Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 027

BORI CE: 08-027-001

संजय उवाच
प्रयानेव तदा कर्णो हर्षयन्वाहिनीं तव
एकैकं समरे दृष्ट्वा पाण्डवं पर्यपृच्छत

MN DUTT: 06-038-001

संजय उवाच प्रयाणे च ततः कर्णो हर्षयन् वाहिनीं तवा एकैकं समरे दृष्ट्वा पाण्डवान् पर्यपृच्छत

M. N. Dutt: Sanjaya said After Karna, gladdening your army, had started for battle he addressed to every Pandava soldier he met with these harsh words.

BORI CE: 08-027-002

यो ममाद्य महात्मानं दर्शयेच्छ्वेतवाहनम्
तस्मै दद्यामभिप्रेतं वरं यं मनसेच्छति

MN DUTT: 06-038-002

यो मामद्य महात्मानं दर्शयेच्छवेतवाहनम्
तस्मै दद्यामभिप्रेतं धनं यन्मनसेच्छति

M. N. Dutt: I shall give him whatever riches he will want who will point out to me today the highsouled (Arjuna) of white horses.

BORI CE: 08-027-003

स चेत्तदभिमन्येत तस्मै दद्यामहं पुनः
शकटं रत्नसंपूर्णं यो मे ब्रूयाद्धनंजयम्

MN DUTT: 06-038-003

न चेत् तदभिमन्येत तस्मै दद्यामहं पुनः
शकटं रत्नसम्पूर्ण यो मे ब्रूयाद् धनंजयम्

M. N. Dutt: I shall further more confer upon him, if he is not satisfied, a cart-load of jewels who will tell me where Dhananjaya is.

Corresponding verse not found in BORI CE

MN DUTT: 06-038-004

न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्
शतं दद्यां गवां तस्मै नैत्यकं कांस्यदोहनम्

M. N. Dutt: If the person who will point out Arjuna be not contented with it, I shall give him a hundred kine with an equal number of brass vessels for milching them.

Corresponding verse not found in BORI CE

MN DUTT: 06-038-005

शतं ग्रामवरांश्चैव दद्यामर्जुनदर्शिने
तथा तस्मै पुनर्दद्यां श्वेतमस्वतरीरथम्
युक्तमञ्जनकेशीभिर्यो मे ब्रूयाद् धनंजयम्

M. N. Dutt: I will confer one hundred prosperous villages upon the man who will find out Arjuna for w. I will also give him who will point out Arjuna a number of damsels having long tresses and black eyes and a car drawn by white mules.

BORI CE: 08-027-004

स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्
अन्यं तस्मै पुनर्दद्यां सौवर्णं हस्तिषड्गवम्

BORI CE: 08-027-005

तथा तस्मै पुनर्दद्यां स्त्रीणां शतमलंकृतम्
श्यामानां निष्ककण्ठीनां गीतवाद्यविपश्चिताम्

MN DUTT: 06-038-006

न चेत् तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्
अन्यं वास्मै पुनर्दद्यां सौवर्णं हस्तिषड्गवम्
तथाप्यस्मै पुनर्दद्यां स्त्रीणां शतमलंकृतम्
श्यामानां निष्ककण्ठीनां गीतवाद्यविपश्चिताम्

M. N. Dutt: If the person, who will point out Arjuna, be not contented with it I shall give him another best of cars made of gold and drawn by six bulls as large as elephants. I shall furthermore confer upon him one hundred well-adorned females wearing golden necklaces, fair and accomplished in singing and dancing.

BORI CE: 08-027-006

स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्
अन्यं तस्मै वरं दद्यां श्वेतान्पञ्चशतान्हयान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-027-007

हेमभाण्डपरिच्छन्नान्सुमृष्टमणिकुण्डलान्
सुदान्तानपि चैवाहं दद्यामष्टशतान्परान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-038-007

न चेत् तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्
तस्मै दद्यां शतं नागाशतं ग्रामाञ्शतं रथान्
सुवर्णस्य च मुख्यस्य हयाग्र्याणां शतं शतान्
ऋद्धया गुणैः सुदान्तांश्च धुर्यवाहान् सुशिक्षितान्

M. N. Dutt: If the person, who will point out Arjuna, be not contented with it I shall give him a hundred clephants, a hundred villages, a hundred golden cars, ten thousand horses of most superior breed, fat, docile, gifted with other qualities, capable of dragging cars and well-trained.

Corresponding verse not found in BORI CE

MN DUTT: 06-038-008

तथा सुवर्णशृङ्गीणां गोधेनूनां चतुःशतम्
दद्यां तस्मै सवत्सानां यो मे ब्रूयाद् धनंजयम्

M. N. Dutt: I shall also give the person who will point out Arjuna four hundred kine, each with golden horns and her calf.

Corresponding verse not found in BORI CE

MN DUTT: 06-038-009

चैत तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्
अन्यदस्मै वरं दद्यां श्वेतान् पञ्चशतान् हयान्
हेमभाण्डपरिछन्नान् सुमृष्टमणिभूषणान्

M. N. Dutt: If the person, who will find out Arjuna for me, be not satisfied with it i shall give him a more valuable present, namely five hundred horses-with gold trappings and jewelled ornaments.

BORI CE: 08-027-008

रथं च शुभ्रं सौवर्णं दद्यां तस्मै स्वलंकृतम्
युक्तं परमकाम्बोजैर्यो मे ब्रूयाद्धनंजयम्

MN DUTT: 06-038-010

सुदान्तानपि चैवाहं दद्यामष्टादशापरान्
रथं च शुभ्रं सौवर्णं दद्यां तस्मै स्वलंकृतम्
युक्तं परमकाम्बोजैर्यो मे ब्रूयाद् धनंजयम्

M. N. Dutt: I shall also give him eighteen other tame horses. I shall give him, who will point out Arjuna to me, a golden car adorned with various ornaments and drawn by best Kamboja horses.

BORI CE: 08-027-009

अन्यं तस्मै वरं दद्यां कुञ्जराणां शतानि षट्
काञ्चनैर्विविधैर्भाण्डैराच्छन्नान्हेममालिनः
उत्पन्नानपरान्तेषु विनीतान्हस्तिशिक्षकैः

MN DUTT: 06-038-011

न चेत् तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्
अन्यदस्मै वरं दद्यां कुञ्जराणां शतानि षट्
काञ्चनैर्विविधैर्भाण्डैराच्छन्नान् हेममालिनः
उत्पन्नानपरान्तेषु विनीतान् हस्तिशिक्षकैः

M. N. Dutt: If the person showing Arjuna to me considers it again inchoate reward, I will give him some more precious wealth. I will offer him six hundred elephants decorated with different gold ornaments and garlands who have born in the western border of India and suffice training given by the expert Mahavatas.

Corresponding verse not found in BORI CE

MN DUTT: 06-038-012

न चेत् तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्
अन्यदस्मै वरं दद्यां वैश्यग्रामांश्चतुर्दश
सुरफीतान् धनसंयुक्तान् प्रत्यासन्नवनोदकान्
अकुतोभयान् सुसम्पन्नान् राजभोज्यांश्चतुर्दश

M. N. Dutt: In case that person still considers it inchoate reward, I will give him another wealth more previous than the above. I will grant him ownership of fourteen prosperous and fertile villages equipped with facilities of water and forest in adjacent areas and where fear and discomfort any kind is not existed. These fourteen villages will prosperous and filled with kingly luxuries.

Corresponding verse not found in BORI CE

MN DUTT: 06-038-013

दासीनां निष्ककण्ठीनां मागधीनां शतं तथा
प्रत्यग्रवयसां दद्यां यो मे ब्रूयाद् धनंजयम्

M. N. Dutt: I will offer in gift on hundred young maids from Magadha state, well dressed and with gold garlands to the man who will tell me whereabouts of Arjuna.

