Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 032

BORI CE: 08-032-001

धृतराष्ट्र उवाच
तथा व्यूढेष्वनीकेषु संसक्तेषु च संजय
संशप्तकान्कथं पार्थो गतः कर्णश्च पाण्डवान्

MN DUTT: 06-047-001

धृतराष्ट्र उवाच तथा व्यूढेष्वनीकेषु संसक्तेषु च संजय
संशप्तकान् कथं पार्थो गतः कर्णश्च पाण्डवान्

M. N. Dutt: Dhritarashtra said While armies thus encountered each other, did Partha, O Sanjaya, assail the Samsaptakas and Karna the Pandavas.

BORI CE: 08-032-002

एतद्विस्तरतो युद्धं प्रब्रूहि कुशलो ह्यसि
न हि तृप्यामि वीराणां शृण्वानो विक्रमान्रणे

MN DUTT: 06-047-002

एतद् विस्तरशो युद्धं प्रब्रूहि कुशलो ह्यासि
न हि तृप्यामि वीराणां शृण्वानो विक्रमान् रणे

M. N. Dutt: Skilled in narration as you are, recount at length the incidents of the battle to me. I am never satiated with listening to the accounts of the prowess of heroes.

BORI CE: 08-032-003

संजय उवाच
तत्स्थाने समवस्थाप्य प्रत्यमित्रं महाबलम्
अव्यूहतार्जुनो व्यूहं पुत्रस्य तव दुर्नये

MN DUTT: 06-047-003

संजय उवाच तदास्थितमवज्ञाय प्रत्यमित्रबलं महत्
अव्यूहतार्जुनो व्यूहं पुत्रस्य तव दुर्नये

M. N. Dutt: Sanjaya said Disregarding the huge hostile array arranged in that way Arjuna rayed his force in proper form on account of the evil policy of your son.

BORI CE: 08-032-004

तत्सादिनागकलिलं पदातिरथसंकुलम्
धृष्टद्युम्नमुखैर्व्यूढमशोभत महद्बलम्

MN DUTT: 06-047-004

तत् सादिनागकलिलं पदातिरथसंकुलम्
धृष्टद्युम्नमुखं व्यूहमशोभत महद् बलम्

M. N. Dutt: The huge army of the Pandavas, abounding in infantry, cavalry, elephants and cars and led by Dhristadyumna, looked magnificent.

BORI CE: 08-032-005

पारावतसवर्णाश्वश्चन्द्रादित्यसमद्युतिः
पार्षतः प्रबभौ धन्वी कालो विग्रहवानिव

MN DUTT: 06-047-005

पारावतसवर्णाश्वश्चन्द्रादित्यसमद्युतिः
पार्षतः प्रबभौ धन्वी कालो विग्रहवानिव

M. N. Dutt: With his horses white as the pigeons and endued with the effulgence of the sun or the moon the son of Prishata, with bow in hand, shone like Death himself in body.

BORI CE: 08-032-006

पार्षतं त्वभि संतस्थुर्द्रौपदेया युयुत्सवः
सानुगा भीमवपुषश्चन्द्रं तारागणा इव

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-047-006

पार्षतं जुगुपुः सर्वे द्रौपदेया युयुत्सवः
दिव्यवर्मायुधधराः शार्दूलसमविक्रमाः
सानुगा दीप्तवपुषश्चन्द्रं तारागणा इव

M. N. Dutt: The sons of Draupadi desirous of fighting stood by the side of the son of Prishata. They had celestial coats of mail and weapons and were powerful like tigers. They followed him like stars following the moon.

BORI CE: 08-032-007

अथ व्यूढेष्वनीकेषु प्रेक्ष्य संशप्तकान्रणे
क्रुद्धोऽर्जुनोऽभिदुद्राव व्याक्षिपन्गाण्डिवं धनुः

MN DUTT: 06-047-007

अथ व्यूढेष्वनीकेषु प्रेक्ष्य संशप्तकान् रणे
क्रुद्धोऽर्जुनोऽभिदुद्राव व्याक्षिपन् गाण्डिवं धनुः

M. N. Dutt: Beholding he Samsaptakas in battle array, Arjuna, worked up with anger, rushed against them, drawing his Gandiva bow.

BORI CE: 08-032-008

अथ संशप्तकाः पार्थमभ्यधावन्वधैषिणः
विजये कृतसंकल्पा मृत्युं कृत्वा निवर्तनम्

MN DUTT: 06-047-008

अथ संशप्तकाः पार्थमभ्यधावन् वधैषिणः
विजये धृतसंकल्पा मृत्युं कृत्वा निवर्तनम्

M. N. Dutt: With a view to kill Arjuna the Samsaptakas bent upon acquiring victory, advanced against him, making death their end.

BORI CE: 08-032-009

तदश्वसंघबहुलं मत्तनागरथाकुलम्
पत्तिमच्छूरवीरौघैर्द्रुतमर्जुनमाद्रवत्

MN DUTT: 06-047-009

तन्नराश्वौधबहुलं मत्तनागरथाकुलम्
पत्तिमच्छूरवीरौधं दुतमर्जुनमार्दयत्

M. N. Dutt: Those brave warriors with men, horses, infuriate elephants and cars began quickly to assail Arjuna.

BORI CE: 08-032-010

स संप्रहारस्तुमुलस्तेषामासीत्किरीटिना
तस्यैव नः श्रुतो यादृङ्निवातकवचैः सह

MN DUTT: 06-047-010

स सम्प्रहारस्तुमुलस्तेषामासीत् किरीटिना
तस्यैव नः श्रुतो यादृनिवातकवचैः सह

M. N. Dutt: Furious was their encounter with Kiritin. It resembled that between Arjuna and Nivata Kavachas, as we have heard.

