Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 031

BORI CE: 08-031-001

संजय उवाच
ततः परानीकभिदं व्यूहमप्रतिमं परैः
समीक्ष्य कर्णः पार्थानां धृष्टद्युम्नाभिरक्षितम्

MN DUTT: 06-046-001

संजय उवाच ततः परानीकसहं व्यूहमप्रतिमं कृतम्
समीक्ष्य कर्णः पार्थनां धृष्टद्युम्मभिरक्षितम्

M. N. Dutt: Sanjaya said Thereupon beholding that unrivalled arrangement of the army of Partha protected by Dhristadyumna who was capable of resisting all hostile armies Karna.

BORI CE: 08-031-002

प्रययौ रथघोषेण सिंहनादरवेण च
वादित्राणां च निनदैः कम्पयन्निव मेदिनीम्

MN DUTT: 06-046-002

प्रययौ रथघोषेण सिंहनादरवेण च
वादित्राणां च निनदैः कम्पयन्निव मेदिनीम्

M. N. Dutt: Proceeded sending up leonine shouts and making his chariot produce a loud rattle. He made the earth tremble with the loud din of musical instruments.

BORI CE: 08-031-003

वेपमान इव क्रोधाद्युद्धशौण्डः परंतपः
प्रतिव्यूह्य महातेजा यथावद्भरतर्षभ

MN DUTT: 06-046-003

वेपमान इव क्रोधाद् युद्धशौण्डः परंतपः
प्रतिव्यूह्य महातेजा यथावद् भरतर्षभ

M. N. Dutt: That chastiser of foes, irrepressible in battle, seemed to tremble in anger. Then arranging his own army in counter array, that hero of great energy, O best of Bharatas.

BORI CE: 08-031-004

व्यधमत्पाण्डवीं सेनामासुरीं मघवानिव
युधिष्ठिरं चाभिभवन्नपसव्यं चकार ह

MN DUTT: 06-046-004

व्यधमत् पाण्डवीं सेनामासुरीं मघवानिव
युधिष्ठिरं चाभ्यहनदपसव्यं चकार ह

M. N. Dutt: Made a great havoc of the Pandava army like Indra killing the Asura army. Then wounding Yudhishthira with many arrows he placed the son of Pandu to his right.

BORI CE: 08-031-005

धृतराष्ट्र उवाच
कथं संजय राधेयः प्रत्यव्यूहत पाण्डवान्
धृष्टद्युम्नमुखान्वीरान्भीमसेनाभिरक्षितान्

MN DUTT: 06-046-005

धृतराष्ट्र उवाच कथं संजय राधेयः प्रत्यव्यूहत पाण्डवान्
धृष्टद्युम्नमुखान् सर्वान् भीमसेनाभिरक्षितान्
सर्वानेव महेष्वासानजय्यानमरैरपि
के च प्रपक्षौ पक्षौ वा मम सैन्यस्य संजय

M. N. Dutt: Dhritarashtra said How did, O Sanjaya, the son of Radha arrange his army against the Pandavas led by Dhristadyumna and protected by Bhimasena-all those great bowmen invincible even to the very gods. Who stood, O Sanjaya, at the one wing and at the other of my army?

BORI CE: 08-031-006

के च प्रपक्षौ पक्षौ वा मम सैन्यस्य संजय
प्रविभज्य यथान्यायं कथं वा समवस्थिताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-046-006

प्रविभज्य यथान्यायं कथं वा समवस्थिताः
कथं पाण्डुसुताश्चापि प्रत्यव्यूहन्त मामकान्

M. N. Dutt: Dividing themselves duly how were they stationed? How did also the sons of Pandu arrange their army against mine?

BORI CE: 08-031-007

कथं पाण्डुसुताश्चापि प्रत्यव्यूहन्त मामकान्
कथं चैतन्महायुद्धं प्रावर्तत सुदारुणम्

MN DUTT: 06-046-006

प्रविभज्य यथान्यायं कथं वा समवस्थिताः
कथं पाण्डुसुताश्चापि प्रत्यव्यूहन्त मामकान्

MN DUTT: 06-046-007

कथं चैव महद् युद्धं प्रावर्तत सुदारुणम्
क्व च बूभत्सुरभवद् यत् कर्णोऽयाद् युधिष्ठिरम्

M. N. Dutt: Dividing themselves duly how were they stationed? How did also the sons of Pandu arrange their army against mine? And how did that great and dreadful battle began? Where was Vibhatsu when Karna proceeded against Yudhishthira?

BORI CE: 08-031-008

क्व च बीभत्सुरभवद्यत्कर्णोऽयाद्युधिष्ठिरम्
को ह्यर्जुनस्य सांनिध्ये शक्तोऽभ्येतुं युधिष्ठिरम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-031-009

सर्वभूतानि यो ह्येकः खाण्डवे जितवान्पुरा
कस्तमन्यत्र राधेयात्प्रतियुध्येज्जिजीविषुः

MN DUTT: 06-046-008

को हर्जुनस्य सान्निध्ये शक्तोऽभ्येतुं युधिष्ठिरम्
सर्वभूतानि यो ह्येकः खाण्डवे जितवान् पुरा
कस्तमन्यस्तु राधेयात् प्रतियुद्ध्येजिजीविषुः

M. N. Dutt: Who could successfully assail Yudhishthira before Arjuna? Who else except the son of Radha, who wishes to keep his life, would fight with Arjuna who had defeated single-handed formerly all creatures at Khandava?

