Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 033

BORI CE: 08-033-001

संजय उवाच
विदार्य कर्णस्तां सेनां धर्मराजमुपाद्रवत्
रथहस्त्यश्वपत्तीनां सहस्रैः परिवारितः

MN DUTT: 06-049-001

संजय उवाच विदार्य कर्णस्तां सेनां युधिष्ठिरमथाद्रवत्
रथहस्त्यश्वपत्तीनां सहस्रः परिवारितः

M. N. Dutt: Sanjaya said Riving through that army Karna encountered the pious king surrounded by thousands of cars, elephants, horses and footsoldiers.

BORI CE: 08-033-002

नानायुधसहस्राणि प्रेषितान्यरिभिर्वृषः
छित्त्वा बाणशतैरुग्रैस्तानविध्यदसंभ्रमः

MN DUTT: 06-049-002

नानायुधसहस्राणि प्रेरिततान्यरिभिर्वृषः
छित्वा बाणशतैरुगैस्तानविध्यदसम्भ्रमात्

M. N. Dutt: Sundering with hundreds of dreadful shafts the thousands of arms discharged at him by his enemies Karna fearlessly went through the army.

BORI CE: 08-033-003

निचकर्त शिरांस्येषां बाहूनूरूंश्च सर्वशः
ते हता वसुधां पेतुर्भग्नाश्चान्ये विदुद्रुवुः

MN DUTT: 06-049-003

निचकर्त शिरांस्येषां बाहूनूरूंश्च सूतजः
ते हता वसुधां पेतुर्भग्नाश्चान्ये विदुद्रुवः

M. N. Dutt: The charioteer's son sundered the heads, the arms and the things of his enemies who, deprived of life, fell down on earth. Others, finding their division dispersed, took to their heels.

BORI CE: 08-033-004

द्रविडान्ध्रनिषादास्तु पुनः सात्यकिचोदिताः
अभ्यर्दयञ्जिघांसन्तः पत्तयः कर्णमाहवे

MN DUTT: 06-049-004

द्राविडास्तु निषादास्तु पुनः सात्यकिचोदिताः
अभ्यद्रवञ्जिघांसन्तः पत्तयः कर्णमाहवे

M. N. Dutt: The Dravida, the Andhaka and the Nishada infantry, excited by Satyaki once more rushed upon Karna with a view to kill him in that battle.

BORI CE: 08-033-005

ते विबाहुशिरस्त्राणाः प्रहताः कर्णसायकैः
पेतुः पृथिव्यां युगपच्छिन्नं शालवनं यथा

MN DUTT: 06-049-005

ते विबाहुशिरस्त्राणाः प्रहताः कर्णसायकैः
पेतुः पृथिव्यां युगपच्छिन्नं शालवनं यथा

M. N. Dutt: Shorn of their arms and head-dresses and killed by Karna with his arrows they fell down all at once on earth like a forest of Sala trees cut down.

BORI CE: 08-033-006

एवं योधशतान्याजौ सहस्राण्ययुतानि च
हतानीयुर्महीं देहैर्यशसापूरयन्दिशः

MN DUTT: 06-049-006

एवं योधशतान्याजौ सहस्राण्ययुतानि चः
तानीयुर्महीं देहैर्यशसा पूरयन्दिशः

M. N. Dutt: Deprived of life and filling the heaven and earth with their fame, hundreds, thousands and ten thousands of warriors fell down with their bodies on earth.

BORI CE: 08-033-007

अथ वैकर्तनं कर्णं रणे क्रुद्धमिवान्तकम्
रुरुधुः पाण्डुपाञ्चाला व्याधिं मन्त्रौषधैरिव

MN DUTT: 06-049-007

अत वैकर्तनं कर्णं रणे क्रुद्धमिवान्तकम्
रुरुधुः पाण्डुपाञ्चाला व्यार्घि मन्त्रौषधैरिव

M. N. Dutt: The Pandus and Panchalas obstructed Karna, the son of Vikartana who proceeded in anger to battle like the destroyer himself even as people seek to obstruct a disease with incantations and drugs.

BORI CE: 08-033-008

स तान्प्रमृद्याभ्यपतत्पुनरेव युधिष्ठिरम्
मन्त्रौषधिक्रियातीतो व्याधिरत्युल्बणो यथा

MN DUTT: 06-049-008

स तान् प्रमृद्याभ्यपतत् पुनरेव युधिष्ठिरम्
मन्त्रौषधिक्रियातीतो व्याधिरत्युल्बणौ यथा

M. N. Dutt: Grinding all those combatants Karna once more rushed upon Yudhishthira like irresistible disease unchecked by incantations, drugs and rites.

BORI CE: 08-033-009

स राजगृद्धिभी रुद्धः पाण्डुपाञ्चालकेकयैः
नाशकत्तानतिक्रान्तुं मृत्युर्ब्रह्मविदो यथा

MN DUTT: 06-049-009

स राजगृद्धिभी रुदः पाण्डुपञ्चालाकेकयौः
नाशकत् तानतिक्रान्तुं मृत्युब्रह्मविदो यथा

M. N. Dutt: Then obstructed by Pandus, Panchalas and Kekayas who were all desirous of rescuing the king he could not overcome them as Death cannot those conversant with Brahman.

BORI CE: 08-033-010

ततो युधिष्ठिरः कर्णमदूरस्थं निवारितम्
अब्रवीत्परवीरघ्नः क्रोधसंरक्तलोचनः

MN DUTT: 06-049-010

ततो युधिष्ठिरः कर्णमदूरस्थं निवारितम्
अब्रवीत् परवीरनं क्रोधसंरक्तलोचनः

M. N. Dutt: Thereupon beholding Karna, the slayer of hostile heroes, obstructed at a distance, an Yudhishthira, with eyes reddened with anger, said-

BORI CE: 08-033-011

कर्ण कर्ण वृथादृष्टे सूतपुत्र वचः शृणु
सदा स्पर्धसि संग्रामे फल्गुनेन यशस्विना
तथास्मान्बाधसे नित्यं धार्तराष्ट्रमते स्थितः

MN DUTT: 06-049-011

कर्ण कर्ण वृथादृष्टे सूतपुत्र वचः शृणु
सदा स्पर्धसि संग्रामे फाल्गुनेन तरस्विना
तथास्मान् बाधसे नित्यं धार्तराष्ट्रमते स्थितः

M. N. Dutt: O Karna, O son of a charioteer, O you of vain seeing, hear my words, You always challenge in fight Phalguna of quick speed. Abiding by the counsel of the son of Dhritarashtra you always obstruct us.