BORI CE: 08-032-011

रथानश्वान्ध्वजान्नागान्पत्तीन्रथपतीनपि
इषून्धनूंषि खड्गांश्च चक्राणि च परश्वधान्

BORI CE: 08-032-012

सायुधानुद्यतान्बाहूनुद्यतान्यायुधानि च
चिच्छेद द्विषतां पार्थः शिरांसि च सहस्रशः

MN DUTT: 06-047-011

रथानश्वान् ध्वजान नागान् पतीन् रणगतानपि
इघून धनूंषि खड्गाश्च चक्राणि च परश्वधान्
सायुधानुद्यतान् बाहून् विविधान्यायुधानि च
चिच्छेद द्विषतां पार्थः शिरांसि च सहस्रशः

M. N. Dutt: Thousands and thousands of cars, horses, flags, elephants, foot-soldiers engaged in fighting, arrows, bows, swords, discus, battle axes, uplifted arms holding weapons and heads of enemies were cut by Partha.

BORI CE: 08-032-013

तस्मिन्सैन्ये महावर्ते पातालावर्तसंनिभे
निमग्नं तं रथं मत्वा नेदुः संशप्तका मुदा

MN DUTT: 06-047-012

तस्मिन् सैन्यमहावर्ते पातालतलसंनिभे
निमग्न त रथं मत्वा नेदुः संशप्तकास्नथा

M. N. Dutt: Considering his car drowned into that whirlpool of warriors resembling the bed of the was nether region the Samsaptakas sent up loud war-cries.

BORI CE: 08-032-014

स पुरस्तादरीन्हत्वा पश्चार्धेनोत्तरेण च
दक्षिणेन च बीभत्सुः क्रुद्धो रुद्रः पशूनिव

MN DUTT: 06-047-013

स पुनस्तानरीन् हत्वा पुनरुत्तरतोऽत्वधीत्
दक्षिणेन च पश्चाच क्रुद्धो रुद्रः पशूनिव

M. N. Dutt: Slaying all his enemies in front Partha killed those that stood at a distance, then those that were on his right and back like Rudra himself killing in anger the entire animate creation.

BORI CE: 08-032-015

अथ पाञ्चालचेदीनां सृञ्जयानां च मारिष
त्वदीयैः सह संग्राम आसीत्परमदारुणः

MN DUTT: 06-047-014

अथ पञ्चालचेदीनां संजयानां च मारिष

M. N. Dutt: And exceedingly dreadful the encounter of your army with the Panchalas, Chedis and Srinjayas.

BORI CE: 08-032-016

कृपश्च कृतवर्मा च शकुनिश्चापि सौबलः
हृष्टसेनाः सुसंरब्धा रथानीकैः प्रहारिणः

BORI CE: 08-032-017

कोसलैः काशिमत्स्यैश्च कारूषैः केकयैरपि
शूरसेनैः शूरवीरैर्युयुधुर्युद्धदुर्मदाः

MN DUTT: 06-047-015

कृपश्च कृतवर्मा च शकुनिश्चापि सौबलः
हृष्टसेनाः सुसंरब्धा रथानीकप्रहारिणः
कोसलैः काश्यमत्स्यैश्च कारुषैः केकयैरपि
शूरसेनैः शूरवरैर्युयुधुर्युद्धदुर्मदाः

M. N. Dutt: Kripa, Kritavarma, Shakuni, the son of Subala, with cheerful soldiers, all greatly worked up with anger and capable of striking the car-warriors fought with Kosalas, the Kachis, Matsyas, Karushas, Kekayas and Surasenas all of whom were highly terrible in battle.

BORI CE: 08-032-018

तेषामन्तकरं युद्धं देहपाप्मप्रणाशनम्
शूद्रविट्क्षत्रवीराणां धर्म्यं स्वर्ग्यं यशस्करम्

MN DUTT: 06-047-016

तेषामन्तकरं युद्धं देहपाप्मासुनाशनम्
क्षत्रविट्शूद्रवीराणां धर्म्य स्वर्ग्य यशस्करम्

M. N. Dutt: That great battle, destructive of life, body and sins, brought on fame, virtue and heaven for all the Kshatriya, Vaishyas and Sudra heroes that engaged in it.

BORI CE: 08-032-019

दुर्योधनोऽपि सहितो भ्रातृभिर्भरतर्षभ
गुप्तः कुरुप्रवीरैश्च मद्राणां च महारथैः

BORI CE: 08-032-020

पाण्डवैः सहपाञ्चालैश्चेदिभिः सात्यकेन च
युध्यमानं रणे कर्णं कुरुवीरोऽभ्यपालयत्

MN DUTT: 06-047-017

दुर्योधनऽथ सहितो भ्रातृर्भिरतर्षभ
गुप्तः कुरुप्रवीरैश्च मद्राणां च महारथैः
पाण्डवैः सह पञ्चालैश्चैदिभिः सात्यकेन च
युध्यमानं रणे कुरुवीरो भ्यपालत्

M. N. Dutt: O best of Bharatas, meanwhile, the king Duryodhana, with all his brothers and Kuru heroes and many powerful Madraka carwarriors, protected Karna while he fought with the Pandavas, the Panchalas, the Chedis and Satyaki.

BORI CE: 08-032-021

कर्णोऽपि निशितैर्बाणैर्विनिहत्य महाचमूम्
प्रमृद्य च रथश्रेष्ठान्युधिष्ठिरमपीडयत्

MN DUTT: 06-047-018

कर्णोऽपि निशितैर्बाणैर्विनिहत्य महाचमूम्
प्रमृद्य च रथश्रेष्ठान् युधिष्ठिरमपीडयत्

M. N. Dutt: Destroying that huge army with his sharpened arrows and assailing many leading car-warriors Karna afflicted Yudhishthira.

BORI CE: 08-032-022

विपत्रायुधदेहासून्कृत्वा शत्रून्सहस्रशः
युक्त्वा स्वर्गयशोभ्यां च स्वेभ्यो मुदमुदावहत्

MN DUTT: 06-047-019

विवस्त्रायुधदेहासून कृत्वा शत्रून् सहस्रशः
युक्त्वा स्वर्गयशोभ्यां च स्वेभ्यो मुदमुदावहत्

M. N. Dutt: Sundering the armour, weapons and bodies of thousands of his enemies, killing them by thousands and sending them to heaven to earn fame Karna gave great delight to his friends.