BORI CE: 08-031-010

संजय उवाच
शृणु व्यूहस्य रचनामर्जुनश्च यथा गतः
परिदाय नृपं तेभ्यः संग्रामश्चाभवद्यथा

MN DUTT: 06-046-009

संजय उवाच शृणु व्यूहस्य रचनामर्जुनश्च यथा गतः
परिवार्य नृपं स्वं संग्रामश्चाभवद् यथा

M. N. Dutt: Sanjaya said Hear now of the arrangement of the army and how Arjuna came and how the battle was fought by both sides encircling their respective kings.

BORI CE: 08-031-011

कृपः शारद्वतो राजन्मागधश्च तरस्विनः
सात्वतः कृतवर्मा च दक्षिणं पक्षमाश्रिताः

MN DUTT: 06-046-010

कृपः शारद्वतो राजन् मागधाश्च तरस्विनः
सात्वतः कृतवर्मा च दक्षिणं पक्षमाश्रिताः

M. N. Dutt: O king, Saradvata's son Kripa, the highly active Magadhas and Kritavarma of the Satvata race stood at the right wing.

BORI CE: 08-031-012

तेषां प्रपक्षे शकुनिरुलूकश्च महारथः
सादिभिर्विमलप्रासैस्तवानीकमरक्षताम्

BORI CE: 08-031-013

गान्धारिभिरसंभ्रान्तैः पार्वतीयैश्च दुर्जयैः
शलभानामिव व्रातैः पिशाचैरिव दुर्दृशैः

MN DUTT: 06-046-011

तेषां प्रपक्षे शकुनिरुलूकश्च महारथः
सादिभिर्विमलप्रासैस्तवानीकमरक्षताम्
गान्धारिभिरसम्भ्रान्तः पर्वतीयैश्च दुर्जयैः
शलभानामिव वातैः पिशाचैरिव दुर्दशैः

M. N. Dutt: Standing at the right of these and accompanied by many dauntless Gandhara horse-men armed with bright lances and many invincible mountaineers numerous swarms of locusts and grim-visaged as the as the cars W Pishachas, Shakuni and the powerful carwarrior Uluka protected the Kuru army.

BORI CE: 08-031-014

चतुस्त्रिंशत्सहस्राणि रथानामनिवर्तिनाम्
संशप्तका युद्धशौण्डा वामं पार्श्वमपालयन्

MN DUTT: 06-046-012

चतुस्त्रिंशत्सहस्राणि रथानामनिवर्तिनाम्
संशप्तका युद्धशौण्डा वाम पार्श्वमपालयन्
समन्वितास्तव सुतैः कृष्णार्जुनजिघांसवः

M. N. Dutt: Thirty-four thousand of the Samsaptakas never to come back from the battle-field mad after fight, encircling your son and desirous of killing Krishna and Arjuna, protected the left side.

BORI CE: 08-031-015

समुच्चितास्तव सुतैः कृष्णार्जुनजिघांसवः
तेषां प्रपक्षः काम्बोजाः शकाश्च यवनैः सह

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-031-016

निदेशात्सूतपुत्रस्य सरथाः साश्वपत्तयः
आह्वयन्तोऽर्जुनं तस्थुः केशवं च महाबलम्

MN DUTT: 06-046-013

तेषां प्रपक्षाः काम्बोजाः शकाश्च यवनैः सह
निदेशात् सूतपुत्रस्य सरथाः साश्वपत्तयः
आह्वयन्तोऽर्जुनं तस्थुः केशवं च महाबलम्

M. N. Dutt: The Kambojas, the Sakas, the Yavanas, with their cars, horses and infantry stood on this left challenging Arjuna and the powerful Kesava.

BORI CE: 08-031-017

मध्येसेनामुखं कर्णो व्यवातिष्ठत दंशितः
चित्रवर्माङ्गदः स्रग्वी पालयन्ध्वजिनीमुखम्

MN DUTT: 06-046-014

मध्ये सेनामुखे कर्णोऽप्यवातिष्ठत दंशितः
चित्रवर्माङ्गदः स्त्रग्वी पालयन् वाहिनीमुखम्

M. N. Dutt: In the centre, stood Karna at the head of the army, clad in armour and a beautiful coat of mail and adorned with bracelets and garlands, for protecting it.

BORI CE: 08-031-018

रक्ष्यमाणः सुसंरब्धैः पुत्रैः शस्त्रभृतां वरः
वाहिनीप्रमुखं वीरः संप्रकर्षन्नशोभत

MN DUTT: 06-046-015

रक्षमाणैः सुसंरब्धैः पुत्रैः शस्त्रभृतां वरः
वाहिनीं प्रमुख वीरः सम्प्रकर्षन्नशोभत
अभ्यवर्तन्महाबाहुः सूर्यवैश्वानरप्रभः

M. N. Dutt: Endued with the effulgence of the moon and fire, beautiful to look at and with twany eyes, protected by his greatly angry sons, that hero, the foremost of the wielders of weapons, shone at the head of his army drawing his bow.

BORI CE: 08-031-019

अयोरत्निर्महाबाहुः सूर्यवैश्वानरद्युतिः
महाद्विपस्कन्धगतः पिङ्गलः प्रियदर्शनः
दुःशासनो वृतः सैन्यैः स्थितो व्यूहस्य पृष्ठतः

MN DUTT: 06-046-016

महाद्विपस्कन्धगत: पिङ्गाक्ष प्रियदर्शनः
दुःशासनो वृतः सैन्यैः स्थितौ व्यूहस्य पृष्ठतः

M. N. Dutt: The mighty-armed Dushasana, encircled by his soldiers, stood at the back of the army on a huge elephant and proceeded therefrom.

