Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 034

BORI CE: 08-034-001

संजय उवाच
तानभिद्रवतो दृष्ट्वा पाण्डवांस्तावकं बलम्
क्रोशतस्तव पुत्रस्य न स्म राजन्न्यवर्तत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-050-001

संजय उवाच न्यवर्तत
तानभिद्रवतो दृष्ट्वा पाण्डवांस्तावकं बलम्
दुर्योधन महाराज वारयामास सर्वशः
योधांश्च स्वबलं चैव समन्ताद् भरतर्षभ

M. N. Dutt: Sanjaya said Beholding the Pandava troops rush upon your army, O monarch, Duryodhana checked his soldiers on all sides, O best of Bharatas. Although your son O king, cried at the top of his voice still his flying troops refused to stop.

BORI CE: 08-034-002

ततः पक्षात्प्रपक्षाच्च प्रपक्षैश्चापि दक्षिणात्
उदस्तशस्त्राः कुरवो भीममभ्यद्रवन्रणे

MN DUTT: 06-050-002

ततः पक्षः प्रपक्षश्च शकुनिश्चापि सौबलः
तदा सशस्त्राः कुरवो भीममभ्यद्रवन् रणे

M. N. Dutt: Then one and the other wing of the army and Shakuni, the son of Subala and the Kauravas well-armed fell upon Bhima in battle.

BORI CE: 08-034-003

कर्णोऽपि दृष्ट्वा द्रवतो धार्तराष्ट्रान्पराङ्मुखान्
हंसवर्णान्हयाग्र्यांस्तान्प्रैषीद्यत्र वृकोदरम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-050-003

कर्णोऽपि दृष्ट्वा द्रवतो धार्तराष्ट्रान् सराजकान्
पद्रराजमुवाचेदं याहि भीमरथं प्रति

M. N. Dutt: Beholding the army of Dhritarashtra, with all the kings flying Karna said to the king of Madras. "Proceed towards the car of Bhima."

Corresponding verse not found in BORI CE

MN DUTT: 06-050-004

एवमुक्तश्च कर्णेन शल्यो मद्राधिपस्तदा
हंसवर्णान् हयान्ग्रयान् प्रैषीद् यत्र वृकोदरकः

M. N. Dutt: Thus accosted by Karna, the king of Madras urged those best of horses of the color of swans to where Vrikodara was.

BORI CE: 08-034-004

ते प्रेषिता महाराज शल्येनाहवशोभिना
भीमसेनरथं प्राप्य समसज्जन्त वाजिनः

MN DUTT: 06-050-005

ते प्रेरिता महाराज शल्येनाहवशोभिना
भीमसेनरथं प्राप्य समसज्जन्त वाजिनः

M. N. Dutt: Thus urged by Shalya, the ornament of battle those horses, approaching the chariot of Bhimasena, mingled in battle.

BORI CE: 08-034-005

दृष्ट्वा कर्णं समायान्तं भीमः क्रोधसमन्वितः
मतिं दध्रे विनाशाय कर्णस्य भरतर्षभ

MN DUTT: 06-050-006

दृष्ट्वा कर्ण समायान्तं भीमः क्रोधसमन्वितः
मतिं चक्रे विनाशाय कर्णस्य भरतर्षभ

M. N. Dutt: Seeing Karna approach Bhima too was filled with anger and made up his mind to kill him.

BORI CE: 08-034-006

सोऽब्रवीत्सात्यकिं वीरं धृष्टद्युम्नं च पार्षतम्
एनं रक्षत राजानं धर्मात्मानं युधिष्ठिरम्
संशयान्महतो मुक्तं कथंचित्प्रेक्षतो मम

MN DUTT: 06-050-007

सोऽब्रवीत् सात्यकिं वीरं धृष्टद्युम्नं च पार्षतम्
यूयं रक्षत राजानं धर्मात्मानं युधिष्ठिरम्
संशयान्महतो मुक्तं कथंचित प्रेक्षतो मम

M. N. Dutt: He then said to the heroic Satyaki and Dhristadyumna, the son of Prishata-"You two protect the pious king Yudhishthira. With great difficulty he escaped a perilous situation in my presence.