BORI CE: 08-033-012

यद्बलं यच्च ते वीर्यं प्रद्वेषो यश्च पाण्डुषु
तत्सर्वं दर्शयस्वाद्य पौरुषं महदास्थितः
युद्धश्रद्धां स तेऽद्याहं विनेष्यामि महाहवे

MN DUTT: 06-049-012

यद् बलं यच ते वीर्यं प्रद्वेषो यस्तु पाण्डषु
तत् सर्वं दर्शयस्वाद्य पौरुषं महदास्थितः
युद्धश्रद्धां च तेऽद्याहं विनेष्यामि महाहवे

M. N. Dutt: You bring all your strength, energy and hatred to bear upon the Pandus. Do you display today all your great manliness. I will today give battle and destroy your desire for fight.

BORI CE: 08-033-013

एवमुक्त्वा महाराज कर्णं पाण्डुसुतस्तदा
सुवर्णपुङ्खैर्दशभिर्विव्याधायस्मयैः शितैः

MN DUTT: 06-049-013

एवमुक्त्वा महाराज कर्णं पाण्डुसुतस्तदा
सुवर्णपुबैर्दशभिर्विव्याधायस्मयैः शरैः

M. N. Dutt: Having said this to Karna, the monarch, the son of Pandu, pierced him with ten arrows, made of iron and furnished with golden wings.

BORI CE: 08-033-014

तं सूतपुत्रो नवभिः प्रत्यविध्यदरिंदमः
वत्सदन्तैर्महेष्वासः प्रहसन्निव भारत

MN DUTT: 06-049-014

तं सूतपुत्रो दशभिः प्रत्यविद्ध्यदरिंदमः
वत्सदन्तैर्महेष्वासः प्रहसन्निव भारत

M. N. Dutt: Then that Suta's son, the subduer of foes and a great bowman, pierced him in return as if smiling, O Bharata, with ten arrows furnished with heads like the calf's tooth.

Corresponding verse not found in BORI CE

MN DUTT: 06-049-015

सोऽवज्ञाय तु निर्विद्धः सूतपुत्रेण मारिष
प्रजज्वाल ततः क्रोधाद्धविषेव हुताशनः

M. N. Dutt: Thus placed by Suta's son in contempt the mighty-armed heroes was worked up with anger like fire with oblation.

Corresponding verse not found in BORI CE

MN DUTT: 06-049-016

ज्वालामालापरिक्षिप्तो राज्ञो देहो व्यदृश्यत
युगान्ते दग्धुकामस्य संवर्ताग्नेरिवापरः

M. N. Dutt: The body of Yudhishthira surrounded by the flames of anger looked as if it was second Samvartaka fire intended to burn the whole universe, in course of the great devastation (Pralaya).

Corresponding verse not found in BORI CE

MN DUTT: 06-049-017

ततो विस्फार्य सुमहचापं हेमपरिष्कृतम्
समाधत्त शितं बाणं गिरीणामपि दारणम्

M. N. Dutt: Then stretching his huge bow made of gold he set sharp arrows capable of breaking down the mountains.

Corresponding verse not found in BORI CE

MN DUTT: 06-049-018

ततः पूर्णायतोत्कृष्टं यमदण्डनिभं शरम्
मुमोच त्वरितो राजा सूतपुत्रजिघांसया

M. N. Dutt: With a view to kill the Suta's son he drew his bow to its fullest stretch and discharged that fatal shaft as the rod of the destroyer himself.

Corresponding verse not found in BORI CE

MN DUTT: 06-049-019

स तु वेगवता मुक्तो बाणो वज्राशनिस्वनः
विवेश सहसा कर्ण सव्ये पार्श्वे महारथम्

M. N. Dutt: Discharged with great velocity and making a sound like that of a thunder bolt the arrow suddenly pierced the great car-warrior Karna on his left side.

Corresponding verse not found in BORI CE

MN DUTT: 06-049-020

स तु तेन प्रहारेण पीडितः प्रमुमोह वै
स्त्रस्तगात्रो महाबाहुर्धनरुत्सृज्य स्यन्दने

M. N. Dutt: Greatly assailed by the violence of that spike the powerful Karna, with weaked limbs, swooned away on his car his bow dropping from his hand.

Corresponding verse not found in BORI CE

MN DUTT: 06-049-021

गतासुरिव निश्चेताः शल्यस्याभिमुखोऽपतत्
राजापि भूयो नाजघ्ने कर्ण पार्थहितेप्सया

M. N. Dutt: He fell down unconscious in front of Shalya as if he was dead. King Yudhishthira did not attack again on Karna by keeping in mind the interest of Arjuna.

Corresponding verse not found in BORI CE

MN DUTT: 06-049-022

ततो हाहाकृतं सर्व धार्तराष्ट्रबलं महत्
विवर्णमुखभूयिष्ठं कर्णं दृष्ट्वा तथागतम्

M. N. Dutt: Seeing Karna in that state the huge army of Dhritarashtra's son exclaimed Oh! and alas! and the faces of all the warriors became pale.

