Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 028

BORI CE: 08-028-001

संजय उवाच
मारिषाधिरथेः श्रुत्वा वचो युद्धाभिनन्दिनः
शल्योऽब्रवीत्पुनः कर्णं निदर्शनमुदाहरन्

MN DUTT: 06-041-001

संजय उवाच मारिषाधिरथेः श्रुत्वा वाचो युद्धाभिनन्दिनः
शल्योऽब्रवीत् पुनः कर्णं निदर्शनमिदं वचः

M. N. Dutt: Sanjaya said Hearing the words of the great car-warrior Karna who took delight in battle Shalya again said to hiin, citing an example.

Corresponding verse not found in BORI CE

MN DUTT: 06-041-002

जातोऽहं यज्वनां वंशे संग्रामेष्वनिवर्तिनाम्
राज्ञां मूर्धाभिषिक्तानां स्वयं धर्मपरायणः

M. N. Dutt: I am born in a family the members of which performed sacrifices, never fled away from the field of battle and who were kings whose heads were sprinkled with the water of coronation. I am also devoted to virtue.

BORI CE: 08-028-002

यथैव मत्तो मद्येन त्वं तथा न च वा तथा
तथाहं त्वां प्रमाद्यन्तं चिकित्सामि सुहृत्तया

MN DUTT: 06-041-003

यथैव मत्तो मद्येन त्वं तथा लक्ष्यसे वृष
तथाऽद्य त्वां प्रमाद्यन्तं चिकित्सेयं सुहत्तया

M. N. Dutt: O Vrisha, you appear like an intoxicated man. For all that, out of friendship I will try to cure you of your mistakes.

BORI CE: 08-028-003

इमां काकोपमां कर्ण प्रोच्यमानां निबोध मे
श्रुत्वा यथेष्टं कुर्यास्त्वं विहीन कुलपांसन

MN DUTT: 06-041-004

इमां काकोपमा कर्ण प्रोच्यमानां निबोध मे
श्रुत्वा यथेष्टं कुर्यास्त्वं निहीन कुलपांसन

M. N. Dutt: Hear, O Karna, this allegory of a crow that I will relate. Hearing this, you may do whatever you like, O you shorn of intelligence and the wretch of your family.

BORI CE: 08-028-004

नाहमात्मनि किंचिद्वै किल्बिषं कर्ण संस्मरे
येन त्वं मां महाबाहो हन्तुमिच्छस्यनागसम्

MN DUTT: 06-041-005

नाहमात्मनि कंचिद् वै किल्बिषं कर्ण संस्मरे
येन मां त्वं महाबाहो हन्तुमिच्छस्यनागसम्

M. N. Dutt: O Karna, I do not remember a single sin in me for which you desire to kill me innocent as I am.

BORI CE: 08-028-005

अवश्यं तु मया वाच्यं बुध्यतां यदि ते हितम्
विशेषतो रथस्थेन राज्ञश्चैव हितैषिणा

MN DUTT: 06-041-006

अवश्यं तु मया वाच्यं बुद्ध्यता त्वद्धिताहितम्
विशेषतो रथस्थेन राज्ञश्चैव हितैषिणा

M. N. Dutt: I must tell you what is good for you and what is bad. I know both and besides I am the driver of your car and wish good to the king Duryodhana.

BORI CE: 08-028-006

समं च विषमं चैव रथिनश्च बलाबलम्
श्रमः खेदश्च सततं हयानां रथिना सह

BORI CE: 08-028-007

आयुधस्य परिज्ञानं रुतं च मृगपक्षिणाम्
भारश्चाप्यतिभारश्च शल्यानां च प्रतिक्रिया

BORI CE: 08-028-008

अस्त्रयोगश्च युद्धं च निमित्तानि तथैव च
सर्वमेतन्मया ज्ञेयं रथस्यास्य कुटुम्बिना
अतस्त्वां कथये कर्ण निदर्शनमिदं पुनः

MN DUTT: 06-041-007

समं च विषमं चैव रथिनश्च बलाबलम्
श्रमः खेदश्च सततं हयानां रथिना सह
आयुधस्य परिज्ञानं रुतं च मृगपक्षिणाम्
भारश्चाप्यतिभारश्च शल्यानां च प्रतिक्रिया
अस्त्रयोगश्च युद्धं च निमित्तानि तथैव च
सर्वमेतन्मया ज्ञेयं रथस्यास्य कुटुम्बिना
अतस्त्वां कथये कर्ण निदर्शनमिदं पुनः

M. N. Dutt: (I know) what land is even and what is uneven-the strength and weakness of the carwarrior (of my chariot) the fatigue and perspiration of the horses along with the car-warrior; (I have) a knowledge of weapons, of the cries of birds and animals, of what would be heavy for the horses and what would be exceedingly heavy for them, of the taking out of the arrows, of the wounds, of the weapons counteracting each other of the diverse modes of fighting and of all kinds of omens and indications. I know all this who am so familiar with this car. I therefore describe to you this incident once more.