BORI CE: 08-031-020

तमन्वयान्महाराज स्वयं दुर्योधनो नृपः
चित्राश्वैश्चित्रसंनाहैः सोदर्यैरभिरक्षितः

BORI CE: 08-031-021

रक्ष्यमाणो महावीर्यैः सहितैर्मद्रकेकयैः
अशोभत महाराज देवैरिव शतक्रतुः

MN DUTT: 06-046-017

तमन्वयान्महाराज स्वयं दुर्योधन नृपः
चित्रास्त्रैचित्रसंनाहै: सोदयैरभिरक्षितः
रक्ष्यमाणो महावीर्यैः सहितैर्मद्रकेकयैः
अशोभत महाराज देवैरिव शतक्रतुः

M. N. Dutt: Protected by the highly energetic Madrakas and Kekayas the king shone there like the performer of hundred sacrifices surrounded by the celestials. Then followed him, O emperor, the king Duryodhana himself protected by his own brothers, clad in beautiful mails and riding on beautiful horses.

BORI CE: 08-031-022

अश्वत्थामा कुरूणां च ये प्रवीरा महारथाः
नित्यमत्ताश्च मातङ्गाः शूरैर्म्लेच्छैरधिष्ठिताः
अन्वयुस्तद्रथानीकं क्षरन्त इव तोयदाः

MN DUTT: 06-046-018

अश्वत्थामा कुरूणां च ये प्रवीरा महारथाः
नित्यमत्ताश्च मातङ्गाः शूरैर्लेच्छैः समान्विताः
अन्वयुस्तद् स्थानीकं क्षरन्त इव तोयदा

M. N. Dutt: Ashvatthama and other leading car-warriors and many infuriate elephants shedding temporal juice, resembling a mass of clouds and driven by brave Mlechchas followed that car force.

BORI CE: 08-031-023

ते ध्वजैर्वैजयन्तीभिर्ज्वलद्भिः परमायुधैः
सादिभिश्चास्थिता रेजुर्द्रुमवन्त इवाचलाः

MN DUTT: 06-046-019

ते ध्वजैर्वैजयन्तीभिर्व्वलद्भिः परमायुधैः
सादिभिश्चास्थिता रेजुर्द्रमवन्त इवाचलाः

M. N. Dutt: With Vaijayanti flags, shining weapons and riders they appeared like hills filled with trees.

BORI CE: 08-031-024

तेषां पदातिनागानां पादरक्षाः सहस्रशः
पट्टिशासिधराः शूरा बभूवुरनिवर्तिनः

MN DUTT: 06-046-020

तेषां पदातिनागानां पादरक्षा सहस्रशः
पट्टिशासिधराः शूरा बभूवुरनिवर्तिनः

M. N. Dutt: The rear of that elephant army was protected by thousands of horses with swords and Patticas never to return back from battle.

BORI CE: 08-031-025

सादिभिः स्यन्दनैर्नागैरधिकं समलंकृतैः
स व्यूहराजो विबभौ देवासुरचमूपमः

MN DUTT: 06-046-021

सादिभिः स्यन्दनै गैरधिकं समलङ्कृतेः
स व्यूहराजो विबभौ देवासुरचमूपमः

M. N. Dutt: Brilliantly adorned with cavalry, carwarriors and elephants that best of armies looked exceedingly picturesque like that of that of the gods or of the demons.

BORI CE: 08-031-026

बार्हस्पत्यः सुविहितो नायकेन विपश्चिता
नृत्यतीव महाव्यूहः परेषामादधद्भयम्

MN DUTT: 06-046-022

बार्हस्पत्यः सुविहितो नायकेन विपश्चिता
नृत्यतीव महाव्यूहः परेषां भयमादधत्

M. N. Dutt: That army arranged after the plan of Vrihaspati by its expert commander appeared to dance and strike terror into the hearts of the enemies.

BORI CE: 08-031-027

तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः
पत्त्यश्वरथमातङ्गाः प्रावृषीव बलाहकाः

MN DUTT: 06-046-023

तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः
पत्यश्वरतमातङ्गाः प्रावृषीव बलाहकाः

M. N. Dutt: Like the continual clouds of the rainy season, the infantry, cavalry, car-warriors and elephants, desirous of battle, began to issue from all the wings.

BORI CE: 08-031-028

ततः सेनामुखे कर्णं दृष्ट्वा राजा युधिष्ठिरः
धनंजयममित्रघ्नमेकवीरमुवाच ह

MN DUTT: 06-046-024

ततः सेनामुखे कर्णं दृष्ट्वा राजा युधिष्ठिरः
धनंजयममित्रघ्नमेकवीरमुवाच ह

M. N. Dutt: Beholding Karna at the head of the army Yudhishthira addressed the following words to Dhananjaya, that slayer of foes, the one heroes in the battle.

BORI CE: 08-031-029

पश्यार्जुन महाव्यूहं कर्णेन विहितं रणे
युक्तं पक्षैः प्रपक्षैश्च सेनानीकं प्रकाशते

MN DUTT: 06-046-025

पश्यार्जुन महाव्यूहं कर्णेन विहितं रणे
युक्तं पक्षैः प्रपक्षैश्च परानीकं प्रकाशते

M. N. Dutt: Behold, O Arjuna, the great army arranged by Karna. The enemy's army shines with all its wings.

BORI CE: 08-031-030

तदेतद्वै समालोक्य प्रत्यमित्रं महद्बलम्
यथा नाभिभवत्यस्मांस्तथा नीतिर्विधीयताम्

MN DUTT: 06-046-026

तदेतद् वै समालोक्य प्रत्यमित्रं महद् बलम्
यथा नाभिभवत्यस्मांस्तथा नीतिर्विधीयताम्

M. N. Dutt: In the face of such a huge army you should take such precautions as we may not be defeated.

BORI CE: 08-031-031

एवमुक्तोऽर्जुनो राज्ञा प्राञ्जलिर्नृपमब्रवीत्
यथा भवानाह तथा तत्सर्वं न तदन्यथा

MN DUTT: 06-046-027

एवमुक्तोऽर्जुनो राज्ञा प्राञ्जलिर्नुपमब्रवीत्
यथा भवानाह तथा तत् सर्वेन तदन्यथा

M. N. Dutt: Thus accosted by the king, Arjuna replied with joined hands “Every thing will be done as you say. Nothing will be otherwise."