Corresponding verse not found in BORI CE

MN DUTT: 06-049-023

सिंहनादश्च संजज्ञे श्वेला: किलकिलास्तथा
पाण्डवानां महाराज दृष्ट्वा राज्ञः पराक्रमम्

M. N. Dutt: O monarch, witnessing the power of their king the Pandava army sent up leonine roars and cries of joy.

Corresponding verse not found in BORI CE

MN DUTT: 06-049-024

प्रतिलभ्य तु राधेयः संज्ञा नातिचिरादिव
दने राजविनाशाय मनः क्रूरपराक्रमः

M. N. Dutt: Regaining his sense in no time the dreadful son of Radha made up his mind to kill Yudhishthira.

Corresponding verse not found in BORI CE

MN DUTT: 06-049-025

स हेमविकृतं चापं विस्फार्य विजयं महत्
अवाकिरदमेयात्मा पाण्डवं निशितैः शरै

M. N. Dutt: Drawing his dreadful bow made of gold, Vijaya, the valiant son of Suta, began to resist Pandu's son with his sharp arrows.

BORI CE: 08-033-015

ततः क्षुराभ्यां पाञ्चाल्यौ चक्ररक्षौ महात्मनः
जघान समरे शूरः शरैः संनतपर्वभिः

MN DUTT: 06-049-026

ततः क्षुराध्यां पाञ्चाल्यौ चक्ररक्षौ महात्मनः
जघान चन्द्रदेवं च दण्डधारं च संयुगे

M. N. Dutt: Then with two razor he killed in that battle Chandradeva and Dandadhara, the two Panchalas princes who guarded the wheels of the high-souled (Pandu king).

BORI CE: 08-033-016

तावुभौ धर्मराजस्य प्रवीरौ परिपार्श्वतः
रथाभ्याशे चकाशेते चन्द्रस्येव पुनर्वसू

MN DUTT: 06-049-027

तावुभौ धर्मराजस्य प्रवीरौ परिपार्श्वतः
स्थाभ्याशे चकाशेते चन्द्रस्येव पुनर्वसू

M. N. Dutt: Each of those heroes stood by Yudhishthira shining like the constellation Punarvasu by the side of the moon.

BORI CE: 08-033-017

युधिष्ठिरः पुनः कर्णमविध्यत्त्रिंशता शरैः
सुषेणं सत्यसेनं च त्रिभिस्त्रिभिरताडयत्

MN DUTT: 06-049-028

युधिष्ठिरं: पुन: कर्णमविद्धयतं त्रिंशता शरैः
सुषेणं सत्यसेनं च त्रिभिस्त्रिभिरताडयत्

M. N. Dutt: Yudhishthira again struck Karna with thirty arrows. He pierced Sushena and Satyasena each with three arrows.

BORI CE: 08-033-018

शल्यं नवत्या विव्याध त्रिसप्तत्या च सूतजम्
तांश्चास्य गोप्तॄन्विव्याध त्रिभिस्त्रिभिरजिह्मगैः

MN DUTT: 06-049-029

शल्यं नवत्या विव्याध त्रिसप्तया च सूतजम्
तांस्तस्य गोप्तन् विव्याध त्रिभिस्त्रिभिरजिह्मगैः

M. N. Dutt: He pierced Shalya with ninty and struk Karna with seventy-three arrows. He also struck every one of Karna's body guards with three straight arrows.

BORI CE: 08-033-019

ततः प्रहस्याधिरथिर्विधुन्वानः स कार्मुकम्
भित्त्वा भल्लेन राजानं विद्ध्वा षष्ट्यानदन्मुदा

MN DUTT: 06-049-030

ततः प्रहस्ताधिरथिर्विधुन्वानः स कार्मुकम्
भित्वा भल्लेन राजानं विद्ध्वा षष्टयाऽनदत्तदा

M. N. Dutt: Then laughing and shaking his bow the son of Adhiratha wounded the king's body with a Bhalla, then pierce him with sixty arrows and then sent up a loud war-cry.

BORI CE: 08-033-020

ततः प्रवीराः पाण्डूनामभ्यधावन्युधिष्ठिरम्
सूतपुत्रात्परीप्सन्तः कर्णमभ्यर्दयञ्शरैः

MN DUTT: 06-049-031

तत: प्रवीराः पाण्डूनामभ्यधावन्नमर्षिताः
युधिष्ठिरं परीप्सन्तः कर्णमभ्यर्दयञ्छरैः

M. N. Dutt: Then to rescue the king many leading Pandava warriors fell upon Karna in great anger and began to assail him with their arrows.

BORI CE: 08-033-021

सात्यकिश्चेकितानश्च युयुत्सुः पाण्ड्य एव च
धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः

BORI CE: 08-033-022

यमौ च भीमसेनश्च शिशुपालस्य चात्मजः
कारूषा मत्स्यशेषाश्च केकयाः काशिकोसलाः
एते च त्वरिता वीरा वसुषेणमवारयन्

MN DUTT: 06-049-032

सात्यकिश्चेकितानश्च युयुत्सुः पाण्डव एव च
धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रका
यमौ च भीमसेनश्च शिशुपालस्य चात्मजः
कारूषा मत्स्यशेषाश्च केकथाः काशिकोसलाः
एते च त्वरिता वीरा वसुषेणमताडयन्

M. N. Dutt: Satyaki, Chekitana, Yuyutshu, Shikhandin, the sons of Draupadi, the Prabhadrakas, the twins, Bhimasena, Shishupala, the Karushas, the Matsys, the Kaikeyas the Kashis and the Kosalas, all those valiant and highly active warriors assailed Vasushena.

BORI CE: 08-033-023

जनमेजयश्च पाञ्चाल्यः कर्णं विव्याध सायकैः
वराहकर्णैर्नाराचैर्नालीकैर्निशितैः शरैः
वत्सदन्तैर्विपाठैश्च क्षुरप्रैश्चटकामुखैः

MN DUTT: 06-049-033

जनमेजयश्च पाञ्चाल्यः कर्णं विव्याध सायकैः
वाराहाकर्णनाराचैर्नालीकैर्निशितैः शरैः
वत्सदन्तैर्विपाठैश्च क्षुरप्रैश्चटकामुखैः
नानाप्रहरणैश्चोत्रै रथहस्तश्वसादिभिः
सर्वतोऽभ्यद्रवत् कर्णं परिवार्य जिघांसया

M. N. Dutt: The Panchala prince Janamejaya then struck Karna with many arrows. Encircling Karna with a view to kill him they all rushed upon him with various arrows, such as boareared, Narachas, Nalika, Nishat, calf-toothed, Vipatha, razor shaped, with diverse other weapons chariots horses, elephants.