Corresponding verse not found in BORI CE

MN DUTT: 06-047-020

एवं मारिष संग्रामो नरवाजिगजक्षयः
कुरूणां सृञ्जयानां च देवासुरसमोऽभवत्

M. N. Dutt: Thus, O father, the battle, putting the Kurus and Srinjayas resembled that between the gods and demons in the days of yore.

BORI CE: 08-032-023

धृतराष्ट्र उवाच
यत्तत्प्रविश्य पार्थानां सेनां कुर्वञ्जनक्षयम्
कर्णो राजानमभ्यर्च्छत्तन्ममाचक्ष्व संजय

MN DUTT: 06-048-001

धृतराष्ट्र उवाच यत्तत् प्रविश्य पार्थानां सैन्यं कुर्वञ्जनक्षयम्
कर्णो राजानमभ्येत्य तन्माचक्ष्व संजय

M. N. Dutt: Dhritarashtra said Tell me, O Sanjaya, how Karna, having caused a great carnage and entered into the midst of the Pandavas assailed the king Yudhishthira.

BORI CE: 08-032-024

के च प्रवीराः पार्थानां युधि कर्णमवारयन्
कांश्च प्रमथ्याधिरथिर्युधिष्ठिरमपीडयत्

MN DUTT: 06-048-002

के च प्रवीराः पार्थानां युधि कर्णमवारयन्
कांश्च प्रमथ्याधिरथियुधिष्ठिरमपीडयत्

M. N. Dutt: What leading warriors amongst the Pandavas resisted Karna? Whom did Karna crush before he could assail Yudhishthira?

BORI CE: 08-032-025

संजय उवाच
धृष्टद्युम्नमुखान्पार्थान्दृष्ट्वा कर्णो व्यवस्थितान्
समभ्यधावत्त्वरितः पाञ्चालाञ्शत्रुकर्शनः

MN DUTT: 06-048-003

संजय उवाच धृष्टद्युम्नमुखान् पार्थान् दृष्ट्वा कर्णो व्यवस्थितान्
समभ्यधावत्त्वरितः पञ्चालाञ्छत्रुकर्षिणः

M. N. Dutt: Sanjaya said Seeing the followers of the Pandavas led by Dhristadyumna stationed for battle, Karna, the subduer of foes, rushed furiously against the Panchalas.

BORI CE: 08-032-026

तं तूर्णमभिधावन्तं पाञ्चाला जितकाशिनः
प्रत्युद्ययुर्महाराज हंसा इव महार्णवम्

MN DUTT: 06-048-004

तं तूर्णमभिधावन्तं पञ्चाला जितकाशिनः
प्रत्युद्ययुर्महात्मानं हंसा इव महार्णवम्

M. N. Dutt: The Panchalas, desirous of victory, advanced against that high-souled one who came quickly as the swans go to the ocean.

BORI CE: 08-032-027

ततः शङ्खसहस्राणां निस्वनो हृदयंगमः
प्रादुरासीदुभयतो भेरीशब्दश्च दारुणः

MN DUTT: 06-048-005

ततः शङ्खसहस्राणां निःस्वनो हृदयङ्गम
प्रादुरासीदुभयतो भेरीशब्दश्च दारुणः

M. N. Dutt: Then there arose from both the armies the sound of a thousand conches capable striking terror into hearts as well as that of bugles.

BORI CE: 08-032-028

नानावादित्रनादश्च द्विपाश्वरथनिस्वनः
सिंहनादश्च वीराणामभवद्दारुणस्तदा

MN DUTT: 06-048-006

नानाबाणनिपाताश्च द्विपाश्वरथनिःस्वनः
सिंहनादच वीराणामभवद् दारुणस्तदा

M. N. Dutt: Then there arose the dreadful sound of warriors other musical instruments, the noise of the elephants, horses and cars and leonine shouts of the heroes.

BORI CE: 08-032-029

साद्रिद्रुमार्णवा भूमिः सवाताम्बुदमम्बरम्
सार्केन्दुग्रहनक्षत्रा द्यौश्च व्यक्तं व्यघूर्णत

MN DUTT: 06-048-007

साद्रिद्रुमार्णवा भूमि: सवाताम्बुदमम्बरम्
सार्केन्दुग्रहनक्षत्रा द्यौश्च व्यक्तं विघूर्णितः

M. N. Dutt: The entire earth with her mountains, trees and oceans, the sky enshrouded with clouds driven by the wind and the whole firmament with the sun and the moon, scemed to tremble.

BORI CE: 08-032-030

अति भूतानि तं शब्दं मेनिरेऽति च विव्यथुः
यानि चाप्लवसत्त्वानि प्रायस्तानि मृतानि च

MN DUTT: 06-048-008

इति भूतानं तं शब्दं मेनिरे ते च विव्यथुः
यानि चाप्यल्पसत्त्वानि प्रायस्तानि मृतानि च

M. N. Dutt: So dreadful appeared the noise to all creatures and they became all agitated. The weak amongst them fell dead.

BORI CE: 08-032-031

अथ कर्णो भृशं क्रुद्धः शीघ्रमस्त्रमुदीरयन्
जघान पाण्डवीं सेनामासुरीं मघवानिव

MN DUTT: 06-048-009

अथ कर्णो भृशं क्रुद्धः शीघ्रमस्त्रमुदीरयन्
जघान पाण्डवीं सेनामासुरीं मघवानिव

M. N. Dutt: Then worked with great anger and invoking speedily his weapons Karna began to assail the Pandava host like Indra grinding the army of the demons.

BORI CE: 08-032-032

स पाण्डवरथांस्तूर्णं प्रविश्य विसृजञ्शरान्
प्रभद्रकाणां प्रवरानहनत्सप्तसप्ततिम्

MN DUTT: 06-048-010

स पाण्डवबलं कर्णः प्रविश्य विसृजञ्छरान्
प्रभद्रकाणां प्रवरानहनत् सप्तसप्ततिम्

M. N. Dutt: Entering into the midst of the Pandava army and discharging his arrows furnished with beautiful wings of that best of car-warriors (Karna) killed seventy-seven five Prabhadrakas.