BORI CE: 08-027-010

स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्
अन्यं तस्मै वरं दद्यां यमसौ कामयेत्स्वयम्

MN DUTT: 06-038-014

न चेत् तदभिमन्येन पुरुषोऽर्जुनदर्शिवान्
अन्यं तस्मै वरं दद्यां यमसौ कामयेत् स्वयम्

M. N. Dutt: If the person producing Arjuna is yet consider it insufficient, I shall grace him with another thing for which he should ask himself.

BORI CE: 08-027-011

पुत्रदारान्विहारांश्च यदन्यद्वित्तमस्ति मे
तच्च तस्मै पुनर्दद्यां यद्यत्स मनसेच्छति

MN DUTT: 06-038-015

पुत्रदारान् विहारांश्च यदन्यद् वित्तमस्ति मे
तय तस्मै पुनर्दद्या यद् यच मनसेच्छति

M. N. Dutt: I will give him all that wished by him and had in my possession whether wife, son, the garden and parks including clubs and whatever is with me in term of wealth and prosperity.

BORI CE: 08-027-012

हत्वा च सहितौ कृष्णौ तयोर्वित्तानि सर्वशः
तस्मै दद्यामहं यो मे प्रब्रूयात्केशवार्जुनौ

MN DUTT: 06-038-016

हत्वा च सहितौ कृष्णौ तयोर्वित्तानि सर्वशः
तस्मै प्रबूयात् केशवार्जुनौ

M. N. Dutt: I shall give him who will find out Keshava and Arjuna all the riches that will be left by them after slaying these two.

BORI CE: 08-027-013

एता वाचः सुबहुशः कर्ण उच्चारयन्युधि
दध्मौ सागरसंभूतं सुस्वनं शङ्खमुत्तमम्

MN DUTT: 06-038-017

एता वाचः सुबहुश: कर्ण उच्चारयन् युधि
दध्मौ सागरसम्भूतं सुखरं शङ्खमुत्तमम्

M. N. Dutt: Having expressed himself thus in the battle Karna blew his excellent conch sea-born and making sweet blare.

BORI CE: 08-027-014

ता वाचः सूतपुत्रस्य तथा युक्ता निशम्य तु
दुर्योधनो महाराज प्रहृष्टः सानुगोऽभवत्

MN DUTT: 06-038-018

ता वाचः सूतपुत्रस्य तथा युक्ता निशम्य तु
दुर्योधनो महाराज संदृष्टः सानुगोऽभवत्

M. N. Dutt: Hearing the words of the charioteer's son, which seemed proper to him, the great king Duryodhana, with all his followers, became filled with delight.

BORI CE: 08-027-015

ततो दुन्दुभिनिर्घोषो मृदङ्गानां च सर्वशः
सिंहनादः सवादित्रः कुञ्जराणां च निस्वनः

BORI CE: 08-027-016

प्रादुरासीत्तदा राजंस्त्वत्सैन्ये भरतर्षभ
योधानां संप्रहृष्टानां तथा समभवत्स्वनः

MN DUTT: 06-038-019

ततो दुन्दुभिनिर्घोषो मृदङ्गानां च सर्वशः
सिंहनादः सवादिनः कुञ्जराणां च निःस्वनः
प्रादुरासीत् तदा राजन् सैन्येषु पुरुषर्षभ
योधानां सम्प्रहृष्टानां तथा समभवत् स्वनः

M. N. Dutt: Then there arose in the midst of the army, O king, O foremost, of men, the beat of cymbals and druirs, leonine roars of the elephants and the sounds of the various musical instruments as well as war-cries of the heroes filled with joy.

BORI CE: 08-027-017

तथा प्रहृष्टे सैन्ये तु प्लवमानं महारथम्
विकत्थमानं समरे राधेयमरिकर्शनम्
मद्रराजः प्रहस्येदं वचनं प्रत्यभाषत

MN DUTT: 06-038-020

तथा प्रहृष्टे सैन्ये तु प्लवमानं महारथम्
विकत्थमानं च तदा राधेयमरिकर्षणम्
मद्रराज प्रहस्येदं वचनं प्रत्यभाषत

M. N. Dutt: When the Kuru ariny was thus filled with joy the king of Madra said in derision the following words to the subduer of foes, the son of Radha, the powerful car-warrior who was thus bragging and about to plunge himself into that ocean of battle.

BORI CE: 08-027-018

मा सूतपुत्र मानेन सौवर्णं हस्तिषड्गवम्
प्रयच्छ पुरुषायाद्य द्रक्ष्यसि त्वं धनंजयम्

MN DUTT: 06-039-001

शल्य उवाच मा सूतपुत्र दानेन सौवर्णं हस्तिषड्वम्
प्रयच्छ पुरुषायाद्य द्रक्ष्यसि त्वं धनंजयम्

M. N. Dutt: Shalya said O son of a charioteer, give away to any man a golden car with six bulls as large as the elephants you will see Dhananjaya today.

BORI CE: 08-027-019

बाल्यादिव त्वं त्यजसि वसु वैश्रवणो यथा
अयत्नेनैव राधेय द्रष्टास्यद्य धनंजयम्

MN DUTT: 06-039-002

बाल्यदिह त्वं त्यजसि वसु वैश्रवणो यथा) अयत्नेनैव राधेय द्रष्टास्यद्य धनजयम्

M. N. Dutt: Foolishly you are giving away your wealth as if you are Vaisravana, the king of riches. Without any trouble, O son of Radha, you will see Dhananjaya today.

BORI CE: 08-027-020

परासृजसि मिथ्या किं किं च त्वं बहु मूढवत्
अपात्रदाने ये दोषास्तान्मोहान्नावबुध्यसे

MN DUTT: 06-039-003

परान् सृजसि यद् वित्तं किंचित्त्वं बहु मूढवत्
अपात्रदाने ये दोषास्तान् मोहान्नावबुध्यसे

M. N. Dutt: You are giving away your riches as if they are nothing like a highly ignorant man. You do not out of ignorance perceive the demerit attached to gifts made to unworthy persons.

BORI CE: 08-027-021

यत्प्रवेदयसे वित्तं बहुत्वेन खलु त्वया
शक्यं बहुविधैर्यज्ञैर्यष्टुं सूत यजस्व तैः

MN DUTT: 06-039-004

यत् त्वं प्रेरयसे वित्तं बहु तेन शक्यं बहुविधैर्यज्ञैर्यष्टुं सूतं यजस्व तैः

M. N. Dutt: You may perform many Yajnas with the immense wealth that you are thus distributing. Therefore, O charioteer's son, do you perform Yajnas.

BORI CE: 08-027-022

यच्च प्रार्थयसे हन्तुं कृष्णौ मोहान्मृषैव तत्
न हि शुश्रुम संमर्दे क्रोष्ट्रा सिंहौ निपातितौ

MN DUTT: 06-039-005

यच प्रार्थयसे हन्तुं कृष्णौ मोहाद् वृथैव तत्
न हि शुश्रुम सम्मः क्रोष्ट्रा सिंहौ निपातितौ

M. N. Dutt: But vain is the desire that you cherish out of folly, for destroying Krishna and Arjuna. We have never heard of a couple of lions overthrown by a fox.

BORI CE: 08-027-023

अप्रार्थितं प्रार्थयसे सुहृदो न हि सन्ति ते
ये त्वां न वारयन्त्याशु प्रपतन्तं हुताशने

MN DUTT: 06-039-006

अप्रार्थितं प्रार्थयसे सुहृदो न हि सन्ति ते
ये त्वां निवारयन्त्याशु प्रपतन्तं हुताशने
खलु त्वया

M. N. Dutt: You seek what you should never do. You have no such friends as will prevent you form immediately falling into fire.

BORI CE: 08-027-024

कालकार्यं न जानीषे कालपक्वोऽस्यसंशयम्
बह्वबद्धमकर्णीयं को हि ब्रूयाज्जिजीविषुः

MN DUTT: 06-039-007

कार्याकार्यं न जानीघे कालपक्वोऽस्यसंशयम्
बह्वबद्धमकर्णीयं को हि ब्रूयाजिजीविषुः

M. N. Dutt: You are unable to distinguish between what you should do and should not. Forsooth, the lease of your life has run out. What man, desirous of living, would give vent to such incoherent words unworthy of being listened to.