BORI CE: 08-028-009

वैश्यः किल समुद्रान्ते प्रभूतधनधान्यवान्
यज्वा दानपतिः क्षान्तः स्वकर्मस्थोऽभवच्छुचिः

BORI CE: 08-028-010

बहुपुत्रः प्रियापत्यः सर्वभूतानुकम्पकः
राज्ञो धर्मप्रधानस्य राष्ट्रे वसति निर्भयः

MN DUTT: 06-041-008

वैश्यः किल समुद्रान्ते प्रभूतधनधान्यवान्
यज्वा दानपति: क्षान्तः स्फकर्मस्थोऽभवच्छुचिः
बहुपुत्रः प्रियापत्यः सर्वभूतानुकम्पकः
राज्ञो धर्मप्रधानस्य राष्ट्रे वसति निर्भयः

M. N. Dutt: There lived on the other side of the sea a Vaishya who rolled in wealth and corn. He performed yajnas, made liberal gifts, was quiet, observant of the duties of his own order and pure in habits and mind.

BORI CE: 08-028-011

पुत्राणां तस्य बालानां कुमाराणां यशस्विनाम्
काको बहूनामभवदुच्छिष्टकृतभोजनः

MN DUTT: 06-041-009

पुत्राणां तस्य बालानां कुमाराणां यशस्विनाम्
काको बहूनामभवदुच्छिष्टकृतभोजनः

M. N. Dutt: He had a number of sons of whom he was fond and kind to all creatures. He lived without any fear in the kingdom of a pious king.

BORI CE: 08-028-012

तस्मै सदा प्रयच्छन्ति वैश्यपुत्राः कुमारकाः
मांसोदनं दधि क्षीरं पायसं मधुसर्पिषी

MN DUTT: 06-041-010

तस्मै सदा प्रयच्छन्ति वैश्यपुत्राः कुमारकाः
मांसौदन दधि क्षीरं पायसं मधुसर्पिषी

M. N. Dutt: There was a crow who lived upon the leavings of the well-behaved children of the Vaishya. His children always gave the crow meat, curds, mild, pudding, honey and butter.

BORI CE: 08-028-013

स चोच्छिष्टभृतः काको वैश्यपुत्रैः कुमारकैः
सदृशान्पक्षिणो दृप्तः श्रेयसश्चावमन्यते

MN DUTT: 06-041-011

स चोच्छिष्टभूतः काको वैश्यपुत्रैः कुमारकैः
सदृशान् पक्षिणादृप्तः श्रेयसञ्चाधिचिक्षिपे

M. N. Dutt: Thus fed with the leavings of the food by those sons of the Vaishya the crow became arrogant and began to think light of all birds who were equal to him or even superior.

BORI CE: 08-028-014

अथ हंसाः समुद्रान्ते कदाचिदभिपातिनः
गरुडस्य गतौ तुल्याश्चक्राङ्गा हृष्टचेतसः

MN DUTT: 06-041-012

अथ हंसाः समुद्रान्ते कदाचिदतिपातिनः
गरुडस्य गतौ तुल्याश्चक्राङ्गा हृष्टचेतसः

M. N. Dutt: It so happened that once on a time several cheerful swans, quick-coursing, capable of going every where at will, equal to Garuda in fight and speed, came to that side of the ocean.

BORI CE: 08-028-015

कुमारकास्ततो हंसान्दृष्ट्वा काकमथाब्रुवन्
भवानेव विशिष्टो हि पतत्रिभ्यो विहंगम

MN DUTT: 06-041-013

कुमारकास्तदा हंसान् दृष्ट्वा काकमथाब्रुवन
भवानेव विशिष्टो हि पतत्रिभ्यो विहङ्गम्

M. N. Dutt: Seeing those swans the Vaishya boys said to the crow-"O ranger of the sky, you are superior to all winged creatures."

BORI CE: 08-028-016

प्रतार्यमाणस्तु स तैरल्पबुद्धिभिरण्डजः
तद्वचः सत्यमित्येव मौर्ख्याद्दर्पाच्च मन्यते

MN DUTT: 06-041-014

प्रतार्यमाणस्तैः सर्वैरल्पबुद्धिभिरण्डजः
तद्वचः सत्यमित्येव मौाद् दर्पाच मन्यते

M. N. Dutt: Thus imposed upon by the little-witted children, the bird, out of folly and arrogance, took their words as true.

BORI CE: 08-028-017

तान्सोऽभिपत्य जिज्ञासुः क एषां श्रेष्ठभागिति
उच्छिष्टदर्पितः काको बहूनां दूरपातिनाम्

BORI CE: 08-028-018

तेषां यं प्रवरं मेने हंसानां दूरपातिनाम्
तमाह्वयत दुर्बुद्धिः पताम इति पक्षिणम्

MN DUTT: 06-041-015

तान् सोऽभिपत्य जिज्ञासुः क एषां श्रेष्ठभागिति
उच्छिष्टदर्पितः काको बहूनां दूरपातिनाम्
तेषां यं प्रवरं मेने हंसानां दूरपातिनाम्
तमाह्वयत दुर्बुद्धिः पताव इति पक्षिणम्

M. N. Dutt: Proud of the leavings on which he fed the crow, approaching the swans who were capable of traversing a great distance, desired to enquire who amongst them was the leader. That foolish crow challenged him whom he considered as the leader amongst those swans capable of going to a great distance, saying-“Let us compete in fight."

BORI CE: 08-028-019

तच्छ्रुत्वा प्राहसन्हंसा ये तत्रासन्समागताः
भाषतो बहु काकस्य बलिनः पततां वराः
इदमूचुश्च चक्राङ्गा वचः काकं विहंगमाः

MN DUTT: 06-041-016

तच्छुत्वा प्राहसन् हंसा ये तत्रासन् समागताः
भाषतो बहु काकस्य बलिनः पततां वराः
इदमूचुः स्म चक्राङ्गा वचः काकं विहङ्गमाः

M. N. Dutt: Hearing the words of the arrogant crow, the swans, that had come there, the foremost of birds gifted with great strength, began to laugh. The swans, who were capable of coursing everywhere at will then, addressed the crow saying.