BORI CE: 08-032-033

ततः सुपुङ्खैर्निशितै रथश्रेष्ठो रथेषुभिः
अवधीत्पञ्चविंशत्या पाञ्चालान्पञ्चविंशतिम्

MN DUTT: 06-048-011

ततः सुपुडैनिशितै स्थश्रेष्ठो रथेषुभिः
अवधीत् पञ्चविंशत्या पञ्चालान् पञ्चविंशतिम्

M. N. Dutt: Karna, the best chariot warrior shot twenty five arrows having decent wings and beheaded twenty five Panchalas.

BORI CE: 08-032-034

सुवर्णपुङ्खैर्नाराचैः परकायविदारणैः
चेदिकानवधीद्वीरः शतशोऽथ सहस्रशः

MN DUTT: 06-048-012

सुवर्णपुढे राचैः परकायविदारणैः
चेदिकानवधीद वीरः शतशोऽथ सहस्रशः

M. N. Dutt: With many gold feathered Narachas capable of piercing others bodies the hence killed hundred and thousands of the Chedis.

BORI CE: 08-032-035

तं तथा समरे कर्म कुर्वाणमतिमानुषम्
परिवव्रुर्महाराज पाञ्चालानां रथव्रजाः

MN DUTT: 06-048-013

तं तथा समरे कर्म कुर्वाणमतिमानुषम्
परिवर्महाराज पञ्चालानां रथव्रजाः

M. N. Dutt: While he was performing those superhuman feats in battle a large number of Panchala cars surrounded him quickly on all sides, O king.

BORI CE: 08-032-036

ततः संधाय विशिखान्पञ्च भारत दुःसहान्
पाञ्चालानवधीत्पञ्च कर्णो वैकर्तनो वृषः

MN DUTT: 06-048-014

ततः संधाय विशिखान् पञ्च भारत दुःसहान्
पञ्चालानवधीत् पञ्च कर्णो वैकर्तनो वृषः

M. N. Dutt: O Bharata, then setting five dreadful arrows Karna, the son of Vikartana, killed five Panchalas.

BORI CE: 08-032-037

भानुदेवं चित्रसेनं सेनाबिन्दुं च भारत
तपनं शूरसेनं च पाञ्चालानवधीद्रणे

MN DUTT: 06-048-015

भानुदेवं चित्रसेनं सेनाबिन्दुं च भारत
तपनं शूरसेन च पञ्चालानहनद् रणे

M. N. Dutt: He killed in battle the Panchalas-Bhanudeva, Chitrasena, Senabindu, Tapana and Shurasena.

BORI CE: 08-032-038

पाञ्चालेषु च शूरेषु वध्यमानेषु सायकैः
हाहाकारो महानासीत्पाञ्चालानां महाहवे

MN DUTT: 06-048-016

पञ्चालेषु च शूरेषु वध्यमानेषु सायकैः
हाहाकारो महानासीत् पञ्चालानां महाहवे

M. N. Dutt: The heroic Panchalas being thus killed with arrows there arose lamentations Alas! and Oh of the Panchalas in that great battle.

BORI CE: 08-032-039

तेषां संकीर्यमाणानां हाहाकारकृता दिशः
पुनरेव च तान्कर्णो जघानाशु पतत्रिभिः

MN DUTT: 06-048-017

परिवर्महाराज पञ्चालानां रथा दश
पुनरेव च तान् कर्णो जघानाशु पतत्रिभिः

M. N. Dutt: Then ten car-warriors amongst Panchalas surrounded Karna whom all he quickly killed with arrows.

BORI CE: 08-032-040

चक्ररक्षौ तु कर्णस्य पुत्रौ मारिष दुर्जयौ
सुषेणः सत्यसेनश्च त्यक्त्वा प्राणानयुध्यताम्

MN DUTT: 06-048-018

चक्ररक्षौ तु कर्णस्य पुत्रौ मारिष दुर्जयौ
सुषेण: सत्यसेननश्च त्यक्त्वा प्राणानयुध्यताम्

M. N. Dutt: Then the two protectors of Karna's carwheels, his two invincible sons, Sushena and Satyasena began to fight reckless of their lives.

BORI CE: 08-032-041

पृष्ठगोपस्तु कर्णस्य ज्येष्ठः पुत्रो महारथः
वृषसेनः स्वयं कर्णं पृष्ठतः पर्यपालयत्

MN DUTT: 06-048-019

पृष्ठगोप्ता तु कर्णस्य ज्येष्ठः पुत्रो महारथः
वृषसेनः स्वयं कर्ण पृष्ठतः पर्यपालयत्

M. N. Dutt: The powerful car-warrior Vrishasena, the eldest son of Karna, himself protected his father's rear.

BORI CE: 08-032-042

धृष्टद्युम्नः सात्यकिश्च द्रौपदेया वृकोदरः
जनमेजयः शिखण्डी च प्रवीराश्च प्रभद्रकाः

BORI CE: 08-032-043

चेदिकेकयपाञ्चाला यमौ मत्स्याश्च दंशिताः
समभ्यधावन्राधेयं जिघांसन्तः प्रहारिणः

MN DUTT: 06-048-020

धृष्टद्युम्नः सात्यकिश्च द्रौपदेया वृकोदरः
जनमेजयः शिखण्डी च प्रवीराश्च प्रभद्रकाः
चेदिकेकयपञ्चाला यमौ मत्स्याश्च दंशिताः
सम्भ्यधावन् राधेयं जिघांसन्तः प्रहारिणम्

M. N. Dutt: Thereupon, Dhristadyumna, Satyaki, the five sons of Draupadi, Vrikodara, Janmejaya, Shikhandin and many leading warriors among Probhadrakas and many amongst the Chedis, the Kekayas and the Panchalas, the twins, the Matsyas, all clad in mail rushed upon Karna to kill him.