BORI CE: 08-027-025

समुद्रतरणं दोर्भ्यां कण्ठे बद्ध्वा यथा शिलाम्
गिर्यग्राद्वा निपतनं तादृक्तव चिकीर्षितम्

MN DUTT: 06-039-008

समुद्रतरणं दो• कण्ठे बद्ध्वा यथा शिलाम्
गिर्यग्राद् वा निपतनं ताद्दक् तव चिर्कीर्षितम्

M. N. Dutt: This your attempt is like that of a person, who, having tied round his neck a heavy stone, wishes to cross the ocean with his two arms or like that of a man who wishes to leap down from the summit of a mountain.

BORI CE: 08-027-026

सहितः सर्वयोधैस्त्वं व्यूढानीकैः सुरक्षितः
धनंजयेन युध्यस्व श्रेयश्चेत्प्राप्तुमिच्छसि

MN DUTT: 06-039-009

सहित: सर्वयोधैस्त्वं व्यूढानीकैः सुरक्षितः
धनंजयेन युध्यस्व श्रेयश्चेत् प्राप्तुमिच्छसि

M. N. Dutt: If you wish to secure your well-being, fight with Dhananjaya from the division of your own army well protected and aided by your warriors.

BORI CE: 08-027-027

हितार्थं धार्तराष्ट्रस्य ब्रवीमि त्वा न हिंसया
श्रद्धत्स्वैतन्मया प्रोक्तं यदि तेऽस्ति जिजीविषा

MN DUTT: 06-039-010

हितार्थं धार्तराष्ट्रस्य ब्रवीमि त्वां न हिंसया
श्रद्धस्वैवं मया प्रोक्तं यदि तेऽस्ति जिजीविषा

M. N. Dutt: I tell you this for the well-being of Duryodhana and not out of any ill will for you. If you wish to preserve your life obey my words.

BORI CE: 08-027-028

कर्ण उवाच
स्ववीर्येऽहं पराश्वस्य प्रार्थयाम्यर्जुनं रणे
त्वं तु मित्रमुखः शत्रुर्मां भीषयितुमिच्छसि

MN DUTT: 06-039-011

कर्ण उवाच स्वबाहुवीर्यमाश्रित्य प्रार्थयाम्यर्जुनं रणे
त्वं तु मित्रमुखः शत्रुर्मा भीषयितुमिच्छसि

M. N. Dutt: Karna said Depending on the strength of my own arms I wish to meet Arjuna in battle. You are an enemy with the look of a friend and wish to frighten me.

BORI CE: 08-027-029

न मामस्मादभिप्रायात्कश्चिदद्य निवर्तयेत्
अपीन्द्रो वज्रमुद्यम्य किं नु मर्त्यः करिष्यति

MN DUTT: 06-039-012

न मामस्मादभिप्रायात् कश्चिदद्य निवतये
अपीन्द्रो वज्रमुद्यम्य किमु मर्त्यः कचन

M. N. Dutt: No one will be able to make me change this resolution, not even Indra taking up his thunderbolt, what to speak of an insignificant mortal?

BORI CE: 08-027-030

संजय उवाच
इति कर्णस्य वाक्यान्ते शल्यः प्राहोत्तरं वचः
चुकोपयिषुरत्यर्थं कर्णं मद्रेश्वरः पुनः

MN DUTT: 06-039-013

संजय उवाच इति कर्णस्य वाक्यान्ते शल्यः प्राहोत्तरं वचः
चुकोपयिषुरत्यर्थं कर्ण मद्रेश्वरः पुनः

M. N. Dutt: Sanjaya said After Karna had his say, Shalya the king of Madra, with a view to provoke him greatly, said in reply.

BORI CE: 08-027-031

यदा वै त्वां फल्गुनवेगनुन्ना; ज्याचोदिता हस्तवता विसृष्टाः
अन्वेतारः कङ्कपत्राः शिताग्रा;स्तदा तप्स्यस्यर्जुनस्याभियोगात्

MN DUTT: 06-039-014

यदा वै त्वां फाल्गुनवेगयुक्ता ज्याचोदिता हस्तवता विसृष्टाः
स्तदा तप्स्यर्जुनस्यानुयोगात्

M. N. Dutt: When keen edged and Kanka feathered arrows, shot off his bow. by the powerful Phalguna with all his energy, will come upon you, you will repent for your encounter with that hero.

BORI CE: 08-027-032

यदा दिव्यं धनुरादाय पार्थः; प्रभासयन्पृतनां सव्यसाची
त्वामर्दयेत निशितैः पृषत्कै;स्तदा पश्चात्तप्स्यसे सूतपुत्र

MN DUTT: 06-039-015

यदा दिव्यं धनुरादाय पार्थः प्रतापयन् पृतनां सव्यमाची
स्तदा पश्चात् तप्स्यसे सूतपित्र

M. N. Dutt: When Partha, otherwise called Savyasachin, taking up his celestial bow, will scorch the Kuru army and assail you greatly with his keen edged arrows then O charioteer's son, you will repent for your folly.

BORI CE: 08-027-033

बालश्चन्द्रं मातुरङ्के शयानो; यथा कश्चित्प्रार्थयतेऽपहर्तुम्
तद्वन्मोहाद्यतमानो रथस्थ;स्त्वं प्रार्थयस्यर्जुनमद्य जेतुम्

MN DUTT: 06-039-016

बालश्चन्द्रं मातुरङ्के शयानो यथा कश्चित् प्रार्थयतेऽपहर्तुम्
तद्वन्मोहाद् द्योतमान रथस्थं सम्प्रार्थयस्यर्जुनं जेतुमद्य

M. N. Dutt: Like a child, on mother's lap seeking to catch hold of the sun, you, out of your folly, wish to defect the effulgent Arjuna stationed on his car.

BORI CE: 08-027-034

त्रिशूलमाश्लिष्य सुतीक्ष्णधारं; सर्वाणि गात्राणि निघर्षसि त्वम्
सुतीक्ष्णधारोपमकर्मणा त्वं; युयुत्ससे योऽर्जुनेनाद्य कर्ण

MN DUTT: 06-039-017

त्रिशूलमाश्रित्य सुतीक्ष्णधारं सर्वाणि गात्राणि विघर्षसि त्वम्
सुतीक्ष्णधारोपमकर्मणा त्वं युयुत्ससे योऽर्जुनेनाद्य कर्ण

M. N. Dutt: By desiring to fight, O Karna, today with Arjuna of illustrious feats, you have addressed yourself to rule your body against the keen edges of a trident.

BORI CE: 08-027-035

सिद्धं सिंहं केसरिणं बृहन्तं; बालो मूढः क्षुद्रमृगस्तरस्वी
समाह्वयेत्तद्वदेतत्तवाद्य; समाह्वानं सूतपुत्रार्जुनस्य

MN DUTT: 06-039-018

क्रुद्धं सिंह केसरिणं बृहन्तं बालो मूढः क्षुद्रमृगस्तरस्वी
समाह्वयेत् तद्वदेतत् तवाद्य समाह्वानं सूतपुत्रार्जुनस्य

M. N. Dutt: O charioteer's son, your challenge of Arjuna is like that of an over active little deer against a huge angry lion.

BORI CE: 08-027-036

मा सूतपुत्राह्वय राजपुत्रं; महावीर्यं केसरिणं यथैव
वने सृगालः पिशितस्य तृप्तो; मा पार्थमासाद्य विनङ्क्ष्यसि त्वम्

MN DUTT: 06-039-019

मा सूतपुत्रालय राजपुत्रं महावीर्यं केसरिणं यथैव
वने शृगाल: पिशितेन तृप्तो मा पार्थमासाद्य विनश्यसि त्वम्

M. N. Dutt: O charioteer's son, do not challenge that highly energetic prince like a fox, gratified with meat, challenging a lion. Do not be slain by encountering Arjuna.