BORI CE: 08-033-024

नानाप्रहरणैश्चोग्रै रथहस्त्यश्वसादिनः
सर्वतोऽभ्याद्रवन्कर्णं परिवार्य जिघांसया

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-033-025

स पाण्डवानां प्रवरैः सर्वतः समभिद्रुतः
उदैरयद्ब्राह्ममस्त्रं शरैः संपूरयन्दिशः

MN DUTT: 06-049-034

स पाण्डवानां प्रवरैः सर्वतः समभिद्रुतः
उदीरयन् ब्राह्ममस्त्रं शरैरापूरयद् दिशः

M. N. Dutt: Thus assailed on all sides by the leading Pandava warriors Karna invoked the assistance of the Brahma weapon and filled all the quarters with his arrows.

BORI CE: 08-033-026

ततः शरमहाज्वालो वीर्योष्मा कर्णपावकः
निर्दहन्पाण्डववनं चारु पर्यचरद्रणे

MN DUTT: 06-049-035

ततः शरमहज्वालौ वीर्योष्मा कर्णपावकः
निर्दहन् पाण्डववनं वीरः पर्यचरद् रणे

M. N. Dutt: Like burning fire having arrows for its scorching flame Karna fought on consuming that forest of Pandava troops.

BORI CE: 08-033-027

स संवार्य महास्त्राणि महेष्वासो महात्मनाम्
प्रहस्य पुरुषेन्द्रस्य शरैश्चिच्छेद कार्मुकम्

MN DUTT: 06-049-036

स संधाय महास्त्राणि महेष्वासा महामनाः
प्रहस्य पुरुषेन्द्रस्य शरैश्चिच्छेद कार्मुकम्

M. N. Dutt: Aiming some powerful weapons and laughing the noble Karna, the great bowman, sundered the bow of that best of men, Yudhishthira.

BORI CE: 08-033-028

ततः संधाय नवतिं निमेषान्नतपर्वणाम्
बिभेद कवचं राज्ञो रणे कर्णः शितैः शरैः

MN DUTT: 06-049-037

तत: संधाय नवति निमेषान्नतपर्वणाम्
बिभेद कवचं राज्ञो रणे कर्णः शितैः शरै

M. N. Dutt: Thereupon aiming ninety straight arrows within the twinkling of an eye Karna cut-off, with those sharp arrows, the armour of his antagonist.

BORI CE: 08-033-029

तद्वर्म हेमविकृतं रराज निपतत्तदा
सविद्युदभ्रं सवितुः शिष्टं वातहतं यथा

MN DUTT: 06-049-038

तद् वर्म हेमविकृतं रत्नचित्रं बभौ पतत्
सविद्युदभ्रं सवितुः श्लिष्टं वातहतं यथा

M. N. Dutt: Made of gold and set with jewels that armour looked beautiful as if it fell down like the cloud driven by the wind and smitten by the rays of the sun.

BORI CE: 08-033-030

तदङ्गं पुरुषेन्द्रस्य भ्रष्टवर्म व्यरोचत
रत्नैरलंकृतं दिव्यैर्व्यभ्रं निशि यथा नभः

MN DUTT: 06-049-039

तदङ्गात् पुरुषेन्द्रस्य भ्रष्टं वर्म व्यरोचत
रत्नलंकृत चित्रैर्व्यभ्रं निशि यथा नभः
छिन्नवर्मा शरैः पार्थो रुधिरेण समुक्षितः

M. N. Dutt: The armour, adorned with jewels fallen off the body of that foremost of men, appeared like the sky in the night bespangled with stars. Having his armour sundered with those arrows the son of Pritha covered with blood.

BORI CE: 08-033-031

स विवर्मा शरैः पार्थो रुधिरेण समुक्षितः
क्रुद्धः सर्वायसीं शक्तिं चिक्षेपाधिरथिं प्रति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-033-032

तां ज्वलन्तीमिवाकाशे शरैश्चिच्छेद सप्तभिः
सा छिन्ना भूमिमपतन्महेष्वासस्य सायकैः

MN DUTT: 06-049-040

ततः सर्वायसीं शक्तिं चिक्षेपाधिरथिं प्रति
तां ज्वलन्तीमिवाकाशे शरैश्चिच्छेद सप्तभिः
सा छिन्ना भूमिमगमन्महेष्वासस्य सायकैः

M. N. Dutt: He hurled in anger at the son of Adhiratha a dart made of iron. He too cut of that (dart) shining in the sky with seven arrows; sundered with shafts by that great bowman it reached the earth.

BORI CE: 08-033-033

ततो बाह्वोर्ललाटे च हृदि चैव युधिष्ठिरः
चतुर्भिस्तोमरैः कर्णं ताडयित्वा मुदानदत्

MN DUTT: 06-049-041

ततो बाह्वोर्ललाटे च हृदि चैव युधिष्ठिरः
चतुर्भिस्तोमरैः कर्णं ताडयित्वानदन्मुदा

M. N. Dutt: Then striking Karna with four lances on his two arms, forehead and chest Yudhishthira again and again sent up loud shouts.

