न्न त्वेव मां स्थिरता संजहाति

MN DUTT: 06-037-012

नाहं महेन्द्रादपि वज्रपाणे: क्रुद्धाद् बिभेम्यायुधवान् रथस्थः
नतीव मां ह्यस्थिरता जहाति

M. N. Dutt: When I am with my bow I do not fear even the angry Mahendra with thunder-bolt in his hand. Beholding Bhishma and other leading heroes lying on the battle field I do not feel the least anxiety.

BORI CE: 08-026-043

महेन्द्रविष्णुप्रतिमावनिन्दितौ; रथाश्वनागप्रवरप्रमाथिनौ
अवध्यकल्पौ निहतौ यदा परै;स्ततो ममाद्यापि रणेऽस्ति साध्वसम्

MN DUTT: 06-037-013

महेन्द्रविष्णुप्रतिमावनिन्दतौ रथाश्वनागप्रवरप्रमाथिनौ
स्ततो न मेऽप्यस्ति रणे साध्वसम्

M. N. Dutt: Seeing the immaculate Bhishma and Drona equal to Indra and Vishnu, the grinders of the best of cars, elephants and horses and who are not to be killed by any, slain by the enemy I do not feel any fear in battle today.

BORI CE: 08-026-044

समीक्ष्य संख्येऽतिबलान्नराधिपै;र्नराश्वमातङ्गरथाञ्शरैर्हतान्
कथं न सर्वानहितान्रणेऽवधी;न्महास्त्रविद्ब्राह्मणपुंगवो गुरुः

MN DUTT: 06-037-014

समीक्ष्य संख्येऽतिबलान् नराधिपान् ससूतमातङ्गरथान् परैर्हतान्
कथं न सर्वानहितान् रणेऽवधीद् महास्त्रविद् ब्राह्मणपुङ्गवो गुरुः

M. N. Dutt: Well-versed in the use of powerful weapons and himself the foremost of Brahmanas why did not the preceptor kill in battle all the enemies who killed the most powerful of our hero with their drivers, elephants and chariots?

BORI CE: 08-026-045

स संस्मरन्द्रोणहवं महाहवे; ब्रवीमि सत्यं कुरवो निबोधत
न वो मदन्यः प्रसहेद्रणेऽर्जुनं; क्रमागतं मृत्युमिवोग्ररूपिणम्

MN DUTT: 06-037-015

स संस्मरन् द्रोणमहं महाहवे ब्रवीमि सत्यं कुरवो निबोधत
न वा मदन्यः प्रसहेद् रणेऽर्जुनं समागतं मृत्युमिवोग्ररूपिणम्

M. N. Dutt: Listen to me, O Karna, I tell you the truth, thinking of this Drona in battle that there is none amongst you excepting myself who can withstand the advancing Arjuna the heroes who resembled the most dreadful Regent of Death.

BORI CE: 08-026-046

शिक्षा प्रसादश्च बलं धृतिश्च; द्रोणे महास्त्राणि च संनतिश्च
स चेदगान्मृत्युवशं महात्मा; सर्वानन्यानातुरानद्य मन्ये

MN DUTT: 06-037-016

शिक्षाप्रमादश्च बलं धृतिश्च द्रोणे महास्त्राणि च संनतिश्च
स चेदगान्मृत्युवशं महात्मा सर्वानन्यानातुरानद्य मन्ये

M. N. Dutt: In Drona were skill, practice, strength, patience, the greatest of weapons and policy. While that high-souled one has come by death I think all others, shorn of strength, on the point of death.