BORI CE: 08-027-037

ईषादन्तं महानागं प्रभिन्नकरटामुखम्
शशकाह्वयसे युद्धे कर्ण पार्थं धनंजयम्

MN DUTT: 06-039-020

ईषादन्तं महानागं प्रभिन्नकरटामुखम्
शशको ह्वयसे युद्ध कर्ण पार्थं धनंजयम्

M. N. Dutt: O Karna, your challenge of Dhananjaya, the son of Pritha, is like that of a hare challenging a powerful elephant with tusks large as ploughshares and with temporal juice trickling out of its mouth and temples.

BORI CE: 08-027-038

बिलस्थं कृष्णसर्पं त्वं बाल्यात्काष्ठेन विध्यसि
महाविषं पूर्णकोशं यत्पार्थं योद्धुमिच्छसि

MN DUTT: 06-039-021

विलस्थं कृष्णसर्प त्वं बाल्यात् काष्ठेन विध्यसि
महाविषं पूर्णकोपं यत् पार्थं योद्धुमिच्छसि

M. N. Dutt: By wishing to fight with Partha you are, out of folly, striking with a piece of wood the black cobra of deadly venom furiously excited within its hole.

BORI CE: 08-027-039

सिंहं केसरिणं क्रुद्धमतिक्रम्याभिनर्दसि
सृगाल इव मूढत्वान्नृसिंहं कर्ण पाण्डवम्

MN DUTT: 06-039-022

सिंह केसरिणं क्रुद्धमतिक्रम्याभिनर्दसे
शृगाल इव मूढस्त्वं नृसिंह कर्ण पाण्डवम्

M. N. Dutt: You are a fool to yell at Arjuna, the best of men, disregarding him like a jackal yelling at an excited lion.

BORI CE: 08-027-040

सुपर्णं पतगश्रेष्ठं वैनतेयं तरस्विनम्
लट्वेवाह्वयसे पाते कर्ण पार्थं धनंजयम्

MN DUTT: 06-039-023

सुपर्णं पतगश्रेष्ठ वैनतेयं तरस्विनम्
भोगीवाह्वयसे पाते कर्ण पार्थं धनंजयम्

M. N. Dutt: As a snake, for its own destruction, encounters the best of birds Garuda, highly active and of beautiful feathers, so do you O Karna, challenge Dhananjaya the son of Pritha.

BORI CE: 08-027-041

सर्वाम्भोनिलयं भीममूर्मिमन्तं झषायुतम्
चन्द्रोदये विवर्तन्तमप्लवः संतितीर्षसि

MN DUTT: 06-039-024

सर्वाम्भसां निधि भीमं मूर्तिमन्त झषायुतम्
चन्द्रोदये विवर्धन्तमप्लव: सन् तितीर्षसि

M. N. Dutt: You wish to cross, without a raft at the rise of the moon, the ocean, the receptacle of all waters with dreadful huge waves and teeming with aquatic animals.

BORI CE: 08-027-042

ऋषभं दुन्दुभिग्रीवं तीक्ष्णशृङ्गं प्रहारिणम्
वत्स आह्वयसे युद्धे कर्ण पार्थं धनंजयम्

MN DUTT: 06-039-025

ऋषभं दुन्दुभिग्रीवं तीक्ष्णशृङ्गं प्रहारिणम्
वत्स आह्वयसे युद्धे कर्ण पार्थं धनंजयम्

M. N. Dutt: O Karna, your challenge of Dhananjaya is like that of a calf against a fearful bull of sharpened horns and with a neck thick as a drum.

BORI CE: 08-027-043

महाघोषं महामेघं दर्दुरः प्रतिनर्दसि
कामतोयप्रदं लोके नरपर्जन्यमर्जुनम्

MN DUTT: 06-039-026

महामेघं महाघोरं दर्दुरः प्रतिनर्दसि
कामतोयप्रदं लोके नरपर्जन्यमर्जुनम्

M. N. Dutt: Your roaring at Arjuna, the deity of clouds among men, like that of frog at a dreadful huge cloud discharging copious showers of rain.

BORI CE: 08-027-044

यथा च स्वगृहस्थः श्वा व्याघ्रं वनगतं भषेत्
तथा त्वं भषसे कर्ण नरव्याघ्रं धनंजयम्

MN DUTT: 06-039-027

यथा च स्वगृहस्थः श्वा व्याघ्रं वनगतं भषेत्
तथा त्वं भषसे कर्ण नरव्याघ्रं धनंजयम्

M. N. Dutt: Like a dog barking from within his master's house at a forest-ranging tiger you bark at Dhananjaya, the foremost of men.

BORI CE: 08-027-045

सृगालोऽपि वने कर्ण शशैः परिवृतो वसन्
मन्यते सिंहमात्मानं यावत्सिंहं न पश्यति

MN DUTT: 06-039-028

शृगालोऽपि वने कर्ण शशैः परिवृतो वसन्
मन्यते सिंहमात्मानं यावत् सिंह न पश्यति

M. N. Dutt: While living in the forest in the midst of hares a jackal, O Karna, considers himself a lion till he actually sees the latter.

BORI CE: 08-027-046

तथा त्वमपि राधेय सिंहमात्मानमिच्छसि
अपश्यञ्शत्रुदमनं नरव्याघ्रं धनंजयम्

MN DUTT: 06-039-029

तथा त्वमपि राधेय सिंहमात्मानमिच्छसि
अपश्यशत्रुदमनं नरव्याघ्र धनंजयम्

M. N. Dutt: So do you, O son of Radha, consider yourself a lion for you do not see that subduer of foes, that foremost of men, Dhananjaya.

BORI CE: 08-027-047

व्याघ्रं त्वं मन्यसेऽऽत्मानं यावत्कृष्णौ न पश्यसि
समास्थितावेकरथे सूर्याचन्द्रमसाविव

MN DUTT: 06-039-030

व्यानं त्वं मन्यसेऽऽत्मानं यावत् कृष्णौ न पश्यसि
समास्थितावेकरथे सूर्याचन्द्रमसाविव

M. N. Dutt: You consider yourself a lion for you have not seen Krishna and Arjuna stationed on the same car like the sun and moon.

BORI CE: 08-027-048

यावद्गाण्डीवनिर्घोषं न शृणोषि महाहवे
तावदेव त्वया कर्ण शक्यं वक्तुं यथेच्छसि

MN DUTT: 06-039-031

यावद् गाण्डीवघोषं त्वं न शृणोषि महाहवे
तावदेव त्वया कर्ण शक्यं वक्तुं यथेच्छसि

M. N. Dutt: As long as you do not hear the twang of Gandiva in battle, so long you are able to do what you please.

BORI CE: 08-027-049

रथशब्दधनुःशब्दैर्नादयन्तं दिशो दश
नर्दन्तमिव शार्दूलं दृष्ट्वा क्रोष्टा भविष्यसि

MN DUTT: 06-039-032

रथशब्दधनुः शब्दैर्नादयन्त दिशो दश
नर्दन्तमिव शार्दूलं दृष्ट्वा क्रोष्टा भविष्यसि

M. N. Dutt: Beholding the ten quarters filled with the sound of his car and the twang of his bow and him roaring like a tiger you will become a jackal.

BORI CE: 08-027-050

नित्यमेव सृगालस्त्वं नित्यं सिंहो धनंजयः
वीरप्रद्वेषणान्मूढ नित्यं क्रोष्टेव लक्ष्यसे

MN DUTT: 06-039-033

नित्यमेव शृगालस्तवं नित्यं सिंहो धनंजयः
वीरप्रद्वेषणान्मूढ तस्मात् क्रोष्टेव लक्ष्यसे

M. N. Dutt: You are always a jackal and Dhananjaya always a lion. On account of your envy and hatred for heroes, you appear a jackal.