BORI CE: 08-028-020

वयं हंसाश्चरामेमां पृथिवीं मानसौकसः
पक्षिणां च वयं नित्यं दूरपातेन पूजिताः

MN DUTT: 06-041-017

हंसा ऊचुः वयं हंसाश्चरामेमां पृथिवीं मानसौकसः
पक्षिणां च वयं नित्यं दूरपातेन पूजिताः

M. N. Dutt: The Swans said "We are swans and live in the Manasa lake. We range over the whole earth and amongst the winged creatures we are always spoken high for the length of the distances we traverse.

BORI CE: 08-028-021

कथं नु हंसं बलिनं वज्राङ्गं दूरपातिनम्
काको भूत्वा निपतने समाह्वयसि दुर्मते
कथं त्वं पतनं काक सहास्माभिर्ब्रवीषि तत्

MN DUTT: 06-041-018

कथं हंस नु बलिनं चक्राङ्गं दूरपातिनम्
काको भूत्वा निपतने समाह्वयसि दुर्मते
कथं त्वं पतिता काक साहस्माभिब्रवीहि तत्

M. N. Dutt: A crow as you are, how do you, O fool, challenge a mighty swan coursing every where at will and traversing over a great distance. Tell us, Ocrow, how you will fly with us."

BORI CE: 08-028-022

अथ हंसवचो मूढः कुत्सयित्वा पुनः पुनः
प्रजगादोत्तरं काकः कत्थनो जातिलाघवात्

MN DUTT: 06-041-019

अथ हंसवचो मूढः कुत्सयित्वा पुनः पुनः
प्रजगादोत्तरं काकः कत्थनो जातिलाघवात्

M. N. Dutt: Finding fault repeatedly with the words of the swans, the vain crow, on account of the foolishness of its species, at last gave this answer.

BORI CE: 08-028-023

शतमेकं च पातानां पतितास्मि न संशयः
शतयोजनमेकैकं विचित्रं विविधं तथा

MN DUTT: 06-041-020

काक उवाच शतमेकं च पातानां पतिताऽस्मि न संशयः
शतयोजनमेकैकं विचित्रं विविधं तथा

M. N. Dutt: The crow said Forsooth shall I fly displaying a hundred and one different kinds of motion. I shall show them traversing every hundred yojanas with each separate and beautiful motion.

BORI CE: 08-028-024

उड्डीनमवडीनं च प्रडीनं डीनमेव च
निडीनमथ संडीनं तिर्यक्चातिगतानि च

BORI CE: 08-028-025

विडीनं परिडीनं च पराडीनं सुडीनकम्
अतिडीनं महाडीनं निडीनं परिडीनकम्

BORI CE: 08-028-026

गतागतप्रतिगता बह्वीश्च निकुडीनिकाः
कर्तास्मि मिषतां वोऽद्य ततो द्रक्ष्यथ मे बलम्

MN DUTT: 06-041-021

उड्डीनमवडीनं च प्रडीनं डीनमेव च
निडीनमथ संडीनं तिर्यगडीनगतानि च
विडीनं परिडीनं च पराडीनं सुडीनकम्
अभिडीनं महाडीनं निर्डीनमतिडीनकम्
अवडीनं प्रडीनं च सडीनं डीनडीनकम्
संडीनोड्डीनडीनं च पुनर्जीनविडीनकम्
सम्पातं समुदीषं च ततोऽन्यद् व्यतिरिक्तकम्
गतागतप्रतिगतं बह्वीश्च निकुलीनकाः

MN DUTT: 06-041-022

कर्तास्मि मिषतां वोऽद्य ततो द्रक्ष्यथ मे बलम्
तेषामन्यतमेनाहं पतिष्यामि विहायसम्
प्रादिशध्वं यथान्यायं केन हंसाः पताम्यहम्

M. N. Dutt: Rising up, swooping down, whirling around, going straight, proceeding gently, coursing aslant up and down, going still, wheeling around, going back, sowing high, darting forward, sowing higher up with greater velocity more, moving on gently-and going on in various ways. These various motions I shall display before you. You will see my strength. With one of these diverse kinds of motions I shall immediately soar into the sky. Tell me, O swans, by which of these motion shall I course through the sky.

Corresponding verse not found in BORI CE

MN DUTT: 06-041-023

ते वै ध्रुवं विनिश्चित्य पतध्वं न मया सह
पातैरेभिः खलु खगाः पतितुं खे निराश्रये

M. N. Dutt: Settling your course you shall have to fly with me. Adopting all these motions you shall have to course with me through the sky having no support."

BORI CE: 08-028-027

एवमुक्ते तु काकेन प्रहस्यैको विहंगमः
उवाच हंसस्तं काकं वचनं तन्निबोध मे

MN DUTT: 06-041-024

एवमुक्ते तु काकेन प्रहस्यैको विहंगमः
उवाच काकं राधेय वचनं तन्निबोध मे

M. N. Dutt: Having been thus addressed by the crow, O son of Radha, one of the swans said to him laughing. Hear from me (what he said).

