Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 030

BORI CE: 08-030-001

संजय उवाच
ततः पुनर्महाराज मद्रराजमरिंदमम्
अभ्यभाषत राधेयः संनिवार्योत्तरं वचः

MN DUTT: 06-043-001

संजय उवाच ततः पुनर्महाराज मद्रराजमरिंदमः
अभ्यभाषत राधेयः संनिवार्योत्तरं वचः

M. N. Dutt: Sanjaya said Once more, O great king, thus silencing the king of Madras, the son of Radha, the chastiser of foes, said to him.

BORI CE: 08-030-002

यत्त्वं निदर्शनार्थं मां शल्य जल्पितवानसि
नाहं शक्यस्त्वया वाचा विभीषयितुमाहवे

MN DUTT: 06-043-002

यत् त्वं निदर्शनार्थं मां शल्य जल्पितवानसि
नाहं शक्यस्त्वया वाचा बिभीषयितुमाहवे

M. N. Dutt: As a rejoinder to what you have said to me, O Shalya, by way of examples I tell you that I am not to be frightened by you in battle with your words.

BORI CE: 08-030-003

यदि मां देवताः सर्वा योधयेयुः सवासवाः
तथापि मे भयं न स्यात्किमु पार्थात्सकेशवात्

MN DUTT: 06-043-003

यदि मां देवताः सर्वा योधयेयुः सवासवाः
तथापि मे भयं न स्यात् किमु पार्थात् सकेशवात्

M. N. Dutt: If all the gods with Vasava come to fight with me I will not fear them what to speak of my fear from Partha and Kesava.

BORI CE: 08-030-004

नाहं भीषयितुं शक्यो वाङ्मात्रेण कथंचन
अन्यं जानीहि यः शक्यस्त्वया भीषयितुं रणे

MN DUTT: 06-043-004

नाहं भीषयितुं शक्यो वामात्रेण कथंचन
अन्यं जानिहि यः शक्यस्त्वया भीषयितुं रणे

M. N. Dutt: I am not to be frightened by mere words. O Shalya, he, whom you will be able to frighten in battle, is some other person.

BORI CE: 08-030-005

नीचस्य बलमेतावत्पारुष्यं यत्त्वमात्थ माम्
अशक्तोऽस्मद्गुणान्प्राप्तुं वल्गसे बहु दुर्मते

MN DUTT: 06-043-005

नीचस्य बलमेतावत् पारुष्यं यत्त्वमात्थ माम्
अशक्तो मद्गुणान् वक्तुं वल्गसे बहु दुर्मते

M. N. Dutt: You have addressed many unpleasant words to me. Therein lies the strength of a mean person, O you of wicked soul; you can speak of my merits and so you say many unpleasant words.

BORI CE: 08-030-006

न हि कर्णः समुद्भूतो भयार्थमिह मारिष
विक्रमार्थमहं जातो यशोर्थं च तथैव च

MN DUTT: 06-043-006

न हि कर्णः समुद्भूतो भयार्थमिह मद्रका विक्रमार्थमहं जातो यशोऽर्थं च तथाऽऽत्मनः

M. N. Dutt: Karna is not born for fear in battle, O Madraka. I am rather born to display my valour and achieve glory for my own self.

Corresponding verse not found in BORI CE

MN DUTT: 06-043-007

सखिभावेन सौहार्दान्मित्रभावेन चैव हि
कारणैस्त्रिभिरेतैस्त्वं शल्य जीवसि साम्प्रतम्

M. N. Dutt: Out of friendship for you, out of my affection and on account of your being an ally-for these three reasons, you still live, O Shalya.

Corresponding verse not found in BORI CE

MN DUTT: 06-043-008

राशंश्च धार्तराष्ट्रस्य कार्यं सुमहदुद्यतम्
मयि तचाहितं शल्य तेन जीवसि मे क्षणम्

M. N. Dutt: A great work is now to be done for the king Dhritarashtra. This work depends on me, O Shalya and therefore you live for a moment,

Corresponding verse not found in BORI CE

MN DUTT: 06-043-009

कृतंश्च समयः पूर्वं क्षन्यव्यं विप्रियं तव
ऋते शल्यसहस्रेण विजयेयमहं परान्
मित्रद्रोहस्तु पापीयानिति जीवसि साम्प्रतम्

M. N. Dutt: I made this agreement with you formerly that I would forgive you for all your unpleasant words. This agreement I will observe and for this you still live. Without a thousand Shalyas I will vanquish my enemies. The injurer of a friend is sinful. It is for this you live for the present.

Corresponding verse not found in BORI CE

MN DUTT: 06-044-001

शल्य उवाच परान् प्रति
ननु प्रलापाः कफ्ते यान् ब्रवीपि ऋते कर्णसहस्रेण शक्या जेतुं परे युधि

M. N. Dutt: Shalya said These are but your ravings, O Karna that you give vent to with regard to your enemies. But I can without a thousand Karnas defeat my foe in battle.

Corresponding verse not found in BORI CE

MN DUTT: 06-044-002

संजय उवाच तथा ब्रुवन्तं परुषं कर्णो मद्रधिपं तदा
परुषं द्विगुण भूयः प्रोवाचाप्रियदर्शनम्

M. N. Dutt: Sanjaya said To the king of Madras, who was speaking such harsh words Karna, of unpleasant looks, spoke words again twice as harsh.

BORI CE: 08-030-007

इदं तु मे त्वमेकाग्रः शृणु मद्रजनाधिप
संनिधौ धृतराष्ट्रस्य प्रोच्यमानं मया श्रुतम्

MN DUTT: 06-044-003

कर्ण उवाच इदं तु ते त्वमेकाग्रः शृणु मद्रजनाधिप
शंनिधौ धृतराष्ट्रस्य प्रोच्यमानं मया श्रुतम्

M. N. Dutt: Karna said O king of Madras, listen attentively to what I heard recited in the presence of Dhritarashtra.

BORI CE: 08-030-008

देशांश्च विविधांश्चित्रान्पूर्ववृत्तांश्च पार्थिवान्
ब्राह्मणाः कथयन्तः स्म धृतराष्ट्रमुपासते

MN DUTT: 06-044-004

देशांश्च विविधांश्चित्रान् पूर्ववृत्तांश्च पार्थिवान्
ब्राह्मणः कथयन्ति स्म धृतराष्ट्रनिवेशने

M. N. Dutt: In Dhritarashtra's house the Brahmanas used to describe many pleasant regions and the lives of many ancient kings.

BORI CE: 08-030-009

तत्र वृद्धः पुरावृत्ताः कथाः काश्चिद्द्विजोत्तमः
बाह्लीकदेशं मद्रांश्च कुत्सयन्वाक्यमब्रवीत्

MN DUTT: 06-044-005

तत्र वृद्धः पुरावृत्ताः कथा कश्चिद् द्विजोत्तमः
वाहीकदेशं मद्रांश्च कुत्सयन् वाक्यमब्रवीत्

M. N. Dutt: One aged and leading Brahmana among them, while recounting the ancient historian, said thus blaring the Balhikas and Madrakas.