BORI CE: 08-032-044

त एनं विविधैः शस्त्रैः शरधाराभिरेव च
अभ्यवर्षन्विमृद्नन्तः प्रावृषीवाम्बुदा गिरिम्

MN DUTT: 06-048-021

त एनं विविधैः शस्त्रैः शरधाराभिरेव च
अभ्यवर्षन् विमर्दन्तं प्रावृषीभाम्बुदा गिरिम्

M. N. Dutt: Showering upon him various kinds of weapons and arrows they began to assail him like the clouds striking the mountain breast during the rainy season.

BORI CE: 08-032-045

पितरं तु परीप्सन्तः कर्णपुत्राः प्रहारिणः
त्वदीयाश्चापरे राजन्वीरा वीरानवारयन्

MN DUTT: 06-048-022

पितरं तु परीप्सन्तः कर्णपुत्राः प्रहारिणः
त्वदीयाश्चारे राजन् वीरा वीरानवारयन्

M. N. Dutt: To rescue their father, the sons of Karna all of whom were sinless and many heroes of your army resisted them.

BORI CE: 08-032-046

सुषेणो भीमसेनस्य छित्त्वा भल्लेन कार्मुकम्
नाराचैः सप्तभिर्विद्ध्वा हृदि भीमं ननाद ह

MN DUTT: 06-048-023

सुषेणो भीमसेनस्य च्छित्त्वा भल्लेन कार्मुकम्
नाराचैः सप्तभिर्विद्ध्वा हृदि भीमं ननाद ह

M. N. Dutt: Cutting off with a broad headed bow, that of Bhimasena, Sushena pierced him on the breast with seven Narachas and made a loud war-cry.

BORI CE: 08-032-047

अथान्यद्धनुरादाय सुदृढं भीमविक्रमः
सज्यं वृकोदरः कृत्वा सुषेणस्याच्छिनद्धनुः

MN DUTT: 06-048-024

अथान्यद् धनुरादाय सुदृढं भीमविक्रमः
सज्यं वृकोदरः कृत्वा सुषेणस्याच्छिनद् धनुः

M. N. Dutt: Thereupon taking up another strong bow and setting it right in haste the highly powerful Vrikodara cut-off Sushena's bow.

BORI CE: 08-032-048

विव्याध चैनं नवभिः क्रुद्धो नृत्यन्निवेषुभिः
कर्णं च तूर्णं विव्याध त्रिसप्तत्या शितैः शरैः

MN DUTT: 06-048-025

विव्याध चैन दशभिः क्रुद्धो नृत्यन्निवेषुभिः
कर्णं च तूर्णं विव्याधि त्रिसप्तत्या शितैः शरै

M. N. Dutt: Worked up with anger and as if dancing on his car he quickly bored through Sushena with ten arrows and pierced Karna himself with seventy sharp arrows within the twinkling of an eye.

BORI CE: 08-032-049

सत्यसेनं च दशभिः साश्वसूतध्वजायुधम्
पश्यतां सुहृदां मध्ये कर्णपुत्रमपातयत्

MN DUTT: 06-048-026

भानुसेनं च दशभिः साश्वसूतायुधध्वजम्
पश्यतां सुहृदां मध्ये कर्णपुत्रमपातयत्

M. N. Dutt: Then with ten other arrows Bhima struck down Bhanusena, another son of Karna, with horses, drivers, arms and flags before the eyes of his friends.

BORI CE: 08-032-050

क्षुरप्रणुन्नं तत्तस्य शिरश्चन्द्रनिभाननम्
शुभदर्शनमेवासीन्नालभ्रष्टमिवाम्बुजम्

MN DUTT: 06-048-027

क्षुरप्रणुन्नं तत्तस्य शिरश्चन्द्रनिभाननम्
शुभदर्शनमेवासीन्नालभ्रष्टमिवाम्बुजम्

M. N. Dutt: Sundered by a razor-headed shaft the beautiful head of the youth with a moon-like countenance appeared like a lotus plucked from its stalk.

BORI CE: 08-032-051

हत्वा कर्णसुतं भीमस्तावकान्पुनरार्दयत्
कृपहार्दिक्ययोश्छित्त्वा चापे तावप्यथार्दयत्

MN DUTT: 06-048-028

हत्वा कर्णसुतं भीमस्तावकान् पुनरार्दयत्
कृपहार्दिक्ययोश्छित्त्वा चापौ तावप्यथार्दयत्

M. N. Dutt: Having killed Karna's son Bhima began to assail your army once more; sundering the bows of Kripa and Hridika's son he began to assail those two heroes.

BORI CE: 08-032-052

दुःशासनं त्रिभिर्विद्ध्वा शकुनिं षड्भिरायसैः
उलूकं च पतत्रिं च चकार विरथावुभौ

MN DUTT: 06-048-029

दुःशासनं त्रिभिर्विद्ध्वा शकुनि षड्भिरायसैः
उलूकं च पतत्रिं च चकार विरथावुभौ

M. N. Dutt: Striking Dushasana with ten iron arrows and Shakuni with six he deprived both Uluka and Patatri of their cars.

BORI CE: 08-032-053

हे सुषेण हतोऽसीति ब्रुवन्नादत्त सायकम्
तमस्य कर्णश्चिच्छेद त्रिभिश्चैनमताडयत्

MN DUTT: 06-048-030

सुषेणं च हतोऽसीति बुवन्नादत्त सायकम्
तमस्य कर्णश्चिच्छेद त्रिभिश्चैनमताडयत्

M. N. Dutt: Then saying to Sushena "you are killed” Bhima took up another arrow. Karna cut it off and pierced Bhima himself with three arrows.

BORI CE: 08-032-054

अथान्यमपि जग्राह सुपर्वाणं सुतेजनम्
सुषेणायासृजद्भीमस्तमप्यस्याच्छिनद्वृषः

MN DUTT: 06-048-031

अथान्यं परिजग्राह सुपर्वाणं सुतेजनम्
सुषेणायासृजद् भीमस्तमप्यस्याच्छिनद् वृषः

M. N. Dutt: Bhimasena shot at Sushena another sharp edge and decent knot arrow but Karna cut-off the same in pieces too.

BORI CE: 08-032-055

पुनः कर्णस्त्रिसप्तत्या भीमसेनं रथेषुभिः
पुत्रं परीप्सन्विव्याध क्रूरं क्रूरैर्जिघांसया

MN DUTT: 06-048-032

पुनः कर्णस्त्रिसप्तत्या भीमसेनपथेषुभिः
पुत्रं परीप्सन् विव्याध क्रूरं क्रूरैर्जिघांसया

M. N. Dutt: With a view to save his son and kill the ruthless Bhima Karna struck the former with seventy-three dreadful arrows.