BORI CE: 08-034-007

अग्रतो मे कृतो राजा छिन्नसर्वपरिच्छदः
दुर्योधनस्य प्रीत्यर्थं राधेयेन दुरात्मना

MN DUTT: 06-050-008

अग्रतो मे कृता राजा छिन्नसर्वपरिच्छदः
दुर्योधन प्रीत्यर्थं राधेयेन दुरात्मना

M. N. Dutt: Before my very eyes the wicked son of Radha cut-off the king's armnour and robes for the gratification of Duryodhana.

BORI CE: 08-034-008

अन्तमद्य करिष्यामि तस्य दुःखस्य पार्षत
हन्ता वास्मि रणे कर्णं स वा मां निहनिष्यति
संग्रामेण सुघोरेण सत्यमेतद्ब्रवीमि वः

MN DUTT: 06-050-009

अन्तमद्य गमिष्यामि तस्य दुःखस्य पार्षतः
हन्तास्यद्य रणे कर्णं स वा मां निहनिष्यति
संग्रामेण सुघोरेण सत्यमेतद् ब्रवीमि ते

M. N. Dutt: I shall go today to the end of that misery, O son of Prishata. I shall either slay today in battle Karna or he will kill me with a dreadful encounter. I tell you the truth.

BORI CE: 08-034-009

राजानमद्य भवतां न्यासभूतं ददामि वै
अस्य संरक्षणे सर्वे यतध्वं विगतज्वराः

MN DUTT: 06-050-010

राजानमद्य भवतां न्यासभूतं ददानि वै
तस्य संरक्षणे सर्वे यतध्वं विगतज्वराः

M. N. Dutt: Today I made over the king to you as a sacred trust; do you all, shaking off lethargy, address yourselves to protect him."

BORI CE: 08-034-010

एवमुक्त्वा महाबाहुः प्रायादाधिरथिं प्रति
सिंहनादेन महता सर्वाः संनादयन्दिशः

MN DUTT: 06-050-011

एवमुक्त्वा महाबाहुः प्रायादाधिरथिं प्रति
सिंहनादेन महता सर्वाः संनादयन् दिशः

M. N. Dutt: Having said these words and made all the quarters resound with a loud and leonine shout the mighty-armed Bhima proceeded towards Adhiratha's son.

BORI CE: 08-034-011

दृष्ट्वा त्वरितमायान्तं भीमं युद्धाभिनन्दिनम्
सूतपुत्रमथोवाच मद्राणामीश्वरो विभुः

MN DUTT: 06-050-012

दृष्ट्वा त्वरितमायान्तं भीमं युद्धाभिनन्दिनम्
सूतपुत्रमथोवाच मद्राणामीश्वरो विभुः

M. N. Dutt: Beholding Bhima, who takes delight in battle, advance quickly, the king of Madras said to the charioteer's son.

BORI CE: 08-034-012

पश्य कर्ण महाबाहुं क्रुद्धं पाण्डवनन्दनम्
दीर्घकालार्जितं क्रोधं मोक्तुकामं त्वयि ध्रुवम्

MN DUTT: 06-050-013

शल्य उवाच पश्य कर्णं महाबाहुं संक्रुद्धं पाण्डुनन्दनम्
दीर्घकालार्जित क्रोधं मोक्तुकामं त्वयि ध्रुवम्

M. N. Dutt: Shalya said Behold, O Karna, the large-armed son of Pandu, worked up with anger. Forsooth he wishes to discharge at you his anger, accumulated for a long time.

BORI CE: 08-034-013

ईदृशं नास्य रूपं मे दृष्टपूर्वं कदाचन
अभिमन्यौ हते कर्ण राक्षसे वा घटोत्कचे

MN DUTT: 06-050-014

ईदृशं नास्य रूपं मे दृष्ट पूर्व कदाचन
अभिमन्यौ हते कर्ण राक्षसे च घटोत्कचे

M. N. Dutt: O Karna, this form of his, I had never seen before even on the destruction of Abhimanyu and the Rakshasa Ghatotkacha.

