Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 039

BORI CE: 08-039-001

संजय उवाच
द्रौणिर्युधिष्ठिरं दृष्ट्वा शैनेयेनाभिरक्षितम्
द्रौपदेयैस्तथा शूरैरभ्यवर्तत हृष्टवत्

BORI CE: 08-039-002

किरन्निषुगणान्घोरान्स्वर्णपुङ्खाञ्शिलाशितान्
दर्शयन्विविधान्मार्गाञ्शिक्षार्थं लघुहस्तवत्

MN DUTT: 06-055-001

संजय उवाच द्रौणियुधिष्ठिरं दृष्ट्वा शैनेयेनाभिरक्षितम्
द्रौपदेयैस्तथा शूरैरभ्यवर्तत हृष्टवतः
किरन्निषुगणान् घोरान् स्वर्णपुङ्खाशिलाशितान्
दर्शयन् विविधान् मार्गान् शिक्षाश्च लघुहस्तवत्

M. N. Dutt: Sanjaya said Beholding Yudhishthira protected by Sini's son as well as by the war-like sons of Draupadi, the son of Drona, as if delighted, proceeded against him, scattering goldfeathered arrows, showing various ways of his light-handedness.

BORI CE: 08-039-003

ततः खं पूरयामास शरैर्दिव्यास्त्रमन्त्रितैः
युधिष्ठिरं च समरे पर्यवारयदस्त्रवित्

MN DUTT: 06-055-002

ततः खं पूरयामास शरैर्दिव्यास्त्रमन्त्रितैः
युधिष्ठिरं च समरे परिवार्य महास्त्रवित्

M. N. Dutt: Thereupon he filled the sky with arrows of the vigour of celestial weapons. That one, conversant with the use of weapons, withstood Yudhishthira in battle.

BORI CE: 08-039-004

द्रौणायनिशरच्छन्नं न प्राज्ञायत किंचन
बाणभूतमभूत्सर्वमायोधनशिरो हि तत्

MN DUTT: 06-055-003

द्रौणायनिशरच्छन्नं न प्राज्ञायत किञ्चन
बाणभूतमभूत् सर्वमायोधनशिरो महत्

M. N. Dutt: When the sky was covered with the arrows of Drona's son nothing could be perceived. The space before the warriors was filled with arrows.

BORI CE: 08-039-005

बाणजालं दिविष्ठं तत्स्वर्णजालविभूषितम्
शुशुभे भरतश्रेष्ठ वितानमिव विष्ठितम्

MN DUTT: 06-055-004

बाणजालं दिविच्छन्नं स्वर्णजालविभूषितम्
शुशुभे भरतश्रेष्ठ वितानमिव धिष्ठितम्

M. N. Dutt: The sky being covered with a net-work of golden arrows it appeared as if a canopy had been spread there.

BORI CE: 08-039-006

तेन छन्ने रणे राजन्बाणजालेन भास्वता
अभ्रच्छायेव संजज्ञे बाणरुद्धे नभस्तले

MN DUTT: 06-055-005

तेनच्छन्न नभो राजन् बाणजालेन भास्वता
अभ्रच्छायेव संजज्ञे बाणरुद्ध नभस्तले

M. N. Dutt: O king, the sky being covered with a network of shining arrows a shadow appeared there like that of clouds.

BORI CE: 08-039-007

तत्राश्चर्यमपश्याम बाणभूते तथाविधे
न स्म संपतते भूमौ दृष्ट्वा द्रौणेः पराक्रमम्

MN DUTT: 06-055-006

तत्राश्चर्यमपश्याम बाणभूते तथाविधे
न स्म सम्पतते भूतंकिंचिदेवान्तरिक्षगम्

M. N. Dutt: When the sky was thus converted into one sheet of arrows it was a wonderful sight to look at. No creature could range in the sky at that time.