BORI CE: 08-030-010

बहिष्कृता हिमवता गङ्गया च तिरस्कृताः
सरस्वत्या यमुनया कुरुक्षेत्रेण चापि ये

BORI CE: 08-030-011

पञ्चानां सिन्धुषष्ठानां नदीनां येऽन्तराश्रिताः
तान्धर्मबाह्यानशुचीन्बाह्लीकान्परिवर्जयेत्

MN DUTT: 06-044-006

बहिष्कृता हिमवता गङ्गया च बहिष्कृताः
शरस्वत्या यमुनया कुरक्षेत्रेण चापि ये
पञ्चानां सिन्धुषष्ठानां नदीनां येऽन्तराश्रिताः
तान् धर्मबाह्यानशुचीन वाहीकानपि वर्जयेत्

M. N. Dutt: One should always avoid the impure and impious Balhikas who live away from Himavat and Ganga, Sarasvati, Yamuna and Kurukshetra and the Sindhu with its five tributaries.

BORI CE: 08-030-012

गोवर्धनो नाम वटः सुभाण्डं नाम चत्वरम्
एतद्राजकुलद्वारमाकुमारः स्मराम्यहम्

MN DUTT: 06-044-007

गोवर्धनो नाम वटः सुभद्रं नाम चत्वरम्
एतद् राजकुलद्वारमाकुमारात् स्मराम्यहम्

M. N. Dutt: I remember from my youth that a slaughter ground for kine and the cellars for wine mark out the gates of the palaces of Balhika kings.

BORI CE: 08-030-013

कार्येणात्यर्थगाढेन बाह्लीकेषूषितं मया
तत एषां समाचारः संवासाद्विदितो मम

MN DUTT: 06-044-008

कार्येणात्यर्थगूढेन वाहीकेषूषितं मया
तत एषां समाचारः संवासाद् विदितो मम

M. N. Dutt: For some secret work I had to live with them. On account of this living I know them very well.

BORI CE: 08-030-014

शाकलं नाम नगरमापगा नाम निम्नगा
जर्तिका नाम बाह्लीकास्तेषां वृत्तं सुनिन्दितम्

MN DUTT: 06-044-009

शाकलं नाम नगरमापगा नाम निम्नगा
जर्त्तिका नाम वाहीकास्तेषां वृत्तं सुनिन्दतम्

M. N. Dutt: There is a town of the name of Shakala, a river by the name of Apaga and a clan of the Balhikas known as Jarttikas. Their conduct is very reprehensible.

BORI CE: 08-030-015

धानागौडासवे पीत्वा गोमांसं लशुनैः सह
अपूपमांसवाट्यानामाशिनः शीलवर्जिताः

MN DUTT: 06-044-010

धाना गौड्यासवं पीत्वा गोमांसं लशुनैः सह
अपूपमांसवाट्यानामाशिनः शीलवर्जिताः

M. N. Dutt: They drink the liquor Ganda and eat friend barley with it. They also eat beef with garlics. They also take flour with meat and boiled rice that is bought of others. They are shorn of all good practices.

BORI CE: 08-030-016

हसन्ति गान्ति नृत्यन्ति स्त्रीभिर्मत्ता विवाससः
नगरागारवप्रेषु बहिर्माल्यानुलेपनाः

MN DUTT: 06-044-011

गायन्त्यथ च नृत्यन्ति स्त्रियो मत्ता विवाससः
नगरागारवप्रेषु बहिर्माल्यानुलेपनाः
मत्तावगीतैर्विविधैः खरोष्ट्रनिनदोपमैः
अनावृता मैथुने ताः कामचाराश्च सर्वशः

M. N. Dutt: Their women all drink and are nude and laugh and dance, outside the walls of the houses in cities, with garlands and unguents, singing under the influence of liquor various obscene songs like the bray of the ass or the bleat of lambs. They freely mix and intercourse with all. Inebrite they address one another with endearing terms.

BORI CE: 08-030-017

मत्तावगीतैर्विविधैः खरोष्ट्रनिनदोपमैः
आहुरन्योन्यमुक्तानि प्रब्रुवाणा मदोत्कटाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-044-012

आहुरन्योन्यसूक्तानि प्रब्रुवाणा मदोत्कटाः
हे हते हे हतेत्येव स्वामिभर्तृहतेति च

M. N. Dutt: The fallen Balhika women, unobservant of restrictions even on sacred days, dance and exclaim “Alas! our husband, our lord is dead!"

BORI CE: 08-030-018

हा हते हा हतेत्येव स्वामिभर्तृहतेति च
आक्रोशन्त्यः प्रनृत्यन्ति मन्दाः पर्वस्वसंयताः

BORI CE: 08-030-019

तेषां किलावलिप्तानां निवसन्कुरुजाङ्गले
कश्चिद्बाह्लीकमुख्यानां नातिहृष्टमना जगौ

BORI CE: 08-030-020

सा नूनं बृहती गौरी सूक्ष्मकम्बलवासिनी
मामनुस्मरती शेते बाह्लीकं कुरुवासिनम्

BORI CE: 08-030-021

शतद्रुकनदीं तीर्त्वा तां च रम्यामिरावतीम्
गत्वा स्वदेशं द्रक्ष्यामि स्थूलशङ्खाः शुभाः स्त्रियः

BORI CE: 08-030-022

मनःशिलोज्ज्वलापाङ्गा गौर्यस्त्रिककुदाञ्जनाः
केवलाजिनसंवीताः कूर्दन्त्यः प्रियदर्शनाः

BORI CE: 08-030-023

मृदङ्गानकशङ्खानां मर्दलानां च निस्वनैः
खरोष्ट्राश्वतरैश्चैव मत्ता यास्यामहे सुखम्

BORI CE: 08-030-024

शमीपीलुकरीराणां वनेषु सुखवर्त्मसु
अपूपान्सक्तुपिण्डीश्च खादन्तो मथितान्विताः

BORI CE: 08-030-025

पथिषु प्रबला भूत्वा कदासमृदितेऽध्वनि
खलोपहारं कुर्वाणास्ताडयिष्याम भूयसः

MN DUTT: 06-044-012

आहुरन्योन्यसूक्तानि प्रब्रुवाणा मदोत्कटाः
हे हते हे हतेत्येव स्वामिभर्तृहतेति च

MN DUTT: 06-044-013

आक्रोशन्त्यः प्रनृत्यन्ति व्रात्याः पर्वस्वसंयता
तासां किलावलिप्तानां निवसन् कुरुजाङ्गले

MN DUTT: 06-044-014

कश्चिद् वाहीकदुष्टानां नातिहष्टमना जगौ
सा नूनं बृहती गौरी सूक्ष्मकम्बलवासिनी

MN DUTT: 06-044-015

मामनुस्मरती शेते वाहीकं कुरुजाङ्गले
शतद्रुकामहं तीर्खा तां च रम्यामिरावतीम्
गत्वा स्वदेश द्रक्ष्यामि स्थूलशङ्खा शुभाः स्त्रियः
मनः शिलोजवलापाङ्गयो गौर्यस्त्रिककुदाञ्जनाः