BORI CE: 08-031-032

यस्त्वस्य विहितो घातस्तं करिष्यामि भारत
प्रधानवध एवास्य विनाशस्तं करोम्यहम्

MN DUTT: 06-046-028

यस्त्वस्य विहितो घातस्तं करिष्यामि भारत
प्रधानवध एवास्य विनाशस्तं करोम्यहम्

M. N. Dutt: I will bring about the destruction of the enemy, O Bharata. By killing the head of this encompass their destruction.

BORI CE: 08-031-033

युधिष्ठिर उवाच
तस्मात्त्वमेव राधेयं भीमसेनः सुयोधनम्
वृषसेनं च नकुलः सहदेवोऽपि सौबलम्

BORI CE: 08-031-034

दुःशासनं शतानीको हार्दिक्यं शिनिपुंगवः
धृष्टद्युम्नस्तथा द्रौणिं स्वयं यास्याम्यहं कृपम्

MN DUTT: 06-046-029

युधिष्ठिर उवाच तस्मात् त्वमेव राधेयं भीमसेनः सुयोधनम्
वृषसेनं च नकुलः सहदेवोऽपि सौबलम्
दुःशासनं शतानीको हार्दिक्यं शिनिपुङ्गवः
धृष्टद्युम्नो द्रोणसुतं स्वयं योत्स्याम्यहं कृपम्

M. N. Dutt: Yudhishthira said Having this in view you yourself proceed against the son of Radha; let Bhimasena proceed against Suyodhana; Nakula against Vrihsena, Sahadeva against the son of Subala, Satanika against Dushasana the best of Sinis; Shalyaki against the son of Hridika and Pandya against the son of Drona. I myself will fight with Kripa. army, I will

BORI CE: 08-031-035

द्रौपदेया धार्तराष्ट्राञ्शिष्टान्सह शिखण्डिना
ते ते च तांस्तानहितानस्माकं घ्नन्तु मामकाः

MN DUTT: 06-046-030

द्रौपदेया धार्तराष्ट्रशिष्टान् सह शिखण्डिना
ते ते च तांस्तानहितानस्माकं मन्तु मामकाः

M. N. Dutt: Let the sons of Draupadi, with Shikhandin proceed against the remaining sons of Dhritarashtra. Let the other heroes proceed against the rest of our enemies.

BORI CE: 08-031-036

संजय उवाच
इत्युक्तो धर्मराजेन तथेत्युक्त्वा धनंजयः
व्यादिदेश स्वसैन्यानि स्वयं चागाच्चमूमुखम्

MN DUTT: 06-046-031

संजय उवाच इत्युको धर्मराजेन तथेत्युक्त्वा धनंजयः
व्यादिदेश स्वसैन्यानि स्वयं चागाचमूमुखम्

M. N. Dutt: Sanjaya said Thus addressed by the pious Yudhishthira, Dhananjaya said-'so be it' and ordered his army. He then himself proceeded to the head.

Corresponding verse not found in BORI CE

MN DUTT: 06-046-032

अग्निर्वैश्वानरः पूर्वो ब्रह्मेद्धः सप्तितां गतः
तस्माद् यः प्रथमं जातस्तं देवा ब्राह्मणं विदुः

M. N. Dutt: Keshava and Arjuna proceeded to battle on that prime car, for which the leader of the universe Agni who derives his effulgence from Brahman became the horses and

Corresponding verse not found in BORI CE

MN DUTT: 06-046-033

ब्रह्मेशानेन्द्रवरुणान् क्रमशो योऽवहत् पुरा
तमाद्यं रथमास्थाय प्रयातौ केशवार्जुनो

M. N. Dutt: Sri Krishna and Arjuna were marching forward to enemies for attack on an ancient chariot used by Brahma, Rudra, Indra and Varuna respectively for riding during ancient period.

BORI CE: 08-031-037

अथ तं रथमायान्तं दृष्ट्वात्यद्भुतदर्शनम्
उवाचाधिरथिं शल्यः पुनस्तं युद्धदुर्मदम्

MN DUTT: 06-046-034

अथ तं रथमायान्तं दृष्ट्वात्यद्भुतदर्शनम्
उवाचाधिरथिं शल्यः पुनस्तं युद्धदुर्मदम्

M. N. Dutt: Beholding that wonderful car advance Shalya once more addressed the following words to that highly energetic warrior the son of Adhiratha.

BORI CE: 08-031-038

अयं स रथ आयाति श्वेताश्वः कृष्णसारथिः
निघ्नन्नमित्रान्कौन्तेयो यं यं त्वं परिपृच्छसि

MN DUTT: 06-046-035

अयं सरथ आयातः श्वेताश्वः कृष्णसारथिः
दुर्वारः सर्वसैन्यानां विपाकः कर्मणामिव
निघ्नन्नमित्रान् कौन्तैयो यं कर्ण परिपृच्छसि

M. N. Dutt: There comes the car drawn by white horses and having Krishna as its driver, the car which even all the soldiers cannot resist as the fruit follows the work. There comes the son of Kunti slaying all his foes along the way, he of whom you were inquiring.