BORI CE: 08-027-051

यथाखुः स्याद्बिडालश्च श्वा व्याघ्रश्च बलाबले
यथा सृगालः सिंहश्च यथा च शशकुञ्जरौ

BORI CE: 08-027-052

यथानृतं च सत्यं च यथा चापि विषामृते
तथा त्वमपि पार्थश्च प्रख्यातावात्मकर्मभिः

MN DUTT: 06-039-034

यथाखुःस्याद् विडालश्च व्याघ्रश्च बलाबले
यथा शृगाल: सिंहश्च यथा च शशकुञ्जरौ
यथानृतं च सत्यं च यथा चापि विषामृते
तथा त्वमपि पार्थश्च प्रख्यातावात्मकर्मभिः

M. N. Dutt: As a mouse and a cat are to each other in strength, or a fox and a lion or a hare and an elephant, as falsehood and truth, ambrosia and poison so you and Partha are known to all by your respective deeds.

BORI CE: 08-027-053

संजय उवाच
अधिक्षिप्तस्तु राधेयः शल्येनामिततेजसा
शल्यमाह सुसंक्रुद्धो वाक्शल्यमवधारयन्

MN DUTT: 06-040-001

संजय उवाच अधिक्षिप्तस्तु राधेय शल्येनामिततेजसा
शल्यमाह सुसंक्रुद्धो वाक्शल्यमवधारयन्

M. N. Dutt: Sanjaya said Thus reviled by Shalya of incomparable energy the son of Radha understanding the meaning of the word Shalya by his words said to him in areat anger.

BORI CE: 08-027-054

गुणान्गुणवतः शल्य गुणवान्वेत्ति नागुणः
त्वं तु नित्यं गुणैर्हीनः किं ज्ञास्यस्यगुणो गुणान्

MN DUTT: 06-040-002

कर्ण उवाच गुणान् गुणवतां शल्य गुणवान् वेत्ति नागुणः
त्वं तु शल्य गुणैर्हीनः किं ज्ञास्यसि गुणागुणम्

M. N. Dutt: Karna said O Shalya, the meritorious only appreciate the merits of those who possess them and not one who has none. You are destitute of all merits. How can you understand what is merit and what is demerit.

BORI CE: 08-027-055

अर्जुनस्य महास्त्राणि क्रोधं वीर्यं धनुः शरान्
अहं शल्याभिजानामि न त्वं जानासि तत्तथा

MN DUTT: 06-040-003

अर्जुनस्य महास्त्राणि क्रोधं वीर्य धनुः शरान्
अहं शल्याभिजानाभि विक्रमं च महात्मनः

M. N. Dutt: O Shalya, I know that powerful weapons of Arjuna, his anger, energy, bow, arrows and as well as the prowess of that high-souled one.

Corresponding verse not found in BORI CE

MN DUTT: 06-040-004

तथा कृष्णस्य महात्म्यमृषभस्य महीक्षिताम्
यथाहं शल्य जानामि न त्वं जानासि तथा

M. N. Dutt: O Shalya, you do not know, so well as I do, the greatness of Krishna, the foremost of kings.

BORI CE: 08-027-056

एवमेवात्मनो वीर्यमहं वीर्यं च पाण्डवे
जानन्नेवाह्वये युद्धे शल्य नाग्निं पतंगवत्

MN DUTT: 06-040-005

एवमेवात्मनो वीर्यमहं वीर्यं च पाण्डवे
जाननेवाह्वये युद्धे शल्य गाण्डीवधारिणम्

M. N. Dutt: Knowing my own strength as well as that of Pandava I have challenged him in battle, O Shalya, I shall not fall into fire like an insect.

BORI CE: 08-027-057

अस्ति चायमिषुः शल्य सुपुङ्खो रक्तभोजनः
एकतूणीशयः पत्री सुधौतः समलंकृतः

MN DUTT: 06-040-006

अस्ति वाऽयमिषुः शल्य सुपुङ्खो रक्तभोजनः
एकतूणीशयः पत्री सुधौत: समलंकृतः

M. N. Dutt: I have this arrow, O Shalya, keen edged, blood-drinking, occupying alone one quiver, furnished with wings, well-steeped in oil and well-adorned.

BORI CE: 08-027-058

शेते चन्दनपूर्णेन पूजितो बहुलाः समाः
आहेयो विषवानुग्रो नराश्वद्विपसंघहा

MN DUTT: 06-040-007

शेते चन्दनचूर्णेषु पूजितो बहुलाः समाः
आहेयो विषवानुग्रो नराश्वद्विपसंघहा

M. N. Dutt: It lies in sandal dust and is being adored by me from a long time. Having the shape and nature of a serpent it is poisonous and dreadful and capable of killing a great many men, horses and elephants.

BORI CE: 08-027-059

एकवीरो महारौद्रस्तनुत्रास्थिविदारणः
निर्भिन्द्यां येन रुष्टोऽहमपि मेरुं महागिरिम्

MN DUTT: 06-040-008

घोररूयो महारौद्रस्तनुत्रास्थिविदारणः
निर्भिन्द्यां येन रुष्टोऽमहपि मेरुं महागिरम्

M. N. Dutt: Highly dreadful in form it can go through coats of mail and bones. When worked up with anger I can perforate with it even the huge Meru mountain.

BORI CE: 08-027-060

तमहं जातु नास्येयमन्यस्मिन्फल्गुनादृते
कृष्णाद्वा देवकीपुत्रात्सत्यं चात्र शृणुष्व मे

MN DUTT: 06-040-009

तमहं जातु नास्येयमन्यस्मिन् फाल्गुनाहते
कृष्णाद् वा देवकीपुत्रात् सत्यं चापि शृणुष्व मे

M. N. Dutt: I will not discharge this arrow at any other person excepting Arjuna or Krishna, the son of Devaki. Listen, I tell you the truth.

BORI CE: 08-027-061

तेनाहमिषुणा शल्य वासुदेवधनंजयौ
योत्स्ये परमसंक्रुद्धस्तत्कर्म सदृशं मम

MN DUTT: 06-040-010

तेनाहमिषुणा शल्य वासुदेवधनंजयौ
योत्स्ये परमसंक्रुद्धस्तत् कर्म सदृशं मम

M. N. Dutt: Worked up with anger, I shall with that arrow, O Shalya, fight Vasudeva and Dhananjaya. That will be a deed becoming me.

BORI CE: 08-027-062

सर्वेषां वासुदेवानां कृष्णे लक्ष्मीः प्रतिष्ठिता
सर्वेषां पाण्डुपुत्राणां जयः पार्थे प्रतिष्ठितः
उभयं तत्समासाद्य कोऽतिवर्तितुमर्हति

MN DUTT: 06-040-011

सर्वेषां वृष्टिवीराणां कृष्णे लक्ष्मी: प्रतिष्ठिता
सर्वेषां पाण्डुपुत्राणां जयः पार्थे प्रतिष्ठितः
उभयं तु समासाद्य को निवर्तितुमर्हति

M. N. Dutt: Of all the heroes of the Vrishni race in Krishna only prosperity exists eternally. Of all the sons of Pandu, Partha is the one who comes off invariable victorious.

BORI CE: 08-027-063

तावेतौ पुरुषव्याघ्रौ समेतौ स्यन्दने स्थितौ
मामेकमभिसंयातौ सुजातं शल्य पश्य मे

MN DUTT: 06-040-012

तावेतौ पुरुषव्याधौ समेतो स्यन्दने स्थितौ
मामेकमभिसंयातौ सुजातं पश्य शल्य मे

M. N. Dutt: Those two foremost of men, seated on the same car, will encounter me single in battle, you will, O Shalya, witness today the nobility of my birth.