BORI CE: 08-033-034

उद्भिन्नरुधिरः कर्णः क्रुद्धः सर्प इव श्वसन्
ध्वजं चिच्छेद भल्लेन त्रिभिर्विव्याध पाण्डवम्
इषुधी चास्य चिच्छेद रथं च तिलशोऽच्छिनत्

MN DUTT: 06-049-042

उद्भिनरुधिरः कर्णः क्रुद्धः सर्प इव श्वसन्
ध्वजं चिच्छेद भल्लेन त्रिभिर्विव्याध पाण्डवम्
इषुधी चास्य चिच्छेद रथं च तिलशोऽच्छिनत्

M. N. Dutt: Then blood gushed out from Karna wounds. Then filled with anger breathing like a snake he cut-off his enemy's standard and struck Pandava with three Bhallas. He also cutoff his two quivers and car into pieces.

Corresponding verse not found in BORI CE

MN DUTT: 06-049-043

कालवालास्तु ये पार्थं दन्तवर्णावहन् हयाः
तैर्युक्तं रथमास्थाय प्रायाद् राजा पराङमुखः

M. N. Dutt: Riding on the car drawn by horses white as teeth and having black hairs which used to bear Partha the king fled away from the battle-field.

BORI CE: 08-033-035

एवं पार्थो व्यपायात्स निहतप्रार्ष्टिसारथिः
अशक्नुवन्प्रमुखतः स्थातुं कर्णस्य दुर्मनाः

MN DUTT: 06-049-044

एवं पार्थोऽभ्युपायात् स निहतः पाणिंसारथिः
अशक्नुवन् प्रमुखतः स्थातुं कर्णस्य दुर्मनाः

M. N. Dutt: Unable to stand before Karna, thus did the son of Pritha, with his charioteer Parshin slain, cheerlessly fly away.

BORI CE: 08-033-036

तमभिद्रुत्य राधेयः स्कन्धं संस्पृश्य पाणिना
अब्रवीत्प्रहसन्राजन्कुत्सयन्निव पाण्डवम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-049-045

अभिद्रुत्य तु राधेयः पाण्डुपुत्रं युधिष्ठिरम्
वज्रच्छत्रांकुशैर्मतस्यैर्ध्वजकूर्मम्बुजादिभिः
लक्षणैरुपपन्नेन पाण्डुना पाण्डुनन्दनम्
पवित्रीकर्तुमात्मानं स्कन्धे संस्पृश्य पाणिना
ग्रहीतुमिच्छन् स बलात् कुन्तीवाक्यं च सोऽस्मरत्

M. N. Dutt: It seemed at the time when Karna, the son of Radha was chasing Yudhishthira as if he is intended to catch him forcibly so as to touch him on should with his fair colour hand having lucky marks as thunderbolt, umbrella, goad, fish, flag, tortoise and lotus etc. in order to attain purity. In the meantime, a memory of commitment he had made once before Kunti, chained his racing feet.

Corresponding verse not found in BORI CE

MN DUTT: 06-049-046

तं शल्यः प्राह मा कर्ण गृहीथाः पार्थिवोत्तमम्
गृहीतमात्रो हत्वा त्वां मा करिष्यति भस्मसात्

M. N. Dutt: King Shalya in the meantime made Karna alert by saying-"O Karna! Don't' touch king Yudhishthira at all nonetheless you should burn in the fire erupted due to anger within him. You touch may cause of death for you.

BORI CE: 08-033-037

कथं नाम कुले जातः क्षत्रधर्मे व्यवस्थितः
प्रजह्यात्समरे शत्रून्प्राणान्रक्षन्महाहवे

BORI CE: 08-033-038

न भवान्क्षत्रधर्मेषु कुशलोऽसीति मे मतिः
ब्राह्मे बले भवान्युक्तः स्वाध्याये यज्ञकर्मणि

BORI CE: 08-033-039

मा स्म युध्यस्व कौन्तेय मा च वीरान्समासदः
मा चैनानप्रियं ब्रूहि मा च व्रज महारणम्

MN DUTT: 06-049-047

अब्रवीत प्रहसन् राजन् कुत्सयन्निव पाण्डवम्
कथं नाम कुले जातः क्षत्रधर्मे व्यवस्थितः
प्रजह्यात् समरं भीतः प्राणान् रक्षन् महाहवे
न भवान् क्षत्रधर्मेषु कुशलो हीति मे मतिः

MN DUTT: 06-049-048

ब्राह्मे बले भवान् युक्तः स्वाध्याये यज्ञकर्मणि
मा स्म युद्ध्यस्व कौन्तेय मा स्म वीरान् समासदः

MN DUTT: 06-049-049

मा चैतानप्रियं ब्रूहि मा वै व्रज महारणम्
वक्तव्या मारिषान्से तु न वक्तव्यास्तु मादृशाः

M. N. Dutt: O king, said, smiling and censuring the son of Pandu-"In what family are you born? You are to observe the duties of a Kshatriya. Why do you leave the battle-field in haste, to save your life? Methinks, you do not know the duties of a Kshatriya. O son of Kunti, Endued with Brahma force, you are better fitted for the study of the Vedas and sacrificial rites. Do not, O son of Kunti, fight again. Do not approach heroes and use harsh words towards them and do not go to great battles.”

Corresponding verse not found in BORI CE

MN DUTT: 06-049-050

मादृशान् विद्वावन् युद्धे एतदन्यच्च लप्स्यसे
स्वगृहं गच्छ कौन्तेय यत्र तौ केशवार्जुनौ
न हि त्वां समरे राजन् हन्यात् कर्णः कथञ्चन

M. N. Dutt: This and another pains you would have to bear for inflicting harsh words upon the people like me. Hence, O son of Kunti, either go back to your home or march only in company of Sri Krishna and Arjuna. "O king! Karna will not slaughter you in battle-field."

BORI CE: 08-033-040

एवमुक्त्वा ततः पार्थं विसृज्य च महाबलः
न्यहनत्पाण्डवीं सेनां वज्रहस्त इवासुरीम्
ततः प्रायाद्द्रुतं राजन्व्रीडन्निव जनेश्वरः

MN DUTT: 06-049-051

एवमुक्त्वा ततः पार्थ विसृज्य च महाबलः
न्यहनत् पाण्डवीं सेनां वज्रहस्त इवासुरीम्

M. N. Dutt: Having said this and left off the son of Pritha the highly powerful Karna began to slay Pandava like the holder of thunder-bolt, the army of Asuras.