MN DUTT: 06-044-016

कम्बलजिनसंवीता क्रन्दन्त्यः प्रियदर्शनाः
मृदङ्गानकशङ्खानां मर्दलानां च निःस्वनैः

MN DUTT: 06-044-017

खरोष्ट्राश्वतरैश्चैव मत्ता यास्यामहे सुखम्
शमीपीलुकरीराणां वनेषु सुखवमसु

MN DUTT: 06-044-018

अपूपान् सक्तुपिण्डांश्चं प्राश्नन्तो मथितान्वितान्
पथि सुप्रबला भूत्वा कदा सम्पततोऽध्वगान्
चेलापहारं कुर्वाणस्ताडयिष्याम भूयसः

M. N. Dutt: The fallen Balhika women, unobservant of restrictions even on sacred days, dance and exclaim “Alas! our husband, our lord is dead!" One of those wicked Balhikas who lived amongst them and and for time in Kurujangala burst out with cheerless heart saying- "Surely that big and fair (Balhika maiden) dressed in her blankets is thinking of me her Balhika lover, who am living in Kurujangala at the time of her going to bed. some Crossing the Sutlej, the charming Iravati and coming to my own country when shall I look at those beautiful women with thick frontal bones, with shining circles of red arsenic on their foreheads, with tinges of red, black collyrium on their eyes and their beautiful forms dressed in blankets and skins and themselves uttering shrill cries? When shall I be happy in the company of those inebriate women amid the sound of drums and kettle-drums and conches sweet as the brays of asses and cries of camels and mules? When shall I be in the midst of those women who live on cakes of flour and meat and balls of barley and skimmed milk in the forest having pleasant paths of Shami, Pilu and Karira? When shall I, surrounded by my countrymen, muster strong on the high roads, fall upon the passers by, carry away their robes and attires and beat them repeatedly?

BORI CE: 08-030-026

एवं हीनेषु व्रात्येषु बाह्लीकेषु दुरात्मसु
कश्चेतयानो निवसेन्मुहूर्तमपि मानवः

MN DUTT: 06-044-019

एवंशीलेषु व्रात्येषु वाहीकेषु दुरात्मसु
कश्चेतयानो निवसेनमुहूर्तमपि मानवः

M. N. Dutt: What man is there who will live willingly even for a moment in the midst of Bahikas who are so fallen, wicked and of fraudulent conduct?

BORI CE: 08-030-027

ईदृशा ब्राह्मणेनोक्ता बाह्लीका मोघचारिणः
येषां षड्भागहर्ता त्वमुभयोः शुभपापयोः

MN DUTT: 06-044-020

ईदृशा ब्राह्मणेनोक्ता वाहीका मोघचारिणः
येषां षड्भागहर्ता त्वमुभयोः शुभपापयोः

M. N. Dutt: Thus did the Brahmanas describe the vile Balhikas, a sixty of whose merit and demerit, you possess, O Shalya.

BORI CE: 08-030-028

इत्युक्त्वा ब्राह्मणः साधुरुत्तरं पुनरुक्तवान्
बाह्लीकेष्वविनीतेषु प्रोच्यमानं निबोधत

MN DUTT: 06-044-021

इत्युक्त्वा ब्राह्मणः साधुरुत्तरं पुनरुक्तवान्
वाहीकेष्वविनीतेषु प्रोत्यमानं निबोध तत्

M. N. Dutt: Having said this the pious Brahmana said some thing about the wicked Bahikas. Hear what I say.

BORI CE: 08-030-029

तत्र स्म राक्षसी गाति सदा कृष्णचतुर्दशीम्
नगरे शाकले स्फीते आहत्य निशि दुन्दुभिम्

MN DUTT: 06-044-022

तत्र स्म राक्षसी गाति सदा कृष्णचतुर्दशीम्
नगरे शाकले स्फीते आहत्य निशि दुन्दुभि

M. N. Dutt: In the large and populous city of Shakala a Rakshasa woman used to sing on every fourteenth day of the dark half of the month in accompaniment with a drum.

BORI CE: 08-030-030

कदा वा घोषिका गाथाः पुनर्गास्यन्ति शाकले
गव्यस्य तृप्ता मांसस्य पीत्वा गौडं महासवम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-030-031

गौरीभिः सह नारीभिर्बृहतीभिः स्वलंकृताः
पलाण्डुगण्डूषयुतान्खादन्ते चैडकान्बहून्

BORI CE: 08-030-032

वाराहं कौक्कुटं मांसं गव्यं गार्दभमौष्ट्रकम्
ऐडं च ये न खादन्ति तेषां जन्म निरर्थकम्

MN DUTT: 06-044-023

कदा वाहेयिका गाथा: पुनर्गास्यामि शाकले
गव्यस्य तृप्ता मांसस्य पीत्वा गौडं सुरासवम्
गौरीभिः सह नारीभिहतीभिः स्वलंकृताः
पलाण्डुगंडूषयुतान् खादन्ती चैडकान् बहून्
वाराहं कौक्कुटं मांसं गव्यं गार्दभमौष्ट्रिकम्
ऐडं च ये न खादन्ति तेषां जन्म निरर्थकम्

M. N. Dutt: When shall I next sing the songs of the Bahikas in this town of Shakala having fed me full with beef and drunk the Gada liquor. Decked with ornaments when shall I with these huge women and maidens feed upon a large number of sheep, a quantity of pork and beef and the meat of fowls, asses and camels. In vain do they live who do not eat the sheep.

BORI CE: 08-030-033

इति गायन्ति ये मत्ताः शीधुना शाकलावतः
सबालवृद्धाः कूर्दन्तस्तेषु वृत्तं कथं भवेत्

MN DUTT: 06-044-024

इति गायन्ति ये मत्ताः सीधुना शाकलाश्च ये
सबालवृद्धाः क्रन्दनन्तस्तेषु धर्मः कथं भवेत्

M. N. Dutt: Thus O Shalya, the young and old inhabitants of Sakala, sing and cry under the influence of liquor. How can there by virtue among such people?

BORI CE: 08-030-034

इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते
यदन्योऽप्युक्तवानस्मान्ब्राह्मणः कुरुसंसदि

MN DUTT: 06-044-025

इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते
यदन्योऽप्युक्तवानस्मान् ब्राह्मणः कुरुसंसदि

M. N. Dutt: You should know this. I will now recount to you again what another Brahmana said to us in the Kuru court.

BORI CE: 08-030-035

पञ्च नद्यो वहन्त्येता यत्र पीलुवनान्यपि
शतद्रुश्च विपाशा च तृतीयेरावती तथा
चन्द्रभागा वितस्ता च सिन्धुषष्ठा बहिर्गताः

MN DUTT: 06-044-026

पञ्च नद्यो वहन्त्येता यत्र पीलुवनान्युत
शतर्दुश्च विपासा च तृतीयैरावती तथा
चन्द्रभागा वितस्ता च सिन्धुषष्टा बहिर्गिरेः
आरट्टा नाम ते देशा नष्टधर्मा न तान् व्रजेत्

M. N. Dutt: There where the forests of Pilus stand and the five rivers Shatadru, Vipasha, Iravati, Chandrabhaga and Vitasta and which have the Sindhu for their sixty flow there in those region is situated the Province called the Arattas distant from Himavat. The Province is shorn of virtue and religion. No one should there.