BORI CE: 08-026-047

नेह ध्रुवं किंचिदपि प्रचिन्त्यं; विदुर्लोके कर्मणोऽनित्ययोगात्
सूर्योदये को हि विमुक्तसंशयो; गर्वं कुर्वीताद्य गुरौ निपातिते

MN DUTT: 06-037-017

नेह ध्रुवं किंचिदपि प्रचिन्तयन् विद्यां लोके कर्मणो नित्ययोगात्
सूर्योदये को हि विमुक्तसंशयो भावं कुर्वीताद्य गुरौ निपातिते

M. N. Dutt: Even on reflection I do not find any thing perinanent in this world on account of the eternal connection of acts. When the preceptor himself is no more who can expect that he will surely live till even today's sun-rise.

BORI CE: 08-026-048

न नूनमस्त्राणि बलं पराक्रमः; क्रिया सुनीतं परमायुधानि वा
अलं मनुष्यस्य सुखाय वर्तितुं; तथा हि युद्धे निहतः परैर्गुरुः

MN DUTT: 06-037-018

न नूनमस्त्राणि बलं पराक्रमः क्रियाः सुनीतं परमायुधानि वा
अलं मनुष्यस्य सुखाय वर्तितुं तथा हि युद्धे निहतः परैर्गुरुः

M. N. Dutt: While preceptor has been slain in battle by the enemies, weapons, strength, prowess, actions and wise policy cannot forsooth conduce to the happiness of a man.

BORI CE: 08-026-049

हुताशनादित्यसमानतेजसं; पराक्रमे विष्णुपुरंदरोपमम्
नये बृहस्पत्युशनःसमं सदा; न चैनमस्त्रं तदपात्सुदुःसहम्

MN DUTT: 06-037-019

हुताशनदित्यसमानतेजसं पराक्रमे विष्णुपुरन्दरोपमम्
नये बृहस्पत्युशनोः सदा समं न चैनमस्त्रं तदुपास्त दुःसहम्

M. N. Dutt: In energy Drona equaled the sun or firc; in prowess he was like Vishnu or Indra, in policy he was like Vrihaspati or Ushanas; invincible though he was even weapons could not protect him.

BORI CE: 08-026-050

संप्रक्रुष्टे रुदितस्त्रीकुमारे; पराभूते पौरुषे धार्तराष्ट्रे
मया कृत्यमिति जानामि शल्य; प्रयाहि तस्माद्द्विषतामनीकम्

MN DUTT: 06-037-020

सम्प्राक्रुष्टे रुदितस्त्रीकुमारे पराभूते पौरुषे धार्तराष्ट्र
मया कृत्यमिति जानामि शल्य प्रयाहि तस्माद् द्विषतामनीकम्

M. N. Dutt: Our women and children are weeping and bewailing, the manliness of the sons of Dhritarashtra has been defeated. I know therefore, O Shalya, that it is I who am to fight; proceed therefore against the array of our enemies.

BORI CE: 08-026-051

यत्र राजा पाण्डवः सत्यसंधो; व्यवस्थितो भीमसेनार्जुनौ च
वासुदेवः सृञ्जयाः सात्यकिश्च; यमौ च कस्तौ विषहेन्मदन्यः

MN DUTT: 06-037-021

यत्र राजा पाण्डवः सत्यसंधो व्यवस्थितो भीमसेनार्जुनौ चा वासुदेवः सात्यकिः सृजायाश्च यमौ च कस्तान् विषहेन्मदन्यः

M. N. Dutt: Save me who can withstand the army in the midst of which in the truthful Pandavas king Bhimasena, Arjuna, Vasudeva, Satyaki, Srinjaya and the twins.

BORI CE: 08-026-052

तस्मात्क्षिप्रं मद्रपते प्रयाहि; रणे पाञ्चालान्पाण्डवान्सृञ्जयांश्च
तान्वा हनिष्यामि समेत्य संख्ये; यास्यामि वा द्रोणमुखाय मन्ये

MN DUTT: 06-037-022

तस्मात् क्षिप्रं मद्रपते प्रयाहि रणे पञ्चालान् पाण्डवान् सृञ्जयांश्च
तान् वा हनिष्यामि समेत्य संख्ये यास्यामि वा द्रोणपथा यमाय

M. N. Dutt: Therefore, O king of Madra, move on quickly in this battle towards the Panchalas, Pandavas and Srinjayas. Encountering them either I will kill them or will myself go to the abode of death by the road followed by Drona.