BORI CE: 08-033-041

अथ प्रयान्तं राजानमन्वयुस्ते तदाच्युतम्
चेदिपाण्डवपाञ्चालाः सात्यकिश्च महारथः
द्रौपदेयास्तथा शूरा माद्रीपुत्रौ च पाण्डवौ

MN DUTT: 06-049-052

ततोऽपायाद् दुतं राजन् वीडन्निव नरेश्वरः
अथापयति राजानं मत्वान्वीयुस्तमच्युतम्
चेदिपाण्डवपञ्चालाः सात्यक्श्चि महारथः
द्रौपदेयास्तथा शूरा माद्रीपुत्रौ च पाण्डवौ

M. N. Dutt: Then the king Yudhishthira, O king, took to his heels quickly in great shame. Seeing the king take to his heels, the Chedis, the Pandavas, the Panchalas and the powerful carwarrior Satyaki, the heroic sons of Draupadi and the twin sons of Madri followed him of eternal glory.

BORI CE: 08-033-042

ततो युधिष्ठिरानीकं दृष्ट्वा कर्णः पराङ्मुखम्
कुरुभिः सहितो वीरैः पृष्ठगैः पृष्ठमन्वयात्

MN DUTT: 06-049-053

ततो युधिष्ठिरानीकं दृष्ट्वा पराङ्मुखम्
कुरुभिः सहिता वीरः प्रहृष्टः पृष्ठतोऽन्वगात्

M. N. Dutt: Thereupon beholding the retreat of the army of Yudhishthira the heroes pursued them in great delight.

BORI CE: 08-033-043

शङ्खभेरीनिनादैश्च कार्मुकाणां च निस्वनैः
बभूव धार्तराष्ट्राणां सिंहनादरवस्तदा

MN DUTT: 06-049-054

भेरीशङ्गमृदङ्गानां कार्मुकाणां च निःस्वनः
बभूव धार्तराष्ट्राणां सिंहनादरवस्तथा

M. N. Dutt: Then there arose the leonine shout of the sons of Dhritarashtra accompanied by the sound of bugles, conch, mridangas and the twang of bows.

BORI CE: 08-033-044

युधिष्ठिरस्तु कौरव्य रथमारुह्य सत्वरः
श्रुतकीर्तेर्महाराज दृष्टवान्कर्णविक्रमम्

MN DUTT: 06-049-055

कर्ण: युधिष्ठिरस्तु कौरव्य रथमारुद्य सत्वरम्
श्रुतकीर्तेर्महाराज दृष्ट्वान् कर्णविक्रमम्

M. N. Dutt: O king, his horses become tired so getting upon quickly the car of Srutakirti, Yudhishthira began to witness the prowess of Karna.

BORI CE: 08-033-045

काल्यमानं बलं दृष्ट्वा धर्मराजो युधिष्ठिरः
तान्योधानब्रवीत्क्रुद्धो हतैनं वै सहस्रशः

MN DUTT: 06-049-056

काल्यमानं बलं दृष्ट्वा धमराजो युधिष्ठिरः
स्वान् योधानब्रवीत् क्रुद्धो निघ्नतैतान् किमासत

M. N. Dutt: Then beholding his own army slain the pious king Yudhishthira said to his own warriors-"Kill them; why do you sit idle?"

BORI CE: 08-033-046

ततो राज्ञाभ्यनुज्ञाताः पाण्डवानां महारथाः
भीमसेनमुखाः सर्वे पुत्रांस्ते प्रत्युपाद्रवन्

MN DUTT: 06-049-057

ततो राज्ञाभ्यनुज्ञाताः पाण्डवानां महारथः
भीमसेनमुखाः सर्वे पुत्रास्ते प्रत्युपाद्रवन्

M. N. Dutt: Thereupon obtaining the command of the king all the mighty car-warriors of the Pandavas headed by Bhimasena rushed upon your sons.

BORI CE: 08-033-047

अभवत्तुमुलः शब्दो योधानां तत्र भारत
हस्त्यश्वरथपत्तीनां शस्त्राणां च ततस्ततः

MN DUTT: 06-049-058

अभवत् तुमुलः शब्दो योधानां तत्र भारत
रथहस्त्यश्वपत्तीनां शस्त्राणां च ततस्ततः

M. N. Dutt: O Bharata, then there arose a great tumult of the warriors, chariots, elephants, horses, infantry and weapons.

BORI CE: 08-033-048

उत्तिष्ठत प्रहरत प्रैताभिपततेति च
इति ब्रुवाणा अन्योन्यं जघ्नुर्योधा रणाजिरे

MN DUTT: 06-049-059

उत्तिष्ठत प्रहरत प्रेताभिपततेति च
इति ब्रुवाणा ह्यन्योन्यं जघ्नुर्योधा महारणे

M. N. Dutt: “Rise, strike, face the foe" uttering those words the warriors killed one another in that great battle.

BORI CE: 08-033-049

अभ्रच्छायेव तत्रासीच्छरवृष्टिभिरम्बरे
समावृत्तैर्नरवरैर्निघ्नद्भिरितरेतरम्

MN DUTT: 06-049-060

अभ्रच्छायेव तन्नासीच्छरवृष्टिभिरम्बरे
समावृतैर्नरवरैर्निनद्भिरितरेतरम्

M. N. Dutt: On account of the showers of arrows discharged by them a shadow as that of clouds seemed to spread over the field abounding in the best of men killing those weaker then they.