BORI CE: 08-032-056

सुषेणस्तु धनुर्गृह्य भारसाधनमुत्तमम्
नकुलं पञ्चभिर्बाणैर्बाह्वोरुरसि चार्दयत्

MN DUTT: 06-048-033

सुषेणस्तु धनुर्गृह्य भारसाधानमुक्तमम्
नकुलं पञ्चभिर्बाणैर्पाह्वोरुरसि चार्पयत्

M. N. Dutt: Then taking up an excellent bow capable of bearing a great strain Sushena struck Nakula on the arms and the chest with five arrows.

BORI CE: 08-032-057

नकुलस्तं तु विंशत्या विद्ध्वा भारसहैर्दृढैः
ननाद बलवन्नादं कर्णस्य भयमादधत्

MN DUTT: 06-048-034

नकुलस्तं तु विंशत्या विद्ध्वा भारसहैईलैः
ननाद बलवन्नादं कर्णस्य भयमादधत्

M. N. Dutt: Striking his antagonist with twenty strong arrows capable of bearing a strain Nakula too sent up a loud war-cry and struck terror unto Karna.

BORI CE: 08-032-058

तं सुषेणो महाराज विद्ध्वा दशभिराशुगैः
चिच्छेद च धनुः शीघ्रं क्षुरप्रेण महारथः

MN DUTT: 06-048-035

तं सुषेणो महाराज विद्ध्वा दशभिराशुगैः
चिच्छेद च धनुः शीघ्र क्षुरप्रेण महारथः

M. N. Dutt: Then striking Nakula with ten arrows, the powerful car-warrior Sushena, quickly cut-off his bow with a razor headed arrows.

BORI CE: 08-032-059

अथान्यद्धनुरादाय नकुलः क्रोधमूर्च्छितः
सुषेणं बहुभिर्बाणैर्वारयामास संयुगे

MN DUTT: 06-048-036

अथान्यद् धनुरादाय नकुलः क्रोधमूर्छितः
सुषेणं नवभिर्बाणैर्वारयामास संयुगे

M. N. Dutt: Then Nakula, beside himself with anger, took up another bow and withstood Sushena with nine arrows.

BORI CE: 08-032-060

स तु बाणैर्दिशो राजन्नाच्छाद्य परवीरहा
आजघ्ने सारथिं चास्य सुषेणं च ततस्त्रिभिः
चिच्छेद चास्य सुदृढं धनुर्भल्लैस्त्रिभिस्त्रिधा

MN DUTT: 06-048-037

स तु बाणैर्दिशो राजन्नाच्छाद्य परवीरहा
आजघ्ने सारथिं चास्य सुषेणं च ततस्त्रिभिः
चिच्छेद चास्य सुदृढं धनुर्भल्लैस्त्रिभिस्त्रिधा

M. N. Dutt: Then, O king, covering all the quarters with arrows that subduer of hostile heroes killed Sushena's driver, striking Sushena himself with three arrows and then sundered into pieces his highly strong bow with three Bhallas.

BORI CE: 08-032-061

अथान्यद्धनुरादाय सुषेणः क्रोधमूर्छितः
अविध्यन्नकुलं षष्ट्या सहदेवं च सप्तभिः

MN DUTT: 06-048-038

अथान्यद् धनुरादाय सुषेणः क्रोधमूर्छितः
आविध्यन्नकुलं षष्ट्या सहदेवं च सप्तभिः

M. N. Dutt: Then beside himself with anger Sushena took up another bow and pierced Nakula with sixty arrows and Sahadeva with seven.

BORI CE: 08-032-062

तद्युद्धं सुमहद्घोरमासीद्देवासुरोपमम्
निघ्नतां सायकैस्तूर्णमन्योन्यस्य वधं प्रति

MN DUTT: 06-048-039

तद् युद्धं सुमहद् घोरमासीद् देवासुरोपमम्
निघ्नतां सायकैस्तूर्णमन्योन्यस्य वधं प्रति

M. N. Dutt: Then there took place a dreadful encounter between those heroes striking one another like that between the gods and demons.

BORI CE: 08-032-063

सात्यकिर्वृषसेनस्य हत्वा सूतं त्रिभिः शरैः
धनुश्चिच्छेद भल्लेन जघानाश्वांश्च सप्तभिः
ध्वजमेकेषुणोन्मथ्य त्रिभिस्तं हृद्यताडयत्

MN DUTT: 06-048-040

सात्यकिवृर्षसेनस्य सूतं हत्वा त्रिभिः शरैः
धनुश्चिच्छेद भल्लेन जघानाश्वांश्च सप्तभिः
ध्वजमेकेषुणोन्मथ्य त्रिभिस्तं हृद्यताडयत्

M. N. Dutt: Having killed Vrishasena's driver with three arrows Satyaki sundered his bow with a Bhalla and killed his horses with seven arrows. Then crushing down his standard with another arrow he struck Vrishasena himself on the breast with three arrows.

BORI CE: 08-032-064

अथावसन्नः स्वरथे मुहूर्तात्पुनरुत्थितः
अथो जिघांसुः शैनेयं खड्गचर्मभृदभ्ययात्

MN DUTT: 06-048-041

अथावसन्नः स्वरथे मुहूर्तात् पुनरुत्थितः
स रणे युयुधानेन विसूताश्वरथध्वजः
कृतो जिघांसुः शैनेयं खड्गचर्मधृगभ्ययात्

M. N. Dutt: Deprived of his driver, horses, chariot and flags by Yuyudhana, thus struck Vrishasena became senseless on his car but stood up again within the twinkling of an eye. Vrishasena, armed with sword and shield, then rushed against him with a view to kill him.