BORI CE: 08-026-053

न त्वेवाहं न गमिष्यामि मध्यं; तेषां शूराणामिति मा शल्य विद्धि
मित्रद्रोहो मर्षणीयो न मेऽयं; त्यक्त्वा प्राणाननुयास्यामि द्रोणम्

MN DUTT: 06-037-023

न त्वेवाहं न गमिष्यामि मध्ये तेषां शूराणामिति मां शल्य विद्धि
मित्रद्रोहो मर्षणीयो न मेऽयं त्यक्त्वा प्राणाननुयास्यामि द्रोणम्

M. N. Dutt: Do not think, O Shalya, that I will not enter into the heart of their army. I cannot tolerate such dissension's amongst the kith and kin. I will even follow Drona, renouncing my life.

BORI CE: 08-026-054

प्राज्ञस्य मूढस्य च जीवितान्ते; प्राणप्रमोक्षोऽन्तकवक्त्रगस्य
अतो विद्वन्नभियास्यामि पार्थं; दिष्टं न शक्यं व्यतिवर्तितुं वै

MN DUTT: 06-037-024

प्राज्ञस्य मूढस्य च जीवितान्ते नास्ति प्रमोक्षोऽन्तकसत्कृतस्य
अतो विद्वन्नभियास्यामि पार्थान् दिष्टं न शक्यं व्यतिवर्तितुं वै

M. N. Dutt: A wise man or an ignorant person, none can escape death, when the lease of his life expires. Therefore, O learned one. I shall proceed against Partha. I cannot transgress my destiny.

BORI CE: 08-026-055

कल्याणवृत्तः सततं हि राज;न्वैचित्रवीर्यस्य सुतो ममासीत्
तस्यार्थसिद्ध्यर्थमहं त्यजामि; प्रियान्भोगान्दुस्त्यजं जीवितं च

MN DUTT: 06-037-025

कल्याणवृत्तः सततं हि राजा वैचित्रवीर्यस्य सुतो ममासीत्
तस्यार्थसिद्ध्यर्थमहं त्यजामि प्रियान भोगान् दुस्त्यजं जीवितं च

M. N. Dutt: O king, the son of Chitravirya's son always does me good. For the accomplishment of his object I will give up this dear life which it is very difficult to renounce.

BORI CE: 08-026-056

वैयाघ्रचर्माणमकूजनाक्षं; हैमत्रिकोशं रजतत्रिवेणुम्
रथप्रबर्हं तुरगप्रबर्है;र्युक्तं प्रादान्मह्यमिदं हि रामः

MN DUTT: 06-037-026

वैयाघ्रचर्माणमकूजनाक्षं हैमत्रिकोषं रजतत्रिवेणुम्
युक्तं प्रादान्मह्यमिमं हि रामः

M. N. Dutt: Rama conferred upon me this best of cars covered with tiger-skins, with axle producing no sound, equipped with a golden seat, having trivenu made of silver and drawn by best of horses.

BORI CE: 08-026-057

धनूंषि चित्राणि निरीक्ष्य शल्य; ध्वजं गदां सायकांश्चोग्ररूपान्
असिं च दीप्तं परमायुधं च; शङ्खं च शुभ्रं स्वनवन्तमुग्रम्

MN DUTT: 06-037-027

धनूंषि चित्राणि निरीक्ष्य शल्य ध्वजान् गदाः सायकांचोग्ररूपान्
असिं च दीप्तं परमायुधं च शङ्ख च शुभं स्वनवन्तमुग्रम्

M. N. Dutt: Behold, O Shalya, these beautiful bows, these, flags, these maces, these dreadful arrows, this shinning sword, this powerful weapon this white conch of dreadful and loud blare.