BORI CE: 08-028-028

शतमेकं च पातानां त्वं काक पतिता ध्रुवम्
एकमेव तु ये पातं विदुः सर्वे विहंगमाः

MN DUTT: 06-041-025

हंस उवाच शतमेकं च पातानां त्वं काक पतिता ध्रुवम्
एकमेव तु यं पातं विदुः सर्वे विहंगमाः तमहं पतिता काक नान्यं जानामि कञ्चन
पत त्वमपि ताम्राक्ष येन पातेन मन्यसे

M. N. Dutt: The Swan said Forsooth O crow, you will course in hundred and different ways. I shall however fly in one kind of motion which all other birds know; for I do not know any other, O crow. As for yourself, O you of red eyes, you may fly in any kind of way you like.

BORI CE: 08-028-029

तमहं पतिता काक नान्यं जानामि कंचन
पत त्वमपि रक्ताक्ष येन वा तेन मन्यसे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-028-030

अथ काकाः प्रजहसुर्ये तत्रासन्समागताः
कथमेकेन पातेन हंसः पातशतं जयेत्

BORI CE: 08-028-031

एकेनैव शतस्यैकं पातेनाभिभविष्यति
हंसस्य पतितं काको बलवानाशुविक्रमः

MN DUTT: 06-041-026

अथ काकाः प्रजहसुर्ये तत्रासन् समागताः
कथमेकेन पातेन हसः पातशतं जयेत्
एकेनैव शतस्यैष पातेनाभिभविष्यति
हंसस्य पतितं काको बलवानाशुविक्रमः

M. N. Dutt: Thereupon all the crows that had assembled there laughed saying "How will the swan with one kind of flight beat down a hundred flights? The powerful and the quick-coursing crow will beat down the swan with one flight.

BORI CE: 08-028-032

प्रपेततुः स्पर्धयाथ ततस्तौ हंसवायसौ
एकपाती च चक्राङ्गः काकः पातशतेन च

MN DUTT: 06-041-027

प्रपेततुः स्पर्धया च ततस्तौ हंसवायसौ
एकपाती च चक्राङ्गः काकः पातशतेन च
पेतिवानथ चक्राङ्ग पेतिवानथ वायसः

M. N. Dutt: Then those two, the swan the crow, rose into the sky challenging each other-the swan coursing in one motion and the crow in a hundred different ways. The swan flew and the crow flew.

BORI CE: 08-028-033

पेतिवानथ चक्राङ्गः पेतिवानथ वायसः
विसिस्मापयिषुः पातैराचक्षाणोऽऽत्मनः क्रियाम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-028-034

अथ काकस्य चित्राणि पतितानीतराणि च
दृष्ट्वा प्रमुदिताः काका विनेदुरथ तैः स्वरैः

MN DUTT: 06-041-028

विसिस्मापयिषुः पातैराचक्षाणोऽऽत्मनः क्रियाः
अथ काकस्य चित्राणि पतितानि मुहुर्मुहुः
दृष्ट्वा प्रमुदिताः काका विनेदुरधिकैः स्वरैः

M. N. Dutt: Making each other to wonder and speaking highly of their respective feats. Seeing the various kinds of motions at every moment the crows that were there were filled with delight and began to caw loudly.

BORI CE: 08-028-035

हंसांश्चावहसन्ति स्म प्रावदन्नप्रियाणि च
उत्पत्योत्पत्य च प्राहुर्मुहूर्तमिति चेति च

BORI CE: 08-028-036

वृक्षाग्रेभ्यः स्थलेभ्यश्च निपतन्त्युत्पतन्ति च
कुर्वाणा विविधान्रावानाशंसन्तस्तदा जयम्

MN DUTT: 06-041-029

हंसांश्चावहसन्ति स्म प्रावदन्नप्रियाणि च
उत्पत्योत्पत्य च मुहुर्मुहूर्तमिति चेति च
वृक्षाग्रेभ्यः स्थलेभ्यश्च निपतन्त्युत्पतन्ति त
कुर्वाणा विविधान् रावानाशंसन्तो जयं तथा

M. N. Dutt: The swans also laughed aloud making many unpleasant remarks. They began to rise up and alight repeatedly. They came down and rose up from the tops of the trees and the surface of the earth; they began to emit cries bespeaking their respective victories.

BORI CE: 08-028-037

हंसस्तु मृदुकेनैव विक्रान्तुमुपचक्रमे
प्रत्यहीयत काकाच्च मुहूर्तमिव मारिष

MN DUTT: 06-041-030

हंसस्तु मृदुनैकेन विक्रान्तुमुपचक्रमे
प्रत्यहीयत काकाच मुहूर्तमिव मारिष

M. N. Dutt: With one kind of gentle motion the swan began to roar up. For a moment, O Marisha, the crow seemed to have defeated him.

BORI CE: 08-028-038

अवमन्य रयं हंसानिदं वचनमब्रवीत्
योऽसावुत्पतितो हंसः सोऽसावेव प्रहीयते

MN DUTT: 06-041-031

अवमन्य च हंसांस्तानिदं वचनमब्रुवन्
योऽसावुत्पतितो हंसः सोऽसावेवं प्रहीयते

M. N. Dutt: Thereat disregarding the swans the crows said-"That swan amongst us who has soared high up is evidently defeated."