BORI CE: 08-033-050

विपताकाध्वजच्छत्रा व्यश्वसूतायुधा रणे
व्यङ्गाङ्गावयवाः पेतुः क्षितौ क्षीणा हतेश्वराः

MN DUTT: 06-049-061

विपताकध्वच्छत्रा व्यश्वसूतायुधा रणे
व्यङ्गाङ्गावयवाः पेतुः क्षितौ क्षीणा:क्षितीश्वराः

M. N. Dutt: Deprived of their standards, flags, umbrellas, horses, drivers, weapons, armas and other limbs, the kings, weakened, fell down on earth.

BORI CE: 08-033-051

प्रवराणीव शैलानां शिखराणि द्विपोत्तमाः
सारोहा निहताः पेतुर्वज्रभिन्ना इवाद्रयः

MN DUTT: 06-049-062

प्रवणादिव शैलानां शिखराणि द्विपोत्तमाः
सारोहा निहताः पेतुर्ववभिन्ना इवाद्रयः

M. N. Dutt: Resembling mountain summits, the best of elephants with their drivers slain, fell down like mountains clapped by thunderbolt.

BORI CE: 08-033-052

छिन्नभिन्नविपर्यस्तैर्वर्मालंकारविग्रहैः
सारोहास्तुरगाः पेतुर्हतवीराः सहस्रशः

MN DUTT: 06-049-063

छिन्नभिन्नविपर्यस्तैर्वर्मालङ्कारभूषणैः
सारोहास्तुरगाः पेतुर्हरवीराः सहस्रशः

M. N. Dutt: With their armours and other equipments torn and shattered thousands of horses and warriors fell down.

BORI CE: 08-033-053

विप्रविद्धायुधाङ्गाश्च द्विरदाश्वरथैर्हताः
प्रतिवीरैश्च संमर्दे पत्तिसंघाः सहस्रशः

MN DUTT: 06-049-064

विप्रविद्धायुधाश्चैव द्विरदाश्वरथैर्हताः
प्रतिवीरैश्च सम्म पत्तिसंघाः सहस्रशः

M. N. Dutt: There fell in battle thousands of foot soldiers with their limbs wounded by weapons and deprived by hostile combatants of their elephants, horses and cars.

BORI CE: 08-033-054

विशालायतताम्राक्षैः पद्मेन्दुसदृशाननैः
शिरोभिर्युद्धशौण्डानां सर्वतः संस्तृता मही

BORI CE: 08-033-055

तथा तु वितते व्योम्नि निस्वनं शुश्रुवुर्जनाः
विमानैरप्सरःसंघैर्गीतवादित्रनिस्वनैः

MN DUTT: 06-049-065

विशालायतताम्राक्षैः पद्मेन्दुसदृशाननैः
शिरोभियुद्धशौण्डानां सर्वतः संवृत्ता मही
यथा भुवि तथा व्योम्नि नि:स्वनं शुश्रुवुर्जनाः
विमानैरप्सरः सङ्गैर्गीतवादिनि:स्वनैः

M. N. Dutt: The earth was covered all over with heads of heroes, dreadful in battle, with expansive coppery eyes and with faces resembling the lotus or the moon. People heard on the earth as well as in the sky noise proceeding, from the singing and music of the band of Apsaras going in celestial cars.

BORI CE: 08-033-056

हतान्कृत्तानभिमुखान्वीरान्वीरैः सहस्रशः
आरोप्यारोप्य गच्छन्ति विमानेष्वप्सरोगणाः

MN DUTT: 06-049-066

हतानभिमुखान् वीरान् वीरैः शतसहस्रशः
आरोप्यारोप्य गच्छन्ति विमानेष्वप्सरोगणाः

M. N. Dutt: Having placed on their cars thousands of heroes slain in battle the Apsara went on.

BORI CE: 08-033-057

तद्दृष्ट्वा महदाश्चर्यं प्रत्यक्षं स्वर्गलिप्सया
प्रहृष्टमनसः शूराः क्षिप्रं जग्मुः परस्परम्

MN DUTT: 06-049-067

तद् दृष्ट्वा महदाश्चर्यं प्रत्यक्षं स्वर्गलिप्सया
प्रहष्टमनसः शूराः क्षिप्रं जघ्नुः परस्परम्

M. N. Dutt: Beholding that wonderful spectacle the heroes, desirous of attaining to heaven, quickly and delightedly killed one another.

BORI CE: 08-033-058

रथिनो रथिभिः सार्धं चित्रं युयुधुराहवे
पत्तयः पत्तिभिर्नागा नागैः सह हयैर्हयाः

MN DUTT: 06-049-068

रथिनो रथिभिः सार्धं चित्र युयुधुराहवे
पत्तयः पत्तिभिर्नागा: सह नागैर्हयैर्हयाः

M. N. Dutt: In that battle the car-warriors fought wondrously with car-warriors, the infantry with infantry, the elephants with elephants and horses with horses.

BORI CE: 08-033-059

एवं प्रवृत्ते संग्रामे गजवाजिजनक्षये
सैन्ये च रजसा व्याप्ते स्वे स्वाञ्जघ्नुः परे परान्

MN DUTT: 06-049-069

एवं प्रवृत्ते संग्रामे गजवादिनरक्षये
सैन्येन रजसा व्याप्ते स्वे स्वाञ्जघ्नुः परे परान्

M. N. Dutt: When the battle, destructive of elephants, horses and men, thus raged on the field was enshrouded with dust raised by the troops; the enemies then killed enemies and friends killed friends.

BORI CE: 08-033-060

कचाकचि बभौ युद्धं दन्तादन्ति नखानखि
मुष्टियुद्धं नियुद्धं च देहपाप्मविनाशनम्

MN DUTT: 06-049-070

कचाकचि युद्धमासीद् दन्तादन्ति नखानखि
मुष्टियुद्धं नियुद्धं च देहपाप्मासुनाशनम्

M. N. Dutt: Then there took place a skirmish destructive of life and sins-the warriors dragging one another by their locks, biting one another with their teeth, tearing one another with their nails and striking one another with their clenched fists and fighting with one another with bare arms.