BORI CE: 08-030-036

आरट्टा नाम ते देशा नष्टधर्मान्न तान्व्रजेत्
व्रात्यानां दासमीयानां विदेहानामयज्वनाम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-030-037

न देवाः प्रतिगृह्णन्ति पितरो ब्राह्मणास्तथा
तेषां प्रनष्टधर्माणां बाह्लीकानामिति श्रुतिः

MN DUTT: 06-044-027

व्रात्यानां दासमीयानां वाहीकानामयज्वनाम्
न देवाः प्रतिगृह्णन्ति पितरो ब्राह्मणास्तथा
तेषां प्रनष्टधर्माणां वाहीकानामिति श्रुतिः

M. N. Dutt: The celestials, the ancestral manes and the Brahmanas never accept gifts from fallen persons, from those that are begotten by Sudras upon women of other castes and from Bahikas who never perform Yajnas and are greatly irreligious.

BORI CE: 08-030-038

ब्राह्मणेन तथा प्रोक्तं विदुषा साधुसंसदि
काष्ठकुण्डेषु बाह्लीका मृण्मयेषु च भुञ्जते
सक्तुवाट्यावलिप्तेषु श्वादिलीढेषु निर्घृणाः

BORI CE: 08-030-039

आविकं चौष्ट्रिकं चैव क्षीरं गार्दभमेव च
तद्विकारांश्च बाह्लीकाः खादन्ति च पिबन्ति च

MN DUTT: 06-044-028

ब्राह्मणेन तथा प्रोक्तं विदुषा साधुसंसदि
काष्ठकुण्डेषु वाहीका मृन्मयेषु च भुञ्जते
सक्तुमद्यावलिप्तेषु श्वावलीढेषु निघृणाः
आविकं चौष्टिकं चैव क्षीरं गार्दभमेव च
तद्विकारांश्च वाहीका: खादन्ति च पिबन्ति च

M. N. Dutt: This the learned Brahmana also said in the Kuru Court. The Balhikas, who have no feelings of revulsion, take their food in deep wooden vessels, earthen plates in vessels that have been licked by dogs and those that have been stained with pounded barely and other corn. They drink the milk of sheep, camels and asses and cat curds and other preparations of those various kinds of milk.

BORI CE: 08-030-040

पुत्रसंकरिणो जाल्माः सर्वान्नक्षीरभोजनाः
आरट्टा नाम बाह्लीका वर्जनीया विपश्चिता

MN DUTT: 06-044-029

पुत्रसंकरिणो जाल्माः सर्वान्नक्षीरभोजनाः
आरट्टा नाम वाहीका वर्जनीया विपश्चिता

M. N. Dutt: There is a number of bastards among those fallen people. There is no food or no milk that they do not take. The ignorant Aratta Bahikas should always be avoided.

BORI CE: 08-030-041

उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते
यदन्योऽप्युक्तवान्सभ्यो ब्राह्मणः कुरुसंसदि

MN DUTT: 06-044-030

हन्त शल्य विजानीहि हन्त भूयो ब्रवीमि ते
यदन्योऽप्युक्तवान् मह्यं ब्राह्मणः कुरुसंसदि

M. N. Dutt: You should always know this, O Shalya. I will now speak to you what another Brahmana said in the Kuru court.

BORI CE: 08-030-042

युगंधरे पयः पीत्वा प्रोष्य चाप्यच्युतस्थले
तद्वद्भूतिलये स्नात्वा कथं स्वर्गं गमिष्यति

MN DUTT: 06-044-031

युगन्धरे पयः पीत्वा प्रोष्य चाप्यच्युतस्थले
तद्वद् भूतिलये स्नात्वा कथं स्वर्ग गमिष्यति

M. N. Dutt: How can a man attain to the celestial region having drunk milk in the town called Yugandhara and lived in the place called Achyutastala and bathed in the spot called Bhutilaya.

BORI CE: 08-030-043

पञ्च नद्यो वहन्त्येता यत्र निःसृत्य पर्वतात्
आरट्टा नाम बाह्लीका न तेष्वार्यो द्व्यहं वसेत्

MN DUTT: 06-044-032

पञ्च नद्यो वहन्त्येता यत्र निःसृत्य पर्वतात्
आरट्टा नाम दीका न तेष्वार्योद्वयहं वसेत्

M. N. Dutt: No respectable man should live even for two days where the five rivers flow just after issuing from the mountains and where live Aratta Balhikas.

BORI CE: 08-030-044

बहिश्च नाम ह्लीकश्च विपाशायां पिशाचकौ
तयोरपत्यं बाह्लीका नैषा सृष्टिः प्रजापतेः

MN DUTT: 06-044-033

बहिश्च नाम हीच विपाशानां पिशाचकौ
तयोरपत्यं वाहीका नैषा सृष्टिः प्रजापतेः
ते कथं विविधान् धर्मान् ज्ञास्यन्ते हीनयोनयः

M. N. Dutt: There are two Pishachas in the river Vipasha named Bahi and Hika. The Bahikas are the offspring of those two Pishchas. They are not creatures created by God. Being of such a low birth how can they know the duties laid down in the scriptures?

BORI CE: 08-030-045

कारस्करान्महिषकान्कलिङ्गान्कीकटाटवीन्
कर्कोटकान्वीरकांश्च दुर्धर्मांश्च विवर्जयेत्

MN DUTT: 06-044-034

कारस्करान्माहिषकान् कुरण्डान् केरलांस्तथा
कर्कोटकान् वीरकांश्च दुर्धर्माचं विवर्जयेत्

M. N. Dutt: The Karaskaras, the Mahishkas, the Kurandas, the Keralas, the Karkotakas, the Virakas and other people who have no religion should always be avoided by men.

BORI CE: 08-030-046

इति तीर्थानुसर्तारं राक्षसी काचिदब्रवीत्
एकरात्रा शमीगेहे महोलूखलमेखला

MN DUTT: 06-044-035

इति तीर्थानुसारं राक्षसी काचिदब्रवीत्
एकरात्रशयी गेहे महोलूखलमेखला

M. N. Dutt: A Rakshasa woman of huge hips, thus spoke to a Brahman, who once went to that country for bathing in a sacred water and passed a single night there.

BORI CE: 08-030-047

आरट्टा नाम ते देशा बाह्लीका नाम ते जनाः
वसातिसिन्धुसौवीरा इति प्रायो विकुत्सिताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-044-036

आरट्टा नाम ते देशा वाहीकं नाम तज्जलम्
ब्राह्मणापसदा यत्र तुल्यकालाः प्रजापतेः

M. N. Dutt: This Province passes under the name of Arattas. And the people who live there are called Balhikas. The Brahmanas of the lowest order also live there from a very ancient time.

Corresponding verse not found in BORI CE

MN DUTT: 06-044-037

वेदा न तेषां वेद्यंश्च यज्ञा यजनमेव च
व्रात्यानां दासमीयानामन्नं देवा न भुञ्जते

M. N. Dutt: They are ignorant of the Vedas and void of knowledge. They do not perform Yajnas nor can help others in them. They are all fallen and many of them have been begotten by Sudras upon other caste girls; the gods never accept gifts from them.