BORI CE: 08-028-039

अथ हंसः स तच्छ्रुत्वा प्रापतत्पश्चिमां दिशम्
उपर्युपरि वेगेन सागरं वरुणालयम्

MN DUTT: 06-041-032

अथ हंसः स तच्छ्रुत्वा प्रापतत् पश्चिमां दिशम्
उपर्युपरि वेगेन सागरं मकरालयम्

M. N. Dutt: Hearing this the swan with great velocity began to move westwards towards the ocean abounding in Makaras.

BORI CE: 08-028-040

ततो भीः प्राविशत्काकं तदा तत्र विचेतसम्
द्वीपद्रुमानपश्यन्तं निपतन्तं श्रमान्वितम्
निपतेयं क्व नु श्रान्त इति तस्मिञ्जलार्णवे

MN DUTT: 06-041-033

ततोभी: प्राविशत् काकं तदा तत्र विचेतसम्
द्वीपगुमानपश्यन्तं निपातार्थे श्रमान्वितम्

M. N. Dutt: Then the crow became afraid who was almost besides himself at not seeing any island or trees whereon to perch when tired.

BORI CE: 08-028-041

अविषह्यः समुद्रो हि बहुसत्त्वगणालयः
महाभूतशतोद्भासी नभसोऽपि विशिष्यते

MN DUTT: 06-041-034

निपतेयं क्व नु श्रान्त इति तस्मिञ्जलार्णवे
अविषह्यः समुद्रो हि बहुसत्त्वगणालयः
महासत्त्वशतोद्भासी नभसोऽपि विशिष्यते

M. N. Dutt: (He then thought) “where shall I alight on this vast ocean when tired?” Irrepressible is the deep the abode of numberless creatures. Inhabited by hundreds of monsters it is greater than the sky.

BORI CE: 08-028-042

गाम्भीर्याद्धि समुद्रस्य न विशेषः कुलाधम
दिगम्बराम्भसां कर्ण समुद्रस्था हि दुर्जयाः
विदूरपातात्तोयस्य किं पुनः कर्ण वायसः

MN DUTT: 06-041-035

गाम्भीर्याद्धि समुद्रस्य न विशेषं हि सूतज
दिगम्बराम्भसः कर्ण समुद्रस्था विदुर्जनाः
विदूरपातात् तोयस्य किं पुनः कर्ण वायसः

M. N. Dutt: you wretch, none can exceed the ocean in depth. O Karna, the men know that the waters of the ocean are equally boundless like the sky. What is crow to it considering its extent?

BORI CE: 08-028-043

अथ हंसोऽभ्यतिक्रम्य मुहूर्तमिति चेति च
अवेक्षमाणस्तं काकं नाशक्नोद्व्यपसर्पितुम्
अतिक्रम्य च चक्राङ्गः काकं तं समुदैक्षत

MN DUTT: 06-041-036

अथ हंसोऽप्यतिक्रम्य मुहूर्तमिति चेति च
अवेक्षमाणस्तं काकं नाशकद् व्यपसर्पितुम

M. N. Dutt: Doing a great distance in a moment the swan looked back at the crow and could not leave him behind.

Corresponding verse not found in BORI CE

MN DUTT: 06-041-037

अतिक्रम्य च चक्राङ्गः काकं तं समुदैक्षत
यावद् गत्वा पतत्येष काको मामिति चिन्तयन्

M. N. Dutt: Having beaten down the crow the swan looked at him and waited thinking 'Let the crow come up.'

BORI CE: 08-028-044

तं तथा हीयमानं च हंसो दृष्ट्वाब्रवीदिदम्
उज्जिहीर्षुर्निमज्जन्तं स्मरन्सत्पुरुषव्रतम्

MN DUTT: 06-041-038

ततः काको भृषं श्रान्तो हंसमभ्यागमत्तदा
तं तथा हीयमानं तु हंसो दृष्ट्वाब्रवीदिदम्
उजिहीर्षुर्निमज्जन्त स्मरन् सत्पुरुषव्रतम्

M. N. Dutt: Thereupon greatly exhausted the crow came up to the swan. Thereupon beholding him about to sink and with a view to rescue him the swan, remembering the good offices of the pious, said to him-

BORI CE: 08-028-045

बहूनि पतनानि त्वमाचक्षाणो मुहुर्मुहुः
पतस्यव्याहरंश्चेदं न नो गुह्यं प्रभाषसे

MN DUTT: 06-041-039

हंस उवाच बहूनि पतितानि त्वमाचक्षाणो मुहुर्मुहुः
पातस्य व्याहरंश्चेदं न नो गुह्यं प्रभाषसे

M. N. Dutt: The Swan said “While speaking about flight you again and again mentioned about a goodly number of them. You should not mention this your flight which is a mystery to us.

BORI CE: 08-028-046

किं नाम पतनं काक यत्त्वं पतसि सांप्रतम्
जलं स्पृशसि पक्षाभ्यां तुण्डेन च पुनः पुनः

MN DUTT: 06-041-040

किं नाम पतितं काकः यत्त्व पतसि सामप्रतम्
जलं स्पृशसि पक्षाभ्यां तुण्डेन च पुनः पुनः

M. N. Dutt: What is the name of this flight, O crow, which you have followed now? You repeatedly touch the waters with your wings and beak.

Corresponding verse not found in BORI CE

MN DUTT: 06-041-041

प्रबूहि कतमे तत्र पाते वर्तसि वायस
एोहि काक शीघ्रं त्वमेष त्वां प्रतिपालये

M. N. Dutt: Which amongst those many kinds of flight, O crow, that you are bow following? Come quickly, Ocrow, I am waiting for you.