BORI CE: 08-034-014

त्रैलोक्यस्य समस्तस्य शक्तः क्रुद्धो निवारणे
बिभर्ति यादृशं रूपं कालाग्निसदृशं शुभम्

MN DUTT: 06-050-015

त्रैलोक्यस्य समस्तस्य शक्ताः क्रुद्धो निवारणे
बिभूति सदृशं रूपं युगान्ताग्निसमप्रभम्

M. N. Dutt: He bears such a form, burning like the fire of dissolution, as it appears that he, when angered, is capable of resisting the three worlds.

BORI CE: 08-034-015

इति ब्रुवति राधेयं मद्राणामीश्वरे नृप
अभ्यवर्तत वै कर्णं क्रोधदीप्तो वृकोदरः

MN DUTT: 06-050-016

संजय उवाच इति ब्रुवति राधेयं मद्राणामीश्वरे नृप
अभ्यवर्तत वै कर्णं क्रोधदीप्तो वृकोदरः

M. N. Dutt: Sanjaya said O king, while the son of Radha thus said to the king of Madra, Vrikodara, burning with anger, approached Karna.

BORI CE: 08-034-016

तथागतं तु संप्रेक्ष्य भीमं युद्धाभिनन्दिनम्
अब्रवीद्वचनं शल्यं राधेयः प्रहसन्निव

MN DUTT: 06-050-017

अथागतं तु सम्प्रेक्ष्य भीमं युद्धाभिनन्दिम्
अब्रवीद् वचनं शल्यं राधेयं प्रहसन्निव

M. N. Dutt: Beholding Bhima, who take delight in battle thus approach the son of Radha, as if smiling, said to Shalya.

BORI CE: 08-034-017

यदुक्तं वचनं मेऽद्य त्वया मद्रजनेश्वर
भीमसेनं प्रति विभो तत्सत्यं नात्र संशयः

MN DUTT: 06-050-018

यदुक्तं वचनं मेऽद्य त्वया मद्रजनेश्वर
भीमसेनं प्रति विभो तत् सत्यं नात्र संशयः

M. N. Dutt: O king of Madra, what you have said to me today regarding Bhimasena is all true; there is no doubt about it.

BORI CE: 08-034-018

एष शूरश्च वीरश्च क्रोधनश्च वृकोदरः
निरपेक्षः शरीरे च प्राणतश्च बलाधिकः

MN DUTT: 06-050-019

एष शूरच वीरश्च क्रोधनश्च वृकोदरः
निरपेक्ष शरीरे च प्राणतश्च बलाधिकः

M. N. Dutt: This Vrikodara is heroic, brave and wrathful. He does not care for any while protecting his body and is superior to all in vital strength.

BORI CE: 08-034-019

अज्ञातवासं वसता विराटनगरे तदा
द्रौपद्याः प्रियकामेन केवलं बाहुसंश्रयात्
गूढभावं समाश्रित्य कीचकः सगणो हतः

MN DUTT: 06-050-020

अज्ञातवासं वसता विराटनगरे तदा
द्रौपद्याः प्रियकामेन केवलं बाहुसंश्रयात्
तु गूढभावं समाश्रित्य कीचकः सगणो हतः

M. N. Dutt: While living secretly in the city of Virata, he depending merely on the strength of his own arms, slew secretly, to satisfy Draupadi, Kichaka with all his relations,

BORI CE: 08-034-020

सोऽद्य संग्रामशिरसि संनद्धः क्रोधमूर्च्छितः
किंकरोद्यतदण्डेन मृत्युनापि व्रजेद्रणम्

MN DUTT: 06-050-021

सोऽद्य संग्रामशिरसि संनद्धः क्रोधमूर्छितः
किं करोद्यतदण्डेन मृत्युनापि व्रजेद् रणम्

M. N. Dutt: He today stands at the head of the battle, clad in mail and is beside himself with anger. he is ready to engage in battle with the destroyer armed with uplifted mace.