Corresponding verse not found in BORI CE

MN DUTT: 06-055-007

सात्यकिर्यतमानस्तु धर्मराजश्च पाण्डवः
तथेतराणि सैन्यानि न स्म चक्रुः पराक्रमम्

M. N. Dutt: Satyaki, although trying his very best, the pious son of Pandu and other warriors, could not display their prowess.

BORI CE: 08-039-008

लाघवं द्रोणपुत्रस्य दृष्ट्वा तत्र महारथाः
व्यस्मयन्त महाराज न चैनं प्रतिवीक्षितुम्
शेकुस्ते सर्वराजानस्तपन्तमिव भास्करम्

MN DUTT: 06-055-008

लाघवं द्रोणपुत्रस्य दृष्ट्वा तत्र महारथाः
व्यस्मयन्त महाराज न चैनं प्रत्युदीक्षितुम्
शेकुस्ते सर्वराजानस्तपन्तमिव भास्करम्

M. N. Dutt: Beholding the light-handness of Drona's son, all the mighty car-warriors there, O king, were filled with wonder. All the kings could not look at him, as if shedding lustre of the sun.

BORI CE: 08-039-009

सात्यकिर्यतमानस्तु धर्मराजश्च पाण्डवः
तथेतराणि सैन्यानि न स्म चक्रुः पराक्रमम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-039-010

वध्यमाने ततः सैन्ये द्रौपदेया महारथाः
सात्यकिर्धर्मराजश्च पाञ्चालाश्चापि संगताः
त्यक्त्वा मृत्युभयं घोरं द्रौणायनिमुपाद्रवन्

MN DUTT: 06-055-009

वध्यमाने ततः सैन्ये द्रौपदेया महारथाः
सात्यकिधर्मराजश्च पञ्चालाश्चाप संगताः
त्यक्त्वा मृत्युभयं घोरं द्रौणायनिमुपाद्रवन्

M. N. Dutt: Thereupon, when their soldiers were being thus slaughtered, the mighty car-warriors, the son of Draupadi, Satyaki, the pious king Yudhishthira and the Panchalas, all united, giving up the dreadful fear of death, rushed towards the son of Drona.

BORI CE: 08-039-011

सात्यकिः पञ्चविंशत्या द्रौणिं विद्ध्वा शिलामुखैः
पुनर्विव्याध नाराचैः सप्तभिः स्वर्णभूषितैः

MN DUTT: 06-055-010

सात्यकिः सप्तविंशत्या द्रौणि विद्ध्वा शिलीमुखैः
पुनर्विव्याध नाराचैः सप्तभिः स्वर्णभूषितैः

M. N. Dutt: Piercing the son of Drona with twenty seven arrows he again pierced him with seven gold-plated winged arrows.

BORI CE: 08-039-012

युधिष्ठिरस्त्रिसप्तत्या प्रतिविन्ध्यश्च सप्तभिः
श्रुतकर्मा त्रिभिर्बाणैः श्रुतकीर्तिस्तु सप्तभिः

MN DUTT: 06-055-011

युधिष्ठिरस्त्रिसप्ततया प्रतिबिध्यश्च सप्तभिः
श्रुतकर्मा त्रिभिर्बाणैः श्रुतकीर्तिश्च सप्तभि
सुतसोमस्तु नवभिः शतानीकश्च सप्तभिः
अन्ये च बहवः शूरा विव्यधुस्तं समन्ततः

M. N. Dutt: Yudhishthira struck him with seventy three arrows and Prativinda with seven, Shrutakarma cut him with three arrows and Shrutakirti with seven. Sutasoma struck him with nine arrows and Satanika with seven. And many other warrior struck him from all sides with a number of shafts.