BORI CE: 08-026-058

पताकिनं वज्रनिपातनिस्वनं; सिताश्वयुक्तं शुभतूणशोभितम्
इमं समास्थाय रथं रथर्षभं; रणे हनिष्याम्यहमर्जुनं बलात्

MN DUTT: 06-037-028

पताकिनं वज्रनिपातनि:स्वनं सिताश्वयुक्तं शुभतूणशोभितम्
इमं समास्थाय रथं स्थर्षभं रणे हनिष्याम्यहमर्जुनं बलात्

M. N. Dutt: Mounted upon this chariot with banners, its wheels producing a sound like that of a thunderbolt drawn by white horses and adorned with beautiful quivers I shall, with all my mighty, destroy that best of car-warriors, Arjuna.

BORI CE: 08-026-059

तं चेन्मृत्युः सर्वहरोऽभिरक्षते; सदाप्रमत्तः समरे पाण्डुपुत्रम्
तं वा हनिष्यामि समेत्य युद्धे; यास्यामि वा भीष्ममुखो यमाय

MN DUTT: 06-037-029

तं चेन्मृत्युः सर्वहरोऽभिरक्षेत् सदाप्रमत्तः समरे पाण्डुपुत्रम्
तं वा हनिष्यामि रणे समेत्य यास्यामि वा भीष्ममुखो यमाय

M. N. Dutt: Even if death himself the destroyer of all, protects vigilantly the son of Pandu, in battle I will either kill him or go myself to the abode of death following Bhishma.

BORI CE: 08-026-060

यमवरुणकुबेरवासवा वा; यदि युगपत्सगणा महाहवे
जुगुपिषव इहैत्य पाण्डवं; किमु बहुना सह तैर्जयामि तम्

MN DUTT: 06-037-030

यमवरुणकुबेरवासवा वा यदि युगपत्सगणा महाहवे
जुगुपिषव इहैत्य पाण्डवं किमु बहुना सह तैर्जयामि तम्

M. N. Dutt: If Yama, Varuna, Kubera and Vasava with all their followers come here and unitedly protect the son of Pandu in battle, I will even then defeat himn with them all. What is the use of speaking more?

BORI CE: 08-026-061

इति रणरभसस्य कत्थत;स्तदुपनिशम्य वचः स मद्रराट्
अवहसदवमन्य वीर्यवा;न्प्रतिषिषिधे च जगाद चोत्तरम्

MN DUTT: 06-037-031

संजय उवाच स्तदुत निशम्यवचः स मद्रराट्
अवहमदवपन्य वीर्यवान् प्रतिषिषिधे च जगाद चोत्तरम्

M. N. Dutt: Sanjaya said Hearing those words of Karna who was delighted at the prospect of the battle, the powerful king of Madras laughed him and said the following to check him.

BORI CE: 08-026-062

विरम विरम कर्ण कत्थना;दतिरभसोऽस्यति चाप्ययुक्तवाक्
क्व च हि नरवरो धनंजयः; क्व पुनरिह त्वमुपारमाबुध

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-037-032

शल्य उवाच दतिरभसोऽप्यतिवाचमुक्तवान्
क्व च हि नरवरो धनंजयः क्व पनरहो पुरुषाधमो भवान्

M. N. Dutt: Do not brag thus, do not brag thus, O Karna; you are so much transported with joy that you are speaking what you should not do. Who is that Dhananjaya, the best of men and who again are you the vilest of men?

BORI CE: 08-026-063

यदुसदनमुपेन्द्रपालितं; त्रिदिवमिवामरराजरक्षितम्
प्रसभमिह विलोक्य को हरे;त्पुरुषवरावरजामृतेऽर्जुनात्

MN DUTT: 06-037-033

यदुसदनमुपेन्द्रपालितं त्रिधशमिवामरराजरक्षितम्
प्रसभमतिरिलोड्य को हरेत् पुरुषवरावरजामृतेऽर्जुनात्

M. N. Dutt: Who else save him the foremost of men (Arjuna) could carry away by force the younger sister of Keshava, having made a confusion in the capital of Yadus that was protected by the younger brother of Indra and that resembled the celestial region protected by the king of gods.