BORI CE: 08-034-021

चिरकालाभिलषितो ममायं तु मनोरथः
अर्जुनं समरे हन्यां मां वा हन्याद्धनंजयः
स मे कदाचिदद्यैव भवेद्भीमसमागमात्

MN DUTT: 06-050-022

चिरकालाभिलाषितो मामयं मनोरथः
अर्जुनं समरे हन्यां मां वा हन्याद् धनंजयः
स मे कदाचिदद्यैव भवेद् भीमसमागमात्

M. N. Dutt: I have cherished this desire all through my life that either I shall kill Arjuna or Arjuna will kill me. That desire of mine may be fulfilled today on account of my encounter with Bhima.

BORI CE: 08-034-022

निहते भीमसेने तु यदि वा विरथीकृते
अभियास्यति मां पार्थस्तन्मे साधु भविष्यति
अत्र यन्मन्यसे प्राप्तं तच्छीघ्रं संप्रधारय

MN DUTT: 06-050-023

निहते भीमसेने वा यदि वा विस्थीकृते
अभियास्यति मां पार्थस्तन्मे साधु भविष्यति

M. N. Dutt: If I kill Bhima or overpower him Partha may come against me. That will be good for me. Decide without any delay with you think proper for the moment.

BORI CE: 08-034-023

एतच्छ्रुत्वा तु वचनं राधेयस्य महात्मनः
उवाच वचनं शल्यः सूतपुत्रं तथागतम्

BORI CE: 08-034-024

अभियासि महाबाहो भीमसेनं महाबलम्
निरस्य भीमसेनं तु ततः प्राप्स्यसि फल्गुनम्

MN DUTT: 06-050-024

एतच्छ्रुत्वा तु वचनं राधेयस्यामितौजसः
उवाच वचनं शल्यः सूतपुत्रं तथागतम्
अभियाहि महाबाहो भीमसेनं महाबलम्
निरस्य भीमसेनं तु ततः प्राप्स्यसि फाल्गुनम्

M. N. Dutt: Hearing these words of the highly energetic son of Radha Shalya replied-"O hero, proceed against the highly powerful Bhimasena. Having over-powered him you may then obtain Phalguna.

BORI CE: 08-034-025

यस्ते कामोऽभिलषितश्चिरात्प्रभृति हृद्गतः
स वै संपत्स्यते कर्ण सत्यमेतद्ब्रवीमि ते

MN DUTT: 06-050-025

यस्ते कामोऽभिलषितश्चिरात् प्रभृति हृद्गतः
स वै सम्पत्स्यते कर्ण सत्यमेतद् ब्रवीमि ते

M. N. Dutt: Your determination, you long-cherished desire, O Karna, will be accomplished today. I tell you the truth.

BORI CE: 08-034-026

एवमुक्ते ततः कर्णः शल्यं पुनरभाषत
हन्ताहमर्जुनं संख्ये मां वा हन्ता धनंजयः
युद्धे मनः समाधाय याहि याहीत्यचोदयत्

MN DUTT: 06-050-026

एवमुक्ते ततः कर्णः शल्यं पुनरभाषतः
हन्ताऽहमर्जुन संख्ये मां वा हन्याद् धनंजयः
युद्धे मनः समाधाय याहि यत्र वृकोदरः

M. N. Dutt: Thus accosted Karna once more said to Shalya. “Either I will kill Arjuna in battle or he will kill me. Giving your heart to battle, proceed where Vrikodara is."

BORI CE: 08-034-027

ततः प्रायाद्रथेनाशु शल्यस्तत्र विशां पते
यत्र भीमो महेष्वासो व्यद्रावयत वाहिनीम्

MN DUTT: 06-050-027

संजय उवाच ततः प्रायाद् रथेनाशु शल्यस्तत्र विशाम्पते
यत्र भीमो महेष्वासो व्यद्रावयत वाहिनीम्

M. N. Dutt: Sanjay said Then, O king, Shalya quickly went on his car where that great bowman Bhima, was engaged in belabouring your army.