BORI CE: 08-039-013

सुतसोमश्च नवभिः शतानीकश्च सप्तभिः
अन्ये च बहवः शूरा विव्यधुस्तं समन्ततः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-039-014

सोऽतिक्रुद्धस्ततो राजन्नाशीविष इव श्वसन्
सात्यकिं पञ्चविंशत्या प्राविध्यत शिलाशितैः

MN DUTT: 06-055-012

स तु क्रुद्धस्ततो राजन्नाशीविष इव श्वसन्
सात्यकिं पञ्चविंशत्या प्रत्यविध्यच्छिलीमुखैः

M. N. Dutt: Thereupon worked up with rage, O king, he, sighing like a deadly serpent, struck Satyaki with twenty five sharpened arrows.

BORI CE: 08-039-015

श्रुतकीर्तिं च नवभिः सुतसोमं च पञ्चभिः
अष्टभिः श्रुतकर्माणं प्रतिविन्ध्यं त्रिभिः शरैः
शतानीकं च नवभिर्धर्मपुत्रं च सप्तभिः

BORI CE: 08-039-016

अथेतरांस्ततः शूरान्द्वाभ्यां द्वाभ्यामताडयत्
श्रुतकीर्तेस्तथा चापं चिच्छेद निशितैः शरैः

MN DUTT: 06-055-013

श्रुतकीर्ति च नवभिः सुतसोमं च पञ्चभिः
अष्टभिः श्रुतकर्माणं प्रतिविध्यं त्रिभिः शरैः
शतानीकं च नवभिर्धर्मपुत्रं च पञ्चभिः
तथेतरांस्ततः : शूरान् द्वाभ्यां द्वाभ्यामताडयत्
श्रुतकीर्तेस्तथा चापं चिच्छेद निशितैः शरैः

M. N. Dutt: And he struck Srutakirti with nine arrows and Sutasoma with five; and Prativindhya with three arrows and Srutakarma with eight. And he. struck Raja Yudhishthira, the son of Dharma, with five arrows and Satanika with nine. And then he struck other warriors with two shafts each and cut into pieces the bow of Srutakirti with very sharp pointed arrows.

BORI CE: 08-039-017

अथान्यद्धनुरादाय श्रुतकीर्तिर्महारथः
द्रौणायनिं त्रिभिर्विद्ध्वा विव्याधान्यैः शितैः शरैः

MN DUTT: 06-055-014

अथान्यद् धनुरादाय श्रुतिकीर्तिर्महारथः
द्रौणानि त्रिभिर्विद्ध्वा विव्याधान्यैः शितैः शरैः

M. N. Dutt: After this Shrutakirti took up another fresh bow and at once struck Drona's son with three a arrows and began to shower on him numerous sharp-pointed arrows.

BORI CE: 08-039-018

ततो द्रौणिर्महाराज शरवर्षेण भारत
छादयामास तत्सैन्यं समन्ताच्च शरैर्नृपान्

MN DUTT: 06-055-015

ततो द्रौणिर्महाराज शरवर्षेण मारिष
छादयामास तत् सैन्यं समन्ताद् भरतर्षभ

M. N. Dutt: Then, O monarch, O great sire of the Bharata race, the son of Drona covered the Pandava army with showers of arrows.

BORI CE: 08-039-019

ततः पुनरमेयात्मा धर्मराजस्य कार्मुकम्
द्रौणिश्चिच्छेद विहसन्विव्याध च शरैस्त्रिभिः

MN DUTT: 06-055-016

ततः पुनरमेयात्मा धर्मराजस्य कार्मुकम्
द्रौणिश्चिच्छेद विहसन् विव्याध च शरैस्त्रिभिः

M. N. Dutt: Just after this the highly spirited son of Drona, casting smiling look upon Yudhishthira, simultaneously cut-off his bow and struck him with three arrows.

BORI CE: 08-039-020

ततो धर्मसुतो राजन्प्रगृह्यान्यन्महद्धनुः
द्रौणिं विव्याध सप्तत्या बाह्वोरुरसि चार्दयत्

MN DUTT: 06-055-017

ततो धर्मसुतो राजन् प्रगृह्यान्यन्महद् धनुः
द्रौणिं विव्याधं सप्तत्या बाह्वोरुरसि चार्पयत्

M. N. Dutt: Upon that, О king, the son of Dharma took up a very big bow and darted, one after another, seventy shafts, piercing the arms and breast of the son of Drona.