BORI CE: 08-026-064

त्रिभुवनसृजमीश्वरेश्वरं; क इह पुमान्भवमाह्वयेद्युधि
मृगवधकलहे ऋतेऽर्जुना;त्सुरपतिवीर्यसमप्रभावतः

MN DUTT: 06-037-034

त्रिभुवनविभुमीश्वरं क इह पुमान भवमाह्वयेद् युधि
मृगवधकलहे ऋतेऽर्जुनात् सुरपतिवीर्यसमप्रभावतः

M. N. Dutt: Who else save, Arjuna, powerful like the king of gods, could on the occasion of a quarrel brought about by the slaughter of an animal summon Bhaba, the lord of lords, the creator of the worlds, to battle?

BORI CE: 08-026-065

असुरसुरमहोरगान्नरा;न्गरुडपिशाचसयक्षराक्षसान्
इषुभिरजयदग्निगौरवा;त्स्वभिलषितं च हविर्ददौ जयः

MN DUTT: 06-037-035

असुरसुरमहोरगान् नरान् गरुडपिशाचसयक्षराक्षसान्
इषुभिरजयदग्निगौरवात् स्वभिलषितं च हविर्ददौ जयः

M. N. Dutt: To honor the god of fire Jaya, (Arjuna) vanquished the Asuras, gods, great snakes, men, birds, Pishacas, Yakshas and Rakshasas with his arrow and gave him the food he wanted.

BORI CE: 08-026-066

स्मरसि ननु यदा परैर्हृतः; स च धृतराष्ट्रसुतो विमोक्षितः
दिनकरज नरोत्तमैर्यदा; मरुषु बहून्विनिहत्य तानरीन्

MN DUTT: 06-037-036

स्मरसि ननु यदा परैर्हतः स च धृतराष्ट्रसुतोऽपि मोक्षितः
दिनकरसदृशैः शरोत्तमैर्युधा कुरुषु बहून् विनिहत्य तानरीन्

M. N. Dutt: Do you remember, O Karna, the occasion when killing the large nuinber of enemies with this arrows effulgent like the sun Arjuna liberated the son of Dhritarashtra himself among the Kurus?

BORI CE: 08-026-067

प्रथममपि पलायिते त्वयि; प्रियकलहा धृतराष्ट्रसूनवः
स्मरसि ननु यदा प्रमोचिताः; खचरगणानवजित्य पाण्डवैः

MN DUTT: 06-037-037

प्रथममपि पलायिते त्वयि प्रियकलहा धृतराष्ट्रसूनवः
स्मरसि ननु यदा प्रमोचिताः खचरगणानवजित्य पाण्डवैः

M. N. Dutt: Do you remember the occasion when you yourself were the first to take to your heels and the Pandavas, having defeated the Gandharvas headed by Chitraratha, liberated the quarrelsome sons of Dhritarashtra?

BORI CE: 08-026-068

समुदितबलवाहनाः पुनः; पुरुषवरेण जिताः स्थ गोग्रहे
सगुरुगुरुसुताः सभीष्मकाः; किमु न जितः स तदा त्वयार्जुनः

MN DUTT: 06-037-038

समुदितबलवाहनाः पुनः पुरुषवरेण जिताः स्थ गोग्रहे
सगुरुगुरुसुताः सभीष्मकाः किमु न जितः स तदा त्वयाऽर्जुनः

M. N. Dutt: When Virata's kine were seized by them, the Kauravas, overwhelining in number both as regards men and animals and having the preceptor, the preceptor's son and Bhishma amongst them, were defeated by that foremost of men. Why did you not defeat Arjuna then?