BORI CE: 08-034-028

ततस्तूर्यनिनादश्च भेरीणां च महास्वनः
उदतिष्ठत राजेन्द्र कर्णभीमसमागमे

MN DUTT: 06-050-028

ततस्तूर्यनिनादश्च भेरीणां च महास्वनः
उदितष्ठच राजेन्द्र कर्णभीमसमागमे

M. N. Dutt: Then there arose, O king, the sound of trumpets and drums when Karna and Bhima met.

BORI CE: 08-034-029

भीमसेनोऽथ संक्रुद्धस्तव सैन्यं दुरासदम्
नाराचैर्विमलैस्तीक्ष्णैर्दिशः प्राद्रावयद्बली

MN DUTT: 06-050-029

भीमसेनोऽथ संक्रुद्धस्तस्य सैन्यं दुरासदम्
नाराचैर्विमलैस्तीक्ष्णैर्दिशः प्राद्रावयद् बली

M. N. Dutt: Worked up with anger the powerful Bhimasena began to rout your army, whom it is so difficult to vanquish, with his sharp and polished arrows.

BORI CE: 08-034-030

स संनिपातस्तुमुलो भीमरूपो विशां पते
आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे
ततो मुहूर्ताद्राजेन्द्र पाण्डवः कर्णमाद्रवत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-050-030

स संनिपातस्तुमुलो घोररूपो विशाम्पते
आसीद् रौद्रो महाराज कर्णपाण्डवयोर्मधे

M. N. Dutt: O monarch, that encounter between Bhima and Karna in battle became dreadful and the noise thereof was tremendous.

BORI CE: 08-034-031

तमापतन्तं संप्रेक्ष्य कर्णो वैकर्तनो वृषः
आजघानोरसि क्रुद्धो नाराचेन स्तनान्तरे
पुनश्चैनममेयात्मा शरवर्षैरवाकिरत्

MN DUTT: 06-050-031

ततो मुहूर्ताद् राजेन्द्र पाण्डवः कर्णमाद्रवत्
समापतन्तं सम्प्रेक्ष्य कर्णो वैकर्तनो वृषः
आजघान सुसंक्रुद्धो नाराचेन स्तनान्तरे
पुनश्चैनममेयात्मा शरवर्षैरवाकिरत्

M. N. Dutt: Beholding Bhima approach towards him, Karna, otherwise called Vaikartana or Vrisha, filled with anger, struck him on the chest with an arrows. Once more the highly energetic Karna covered him with a shower of arrows. Thus struck by the charioteer's son Bhima two enshrouded him with Narachas.

BORI CE: 08-034-032

स विद्धः सूतपुत्रेण छादयामास पत्रिभिः
विव्याध निशितैः कर्ण नवभिर्नतपर्वभिः

MN DUTT: 06-050-032

स विद्धः सूतपुत्रेण छादयामास पत्रिभिः
विव्याध निशितैः कर्णं नवभिनतपर्वभिः

M. N. Dutt: With nine sharp and bent arrows he struck Karna who again cut-off his bow in twain with winged arrows.

BORI CE: 08-034-033

तस्य कर्णो धनुर्मध्ये द्विधा चिच्छेद पत्रिणा
अथ तं छिन्नधन्वानमभ्यविध्यत्स्तनान्तरे
नाराचेन सुतीक्ष्णेन सर्वावरणभेदिना

MN DUTT: 06-050-033

तस्य कर्णो धनुर्मध्ये द्विधा चिच्छेद पत्रिभिः
अथैनं छिन्नधन्वानं प्रत्यविध्यत् स्तनान्तरे
नाराचेनं सुतीक्ष्णेन सर्वावरणभेदिना

M. N. Dutt: Sundering his bow he once more struck him on the chest with a highly keen arrow capable of cutting off all kinds of arms.

BORI CE: 08-034-034

सोऽन्यत्कार्मुकमादाय सूतपुत्रं वृकोदरः
राजन्मर्मसु मर्मज्ञो विद्ध्वा सुनिशितैः शरैः
ननाद बलवन्नादं कम्पयन्निव रोदसी

MN DUTT: 06-050-034

सोऽन्यत् कार्मुकमादाय सूतपुत्रं वृकोदरः
राजन् मर्मसु मर्मज्ञो विव्याध निशितैः शरैः
ननाद बलवन्नादं कम्पयन्निव रोदसी

M. N. Dutt: Then, O king, taking up another bow, Bhima, who knew where the vital parts are, pierced the son of the charioteer to the very vitals with sharpened arrows.