BORI CE: 08-031-039

श्रूयते तुमुलः शब्दो रथनेमिस्वनो महान्
एष रेणुः समुद्भूतो दिवमावृत्य तिष्ठति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-046-036

श्रूयते तुमुलः शब्दो यथा मेघस्वनो महान्
ध्रुवमेतौ महात्मनौ वासुदेवधनंजयौ

M. N. Dutt: Undoubtedly they are the great Vasudeva and Arjuna as a tremendous uproar deep as the muttering of clouds is being heard.

Corresponding verse not found in BORI CE

MN DUTT: 06-046-037

एष रेणुः समुद्भूतो दिवमावृत्य तिष्ठति
चक्रनेमिप्रणुन्नेव कम्पते कर्ण मेदिनी

M. N. Dutt: A cloud of dust is overspreading the welkin like a canopy. The whole earth, O Arjuna, is shaking cut deep by the wheels of Arjuna's cars.

BORI CE: 08-031-040

चक्रनेमिप्रणुन्ना च कम्पते कर्ण मेदिनी
प्रवात्येष महावायुरभितस्तव वाहिनीम्
क्रव्यादा व्याहरन्त्येते मृगाः कुर्वन्ति भैरवम्

MN DUTT: 06-046-038

प्रवात्येष महावायुरभितस्तव वाहिनीम्
क्रव्यादा व्याहरन्त्येते मृगाः क्रन्दन्ति भैरवम्

M. N. Dutt: Violent winds are raging on both the sides of the army. The carnivorous animals are yelling aloud and the animals are emitting dreadful cries.

BORI CE: 08-031-041

पश्य कर्ण महाघोरं भयदं लोमहर्षणम्
कबन्धं मेघसंकाशं भानुमावृत्य संस्थितम्

MN DUTT: 06-046-039

पश्य कर्ण महाघोरं भयदं लोमहर्षणम्
कबन्धं मेघसंकाशं भानुमावृत्य संस्थितम्

M. N. Dutt: Behold, O Arjuna, the dreadful and evil Ketu of vapoury form, capable of making hairs erect. It has appeared covering the sun.

BORI CE: 08-031-042

पश्य यूथैर्बहुविधैर्मृगाणां सर्वतोदिशम्
बलिभिर्दृप्तशार्दूलैरादित्योऽभिनिरीक्ष्यते

MN DUTT: 06-046-040

पश्य यूथैर्बहुविधैगाणां सर्वतोदिशम्
बलिभिर्दृप्तशार्दूलैरादित्योऽभिनिरीक्ष्यते

M. N. Dutt: Behold various sorts of animals in large numbers and many powerful wolves and tigers are looking at the sun.

BORI CE: 08-031-043

पश्य कङ्कांश्च गृध्रांश्च समवेतान्सहस्रशः
स्थितानभिमुखान्घोरानन्योन्यमभिभाषतः

MN DUTT: 06-046-041

पश्य कङ्कांश्च गृध्राश्च समवेतान् सहस्रशः
स्थितानभिमुखान् घोरानन्योन्यमभिभाषतः

M. N. Dutt: Behold those terrible Kankas and vultures in thousands sitting with faces towards one another as if holding a conversation.

BORI CE: 08-031-044

सिताश्चाश्वाः समायुक्तास्तव कर्ण महारथे
प्रदराः प्रज्वलन्त्येते ध्वजश्चैव प्रकम्पते

MN DUTT: 06-046-042

रञ्जिताश्चामरा युक्तास्तव कर्ण महारथे
प्रवराः प्रज्वलन्त्येते ध्वजश्चैव प्रकम्पते

M. N. Dutt: O Karna, the coloured chowries attached to your huge car are waving roughly and your pennon is also trembling.

BORI CE: 08-031-045

उदीर्यतो हयान्पश्य महाकायान्महाजवान्
प्लवमानान्दर्शनीयानाकाशे गरुडानिव

MN DUTT: 06-046-043

सवेपथून् हयान् पश्य महाकायान् महाजवान्

M. N. Dutt: See, your beautiful and large horses endued with great speed resembling the beautiful Garuda in the sky, are also trembling.

BORI CE: 08-031-046

ध्रुवमेषु निमित्तेषु भूमिमावृत्य पार्थिवाः
स्वप्स्यन्ति निहताः कर्ण शतशोऽथ सहस्रशः

MN DUTT: 06-046-044

ध्रुवमेषु निमित्तेषु भूमिमाश्रित्य पार्थिवाः
स्वप्स्यन्ति निहताः कर्ण शतशोऽथ सहस्रशः

M. N. Dutt: It is evident from these evil omens O Karna, that hundreds and thousands of kings, deprived of their lives, will sleep the eternal sleep in the field of battles.

BORI CE: 08-031-047

शङ्खानां तुमुलः शब्दः श्रूयते लोमहर्षणः
आनकानां च राधेय मृदङ्गानां च सर्वशः

MN DUTT: 06-046-045

शङ्खानां तुमुलः शब्दः श्रूयते लोमहर्षणः
आनकानां च राधेय मृदङ्गानां च सर्वशः

M. N. Dutt: There is being heard the hair-stirring and loud sound of the conch. The sound of drums and cymbals, O son of Radha, is being also heard on all sides.

BORI CE: 08-031-048

बाणशब्दान्बहुविधान्नराश्वरथनिस्वनान्
ज्यातलत्रेषुशब्दांश्च शृणु कर्ण महात्मनाम्

MN DUTT: 06-046-046

बाणशब्दान् बहुविधान् नराश्वरगज वाजिनाम्
ज्यातलत्रेषुशब्दांश्च शृणु कर्ण महात्मनाम्

M. N. Dutt: The whizz of the various sorts of shafts and the noise of chariots, horses and men is also being heard. Listen, O Karna, to the twang of the bows of the various warriors.