BORI CE: 08-033-061

तथा वर्तति संग्रामे गजवाजिजनक्षये
नराश्वगजदेहेभ्यः प्रसृता लोहितापगा
नराश्वगजदेहान्सा व्युवाह पतितान्बहून्

MN DUTT: 06-049-071

तथा वर्तति संग्रामे गजवाजिनरक्षये
नराश्वनागदेहेभ्यः प्रसृता लोहितापगा
गजाश्वनरदेहान् सा व्युवाह पतितान् बहून्

M. N. Dutt: As that battle, destructive of elephants, horses and men, raged on fiercely a river of blood flew from the bodies of men, horses and elephants. That stream carried away many bodies of men, horses and elephants that fell there.

BORI CE: 08-033-062

नराश्वगजसंबाधे नराश्वगजसादिनाम्
लोहितोदा महाघोरा नदी लोहितकर्दमा
नराश्वगजदेहान्सा वहन्ती भीरुभीषणी

MN DUTT: 06-049-072

नराश्वगजसम्बाधे नराश्वगजसादिनाम्
लोहितोदा महाघोरा मांसशोणितकर्दमा
नराश्वगजदेहानां सा वहन्ती भीरुभीषणा

M. N. Dutt: In that huge army abounding in men, horses and elephants, the river, formed by the blood of men, horses and elephants, became miry with flesh and that highly terrible river, striking terror into the timid, carried away the bodies of men, horses and elephants.

BORI CE: 08-033-063

तस्याः परमपारं च व्रजन्ति विजयैषिणः
गाधेन च प्लवन्तश्च निमज्ज्योन्मज्ज्य चापरे

MN DUTT: 06-049-073

तस्याः पारमपारं च व्रजन्ति विजयैषिणः
गाधेन चोप्लवन्तश्च निमज्योन्मज्य चापरे

M. N. Dutt: Some, desirous of victory, crossed it. Some plunged into its depths and some rose above its surface.

BORI CE: 08-033-064

ते तु लोहितदिग्धाङ्गा रक्तवर्मायुधाम्बराः
सस्नुस्तस्यां पपुश्चासृङ्मम्लुश्च भरतर्षभ

MN DUTT: 06-049-074

तु लोहितदिग्धाङ्गा रक्तवर्मायुधाम्बराः
शस्त्रुस्तस्यां पपुश्चास्यां मम्लुश्च भरतर्षभ

M. N. Dutt: Their limbs, weapons and robes became all besmeared with blood. O foremost of Bharatas, some bathed in it, some drank its liquid.

BORI CE: 08-033-065

रथानश्वान्नरान्नागानायुधाभरणानि च
वसनान्यथ वर्माणि हन्यमानान्हतानपि
भूमिं खं द्यां दिशश्चैव प्रायः पश्याम लोहितम्

MN DUTT: 06-049-075

ते रथानश्वान् नरान नागानायुधाभरणानि च
वसनान्यथ वर्माणि वध्यमानान् हतानापि
भूमि खं द्यां दिशश्चैव प्रायः पश्याम लोहिताः

M. N. Dutt: We saw the cars, horses, men, elephants, armours, ornaments, robes, coats of mail, earth, sky and heaven and all directions were all seen dyed in red colour.

BORI CE: 08-033-066

लोहितस्य तु गन्धेन स्पर्शेन च रसेन च
रूपेण चातिरिक्तेन शब्देन च विसर्पता
विषादः सुमहानासीत्प्रायः सैन्यस्य भारत

MN DUTT: 06-049-076

लोहित्य तु गन्धेन स्पर्शेन च रसेन च
रूपेण चातिरक्तेन शब्देन च विसर्पता
विषादः सुमहानासीत् प्राय: सैन्यस्य भारत

M. N. Dutt: With the smell, the touch, the taste, the exceedingly redness of the blood and its gushing sound almost of the warriors became very cheerless.

BORI CE: 08-033-067

तत्तु विप्रहतं सैन्यं भीमसेनमुखैस्तव
भूयः समाद्रवन्वीराः सात्यकिप्रमुखा रथाः

MN DUTT: 06-049-077

तत् तु विप्रहतं सैन्यं भीमसेनमुखास्तदा
भूयः समाद्रवनं वीराः सात्यकिप्रमुखास्तदा

M. N. Dutt: The Pandava heroes headed by Bhimasena and Satyaki again attacked fiercely on Kaurava's army already destroyed in its considerable fraction.

BORI CE: 08-033-068

तेषामापततां वेगमविषह्य महात्मनाम्
पुत्राणां ते महत्सैन्यमासीद्राजन्पराङ्मुखम्

MN DUTT: 06-049-078

तेषामापततां वेगमविषह्यं निरीक्ष्य च
पुत्राणां ते महासैन्यमासीद् राजन् पराङ्मुखम्

M. N. Dutt: Beholding the irrepressible force of their attack, the army of your sons, O king, turned their back.

BORI CE: 08-033-069

तत्प्रकीर्णरथाश्वेभं नरवाजिसमाकुलम्
विध्वस्तचर्मकवचं प्रविद्धायुधकार्मुकम्

BORI CE: 08-033-070

व्यद्रवत्तावकं सैन्यं लोड्यमानं समन्ततः
सिंहार्दितं महारण्ये यथा गजकुलं तथा

MN DUTT: 06-049-079

तत् प्रकीर्णरथाश्वेभं नरवाजिसमाकुलम्
विध्वस्तवर्मकवचं प्रविद्धायुधकार्मुकम्
व्यद्रवत् तावकं सैन्यं लोड्यमानं समन्ततः
सिंहार्दितमिवारण्ये यथा गजकुलं तथा

M. N. Dutt: With armours and coats of mail, displaced, weapons and bows loosened from their hands, your army, abounding in cars, horses, elephants and men, fled away in all directions, being agitated by the enemy as a herd of elephants in the forest is afflicted by lions.

Home | About | Back to Book 08 Contents | ← Chapter 32 | Chapter 34 →