Corresponding verse not found in BORI CE

MN DUTT: 06-041-042

शल्य उवाच स पक्षाभ्यां स्पृशन्नार्तस्तुण्डेन च जलं तदा
दृष्टो हंसेन दुष्टात्मन्निदं हंस ततोऽब्रवीत्

M. N. Dutt: Shalya said O wicked one, greatly tired and touching the water with his wings and beak and seen by the swan the crow said to him.

Corresponding verse not found in BORI CE

MN DUTT: 06-041-043

अपश्यन्नम्भसः पारं निपतंश्च श्रमान्वितः
पातवेगप्रमथितो हंसं काकोऽब्रवीदिदम्

M. N. Dutt: Not beholding the limit of the ocean, fatigued and broken down with the exertion of flight the crow said to the swan.

Corresponding verse not found in BORI CE

MN DUTT: 06-041-044

वयं काकाः कुतो नाम चरामः काकवाशिकाः
हंस प्राणैः प्रपद्ये त्वामुदकान्तं नयस्व माम्

M. N. Dutt: “We are crows, we move about here and there crying caw, caw. O swan, I lay my life at your hands and seek refuge with you. Take me to the bank of the ocean.'

BORI CE: 08-028-047

स पक्षाभ्यां स्पृशन्नार्तस्तुण्डेन जलमर्णवे
काको दृढं परिश्रान्तः सहसा निपपात ह

MN DUTT: 06-041-045

स पक्षाभ्यां स्पृशन्नार्तस्तुण्डेन च महार्णवे
काको दृढपरिश्रान्तः सहसा निपपात ह

M. N. Dutt: Greatly tired and touching the ocean with his wings and beak the crow all on a sudden fell down.

BORI CE: 08-028-048

हंस उवाच
शतमेकं च पातानां यत्प्रभाषसि वायस
नानाविधानीह पुरा तच्चानृतमिहाद्य ते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-041-046

सागराम्भसि तं दृष्ट्वा पतितं दीनचेतसम्
प्रियमाणमिदं काकं हंसो वाक्यमुवाच ह

M. N. Dutt: Beholding him thus fallen into the ocean with a sorry heart the swan addressed the crow

Corresponding verse not found in BORI CE

MN DUTT: 06-041-047

शतमेकं च पातानां पताम्यहमनुस्मर
श्लाघमानस्त्वमात्मानं काक भाषितवानसि

M. N. Dutt: “O crow, how did you praise yourself. Remember, you said that you would course through the sky in a hundred different ways.

Corresponding verse not found in BORI CE

MN DUTT: 06-041-048

स त्वमेकशतं पातं पतन्नभ्यधिको मया
कथमेवं परिश्रान्तः पतितोऽसि महार्णवे

M. N. Dutt: You, who would fly in a hundred different ways, are superior to me; why are you then tired and fallen on the ocean?"

Corresponding verse not found in BORI CE

MN DUTT: 06-041-049

प्रत्युवाचः ततः काकः सीदमान उदं वचः
उपरिष्टं तदा हंसमभिवीक्ष्य प्रसादयन्

M. N. Dutt: Overcome with weakness, the crow, rating his looks up at the swan and trying to please him said.

BORI CE: 08-028-049

काक उवाच
उच्छिष्टदर्पितो हंस मन्येऽऽत्मानं सुपर्णवत्
अवमन्य बहूंश्चाहं काकानन्यांश्च पक्षिणः
प्राणैर्हंस प्रपद्ये त्वां द्वीपान्तं प्रापयस्व माम्

MN DUTT: 06-041-050

काक उवाच उच्छिष्टदर्पितो हंस मन्येऽऽत्मानं सुपर्णवत्
अवमन्य बहूंचाहं काकानन्यांश्च पक्षिणः

M. N. Dutt: The crow said "Rendered arrogant by feeding upon the leavings of others' food I thought myself as equal to Garuda and did not care for crows and other birds.

Corresponding verse not found in BORI CE

MN DUTT: 06-041-051

प्राणहंस प्रपद्ये त्वां द्वीपान्तं प्रापयस्व माम्
यद्यहं स्वस्तिमान् हंस स्वं देशं प्राप्नुयां प्रभो

M. N. Dutt: I now seek refure with you and place my life at your disposal. Oh, take me to the shore of some island.

BORI CE: 08-028-050

यद्यहं स्वस्तिमान्हंस स्वदेशं प्राप्नुयां पुनः
न कंचिदवमन्येयमापदो मां समुद्धर

BORI CE: 08-028-051

तमेवंवादिनं दीनं विलपन्तमचेतनम्
काक काकेति वाशन्तं निमज्जन्तं महार्णवे

BORI CE: 08-028-052

तथैत्य वायसं हंसो जलक्लिन्नं सुदुर्दशम्
पद्भ्यामुत्क्षिप्य वेपन्तं पृष्ठमारोपयच्छनैः

BORI CE: 08-028-053

आरोप्य पृष्ठं काकं तं हंसः कर्ण विचेतसम्
आजगाम पुनर्द्वीपं स्पर्धया पेततुर्यतः

BORI CE: 08-028-054

संस्थाप्य तं चापि पुनः समाश्वास्य च खेचरम्
गतो यथेप्सितं देशं हंसो मन इवाशुगः

MN DUTT: 06-041-051

प्राणहंस प्रपद्ये त्वां द्वीपान्तं प्रापयस्व माम्
यद्यहं स्वस्तिमान् हंस स्वं देशं प्राप्नुयां प्रभो