Corresponding verse not found in BORI CE

MN DUTT: 06-044-038

प्रस्थला मद्रगान्धारा आरट्टा नामतः खशाः
वसातिसिन्धुसौवीरा इति प्रायोऽतिकुत्सिताः

M. N. Dutt: The Prasthalas, the Madras, the Gandharvas, the Arattas, Khasas, the Vasatis, the Sindhus and the Sauviras also follow these reprehensible practices. upon other caste girls; the gods never accept gifts from them.

Corresponding verse not found in BORI CE

MN DUTT: 06-044-039

प्रस्थला मद्रगान्धारा आरट्टा नामतः खशाः
वसातिसिन्धुसौवीरा इति प्रायोऽतिकुत्सिताः

M. N. Dutt: The Prasthalas, the Madras, the Gandharvas, the Arattas, Khasas, the Vasatis, the Sindhus and the Sauviras also follow these reprehensible practices.

BORI CE: 08-030-048

उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते
उच्यमानं मया सम्यक्तदेकाग्रमनाः शृणु

MN DUTT: 06-045-001

कर्ण उवाच हन्त शल्य विजानीहि हन्त भूयो ब्रवीमि ते
उच्यमानं मया सम्यक् त्वमेकाग्रमनाः शृणु

M. N. Dutt: Karna said You should know all this, O Shalya, I shall again speak. Hear attentively what I say.

BORI CE: 08-030-049

ब्राह्मणः शिल्पिनो गेहमभ्यगच्छत्पुरातिथिः
आचारं तत्र संप्रेक्ष्य प्रीतः शिल्पिनमब्रवीत्

MN DUTT: 06-045-002

ब्राह्मणः किल नो गेहमध्यगच्छत् पुरातिथिः
आचारं तत्र सम्प्रेक्ष्य प्रीतो वचनमब्रवीत्

M. N. Dutt: Once on a time a Brahmana came to our houses as a guest. he was highly pleased with

BORI CE: 08-030-050

मया हिमवतः शृङ्गमेकेनाध्युषितं चिरम्
दृष्टाश्च बहवो देशा नानाधर्मसमाकुलाः

MN DUTT: 06-045-003

मया हिमवतः शृङ्गमेकेनाध्युषितं चिरम्
दृष्टांश्च बहवो देशा नानाधर्मसमावृताः

M. N. Dutt: I lived for a long time alone on a summit of the Himalaya mountain, since then I have seen various countries following various religions.

BORI CE: 08-030-051

न च केन च धर्मेण विरुध्यन्ते प्रजा इमाः
सर्वे हि तेऽब्रुवन्धर्मं यथोक्तं वेदपारगैः

MN DUTT: 06-045-004

न च केन च धर्मेण विरुध्यन्ते प्रजा इमाः
सर्व हि तेऽब्रुवन् धर्मं यदुक्तं वेदपारगैः

M. N. Dutt: But I have never seen a country where all the people are irreligious, All the races I have met with recognise as religion what has been declared by persons conversant with the Vedas.

BORI CE: 08-030-052

अटता तु सदा देशान्नानाधर्मसमाकुलान्
आगच्छता महाराज बाह्लीकेषु निशामितम्

MN DUTT: 06-045-005

अटता तु ततो देशान् नानाधर्मसमाकुलान्
आगच्छता महाराज वाहीकेषु निशामितम्

M. N. Dutt: Wandering through various countries following diverse religions, I came at last O king, among the Vahikas. There I heard,

BORI CE: 08-030-053

तत्रैव ब्राह्मणो भूत्वा ततो भवति क्षत्रियः
वैश्यः शूद्रश्च बाह्लीकस्ततो भवति नापितः

MN DUTT: 06-045-006

तत्र वै ब्राह्मणो भूत्वा ततो भवति क्षत्रियः
वैश्यः शूद्रश्च वाहीकस्ततो भवति नापितः

M. N. Dutt: That one at first becomes a Brahmana and then becomes a Kshatriya, A Vahika after that will become a Vaishya, then a Sudra and then a barber.

BORI CE: 08-030-054

नापितश्च ततो भूत्वा पुनर्भवति ब्राह्मणः
द्विजो भूत्वा च तत्रैव पुनर्दासोऽपि जायते

MN DUTT: 06-045-007

नापितंश्च ततो भूत्वा पुनर्भवति ब्राह्मणः
द्विजो भूत्वा च तत्रैव पुनर्दासोऽभिजायते

M. N. Dutt: Having become a barber he will again become a Brahmana. Attaining again to the position of a Brahmana he will again become a slave.

BORI CE: 08-030-055

भवत्येकः कुले विप्रः शिष्टान्ये कामचारिणः
गान्धारा मद्रकाश्चैव बाह्लीकाः केऽप्यचेतसः

MN DUTT: 06-045-008

भवन्त्येककुले विप्राः प्रसृष्टा: कामचारिणः
गान्धारा मद्रकांश्चैव वाहीकांचाल्पचेतसः

M. N. Dutt: One member of a family becomes a Brahmana, All others falling off from virtue act as they please. The Govharas, the Madrakas and the little-witted Vahikas are such.

BORI CE: 08-030-056

एतन्मया श्रुतं तत्र धर्मसंकरकारकम्
कृत्स्नामटित्वा पृथिवीं बाह्लीकेषु विपर्ययः

MN DUTT: 06-045-009

एतन्मया श्रुतं तत्र धर्मसंकरकारकम्
कृत्स्त्रामटित्वा पृथिवीं वाहीकेषु विपर्ययः

M. N. Dutt: Having wandered over the entire earth I heard of these sinful practices and irregularities amongst the Vahikas.

BORI CE: 08-030-057

उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते
यदप्यन्योऽब्रवीद्वाक्यं बाह्लीकानां विकुत्सितम्

MN DUTT: 06-045-010

हन्त शल्य विजानीहि हन्त भूयो ब्रवीमे ते
यदप्यन्योऽबवीद् वाक्यं वाहीकानां च कुत्सितम्

M. N. Dutt: You should know this, O Shalya; I will speak to you again these words blaming the Vahikas which another person said to me.