BORI CE: 08-027-064

पितृष्वसामातुलजौ भ्रातरावपराजितौ
मणी सूत्र इव प्रोतौ द्रष्टासि निहतौ मया

MN DUTT: 06-040-013

पितृष्वसा मातुलजौ भ्रातरावपराजितौ
मणी सूत्र इव प्रोतौ द्रष्टासि निहतौ मया

M. N. Dutt: You will seen that (With one shaft) I will kill those two cousins, one of whom is the son of the aunt and the other the son of the maternal uncle-those two invincible warriors. They will took like two pearls strung together in the same string

BORI CE: 08-027-065

अर्जुने गाण्डिवं कृष्णे चक्रं तार्क्ष्यकपिध्वजौ
भीरूणां त्रासजननौ शल्य हर्षकरौ मम

MN DUTT: 06-040-014

अर्जुने गाण्डिवं कृष्णे चक्रं तार्थ्यकपिध्वजौ
भीरूणां त्रासजननं शल्य हर्षकरं मम

M. N. Dutt: The Gandiva of Arjuna, the discus of Krishna and their two banners having the emblems of a monkey and Garuda strike terror into the timid. But they are sources of delight to me.

BORI CE: 08-027-066

त्वं तु दुष्प्रकृतिर्मूढो महायुद्धेष्वकोविदः
भयावतीर्णः संत्रासादबद्धं बहु भाषसे

MN DUTT: 06-040-015

त्वं तु दुष्प्रकृतिर्मूढो महायुद्धेष्वकोविदः
भयावदीर्ण: संत्रासादबद्धं बहु भाषसे

M. N. Dutt: You are a fool, a bad character and do not know the mode of a true war-fare. Possessed by fear you are giving vent to these ravings.

BORI CE: 08-027-067

संस्तौषि त्वं तु केनापि हेतुना तौ कुदेशज
तौ हत्वा समरे हन्ता त्वामद्धा सहबान्धवम्

MN DUTT: 06-040-016

संन्तौषि तौ तु केनापि हेतुना त्वं कुदेशज
तौ हत्वा समरे हन्ता त्वामद्य सहबान्धवम्
पापदेशज दुर्बुद्धे क्षुद्र क्षत्रियपांसन

M. N. Dutt: Born in a sinful country you are wicked, mean and a wrath of a Kshatriya or you are praising them for something which is not known to me. Having killed those two first I shall kill you today with all your relatives.

BORI CE: 08-027-068

पापदेशज दुर्बुद्धे क्षुद्र क्षत्रियपांसन
सुहृद्भूत्वा रिपुः किं मां कृष्णाभ्यां भीषयन्नसि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-027-069

तौ वा ममाद्य हन्तारौ हन्तास्मि समरे स्थितौ
नाहं बिभेमि कृष्णाभ्यां विजानन्नात्मनो बलम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-040-017

सुहृद् भूत्वा रिपुः किं मा कृष्णाभ्यां भीषयिष्यसि तौ वा मामद्य हन्तारौ हनिष्ये वापि तावहम्

M. N. Dutt: Being a friend why do you frighten me with (the praises of) those two Krishnas? Either they will kill me today or I will kill them both.

BORI CE: 08-027-070

वासुदेवसहस्रं वा फल्गुनानां शतानि च
अहमेको हनिष्यामि जोषमास्स्व कुदेशज

MN DUTT: 06-040-018

नाहं विभेमि कृष्णाभ्यां विजानन्नात्मनो बलम्
वासुदेवसहस्रं वा फाल्गुनानां शतानि वा
अहमेको हनिष्यामि जोषमास्स्व कुदेशज

M. N. Dutt: I know my strength well and I do not fear the two Krishnas. I will kill single handed a thousand Vasudevas and hundreds of Phalgunas. Hold your tongue. O you born in a sinful country.

BORI CE: 08-027-071

स्त्रियो बालाश्च वृद्धाश्च प्रायः क्रीडागता जनाः
या गाथाः संप्रगायन्ति कुर्वन्तोऽध्ययनं यथा
ता गाथाः शृणु मे शल्य मद्रकेषु दुरात्मसु

BORI CE: 08-027-072

ब्राह्मणैः कथिताः पूर्वं यथावद्राजसंनिधौ
श्रुत्वा चैकमना मूढ क्षम वा ब्रूहि वोत्तरम्

MN DUTT: 06-040-019

स्त्रियो बालाश्च वृद्धाश्च प्रायः क्रीडागता जनाः
या गाथाः सम्प्रगायन्ति कुर्वतोऽध्ययनं यथा
ता गाथाः शृणु मे शल्य मद्रकेषु दुरात्मसु
ब्राह्मणैः कथिताः पूर्वं यथावद् राजसंनिधौ
श्रुत्वा चैकमना मूढ क्षम वा ब्रूहि चोत्तरम्

M. N. Dutt: Hear from me, O Shalya, the sayings that have already passed into proverbs, that men young and old and women, persons while sporting utter as if they are their studies about the wicked Madrakas. the Brahmanas also recounted them formerly in the courts of kings. Hearing them, O fool, you may forgive or give a reply.

BORI CE: 08-027-073

मित्रध्रुङ्मद्रको नित्यं यो नो द्वेष्टि स मद्रकः
मद्रके संगतं नास्ति क्षुद्रवाक्ये नराधमे

MN DUTT: 06-040-020

मित्रध्रुङ्गभद्रको नित्यं यो नो द्वेष्टि स मद्रकः
मद्रके संगतं नास्ति क्षुद्रवाक्ये नराधमे

M. N. Dutt: Madraka is always a hater of friends. He who hates us is a Madraka. There is no good feeling in a Madraka who is the vilest of men and gives vent to mean words.

BORI CE: 08-027-074

दुरात्मा मद्रको नित्यं नित्यं चानृतिकोऽनृजुः
यावदन्तं हि दौरात्म्यं मद्रकेष्विति नः श्रुतम्

MN DUTT: 06-040-021

दुरात्मा मद्रको नित्यं नित्यमानृतिकोऽनृजुः
यावदन्त्यं हि दौरात्म्यं मद्रकेष्विति नः श्रुतम्

M. N. Dutt: The Madraka is always wicked, untruthful and crooked. We have heard that the Madrakas are wicked till the hour of their death.

BORI CE: 08-027-075

पिता माता च पुत्रश्च श्वश्रूश्वशुरमातुलाः
जामाता दुहिता भ्राता नप्ता ते ते च बान्धवाः

BORI CE: 08-027-076

वयस्याभ्यागताश्चान्ये दासीदासं च संगतम्
पुंभिर्विमिश्रा नार्यश्च ज्ञाताज्ञाताः स्वयेच्छया

BORI CE: 08-027-077

येषां गृहेषु शिष्टानां सक्तुमन्थाशिनां सदा
पीत्वा सीधुं सगोमांसं नर्दन्ति च हसन्ति च

BORI CE: 08-027-078

यानि चैवाप्यबद्धानि प्रवर्तन्ते च कामतः
कामप्रलापिनोऽन्योन्यं तेषु धर्मः कथं भवेत्

BORI CE: 08-027-079

मद्रकेषु विलुप्तेषु प्रख्याताशुभकर्मसु
नापि वैरं न सौहार्दं मद्रकेषु समाचरेत्

BORI CE: 08-027-080

मद्रके संगतं नास्ति मद्रको हि सचापलः
मद्रकेषु च दुःस्पर्शं शौचं गान्धारकेषु च

BORI CE: 08-027-081

राजयाजकयाज्येन नष्टं दत्तं हविर्भवेत्

BORI CE: 08-027-082

शूद्रसंस्कारको विप्रो यथा याति पराभवम्
तथा ब्रह्मद्विषो नित्यं गच्छन्तीह पराभवम्

BORI CE: 08-027-083

मद्रके संगतं नास्ति हतं वृश्चिकतो विषम्
आथर्वणेन मन्त्रेण सर्वा शान्तिः कृता भवेत्