BORI CE: 08-026-069

इदमपरमुपस्थितं पुन;स्तव निधनाय सुयुद्धमद्य वै
यदि न रिपुभयात्पलायसे; समरगतोऽद्य हतोऽसि सूतज

MN DUTT: 06-037-039

स्तव निधनाय सुयुद्धमद्य वै
यदि न रिपुभयात् पलायसे समरगतोऽद्य हतोऽसि सूतज

M. N. Dutt: Another battle has presented itself today for your destruction. If you do not fly from the battle in fear of your enemies you will be killed, O charioteer's son, as soon as you will go to the battle.

BORI CE: 08-026-070

संजय उवाच
इति बहुपरुषं प्रभाषति; प्रमनसि मद्रपतौ रिपुस्तवम्
भृशमतिरुषितः परं वृषः; कुरुपृतनापतिराह मद्रपम्

MN DUTT: 06-037-040

संजय उवाच इति बहु परुषं प्रभाषति प्रमनसि मद्रपती रिपुस्तवम्
भृशमभिरुषितः परंतपः कुरुपृतनापतिराह मद्रपम्

M. N. Dutt: Sanjaya said When the king of Madra was thus, in all sincerity, addressing these harsh words to him and singing the glories of his enemy, that slayer of foes, the commander of the Kuru army, excited with anger, said.

BORI CE: 08-026-071

भवतु भवतु किं विकत्थसे; ननु मम तस्य च युद्धमुद्यतम्
यदि स जयति मां महाहवे; तत इदमस्तु सुकत्थितं तव

MN DUTT: 06-037-041

कर्ण उवाच भवतु भवतु कि विकत्यसे ननु मम तस्य हि युद्धमुद्यतम्
यदि स जयति मानिहाहवे तत इदमस्तु सुकस्थितं तव

M. N. Dutt: Karna said Let it be so. Why do you praise Arjuna so much. A battle will soon take place between him and me. If he defeats me in battle then your praises will be considered as well said.

BORI CE: 08-026-072

एवमस्त्विति मद्रेश उक्त्वा नोत्तरमुक्तवान्
याहि मद्रेश चाप्येनं कर्णः प्राह युयुत्सया

BORI CE: 08-026-073

स रथः प्रययौ शत्रूञ्श्वेताश्वः शल्यसारथिः
निघ्नन्नमित्रान्समरे तमो घ्नन्सविता यथा

MN DUTT: 06-037-042

संजय उवाच एवमस्त्विति मद्रेश उक्त्वा नोत्तरमुक्तवान्
याहि शल्येति चाप्येनं कर्णः प्राह युयुत्सया
स रथः प्रययौ शत्रूश्वेताश्वः शल्यसारथिः
निघ्नन्नमित्रान् समरे तमो घ्नन् सविता यथा

M. N. Dutt: Sanjaya said The king of Madra said-'let it be so,' and gave no reply, when Karna desirous of fighting, said to Shalya 'go'. Then that carwarrior, having white horses and Shalya as his driver, dashed against his enemies killing a number of enemies in battle like the sun destroying darkness.

BORI CE: 08-026-074

ततः प्रायात्प्रीतिमान्वै रथेन; वैयाघ्रेण श्वेतयुजाथ कर्णः
स चालोक्य ध्वजिनीं पाण्डवानां; धनंजयं त्वरया पर्यपृच्छत्

MN DUTT: 06-037-043

ततः प्रायात् प्रीतिमान् वै रथेन वैया ण श्वेतयुजाथ कर्णः
स चालोक्य ध्वजिनी पाण्डवानां धनंजयं त्वरया पर्यपृच्छत्

M. N. Dutt: Then in that car covered with tiger-skins and white horses yoked to it, Karna went on cheerfully. And seeing the armies of the Pandavas he immediately inquired after Arjuna.

Home | About | Back to Book 08 Contents | ← Chapter 25 | Chapter 27 →