BORI CE: 08-032-065

तस्य चाप्लवतः शीघ्रं वृषसेनस्य सात्यकिः
वराहकर्णैर्दशभिरविध्यदसिचर्मणी

MN DUTT: 06-048-042

तस्य चापततः शीघ्र वृषसेनस्य सात्यकिः
वाराहकणैर्दशभिरविध्यदसिचर्मणी

M. N. Dutt: As his antagonist advanced against him Satyaki struck at his sword and shield len arrows with heads like a boar's ear.

BORI CE: 08-032-066

दुःशासनस्तु तं दृष्ट्वा विरथं व्यायुधं कृतम्
आरोप्य स्वरथे तूर्णमपोवाह रथान्तरम्

MN DUTT: 06-048-043

दुःशासनस्तु तं दृष्ट्वा विरथं व्यायुधं कृतम्
आरोप्य स्वरथं तूर्णमपोवाह रणातुरम्

M. N. Dutt: Seeing Vrishasena deprived of his car and weapons Dushasana placing him on his own car then speedily put him on another.

BORI CE: 08-032-067

अथान्यं रथमास्थाय वृषसेनो महारथः
कर्णस्य युधि दुर्धर्षः पुनः पृष्ठमपालयत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-048-044

अथान्यं रथमास्थाय वृषसेनो महारथः
द्रौपदेयांस्त्रिसप्तत्या युयुधानं च पञ्चभिः
भीमसेनं चतुःषष्टया सहदेवं च पञ्चभिः
नकुलं त्रिशता बाणैः शतानीकं च सप्तभिः
शिखण्डिनं च दशभिधर्मराजं शतेन च
एतांश्चान्यांश्च राजेन्द्र प्रवीराञ्जयगृद्धिनः
अभ्यर्दयन्महेष्वासः कर्णपुत्रो विशाम्पते
कर्णस्य युधि दुर्धर्षस्ततः पृष्ठमपालयत्

M. N. Dutt: Then riding on another car the powerful car-warrior Vrishasena pierced the five sons of Draupadi with seventy-three and Yuyudhana with five, Bhimasena with sixty four, Sahadeva with five, Nakula with thirty, Shatanika with seven, Shikhandin with ten and king Yudhishthira with a hundred arrows. O monarch, the great bowman, the son of Karna continually assailed with arrows those and many leading heroes all having victory in view. The invincible Vrishasena protected the rear of Karna in battle.

BORI CE: 08-032-068

दुःशासनं तु शैनेयो नवैर्नवभिराशुगैः
विसूताश्वरथं कृत्वा ललाटे त्रिभिरार्पयत्

MN DUTT: 06-048-045

दुःशासन च शैनेयो नवैर्नवभिरायसैः
विसूताश्वरथं कृत्वा ललाटे त्रिभिरार्पयत्

M. N. Dutt: Having deprived Dushasana of his driver, horses and car, with ninety nine iron arrows the grandson of Sini struck him then on his forehead with nine arrows.

BORI CE: 08-032-069

स त्वन्यं रथमास्थाय विधिवत्कल्पितं पुनः
युयुधे पाण्डुभिः सार्धं कर्णस्याप्याययन्बलम्

MN DUTT: 06-048-046

स त्वन्यं रथमास्थाय विधिवत् कल्पित पुनः
युयुधे पाण्डुभिः सार्धं कर्णस्याप्याययन् बलम्

M. N. Dutt: Then riding on another car properly equipped once more he began to fight with the, Pandavas from within the division of Karna.

BORI CE: 08-032-070

धृष्टद्युम्नस्ततः कर्णमविध्यद्दशभिः शरैः
द्रौपदेयास्त्रिसप्तत्या युयुधानस्तु सप्तभिः

BORI CE: 08-032-071

भीमसेनश्चतुःषष्ट्या सहदेवश्च पञ्चभिः
नकुलस्त्रिंशता बाणैः शतानीकश्च सप्तभिः
शिखण्डी दशभिर्वीरो धर्मराजः शतेन तु

MN DUTT: 06-048-047

धृष्टद्युम्नस्ततः कर्णमविध्यद् दशभिः शरैः
द्रौपदेयास्त्रिसप्तत्या युयुधान्स्तु सप्तभिः
भीमसेनश्शुतःषष्ट्या सहदेव सप्तभिः
नकुलस्त्रिंशता बाणैः शतानीकस्तु सप्तभि
शिखण्डी दशभिर्वीरो धर्मराजः शतेन तु

M. N. Dutt: Then Dhristadyumna pierced Karna with ten arrows, the sons of Draupadi pierced him with sevenly three arrows and Satyaki with seven. Bhimasena pierced him with sixty four arrows and Sahadeva with seven. Nakula pierced him with thirty arrows and Shatanika with seven. The heroic Shikhandin pierced him with ten and king Yudhishthira with a hundred.

BORI CE: 08-032-072

एते चान्ये च राजेन्द्र प्रवीरा जयगृद्धिनः
अभ्यर्दयन्महेष्वासं सूतपुत्रं महामृधे

MN DUTT: 06-048-048

एते चान्ये च राजेन्द्र प्रवीरा जयगृद्धिनः
अभ्यर्दयन् महेष्वासं सूतपुत्रं महामृधे

M. N. Dutt: Worked up with the desire of victory those and other foremost of men began to assail that great men, Suta's son, in that terrible battle.

BORI CE: 08-032-073

तान्सूतपुत्रो विशिखैर्दशभिर्दशभिः शितैः
रथे चारु चरन्वीरः प्रत्यविध्यदरिंदमः

MN DUTT: 06-048-049

तान् सूतपुत्रो विशिखैर्दशभिर्दशभिः शरैः
रथेश्चारुचरन् वीरः प्रत्यविध्यदरिंदमः

M. N. Dutt: Moving about in his car the heroic son of the charioteer, the subduer of foes, pierced each of them with ten arrows.