BORI CE: 08-030-058

सती पुरा हृता काचिदारट्टा किल दस्युभिः
अधर्मतश्चोपयाता सा तानभ्यशपत्ततः

MN DUTT: 06-045-011

सती पुरा हृता काचिदारट्टात् किल दस्युभिः
अधर्मतंश्योपयाता सा तानभ्यशपत् ततः

M. N. Dutt: In the days of yore a chaste woman of the country of Aratta was abducted by robbers; they violated her, on which she imprecated a

BORI CE: 08-030-059

बालां बन्धुमतीं यन्मामधर्मेणोपगच्छथ
तस्मान्नार्यो भविष्यन्ति बन्धक्यो वै कुलेषु वः
न चैवास्मात्प्रमोक्ष्यध्वं घोरात्पापान्नराधमाः

MN DUTT: 06-045-012

बालां बन्धुमती यन्मामधर्मेणोपगच्छथ
तस्मानार्यो भविष्यन्ति बन्धक्यो वै कुलस्य च

M. N. Dutt: As you have sinfully ravished a girl who has no husband all the women of your families will become unchaste.

Corresponding verse not found in BORI CE

MN DUTT: 06-045-013

न चैवास्मात् प्रमोक्षध्वं घोरात् पापानराधमाः
तस्मात् तेषां भागहरा भागिनेया न सूनवः

M. N. Dutt: You villains, you will never escape the consequences of this great iniquity. It is for this O Shalya, that the sisters sons of the Arattas become their heirs and not their own sons,

BORI CE: 08-030-060

कुरवः सहपाञ्चालाः शाल्वा मत्स्याः सनैमिषाः
कोसलाः काशयोऽङ्गाश्च कलिङ्गा मगधास्तथा

BORI CE: 08-030-061

चेदयश्च महाभागा धर्मं जानन्ति शाश्वतम्
नानादेशेषु सन्तश्च प्रायो बाह्या लयादृते

MN DUTT: 06-045-014

कुरवः सहपञ्चाला: शाल्वा मत्स्याः सनैमिषाः
कोसलाः काशपौण्ड्राश्च कालिङ्गा मागधास्तथा
चेदयंश्च महाभागा धर्मं जानान्ति शाश्वतम्
नानादेशेषु सन्तंश्च प्रायो बाह्यलयादृते

M. N. Dutt: Kauravas with the Panchalas, the Shalyas, the Matsyas, the Naimishas, the Koshalas, the Kashapaunctras, the Kalingas, the Maghadas and the Chedis, who are all blessed, are conversant with the eternal religion. Even the wicked of every country know what religion is; the Balhikas are however divested of piety.

BORI CE: 08-030-062

आ मत्स्येभ्यः कुरुपाञ्चालदेश्या; आ नैमिषाच्चेदयो ये विशिष्टाः
धर्मं पुराणमुपजीवन्ति सन्तो; मद्रानृते पञ्चनदांश्च जिह्मान्

MN DUTT: 06-045-015

आ मत्स्येभ्यः कुरुपञ्चालदेश्या आ नैमिषाचेदयो ये विशिष्टाः
धर्म पुराणमुपजीवन्ति सन्तो मद्रादृते पाञ्चनदांश्च जिह्यान्

M. N. Dutt: The Matsyas, the Kurus, the Panchalas, the Naimishas and all other respectable races know the eternal truths of religion. This cannot be said of the Madrakas and the wily people that live in the land of the five rivers.

BORI CE: 08-030-063

एवं विद्वन्धर्मकथांश्च राजं;स्तूष्णींभूतो जडवच्छल्य भूयाः
त्वं तस्य गोप्ता च जनस्य राजा; षड्भागहर्ता शुभदुष्कृतस्य

MN DUTT: 06-045-016

स्तूष्णीभूतो जडवच्छल्य भूयाः
त्वं तस्य गोप्ता च जनस्य राजा षड्भागहर्ता शुभदृष्कृतस्य

M. N. Dutt: Knowing all these, O Shalya, O king, you should hold your tongue like one of base words in all matters connected with religion and virtue. You are the guardian and the king of this race and therefore partake of the tenth part of their virtue and sin.

BORI CE: 08-030-064

अथ वा दुष्कृतस्य त्वं हर्ता तेषामरक्षिता
रक्षिता पुण्यभाग्राजा प्रजानां त्वं त्वपुण्यभाक्

MN DUTT: 06-045-017

अथवा दुष्कृतस्य त्वं हर्ता तेषामरक्षिता
रक्षिता पुण्यभागाजा प्रजानां त्वं ह्यपुण्यभाक्

M. N. Dutt: Or perhaps you pertake of the sixth portion of their sins only for you never protect them. A king who protects his people is only entitled to the sixth portion of their virtue. You are not a sharer of their virtue.

BORI CE: 08-030-065

पूज्यमाने पुरा धर्मे सर्वदेशेषु शाश्वते
धर्मं पाञ्चनदं दृष्ट्वा धिगित्याह पितामहः

MN DUTT: 06-045-018

पूज्यमाने पुरा धर्मे सर्वदेशेषु शाश्वते
धर्मं पाञ्चनदं दृष्ट्वा धिगित्याह पितामहः

M. N. Dutt: In the days of yore when the eternal religion was held in reverence in all countries, the grand-father, marking the conduct of those living in the land of five rivers, denounced them.

Corresponding verse not found in BORI CE

MN DUTT: 06-045-019

व्रात्यानां दासमीयानां कृतेऽप्यशुभकर्मणाम्
ब्रह्मणा निन्दिते धर्मे स त्वं लोके किमब्रवीः

M. N. Dutt: When even in the golden age the Brahman had consumed those fallen men of evil deeds who were begotten by Sudra on others' wives who can put them to shame?

BORI CE: 08-030-066

व्रात्यानां दाशमीयानां कृतेऽप्यशुभकर्मणाम्
इति पाञ्चनदं धर्ममवमेने पितामहः
स्वधर्मस्थेषु वर्णेषु सोऽप्येतं नाभिपूजयेत्

MN DUTT: 06-045-020

इति पाञ्चनदं धर्ममवमेने पितामहः
स्वधर्मस्थेषु वर्षेषु सोऽप्येतान् नाभ्यपूजयत्

M. N. Dutt: Thus did the grand-father condemn the practices of the land of five rivers. When all the people observed the duties of their respective orders he had to find fault with those people.

BORI CE: 08-030-067

उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते
कल्माषपादः सरसि निमज्जन्राक्षसोऽब्रवीत्

MN DUTT: 06-045-021

हन्त शल्य विजानीहि हन्त भूयो ब्रवीमि ते
कल्माषपादः सरसि निमजन् राक्षसोऽब्रवीत्

M. N. Dutt: You should know all this, O Shalya, I will speak again to you. A Rakshasa by the name of Kamalashapada, while bathing in a tank said.

BORI CE: 08-030-068

क्षत्रियस्य मलं भैक्षं ब्राह्मणस्यानृतं मलम्
मलं पृथिव्या बाह्लीकाः स्त्रीणां मद्रस्त्रियो मलम्

MN DUTT: 06-045-022

क्षत्रिस्य मलं भक्ष्यं ब्राह्मणस्याश्रुतं मलम्
मलं पृथिव्यां वाहीकाः स्त्रीणां मद्रस्त्रियो मलम्

M. N. Dutt: Begging is a Kshatriya's dirt, the nonobservance of vows is that of Brahmana. The Vahikas are the dirt of the earth and the Madra women are the dirt of the whole female sex.

BORI CE: 08-030-069

निमज्जमानमुद्धृत्य कश्चिद्राजा निशाचरम्
अपृच्छत्तेन चाख्यातं प्रोक्तवान्यन्निबोध तत्

MN DUTT: 06-045-023

निमज्जमानमुद्धत्य कश्चिद् राजा निशाचरम्
अपृच्छत् तेन चाख्यातं प्रोक्तवांस्तन्निबोध मे

M. N. Dutt: While going down the stream a king rescued the Rakshasa. Asked by the former the latter gave this answer. I will recite it to you, listen.