MN DUTT: 06-040-022

पिता पुत्रश्च माता च श्वश्रूश्वशुरमातुलाः
जामाता दुहिता भ्राता नप्तान्ये तै च बान्धवाः
वयस्याभ्यागताश्चान्ये दासीदासं च संगतम्
पुम्भर्विमिश्रा नार्यश्च ज्ञाताज्ञाता: स्वयेच्छा
येषां गृहेष्वशिष्टानां सक्तुमत्स्याशिनां तता
पीत्वा सीधु सगोमांसं क्रन्दन्ति च हसन्ति च
गायन्ति चाप्यबद्धानि प्रवर्तन्ते च कामतः
कामप्रलापिनोऽन्योन्यं तेषु धर्मः कथं भवेत्
मद्रकेष्ववलिप्तेषु प्रख्याताशुभकर्मसु

MN DUTT: 06-040-023

नापि वैरं न सौहार्द मद्रकेण समाचरेत्
मद्रके संगतं नास्ति मद्रको हि सदामलः

MN DUTT: 06-040-024

मद्रकेषु न संसृष्टं शौचं गान्धारकेषु च
राजयाजकयाज्ये च नष्टं दत्तं हरिभवेत्
शूद्रसंस्कारको विप्रो यथा याति पराभवम्
यथा ब्रह्मद्विषो नित्यं गच्छन्तीह पराभवम्
यथैव संगतं कृत्वा नरः पतति मद्रकैः
मद्रके संगतं नास्ति हतं वृश्चिक ते विषम्
आथर्वणेन मन्त्रेण यथा शान्तिः कृता मया

M. N. Dutt: Amongst them the father, the son, the mother, the mother-in-law, the father-in-law, the maternal uncle, the son-in-law, the daughter-in-law, the brother, the grandson, other relations and guests, slaves, male and female mingle together. Thus women freely mix with men, known and unknown, Dishonest as they are they live upon friend and powered corn and fish in their homes and laugh and cry being drunk; they also eat beef. They sing unconnected songs and move about lustfully. They indulge in free speeches amongst themselves. How can virtue find a room among them? No one should inake friends with a Madraka or enter into hostilities with him. There is no feeling of friendship in him. The Madraka is always impure. Friendship is lost on a Madraka as purity in Gandharakas and as oblation offered in a sacrifice where the king is both the sacrificer and the priest. As a Brahmana performing the initiation ceremony of a Sudra meets with deterioration as one who hates a Brahmana, meets with deterioration so a person, forming alliance with a Madraka, is deteriorated. As there is no friendship in a Madraka, so is your poison is powerless, O Scorpion; with this Mantra of Atharvan I have duly performed the ceremony of peace.

BORI CE: 08-027-084

इति वृश्चिकदष्टस्य नानाविषहतस्य च
कुर्वन्ति भेषजं प्राज्ञाः सत्यं तच्चापि दृश्यते
एवं विद्वञ्जोषमास्स्व शृणु चात्रोत्तरं वचः

MN DUTT: 06-040-025

इति वृश्चिकदष्टस्य विषवेगहतस्य च
कुर्वन्ति भेषजं प्राज्ञाः सत्यं तचापि दृश्यते

M. N. Dutt: It is seen that with these words the wise treat a person bitten by a scorpion and affected by its poison.

BORI CE: 08-027-085

वासांस्युत्सृज्य नृत्यन्ति स्त्रियो या मद्यमोहिताः
मिथुनेऽसंयताश्चापि यथाकामचराश्च ताः
तासां पुत्रः कथं धर्मं मद्रको वक्तुमर्हति

MN DUTT: 06-040-026

एवं विद्वजोधमास्स्व शृणु चात्रोत्तरं वचः
वासांस्युत्सृज्य नृत्यानि स्त्रियो या मद्यमोहिताः
३५ मैथुनेऽसंयताअपि यथाकामवराश्च ताः
तासां पुत्रः कथं धर्म मद्रको वक्तुमर्हति

M. N. Dutt: Thinking of this, O learned one, either hold your tongue or hear something more that I will say. (The Madraka) women, influenced by liquor, throw off their robes and dance; they do not observe control in intercourse and do whatever they like. Being the son of one of those women, how can you, O Madraka, dictate duties unto a man?

BORI CE: 08-027-086

यास्तिष्ठन्त्यः प्रमेहन्ति यथैवोष्ट्रीदशेरके
तासां विभ्रष्टलज्जानां निर्लज्जानां ततस्ततः
त्वं पुत्रस्तादृशीनां हि धर्मं वक्तुमिहेच्छसि

MN DUTT: 06-040-027

यास्तिष्ठन्त्यः प्रमेहन्ति यथैवोष्ट्रदशेरकाः
तासां विभ्रष्टधर्माणां निर्लज्जानां ततस्ततः
त्वं पुत्रस्तादृशीनां हि धर्मे वक्तुमिहेच्छसि

M. N. Dutt: Being the son of one of those women who live and answer calls of nature like camels and asses, sinful and shameless as they are, how can you wish to dictate the duties of men?

BORI CE: 08-027-087

सुवीरकं याच्यमाना मद्रका कषति स्फिजौ
अदातुकामा वचनमिदं वदति दारुणम्

BORI CE: 08-027-088

मा मा सुवीरकं कश्चिद्याचतां दयितो मम
पुत्रं दद्यां प्रतिपदं न तु दद्यां सुवीरकम्

MN DUTT: 06-040-028

सुवीरकं याच्यमाना मद्रिका कर्षति स्फिचौ
अदातुकामा वचनमिदं वदति दारुणम्
मा मां सुवीरकं कश्चिद् याचतां दयितं मम
पुत्रं दद्यां पतिं दद्यां न तु दद्याहं सुवीरकम्

M. N. Dutt: When a Madraka woman is requested to give a little bit of vinegar she scratches her hips and reluctant to give it gives vent to harsh words-“Let no one ask of me vinegar which is so dear to me. I would give him my son, I would give him my husband but I would not part with my vinegar.

BORI CE: 08-027-089

नार्यो बृहत्यो निर्ह्रीका मद्रकाः कम्बलावृताः
घस्मरा नष्टशौचाश्च प्राय इत्यनुशुश्रुम

MN DUTT: 06-040-029

गौर्यो बृहत्यो निहींका मद्रिकाः कम्बलावृताः
घस्मरा नष्टशौचाश्च प्राय इत्यनुशूश्रुम

M. N. Dutt: The Madraka maidens, I am informed, are generally shameless, have profuse hairs, are gluttonous and impure.

BORI CE: 08-027-090

एवमादि मयान्यैर्वा शक्यं वक्तुं भवेद्बहु
आ केशाग्रान्नखाग्राच्च वक्तव्येषु कुवर्त्मसु

MN DUTT: 06-040-030

एवमादि मयान्यैर्वा शक्यं वक्तुं भवेद् बाहु
आकेशाग्रान्नखाग्राच वक्तव्येषु कुकर्मसु

M. N. Dutt: These and such like many other things of their evil acts beginning with the tip of their hair to that of their nails I can recount.

BORI CE: 08-027-091

मद्रकाः सिन्धुसौवीरा धर्मं विद्युः कथं त्विह
पापदेशोद्भवा म्लेच्छा धर्माणामविचक्षणाः

MN DUTT: 06-040-031

मद्रकाः सिन्धुसौवीराः धर्म विद्युः कथं त्वित्
पापदेशोद्भवा म्लेच्छा धर्माणामविचक्षणाः

M. N. Dutt: The Madrakas and Sindhu Souviras are born in a sinful country, are Melechas and innocent of duties. How can they know them?

BORI CE: 08-027-092

एष मुख्यतमो धर्मः क्षत्रियस्येति नः श्रुतम्
यदाजौ निहतः शेते सद्भिः समभिपूजितः

MN DUTT: 06-040-032

एष मुख्यतमो धर्मः क्षत्रियस्येति नः श्रुतम्
यदाजौ निहतः शेते सद्भिः समभिपूजितः

M. N. Dutt: We have heard that this is the prime duty of the Kshatriyas that when slain in battle he would lie down on earth being spoken highly of by the pious.