BORI CE: 08-032-074

तत्रास्त्रवीर्यं कर्णस्य लाघवं च महात्मनः
अपश्याम महाराज तदद्भुतमिवाभवत्

MN DUTT: 06-048-050

तत्रास्त्रवीर्यं कर्णस्य लाघवं च महात्मनः
अपश्याम महाभाग तदद्भुतमिवाभवत्

M. N. Dutt: There, O monarch, we witnessed the wonderful strength in the handling of weapons and the light-handedness of the high-souled Karna.

BORI CE: 08-032-075

न ह्याददानं ददृशुः संदधानं च सायकान्
विमुञ्चन्तं च संरम्भाद्ददृशुस्ते महारथम्

MN DUTT: 06-048-051

न ह्याददानं ददृशुः संदधानं च सायकान्
विमुञ्चन्तं च संरम्भादपश्यन्त हतानरीन्

M. N. Dutt: People could not mark when he took up his arrows, when he ained them and when he discharged them. They only saw his enemies slain by his anger.

BORI CE: 08-032-076

द्यौर्वियद्भूर्दिशश्चाशु प्रणुन्ना निशितैः शरैः
अरुणाभ्रावृताकारं तस्मिन्देशे बभौ वियत्

MN DUTT: 06-048-052

द्यौर्वियद्धर्दिशश्चैव प्रपूर्णानिशितैः शरै
अरुणाभ्रावृताकारं तस्मिन् देशे बभौ वियत्

M. N. Dutt: The sky, the earth and the firmament were filled with his sharpened arrows. The firmament looked brilliant as if covered with clouds smitten with the rays of the sun.

BORI CE: 08-032-077

नृत्यन्निव हि राधेयश्चापहस्तः प्रतापवान्
यैर्विद्धः प्रत्यविध्यत्तानेकैकं त्रिगुणैः शरैः

MN DUTT: 06-048-053

नृत्यन्निव हि राधेयश्चापहस्तः प्रतापवान्
यैर्विद्धः प्रत्यविद्धयत् तानेकैकं त्रिगुणैः शरै

M. N. Dutt: The highly powerful son of Radha, with bow in his hand, as if dancing, pierced each of his antagonists with thrice as many shafts as each of them had struck him with.

BORI CE: 08-032-078

दशभिर्दशभिश्चैनान्पुनर्विद्ध्वा ननाद ह
साश्वसूतध्वजच्छत्रास्ततस्ते विवरं ददुः

MN DUTT: 06-048-054

दशभिर्दशभिश्चैतान् पुनर्विद्ध्वा ननाद च
साश्वसूतरथच्छत्रांस्ततस्ते विवरं ददुः

M. N. Dutt: Once more striking each of them and his horses, drivers, car and flag with ten arrows he sent up a loud war-cry. His antagonist then gave him a way.

BORI CE: 08-032-079

तान्प्रमृद्नन्महेष्वासान्राधेयः शरवृष्टिभिः
राजानीकमसंबाधं प्राविशच्छत्रुकर्शनः

MN DUTT: 06-048-055

तान् प्रमथ्य महेष्वासन् राधेयः शरवृष्टिभिः
राजानीकमसम्बाधं प्राविशच्छत्रुकर्शनः

M. N. Dutt: Having crushed those powerful bowmen with showers of arrows, the son of Radha, the subduer of foes, entered unopposed into the thick of the army led by the Pandava king.

BORI CE: 08-032-080

स रथांस्त्रिशतान्हत्वा चेदीनामनिवर्तिनाम्
राधेयो निशितैर्बाणैस्ततोऽभ्यार्च्छद्युधिष्ठिरम्

MN DUTT: 06-048-056

स रथंस्त्रिशतं हत्वा चेदीनामनिवर्तिनाम्
राधेयो निशितैर्बाणैस्ततोऽभ्याईद् युधिष्ठिरम्

M. N. Dutt: Having broken down thirty chariots of the Chedis who never return from the battle-field the son of Radha pierced Yudhishthira with many sharp arrows.

BORI CE: 08-032-081

ततस्ते पाण्डवा राजञ्शिखण्डी च ससात्यकिः
राधेयात्परिरक्षन्तो राजानं पर्यवारयन्

MN DUTT: 06-048-057

ततस्ते पाण्डवा राजशिखण्डी च ससात्यकिः
राधेयात् परिरक्षन्तो राजानं पर्यवारयन्

M. N. Dutt: With a view to rescue the king from the son of Radha many Pandava warriors, with Shikhandin and Satyaki surrounded him.

BORI CE: 08-032-082

तथैव तावकाः सर्वे कर्णं दुर्वारणं रणे
यत्ताः सेनामहेष्वासाः पर्यरक्षन्त सर्वशः

MN DUTT: 06-048-058

तथैव तावकाः सर्वे कर्ण दुर्वारणं रणे
यत्ताः शूरा महेष्वासाः पर्यरक्षन्त सर्वशः

M. N. Dutt: So did the powerful and brave bowinen of your army firmly guard the irresistible Karna in that battle.

BORI CE: 08-032-083

नानावादित्रघोषाश्च प्रादुरासन्विशां पते
सिंहनादश्च संजज्ञे शूराणामनिवर्तिनाम्

MN DUTT: 06-048-059

नानावादित्रघोषाश्च प्रादुरासन् विशाम्पते
सिंहनादश्च संजज्ञे शूराणामभिगर्जताम्

M. N. Dutt: O king, then there arose the sound of various musical instruments and the leonine roars of brave heroes rent the sky.

BORI CE: 08-032-084

ततः पुनः समाजग्मुरभीताः कुरुपाण्डवाः
युधिष्ठिरमुखाः पार्थाः सूतपुत्रमुखा वयम्

MN DUTT: 06-048-060

ततः पुनः समाजग्मुरभीताः कुरुपाण्डवाः
युधिष्ठिरमुखाः पार्थाः सूतपुत्रमुखा वयम्

M. N. Dutt: The Kurus and Pandavas once undauntedly met with each other, the former led by Karna and the latter by Yudhishthira. more

Home | About | Back to Book 08 Contents | ← Chapter 31 | Chapter 33 →