BORI CE: 08-030-070

मानुषाणां मलं म्लेच्छा म्लेच्छानां मौष्टिका मलम्
मौष्टिकानां मलं शण्डाः शण्डानां राजयाजकाः

MN DUTT: 06-045-024

मानुषाणां मलं म्लेच्छा म्लेच्छाना मौष्ट्रिका मलम्
शौण्डिकानां मलं घण्ढाः षण्ढानां राजयाजकाः

M. N. Dutt: The Mlechas are the dirt of the humanity, the oil-men are the dirt of Mlechas; eunuchs are the dirt of oilmen. And they who appoint Kshatriyas as priests in their yagnas are the dirt of eunuchs.

BORI CE: 08-030-071

राजयाजकयाज्यानां मद्रकाणां च यन्मलम्
तद्भवेद्वै तव मलं यद्यस्मान्न विमुञ्चसि

MN DUTT: 06-045-025

राजयाजकयाज्यानां मद्रकाणां च यन्मलम्
तद् भवेद् वै तव मलं यद्यस्मान विमुञ्चसि

M. N. Dutt: The sin of those persons who appoint Kshatriyas as their priests as well as that of the Madrakas will visit you if you do not abandon me.

BORI CE: 08-030-072

इति रक्षोपसृष्टेषु विषवीर्यहतेषु च
राक्षसं भेषजं प्रोक्तं संसिद्धं वचनोत्तरम्

MN DUTT: 06-045-026

इति रक्षोपसृष्टेषु विषवीर्यहतेषु च
राक्षसं भैषजं प्रोक्तं संसिद्धवचनोत्तरम्

M. N. Dutt: This was declared by the Rakshasa as the Mantra that should be used as a remedy for curing a person possessed by a Rakshasa or one killed by poison.

BORI CE: 08-030-073

ब्राह्मं पाञ्चालाः कौरवेयाः स्वधर्मः; सत्यं मत्स्याः शूरसेनाश्च यज्ञः
प्राच्या दासा वृषला दाक्षिणात्याः; स्तेना बाह्लीकाः संकरा वै सुराष्ट्राः

MN DUTT: 06-045-027

ब्राह्यं पञ्चालाः कौरवेयास्तु धर्म्य सत्यं मत्स्याः शूरसेनाश्च यज्ञम्
प्राच्या दासा वृषला दाक्षिणात्याः स्तेना वाहीका: संकरा वै सुराष्ट्राः

M. N. Dutt: The Panchalas observe the duties laid down in the Vedas; the Kauravas observe truth; the Matsyas Surasena perform Yajnas; the people of the east follow the conduct of the Sudras. Those of the south are fallen; the Bahikas are thieves, the Saurashtras are bastards.

BORI CE: 08-030-074

कृतघ्नता परवित्तापहारः; सुरापानं गुरुदारावमर्शः
येषां धर्मस्तान्प्रति नास्त्यधर्म; आरट्टकान्पाञ्चनदान्धिगस्तु

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-045-028

कृतघ्नता परवित्तपहारो मद्यपानं गुरुदारावमर्दः
वावपारुष्यं गोवधो रात्रिचर्या बहिर्गेहं परवस्त्रोपभोगः

M. N. Dutt: They are defiled by ingratitude, theft, drunkenness, adultery with the wives of their preceptors, harshness of speech, slaughter of kine, absence from house during night for bad purposes, the using of other people's ornaments. What sin is there that they cannot commit? Fie on Arathas and the people of the land of the five rivers.

BORI CE: 08-030-075

आ पाञ्चालेभ्यः कुरवो नैमिषाश्च; मत्स्याश्चैवाप्यथ जानन्ति धर्मम्
कलिङ्गकाश्चाङ्गका मागधाश्च; शिष्टान्धर्मानुपजीवन्ति वृद्धाः

MN DUTT: 06-045-029

येषां धर्मस्तान् प्रति नास्त्यधर्मो ह्यारट्टानां पञ्चनदान धिगस्तु
आ पाञ्चाल्येभ्यः कुरवो नैमिषाश्च मत्स्याश्चैतेऽप्यथ जानन्ति धर्मम्
अथोदीच्याश्चाङ्गका मागधाश्च शिष्टान् धर्मानुपजीवन्ति वृद्धाः

M. N. Dutt: The Panchalas, the Kauravas, the Naimishas, the Matsyas all these are conversant with religion. Even the old people of the North, the Angas and Magadhas follow the practice of the pious.

BORI CE: 08-030-076

प्राचीं दिशं श्रिता देवा जातवेदःपुरोगमाः
दक्षिणां पितरो गुप्तां यमेन शुभकर्मणा

MN DUTT: 06-045-030

प्राची दिशं श्रिता देवा जातवेदः पुरोगमाः
दक्षिणां पितरो गुप्तां यमेन शुभकर्मणा

M. N. Dutt: Many gods, led by Agni, reside in the East. The ancestral manes live in the South presided our by Yama the just.

BORI CE: 08-030-077

प्रतीचीं वरुणः पाति पालयन्नसुरान्बली
उदीचीं भगवान्सोमो ब्रह्मण्यो ब्राह्मणैः सह

MN DUTT: 06-045-031

प्रतीची वरुणः पाति पालयानः सुरान् बली
उदीची भगवान् सोमो ब्राह्मणैः सह रक्षति

M. N. Dutt: The West is ruled over by the powerful Varuna, who is superior to all the gods there. The North is guarded by the Divine along with the Brahmanas.

BORI CE: 08-030-078

रक्षःपिशाचान्हिमवान्गुह्यकान्गन्धमादनः
ध्रुवः सर्वाणि भूतानि विष्णुर्लोकाञ्जनार्दनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-045-032

तथा रक्षः पिशाचाच हिमवन्तं नगोत्तमम्
गुह्यकाश्च महाराज पर्वतं गन्धमादनम्

M. N. Dutt: The Rakshasas and Pichashas protect Himavat, the best of mountains. The Guhykas protect, O great king, the mount Gandhamadana. Forsooth does Vishnu otherwise called Janardana all creatures.

Corresponding verse not found in BORI CE

MN DUTT: 06-045-033

ध्रुवः सर्वाणि भूतानि विष्णुः पाति जनार्दनः
इङ्गितज्ञाश्च मगधाः प्रेक्षितज्ञाश्च कोसलाः

M. N. Dutt: The Magadhas are conversánt with hints, the Koshalas can understand what they see. The Kurus and Panchalas can understand halfexpressed words. The Shalyas cannot understand till the whole thing is expressed.

BORI CE: 08-030-079

इङ्गितज्ञाश्च मगधाः प्रेक्षितज्ञाश्च कोसलाः
अर्धोक्ताः कुरुपाञ्चालाः शाल्वाः कृत्स्नानुशासनाः
पार्वतीयाश्च विषमा यथैव गिरयस्तथा

MN DUTT: 06-045-034

अर्थोक्ताः कुरुपञ्चालाः शाल्वाः कृत्स्नानुशासनाः
पर्वतीयाच विषमा यथैव शिवयस्तथा

M. N. Dutt: The mountaineers like Sivis are very dull. The Yavanas are omniscient, O king and the Suras and particularly so.