BORI CE: 08-031-049

हेमरूप्यप्रमृष्टानां वाससां शिल्पिनिर्मिताः
नानावर्णा रथे भान्ति श्वसनेन प्रकम्पिताः

MN DUTT: 06-046-047

हेमरूप्यप्रसृष्टानां वाससां शिल्पिनिर्मिताः
नानावर्णा रथे भान्ति श्वसनेन प्रकम्पिताः

M. N. Dutt: Many flags of diverse colours and embroidered with gold, made by skillful artisans and shining on Arjuna's car shaken by the wind.

BORI CE: 08-031-050

सहेमचन्द्रतारार्काः पताकाः किङ्किणीयुताः
पश्य कर्णार्जुनस्यैताः सौदामिन्य इवाम्बुदे

MN DUTT: 06-046-048

सहेमचन्द्रतारार्काः पताकाः किङ्किणीयुताः
पश्य कर्णार्जुनस्यैताः सौदामन्य इवाम्बुदे

M. N. Dutt: See, O Karna, also the banners of Arjuna, adorned with rows of bells and golden moons and stars, like lightning on the clouds.

BORI CE: 08-031-051

ध्वजाः कणकणायन्ते वातेनाभिसमीरिताः
सपताका रथाश्चापि पाञ्चालानां महात्मनाम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-031-052

नागाश्वरथपत्त्यौघांस्तावकान्समभिघ्नतः
ध्वजाग्रं दृश्यते त्वस्य ज्याशब्दश्चापि श्रूयते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-046-049

ध्वजाः कणकणायन्ते वातेनाभिसमीरिताः
विभ्राजन्ति रथे कर्ण विमान दैवते यथा

M. N. Dutt: Those banners, producing a sound, are being shaken by the wind; the high-souled Panchalas with their cars decked with flags look like the gods on their cars.

Corresponding verse not found in BORI CE

MN DUTT: 06-046-050

सपताका रथाश्चैते पञ्चालानां महात्मनाम्
पश्य कुन्तीसुतं वीरं बीभत्सुमपराजितम्
प्रधर्षयितुमायान्तं कपिप्रवरकेतनम्

M. N. Dutt: Behold the heroic Vibhatsu, the son of Kunti, invincible in battle and having a flag with the emblem of a monkey, is coming forward to assail his enemies.

Corresponding verse not found in BORI CE

MN DUTT: 06-046-051

एष ध्वजाये पार्थस्य प्रेक्षणीयः समन्ततः
दृश्यते वानरो भीमो द्विषतामघवर्धनः

M. N. Dutt: On the top of Partha's banner a dreadful monkey is being seen capable of increasing the anger of the enemies.

Corresponding verse not found in BORI CE

MN DUTT: 06-046-052

एतचक्रं गदा शाई शङ्खः कृष्णस्य धीमतः
अत्यर्थ भ्राजते कृष्णे कौस्तुभस्तु मणिस्ततः

M. N. Dutt: These are the discus, club, Sranga bow and the conch of the intelligent Krishna. The Kaustava jewel appears beautiful (on the breast of) Krishna.

Corresponding verse not found in BORI CE

MN DUTT: 06-046-053

एष शङ्खगदापाणिर्वासुदेवोऽतिवीर्यवान्
वाहयन्नेति तुरगान् पाण्डुरान् वातरंहसः

M. N. Dutt: The highly energetic Vasudeva with club and Sranga bow in his hands is driving the yellow horses cndued with speed of the wind.

Corresponding verse not found in BORI CE

MN DUTT: 06-046-054

एतत् कूजति गाण्डीवं विकृष्टं सव्यसाचिना
एते हस्तवता मुक्ता घ्नन्त्यमित्राशिताः शराः

M. N. Dutt: This is the twang of the bow Gandiva drawn by Savyasachin. These sharpened arrows discharged off his hands will kill the enemies.

Corresponding verse not found in BORI CE

MN DUTT: 06-046-055

विशालायतताम्राक्षैः पूर्णचन्द्रनिभाननैः
एषा भूः कीर्यते राज्ञां शिरोभिरपलायिनाम्

M. N. Dutt: The earth is strewn with the heads of the kings who never come back from the battlefield, having expansive coppery eyes and faces like the full moon.

Corresponding verse not found in BORI CE

MN DUTT: 06-046-056

एते सुपरिधाकाराः पुण्यगन्धानुलेपनाः
उद्यतायुधशौण्डानां पात्यन्ते सायुधा भुजाः

M. N. Dutt: There are falling, the arms, resembling the spiked maces, with weapons and smeared with scents, of warriors taking delight in fight and contending with uplifted weapons.

Corresponding verse not found in BORI CE

MN DUTT: 06-046-057

निरस्तनेत्रजिह्वाश्च वाजिनः सह सादिभिः
पतिताः पात्यमानाश्च क्षितौ क्षीणाश्च शेरते

M. N. Dutt: Horses with eyes, tongues and entrails drawn out, with their riders and falling, fallen and lie dead on earth.

Corresponding verse not found in BORI CE

MN DUTT: 06-046-058

एते पर्वतशृङ्गाणां तुल्यरूपा हता द्विपाः
संछिन्नभिन्नाः पार्थेन प्रपतन्त्यद्रयो यथा

M. N. Dutt: Wounded, mangled and pierced by Partha, lifeless elephants, huge as mountain tops, are falling down like hills.

Corresponding verse not found in BORI CE

MN DUTT: 06-046-059

गन्धर्वनगराकारा रथा हतनरेश्वराः
विमानानीव पुण्यानि स्वर्गिणी नियतन्त्यमी

M. N. Dutt: The cars, resembling the cities of the Gandharvas, with the kings slain are falling down like the celestial cars, on the wane of the piety of the inhabitants of heaven.