MN DUTT: 06-041-052

न कंचिदवमन्येऽहमापदो मां समुद्धर
तमेवं वादिनं दीनं विलपन्तमचेतनम्

MN DUTT: 06-041-053

काक काकेति वाशन्तं निमज्जन्तं महार्णवे
कृपयाऽऽदाय हंसस्तं जलक्किन्नं सुदुर्दसम्
पद्धयामुक्षिप्य वेगेन पृष्ठमारोपयच्छनैः
आरोप्य पृष्ठं हंसस्तं काकं तूर्णं विचेतनम्

MN DUTT: 06-041-054

आजगाम पुनर्दीपं स्पर्धया पेततुर्यतः
संस्थाप्य तं चापि पुनः समाश्वास्य च खेचरम्

MN DUTT: 06-041-055

गतो यथेप्सितं देश हंसो मन इवाशुगः
एवमुच्छिष्टपुष्टः स काको हंसपराजितः

M. N. Dutt: I now seek refure with you and place my life at your disposal. Oh, take me to the shore of some island. If I, O swan, O lord, return safely to my country I will never disregard any body; Oh, save me from this calamity." Without a word the swan took him up with his foot and placed him slowly on his back, who said so, was melancholy, weeping, deprived of his sense, was sinking in the ocean, was crying caw! caw, was drenched with water, hedeous to look at and trembling in fear. Having placed speedily the crow who was besides himself on his back he came to the island from which they had started challenging each other. Putting that ranger of the sky down (on the land) and comforting him the swan repaired quickly to his wished-for region with the mind.

Corresponding verse not found in BORI CE

MN DUTT: 06-041-056

बलं वीर्यं महत्कर्ण त्यक्त्वा क्षान्तिमुपागतः
उच्छिष्टभोजन: काको यथा वैश्यकुले पुरा

M. N. Dutt: Thus the crow, fed fat with the leavings, was defeated by the swan. Then casting off the pride of strength and prowess the crow, O Karna, led a peaceful and quiet life.

BORI CE: 08-028-055

उच्छिष्टभोजनात्काको यथा वैश्यकुले तु सः
एवं त्वमुच्छिष्टभृतो धार्तराष्ट्रैर्न संशयः
सदृशाञ्श्रेयसश्चापि सर्वान्कर्णातिमन्यसे

MN DUTT: 06-041-057

एवं त्वमुच्छिष्टभृतो धार्तराष्ट्र संशयः
सदृशाश्रेयसश्चापि सर्वान् कर्णावमन्यसे

M. N. Dutt: As that crow, fed upon the refuses of the food of the Vaishya children, did not care his equals and superiors, so do you, O Karna, fed by Dhritarashtra's sons, with the leavings of their food, disregard your equals and superiors.

BORI CE: 08-028-056

द्रोणद्रौणिकृपैर्गुप्तो भीष्मेणान्यैश्च कौरवैः
विराटनगरे पार्थमेकं किं नावधीस्तदा

MN DUTT: 06-041-058

द्रोणद्रौणिकृपैर्गुप्तो भीष्मेणान्यैश्च कौरवैः
विराटनगरे पार्थमेकं किं नावधीस्तदा

M. N. Dutt: Why did you not kill Partha at Virata's city when you were protected by Drona and his son Kripa, Bhishma and other Kaurava?

BORI CE: 08-028-057

यत्र व्यस्ताः समस्ताश्च निर्जिताः स्थ किरीटिना
सृगाला इव सिंहेन क्व ते वीर्यमभूत्तदा

MN DUTT: 06-041-059

यत्र व्यस्ता: समत्सांश्च निर्जिताः स्थ किरीटिना
शृगाला इव सिंहेन क्व ते वीर्तमभूत् तदा

M. N. Dutt: What became of your prowess there when defeated by Kiriti you all fled away like a pack of jackals?

BORI CE: 08-028-058

भ्रातरं च हतं दृष्ट्वा निर्जितः सव्यसाचिना
पश्यतां कुरुवीराणां प्रथमं त्वं पलायथाः

MN DUTT: 06-041-060

भ्रातरं निहतं दृष्ट्वा समरे सव्यसाचिना
पश्यतां कुरुवीराणां प्रथमं त्वं पलायितः

M. N. Dutt: Seeing your brother killed by Savya Sachin in the very presence of the Kuru heroes it was you who fled away first.

BORI CE: 08-028-059

तथा द्वैतवने कर्ण गन्धर्वैः समभिद्रुतः
कुरून्समग्रानुत्सृज्य प्रथमं त्वं पलायथाः

MN DUTT: 06-041-061

तथा द्वैतवने कर्ण गन्धर्वेः समभिद्रुतः
कुरून् समयानुत्सृज्य प्रथमं त्वं पलायितः

M. N. Dutt: When you were assailed by the Gandharvas in the Dvaita forest it was you who, leaving behind the Kurus, did run away from the forest.