BORI CE: 08-034-035

तं कर्णः पञ्चविंशत्या नाराचानां समार्दयत्
मदोत्कटं वने दृप्तमुल्काभिरिव कुञ्जरम्

MN DUTT: 06-050-035

तं कर्णः पञ्चविंशत्या नाराचेन समार्पयत्
मदोत्कटं वने दृप्तमुल्काभिरिव कुञ्जरम्

M. N. Dutt: Then Karna struck him with twenty-five arrows like a hunter striking a proud and infuriate elephant in the forest with a number of blazing brands.

BORI CE: 08-034-036

ततः सायकभिन्नाङ्गः पाण्डवः क्रोधमूर्च्छितः
संरम्भामर्षताम्राक्षः सूतपुत्रवधेच्छया

BORI CE: 08-034-037

स कार्मुके महावेगं भारसाधनमुत्तमम्
गिरीणामपि भेत्तारं सायकं समयोजयत्

MN DUTT: 06-050-036

ततः सायकभिन्नाङ्गः पाण्डवः क्रोधमूर्छितः
संरम्भाषताम्राक्षः सूतपुत्रवधेप्सया
स कार्मुके महावेगं भारतसाधनमुक्तमम्
गिरीणामपि भेत्तारं सायकं समयोजयत्

M. N. Dutt: Thereupon with his limbs mangled by arrows, beside himself with anger and his eyes reddened with pride and ire the son of Pandu set on his bow a highly impetuous and excellent arrow capable of bearing a heavy strain and riving the mountains,

BORI CE: 08-034-038

विकृष्य बलवच्चापमा कर्णादतिमारुतिः
तं मुमोच महेष्वासः क्रुद्धः कर्णजिघांसया

MN DUTT: 06-050-037

विकृत्यबलवच्चापमाकर्णादतिमारुतिः
तं मुमोच महेष्वासः क्रुद्धः कर्णजिघांसया

M. N. Dutt: Stretching with great force his bow to his cars the Maruti (Bhima), filled with anger all desirous of slaying Karna discharged it.

BORI CE: 08-034-039

स विसृष्टो बलवता बाणो वज्राशनिस्वनः
अदारयद्रणे कर्णं वज्रवेग इवाचलम्

MN DUTT: 06-050-038

स विसृष्टो बलवता बाणो वनाशनिस्वनः
अदारयद् रणे कर्णं वज्रवेगो यथाचलम्

M. N. Dutt: Discharged by powerful Bhima, that arrow, making a sound like that of a thunderbolt, struck Karna in that battle like the thunderbolt itself clapping a mountain,

BORI CE: 08-034-040

स भीमसेनाभिहतो सूतपुत्रः कुरूद्वह
निषसाद रथोपस्थे विसंज्ञः पृतनापतिः

MN DUTT: 06-050-039

स भीमसेनाभिहत:सूतपुत्रः कुरूद्वह
निषसाद रथोपस्थे विसंज्ञः पृतनापतिः

M. N. Dutt: O descendant of Kuru, thus struck by Bhimasena, the Commander Suta's son sat down senseless on the terrace of his car.

BORI CE: 08-034-041

ततो मद्राधिपो दृष्ट्वा विसंज्ञं सूतनन्दनम्
अपोवाह रथेनाजौ कर्णमाहवशोभिनम्

MN DUTT: 06-050-040

ततो मद्राधिपो दृष्ट्वा विसंज्ञं सूतनन्दनम्
अपोवाह रथेनाजौ कर्णमाहवशोभिनम्

M. N. Dutt: Beholding the Suta's son insensible the king of Madras carried him away on his car from the battle-field.

BORI CE: 08-034-042

ततः पराजिते कर्णे धार्तराष्ट्रीं महाचमूम्
व्यद्रावयद्भीमसेनो यथेन्द्रो दानवीं चमूम्

MN DUTT: 06-050-041

ततः पराजिते कर्णे धातराष्ट्रीं महाचमूम्
व्यद्रावदयद् भीमसेनो यथेन्द्रो दानवान् पुरा

M. N. Dutt: After Karna's defeat Bhima began to belabour the huge army of Dhritarashthra like Indra routing the Danavas.

Home | About | Back to Book 08 Contents | ← Chapter 33 | Chapter 35 →