Corresponding verse not found in BORI CE

MN DUTT: 06-046-060

व्याकुलकृतमत्यर्थं पश्य सैन्यं किरीटिना
नानामृगसहस्राणां यूथं केसरिणा यथाय

M. N. Dutt: Behold, the army has been greatly assailed by Kiritin as various animals are by a lion.

Corresponding verse not found in BORI CE

MN DUTT: 06-046-061

जन्त्येते पार्थिवान् वीराः पाण्डवाः समभिद्रुताः
नागाश्वरथपत्योघांस्तावकान् समभिघ्नतः

M. N. Dutt: Coming forward the heroic Pandavas are killing the kings, a good many elephants, horses, car-warriors and foot soldiers of your army engaged in battle.

Corresponding verse not found in BORI CE

MN DUTT: 06-046-062

एष सूर्य इवाम्भोदैश्छन्नः पार्थो न दृश्यते
ध्वजायं दृश्यते त्वस्य ज्याशब्दश्चापि श्रूयते

M. N. Dutt: Partha is not visible like the sun covered with clouds. The top of his car is being seen and the twang of his bow is being heard.

BORI CE: 08-031-053

अद्य द्रष्टासि तं वीरं श्वेताश्वं कृष्णसारथिम्
निघ्नन्तं शात्रवान्संख्ये यं कर्ण परिपृच्छसि

MN DUTT: 06-046-063

अद्य द्रक्ष्यसि तं वीरं श्वेताश्चं कृष्णसारथिम्
निघ्नन्तं शात्रवान् संख्ये यं कर्ण परिपृच्छसि

M. N. Dutt: You will see him today, O Karna, about whom you are inquiring-that hero, with white horses and Krishna as his driver engaged in killing the enemies in battle.

BORI CE: 08-031-054

अद्य तौ पुरुषव्याघ्रौ लोहिताक्षौ परंतपौ
वासुदेवार्जुनौ कर्ण द्रष्टास्येकरथस्थितौ

MN DUTT: 06-046-064

अद्य तौ पुरुषव्याघ्रौ लोहिताक्षौ परंतपौ
वासुदेवार्जुनौ कर्ण द्रष्टास्येकरथे स्थतौ

M. N. Dutt: You will see today, O Karna, stationed on the same car in battle those two foremnost of men with coppery eyes-the subduers of enemies-Krishna and Arjuna.

BORI CE: 08-031-055

सारथिर्यस्य वार्ष्णेयो गाण्डीवं यस्य कार्मुकम्
तं चेद्धन्तासि राधेय त्वं नो राजा भविष्यसि

MN DUTT: 06-046-065

सारथिर्यस्य वार्ष्णेयो गाण्डीवं यस्य कार्मुकम्
तं चेद्धन्तासि राधेन त्वं नो राजा भविष्यसि

M. N. Dutt: O son of Radha, you will be our king if you can slay him today who has Krishna for his driver and Gandiva for his bow.

BORI CE: 08-031-056

एष संशप्तकाहूतस्तानेवाभिमुखो गतः
करोति कदनं चैषां संग्रामे द्विषतां बली
इति ब्रुवाणं मद्रेशं कर्णः प्राहातिमन्युमान्

MN DUTT: 06-046-066

एष संशप्तकाहूतस्तानेवाभिमुखो गतः
करोति कदनं चैषां संग्रामे द्विषतां बली

M. N. Dutt: Challenged by Samsaptakas Partha proceeds against them; the powerful warrior is making a great havoc of his enemies in battle.

Corresponding verse not found in BORI CE

MN DUTT: 06-046-067

इति ब्रुवाणं मद्रेश कर्णः प्राहातिमन्युना
पश्य संशप्तकैः क्रुद्धैः सर्वतः समभिद्रुतः

M. N. Dutt: Thereupon Karna in anger said to the king of Madras who had spoken thus. "See Partha is being assailed on all sides by the Samsaptakas.

BORI CE: 08-031-057

पश्य संशप्तकैः क्रुद्धैः सर्वतः समभिद्रुतः
एष सूर्य इवाम्भोदैश्छन्नः पार्थो न दृश्यते
एतदन्तोऽर्जुनः शल्य निमग्नः शोकसागरे

MN DUTT: 06-046-068

एष सूर्य इवाम्भोदैश्छन्नः पार्थो न दृश्यते
एतदन्तोऽर्जुनः शल्य निमग्नो योधसागरे

M. N. Dutt: Like the sun covered by cloud Partha is no longer visible. Plunged into the deep of warriors O Shalya, Partha is sure to die."

BORI CE: 08-031-058

शल्य उवाच
वरुणं कोऽम्भसा हन्यादिन्धनेन च पावकम्
को वानिलं निगृह्णीयात्पिबेद्वा को महार्णवम्

MN DUTT: 06-046-069

शल्य उवाच वरुणं कोऽम्भसा हन्यादिन्धनेन च पावकम्
को वानिलं निगृह्णीयात् पिबेद्वा को महार्णवम्

M. N. Dutt: Shalya said Who is there who can slay the god of water with water and fire with fuel? Who is there who can get hold of the wind or drink off the ocean?

BORI CE: 08-031-059

ईदृग्रूपमहं मन्ये पार्थस्य युधि निग्रहम्
न हि शक्योऽर्जुनो जेतुं सेन्द्रैः सर्वैः सुरासुरैः

MN DUTT: 06-046-070

ईदृग्रुपमहं मन्ये पार्थस्य युधि विग्रहम्
न हि शक्योऽर्जुनो जेतुं युधि सेन्द्रैः सुरासरैः

M. N. Dutt: Methinks, to assail Partha is just like this. Even the very gods and demons united together with Indra at their head cannot discomfit Arjuna in battle.