BORI CE: 08-028-060

हत्वा जित्वा च गन्धर्वांश्चित्रसेनमुखान्रणे
कर्ण दुर्योधनं पार्थः सभार्यं सममोचयत्

MN DUTT: 06-041-062

हत्वा जित्वा च गन्धर्वाचित्रसेनमुखान् रणे
कर्ण दुर्योधनं पार्थं सभार्यं सममोक्षयत्

M. N. Dutt: Having defeated in battle the Gandharvas led by Chitrasena with a great slaughter it was Arjuna, O Karna, who rescued Duryodhana with his wife.

BORI CE: 08-028-061

पुनः प्रभावः पार्थस्य पुराणः केशवस्य च
कथितः कर्ण रामेण सभायां राजसंसदि

MN DUTT: 06-041-063

पुनः प्रभाव पार्थस्य पौराणः केशवस्य च
कथितः कर्ण रामेण सभायां राजसंसदि

M. N. Dutt: Rama himself, O Karna, before the assembly of the Kuru heroes spoke of the prowess of Arjuna and Kesava.

BORI CE: 08-028-062

सततं च तदश्रौषीर्वचनं द्रोणभीष्मयोः
अवध्यौ वदतोः कृष्णौ संनिधौ वै महीक्षिताम्

MN DUTT: 06-041-064

सततं च त्वमश्रौषीर्वचनं द्रोणभीष्मयोः
अवध्यौ वदन्तः कृष्णौ संनिधौ च महीक्षिताम्

M. N. Dutt: You have always heard Drona and Bhishma speaking before all the kings of the two Krishnas as being unslayable.

BORI CE: 08-028-063

कियन्तं तत्र वक्ष्यामि येन येन धनंजयः
त्वत्तोऽतिरिक्तः सर्वेभ्यो भूतेभ्यो ब्राह्मणो यथा

MN DUTT: 06-041-065

कियत् तत् तत् प्रवक्ष्यामि येन येन धनंजयः
त्वत्तोऽतिरिक्तः सर्वेभ्यो भूतेभ्यो ब्राह्मणों यथा

M. N. Dutt: I have told you only a bit about this that Dhananjaya is superior to you as a Brahmana is to all creatures.

BORI CE: 08-028-064

इदानीमेव द्रष्टासि प्रधने स्यन्दने स्थितौ
पुत्रं च वसुदेवस्य पाण्डवं च धनंजयम्

MN DUTT: 06-041-066

इदानीमेव द्रष्टासि प्रधाने स्यन्दने स्थितौ
पुत्रं च वसुदेवस्य कुन्तीपुत्रं च पाण्डवम्

M. N. Dutt: You will soon see stationed on that best of cars the son of Vasudeva and the son of Kunti and Pandu.

BORI CE: 08-028-065

देवासुरमनुष्येषु प्रख्यातौ यौ नरर्षभौ
प्रकाशेनाभिविख्यातौ त्वं तु खद्योतवन्नृषु

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-041-067

यथाश्रयत चक्राङ्गं वायसो बुद्धिमास्थितः
तथाश्रयस्व वार्ष्णेयं पाण्डवं च धनंजयम्

M. N. Dutt: As the crow intelligently sought the protection of the swan so do you seek the shelter of the Vrishni hero (Krishna) and of Pandu's son Dhananjaya.

Corresponding verse not found in BORI CE

MN DUTT: 06-041-068

यदा त्वं युधि विक्रान्तौ वासुदेवधनंजयौ
द्रष्टास्येकरथे कर्ण तदा नैवं वदिष्यसि

M. N. Dutt: When you will see in battle the highly powerful Vasudeva and Dhananjaya stationed in the same car, you will not utter such words, OKarna.

Corresponding verse not found in BORI CE

MN DUTT: 06-041-069

यदा शरशतैः पार्थो दर्प तव वधिष्यति
तदा त्वमन्तरं द्रष्टा आत्मनंश्चार्जुनस्य त

M. N. Dutt: When Partha with hundreds of shafts break down you pride you will then see the difference between yourself and Dhananjaya.

Corresponding verse not found in BORI CE

MN DUTT: 06-041-070

देवासुरमनुष्येषु प्रख्यातौ यौ नरोत्तमौ
तौ मावमंस्था मौात् त्वं खद्योत इव रोचनौ

M. N. Dutt: Those two best of men are well-known among the gods, Asuras and men; you are a fire-fly, do not foolishly disregard those two bright luminaries.

Corresponding verse not found in BORI CE

MN DUTT: 06-041-071

सूर्याचन्द्रमसौ यद्वत् तद्वदर्जुनकेशवौ
प्राकाश्वेनाभिविख्यातौ त्वं तु खद्योतवन्नृषु

M. N. Dutt: Like the sun and the moon Kesava and Arjuna are famous for their effulgence; you are but a fire-fly among men.

BORI CE: 08-028-066

एवं विद्वान्मावमंस्थाः सूतपुत्राच्युतार्जुनौ
नृसिंहौ तौ नरश्वा त्वं जोषमास्स्व विकत्थन

MN DUTT: 06-041-072

एवं विद्वान् मावमंस्थाः सूतपुत्राच्युतार्जुनौ
नृसिंहो तो महात्मानौ जोषमास्स्व विकत्थने

M. N. Dutt: O learned one, O son of a charioteer, do not make light of Arjuna and Achyuta; those two high-souled ones are best of men. Do not make such vaunts. O learned one, O son of a charioteer, do not make light of Arjuna and Achyuta; those two high-souled ones are best of men. Do not make such vaunts.

Home | About | Back to Book 08 Contents | ← Chapter 27 | Chapter 29 →