BORI CE: 08-030-080

सर्वज्ञा यवना राजञ्शूराश्चैव विशेषतः
म्लेच्छाः स्वसंज्ञानियता नानुक्त इतरो जनः

MN DUTT: 06-045-035

सर्वज्ञा यवना राजशूश्चैव विशेषतः
म्लेच्छाः स्वसंज्ञानियता नानुक्तमितरे जनाः

M. N. Dutt: The Mlechchas are steeped in their own fanciful creations-other inferior people cannot understand any thing. Bahikas never accept good counsels and Madrakas are none amongst protect them. You are such, O Shalya, you should not give me any reply.

BORI CE: 08-030-081

प्रतिरब्धास्तु बाह्लीका न च केचन मद्रकाः
स त्वमेतादृशः शल्य नोत्तरं वक्तुमर्हसि

MN DUTT: 06-045-036

प्रतिरथास्तु वाहिका न च केचन मद्रकाः
स त्वमेतादृशः शल्य नोत्तरं वक्तुमर्हसि

M. N. Dutt: Madras are called the dirt of all nations on earth so the Madra woman is called the dirt of the entire female sex.

Corresponding verse not found in BORI CE

MN DUTT: 06-045-037

साधोः पानं गुरुतल्यावमर्दो भ्रूणहत्या परवित्तापहारः
येषां धर्मस्तान् प्रति नास्त्यधर्म आरट्टजान् पञ्चनदान् धिगस्तु

M. N. Dutt: There is none more wretched than he whose duty consists in drinking wine, violating the bed of his preceptor, destroying the embryo by miscarriage and robbing other people of their riches. Oh fie on the Arthas and the people of the land of five rivers.

BORI CE: 08-030-082

एतज्ज्ञात्वा जोषमास्स्व प्रतीपं मा स्म वै कृथाः
स त्वां पूर्वमहं हत्वा हनिष्ये केशवार्जुनौ

MN DUTT: 06-045-038

एतज्ज्ञावा जोषमास्स्व प्रतीपं मा स्म वै कृथाः
मा त्वां पूर्वमहं हत्वा हनिष्ये केशवार्जुनौ

M. N. Dutt: Knowing this, be silent. do not try to contradict me. Do not make me kill Keshava and Arjuna after having killed you first.

BORI CE: 08-030-083

शल्य उवाच
आतुराणां परित्यागः स्वदारसुतविक्रयः
अङ्गेषु वर्तते कर्ण येषामधिपतिर्भवान्

MN DUTT: 06-045-039

शल्य उवाच आतुराणां परित्याग: स्वदारसुतविक्रयः
अङ्गे प्रवर्तते कर्ण येषामधिपतिर्भवान्

M. N. Dutt: Shalya said To forsake the distressed and sell children with wives are the practices of Angas whose king you are, O Karna.

BORI CE: 08-030-084

रथातिरथसंख्यायां यत्त्वा भीष्मस्तदाब्रवीत्
तान्विदित्वात्मनो दोषान्निर्मन्युर्भव मा क्रुधः

MN DUTT: 06-045-040

रथातिरथसंख्यायां यत् त्वां भीष्मस्तदाब्रवीत्
तान् विदित्वाऽऽत्मनो दोषान् निर्मन्युभव मा क्रुधः

M. N. Dutt: Remembering your faults that were recited by Bhishma before the assembled car-warriors and mighty car-warriors drive away your anger and be not angry.

BORI CE: 08-030-085

सर्वत्र ब्राह्मणाः सन्ति सन्ति सर्वत्र क्षत्रियाः
वैश्याः शूद्रास्तथा कर्ण स्त्रियः साध्व्यश्च सुव्रताः

MN DUTT: 06-045-041

सर्वत्र ब्राह्मणा सन्ति सन्ति सर्वत्र क्षत्रियाः
वैश्याः शूद्रास्तथा कर्ण स्त्रियः साध्व्यश्च सुव्रताः

M. N. Dutt: In every country, O Karma, there are Brahmanas, the Kshatriyas, the Vaishyas, the Sudras and the chaste women observant of good vows.

BORI CE: 08-030-086

रमन्ते चोपहासेन पुरुषाः पुरुषैः सह
अन्योन्यमवतक्षन्तो देशे देशे समैथुनाः

MN DUTT: 06-045-042

रमन्ते चोपहासने पुरुषाः पुरुषैः सह अन्योन्यमवतक्षन्तो देशे देशे समैथुनाः

M. N. Dutt: In every country there are kings observant of their own religions and engaged in repressing the wicked. And in every country there are virtuous men.

BORI CE: 08-030-087

परवाच्येषु निपुणः सर्वो भवति सर्वदा
आत्मवाच्यं न जानीते जानन्नपि विमुह्यति

MN DUTT: 06-045-043

परवाच्येषु निपणः सर्वो भवति सर्वदा
आत्मवाच्यं न जानीते जानन्नपि च मुह्यति

M. N. Dutt: There is in every country and every moment men who are experts in speaking of the faults of others. There is none who knows his own faults and knowing them becomes ashamed.

Corresponding verse not found in BORI CE

MN DUTT: 06-045-044

सर्वत्र सन्ति राजानः स्वं स्वं धर्ममनुव्रताः
दुर्मनुष्यान् निगृह्णन्ति सन्ति सर्वत्र धार्मिका

M. N. Dutt: In every country there are kings observant of their own religions and engaged in repressing the wicked. And in every country there are virtuous men.

Corresponding verse not found in BORI CE

MN DUTT: 06-045-045

न कर्ण देशसामान्यात् सर्वः पापं निषेवते
यादृशाः स्वस्वभावेन देवा अपि न तादृशा

M. N. Dutt: There is no country, O Karma, where every one is sinful. There are men in many countries who excel even the gods by their good conduct.

Corresponding verse not found in BORI CE

MN DUTT: 06-045-046

संजय उवाच ततो दुर्योधन राजा कर्णशल्याववारयत्
सखिभावेन राधेयं शल्यं स्वाञ्जल्यकेन च

M. N. Dutt: Sanjaya said Thereupon the king Duryodhana stopped Karna Shalya, addressing the son of Radha as a friend and requesting Shalya with joined hands.

BORI CE: 08-030-088

संजय उवाच
कर्णोऽपि नोत्तरं प्राह शल्योऽप्यभिमुखः परान्
पुनः प्रहस्य राधेयः पुनर्याहीत्यचोदयत्

MN DUTT: 06-045-047

ततो निवारितः कर्णो धार्तराष्ट्रेण मारिष
कर्णोऽपिनोत्तरं प्राह शल्योऽप्यभिमुखः परान्
ततः प्रहस्य राधेयः पुनर्याहीत्यचोदयत्

M. N. Dutt: Karna was pacified, Osire and did not speak anything more. Shalya, then advanced against his enemies. Thereupon smilingly Karna once more excited Shalya saying-"go on."

Home | About | Back to Book 08 Contents | ← Chapter 29 | Chapter 31 →