BORI CE: 08-027-093

आयुधानां संपराये यन्मुच्येयमहं ततः
न मे स प्रथमः कल्पो निधने स्वर्गमिच्छतः

MN DUTT: 06-040-033

आयुधानां साम्पराये यन्मुच्येयमहं ततः
ममैष प्रथमः कल्पो निधने स्वर्गमिच्छतः

M. N. Dutt: This is my first resolution, desirous of heaven after my death as I am that I will lay down my life in this clash of arms.

BORI CE: 08-027-094

सोऽहं प्रियः सखा चास्मि धार्तराष्ट्रस्य धीमतः
तदर्थे हि मम प्राणा यच्च मे विद्यते वसु

BORI CE: 08-027-095

व्यक्तं त्वमप्युपहितः पाण्डवैः पापदेशज
यथा ह्यमित्रवत्सर्वं त्वमस्मासु प्रवर्तसे

MN DUTT: 06-040-034

सोऽयं प्रियः सखा चास्मि धार्तराष्ट्रस्य धीमतः
४५ तदर्थे हि मम प्राणा यच मे विद्यते वसु
व्यक्तं त्वमप्युपहितः पाण्डवैः पापदेशज
यथा चामित्रवत् सर्वं त्वमस्मासु प्रवर्तसे

M. N. Dutt: I am the dear friend of the intelligent son of Dhritarashtra. For him are my vital airs and the wealth that I possess. As for you, born as you are in a sinful country it is clear that you have been bribed by the Pandavas as because you behave towards us in everything like an enemy.

BORI CE: 08-027-096

कामं न खलु शक्योऽहं त्वद्विधानां शतैरपि
संग्रामाद्विमुखः कर्तुं धर्मज्ञ इव नास्तिकैः

MN DUTT: 06-040-035

कामं न खलु शक्योऽहं त्वद्विधानां शतैरपि
संग्रामाद् विमुखः कर्तुं धर्मज्ञ इव नास्तिकैः

M. N. Dutt: As a pious man is not to be easily pursuaded by atheists so I am not to be dissuaded from this battle by hundreds of persons like you.

BORI CE: 08-027-097

सारङ्ग इव घर्मार्तः कामं विलप शुष्य च
नाहं भीषयितुं शक्यः क्षत्रवृत्ते व्यवस्थितः

MN DUTT: 06-040-036

सारङ्ग इव धर्मातः काम विलप शुष्य च
नाहं भीषयितुं शक्यं क्षत्रवृत्ते व्यवस्थितः

M. N. Dutt: Like a deer perspiring, you may either bewail or pant; observant of the duties of a Kshatriya I am incapable of being frightened by you.

BORI CE: 08-027-098

तनुत्यजां नृसिंहानामाहवेष्वनिवर्तिनाम्
या गतिर्गुरुणा प्राङ्मे प्रोक्ता रामेण तां स्मर

MN DUTT: 06-040-037

तनुत्यजां नृसिंहानामाहवेष्वनिवर्तिनाम्
या गतिर्गुरुणा प्रोक्ता पुरा रामेण तां स्मरे

M. N. Dutt: I remember the end, described to me formerly by my preceptor Rama, which befell those foremost of men who laid down their lives and did not return from the field of battle.

BORI CE: 08-027-099

स्वेषां त्राणार्थमुद्युक्तं वधाय द्विषतामपि
विद्धि मामास्थितं वृत्तं पौरूरवसमुत्तमम्

MN DUTT: 06-040-038

तेषां त्राणार्थमुद्यन्तं वधार्थं द्विषतामपि
विद्धि मामास्थितं वृत्तं पौरूरवसमुत्तमम्

M. N. Dutt: I am bent upon rescuing the Kauravas and killing my enemies; know that I am determined upon imitating the excellent conduct of Pururavas.

BORI CE: 08-027-100

न तद्भूतं प्रपश्यामि त्रिषु लोकेषु मद्रक
यो मामस्मादभिप्रायाद्वारयेदिति मे मतिः

MN DUTT: 06-040-039

न तद् भूतं प्रपश्यामि त्रिषु लोकेषु मद्रप
यो मामस्मादभिप्रायाद् वारयेदिति मे मतिः

M. N. Dutt: I do not, O king of Madraka, see a man in the three worlds who can shake this resolution of mine.

BORI CE: 08-027-101

एवं विद्वञ्जोषमास्स्व त्रासात्किं बहु भाषसे
मा त्वा हत्वा प्रदास्यामि क्रव्याद्भ्यो मद्रकाधम

MN DUTT: 06-040-040

एवं विद्वञ्जोषमास्स्व त्रासात् किं बहु भाषसे
मा त्वा हत्वा प्रदास्यामि क्रव्याद्भयो मद्रकाधम

M. N. Dutt: Do not speak more. Knowing this Why do you rove in such a way from fear? O wretch of a Madraka, I shall not kill you now and offer your dead body to the carnivorous animals,

BORI CE: 08-027-102

मित्रप्रतीक्षया शल्य धार्तराष्ट्रस्य चोभयोः
अपवादतितिक्षाभिस्त्रिभिरेतैर्हि जीवसि

MN DUTT: 06-040-041

मित्रप्रतीक्षया शल्य धृतराष्ट्रस्य चोभयोः
अपवादतितिक्षाभिस्त्रिभिरेतैर्हि जीवसि

M. N. Dutt: Out of regard for a friend, O Shalya, for the sake of Dhritarashtra's son and for avoiding blame-for these three reasons, you will live.

BORI CE: 08-027-103

पुनश्चेदीदृशं वाक्यं मद्रराज वदिष्यसि
शिरस्ते पातयिष्यामि गदया वज्रकल्पया

MN DUTT: 06-040-042

पुनश्चेदीदृशं वाक्यं मद्रराज वदिष्यसि
शिरस्ते पातयिष्यामि गदया वज्रकल्पया

M. N. Dutt: O king of Madras, if you speak again in this strain I will crush down your head with my mace, as hard as the thunder.

BORI CE: 08-027-104

श्रोतारस्त्विदमद्येह द्रष्टारो वा कुदेशज
कर्णं वा जघ्नतुः कृष्णौ कर्णो वापि जघान तौ

MN DUTT: 06-040-043

श्रोतारस्तिवदमोह द्रष्टारो वा कुदेशज
कर्णवा जघ्नतुः कृष्णौ कर्णो वा निजघान तौ

M. N. Dutt: O you born in a sinful country, people will either see or hear today that either the two Krishnas have slain Karna or Karna has killed the two Krishnas."

BORI CE: 08-027-105

एवमुक्त्वा तु राधेयः पुनरेव विशां पते
अब्रवीन्मद्रराजानं याहि याहीत्यसंभ्रमम्

MN DUTT: 06-040-044

एवमुक्त्वा तु राधेयः पुनरेव विशाम्पते
अब्रवीन्मद्रराजानं याहि याहीत्यसम्भ्रमम्

M. N. Dutt: Saying this the son of Radha, O king, once more addressed the king of Madras, saying-"go on! go on."

Corresponding verse not found in BORI CE

MN DUTT: 06-040-045

श्रोतारस्तिवदमोह द्रष्टारो वा कुदेशज
कर्णवा जघ्नतुः कृष्णौ कर्णो वा निजघान तौ

M. N. Dutt: O you born in a sinful country, people will either see or hear today that either the two Krishnas have slain Karna or Karna has killed the two Krishnas."

Corresponding verse not found in BORI CE

MN DUTT: 06-040-046

एवमुक्त्वा तु राधेयः पुनरेव विशाम्पते
अब्रवीन्मद्रराजानं याहि याहीत्यसम्भ्रमम्

M. N. Dutt: Saying this the son of Radha, O king, once more addressed the king of Madras, saying-"go on! go on."

Home | About | Back to Book 08 Contents | ← Chapter 26 | Chapter 28 →