BORI CE: 08-031-060

अथैवं परितोषस्ते वाचोक्त्वा सुमना भव
न स शक्यो युधा जेतुमन्यं कुरु मनोरथम्

MN DUTT: 06-046-071

अथवा परितोषस्ते वाचोक्त्वा सुमना भव
न स शक्यो युधा जेतुमन्यं कुरु मनोरथम्

M. N. Dutt: Better satisfy yourself and make your mind comfortable by saying this. Partha is not to be conquered in battle. Better fulfill some other object you may have in view.

BORI CE: 08-031-061

बाहुभ्यामुद्धरेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः
पातयेत्त्रिदिवाद्देवान्योऽर्जुनं समरे जयेत्

MN DUTT: 06-046-072

बाहुभ्यामुद्धरेद् भूमि दहेत् क्रुद्धः इमा प्रजाः
पातयेत् त्रिदिवाद् देवान् योऽर्जुनं समरे जयेत्

M. N. Dutt: He who will lift up the earth on his two arms, or consume all creatures with his wrath of hurl down the gods from heaven, may defeat Arjuna in battle.

BORI CE: 08-031-062

पश्य कुन्तीसुतं वीरं भीममक्लिष्टकारिणम्
प्रभासन्तं महाबाहुं स्थितं मेरुमिवाचलम्

MN DUTT: 06-046-073

पश्य कुन्तीसुतं वीरं भीममकिष्टकारिणम्
प्रभासन्तं महाबाहु स्थितं मेरुमिवापरम्

M. N. Dutt: Behold Bhima, the other heroic son of Kunti who is never worn out with fatigue, shining in his native lustre, mighty armed and is like the second Meru.

BORI CE: 08-031-063

अमर्षी नित्यसंरब्धश्चिरं वैरमनुस्मरन्
एष भीमो जयप्रेप्सुर्युधि तिष्ठति वीर्यवान्

MN DUTT: 06-046-074

अमर्षी नित्यसंरब्धश्चिर वैरमनुस्मरन्
एष भीमो जयेप्रेप्सुर्युधि तिष्ठति वीर्यवान्

M. N. Dutt: With his anger always burning, bent on wrecking revenge the highly energetic Bhima stands there with a view to acquire victory, remembering all his wrongs.

BORI CE: 08-031-064

एष धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः
तिष्ठत्यसुकरः संख्ये परैः परपुरंजयः

MN DUTT: 06-046-075

एष धर्मभृताः श्रेष्ठो धर्मराजो युधिष्ठिरः
तिष्ठत्यसुकरः संख्ये परैः परपुरञ्जयः

M. N. Dutt: There stands the impartial king Yudhishthira, the foremost of the pious and the conqueror of enemies' cities. The enemies can never resist him in battle.

BORI CE: 08-031-065

एतौ च पुरुषव्याघ्रावश्विनाविव सोदरौ
नकुलः सहदेवश्च तिष्ठतो युधि दुर्जयौ

MN DUTT: 06-046-076

एतौ च पुरुषव्याघ्रावश्विनाविव सोदरौ
नकुलः सहदेवश्च तिष्ठतो युधि दुर्जयौ

M. N. Dutt: There stand the twins Nakula Sahadeva, the two Asvinis, the two foremost of men, invincible in battle.

BORI CE: 08-031-066

दृश्यन्त एते कार्ष्णेयाः पञ्च पञ्चाचला इव
व्यवस्थिता योत्स्यमानाः सर्वेऽर्जुनसमा युधि

MN DUTT: 06-046-077

अमी स्थिता द्रौपदेयाः पञ्च पञ्चाचला इव
व्यवस्थिता योद्धुकामाः सर्वेऽर्जुनसमा युधि

M. N. Dutt: There stand the five Vrishni heroes like five inountains desirous of lighting all equal to Arjuna in battle.

BORI CE: 08-031-067

एते द्रुपदपुत्राश्च धृष्टद्युम्नपुरोगमाः
हीनाः सत्यजिता वीरास्तिष्ठन्ति परमौजसः

MN DUTT: 06-046-078

एते दुपदपुत्राश्च धृष्टद्युम्नपुरोगमाः
स्फीताः सत्यजितो वीरास्तिष्ठन्ति परमौजसः

M. N. Dutt: There stand the proud, beautiful heroic and highly energetic sons of Draupadi headed by Dhristadyumna.

Corresponding verse not found in BORI CE

MN DUTT: 06-046-079

असाविन्द्र इवासह्यः सात्यकिः सात्वतां पुरः
युयुत्सुरुपयात्यस्मान् क्रुद्धान्तकसमः पुरः

M. N. Dutt: There advances against us Satyaki, the foremost of the Satvatas, irresistible like Indra, with view to fight like Death himself in anger.

BORI CE: 08-031-068

इति संवदतोरेव तयोः पुरुषसिंहयोः
ते सेने समसज्जेतां गङ्गायमुनवद्भृशम्

MN DUTT: 06-046-080

इति संवदतोरेव तयोः पुरुषसिंहयोः
ते सेने समसज्जेतां गङ्गायमुनवद् भृशम्

M. N. Dutt: While these two best of men were thus speaking to each other the two armies encountered in battle like the streams of Ganga and Yamuna. While these two best of men were thus speaking to each other the two armies encountered in battle like the streams of Ganga and Yamuna.

Home | About | Back to Book 08 Contents | ← Chapter 30 | Chapter 32 →