BORI CE: 08-039-021

सात्यकिस्तु ततः क्रुद्धो द्रौणेः प्रहरतो रणे
अर्धचन्द्रेण तीक्ष्णेन धनुश्छित्त्वानदद्भृशम्

MN DUTT: 06-055-018

सात्यकिस्तु ततः क्रुद्धो द्रौणेः प्रहरतो रणे
अर्धचन्द्रेण तीक्ष्णेन धनुश्छित्त्वानदद् भृशम्

M. N. Dutt: Then Satyaki, filled with anger, roared aloud and broke down in that very battle the bow of that terrible afflicter, Drona's son, with the same-circular and sharp arrow of his own.

BORI CE: 08-039-022

छिन्नधन्वा ततो द्रौणिः शक्त्या शक्तिमतां वरः
सारथिं पातयामास शैनेयस्य रथाद्द्रुतम्

MN DUTT: 06-055-019

छिन्नधन्वा ततो द्रौणिः शक्त्या शक्तिमतां वरः
सारथिं पातयामास शैनेयस्य रथा द्रुतम्

M. N. Dutt: When his bow was thus cut-off that hero of heroes, Drona's son, with a dart quickly struck the driver of Satyaki's car down and unseated him from his chariot.

BORI CE: 08-039-023

अथान्यद्धनुरादाय द्रोणपुत्रः प्रतापवान्
शैनेयं शरवर्षेण छादयामास भारत

MN DUTT: 06-055-020

अथान्यद् धनुरादाय द्रोणपुत्रः प्रतापवान्

M. N. Dutt: Then, O Bharata, the mighty son of Drona, taking up another bow, covered the son of Sini with quite a shower of arrows.

BORI CE: 08-039-024

तस्याश्वाः प्रद्रुताः संख्ये पतिते रथसारथौ
तत्र तत्रैव धावन्तः समदृश्यन्त भारत

MN DUTT: 06-055-021

तस्याश्वाः प्रदूताः संख्ये पतिते रथसारथौ
तत्र तत्रैव धावन्तः समदृश्यन्त भारत

M. N. Dutt: Thus, O Bharata, the driver was killed Satyaki's horses were seen to run riot in the battle-field.

BORI CE: 08-039-025

युधिष्ठिरपुरोगास्ते द्रौणिं शस्त्रभृतां वरम्
अभ्यवर्षन्त वेगेन विसृजन्तः शिताञ्शरान्

MN DUTT: 06-055-022

युधिष्ठिरपुरोगास्तु द्रौणिशस्त्रभृतां वरम्
अभ्यवर्षन्त वेगेन विसृजन्तः शिताञ्छरान्

M. N. Dutt: Then the Pandava army commanded by Raja Yudhishthira, rushed furiously towards Drona's son, the foremost of all the wielders of weapons and began to shower sharp shafts upon him.

BORI CE: 08-039-026

आगच्छमानांस्तान्दृष्ट्वा रौद्ररूपान्परंतपः
प्रहसन्प्रतिजग्राह द्रोणपुत्रो महारणे

MN DUTT: 06-055-023

आगच्छमानांस्तान् दृष्ट्वा क्रुद्धरूपान् परंतपः
प्रहसन् प्रतिजग्राह द्रोणपुत्रो महारणे

M. N. Dutt: Seeing them thus coming upon him as so many incarnations of anger the great terror of foes, Drona's son, received them all in the terrible battle with a spiteful smile.

BORI CE: 08-039-027

ततः शरशतज्वालः सेनाकक्षं महारथः
द्रौणिर्ददाह समरे कक्षमग्निर्यथा वने

MN DUTT: 06-055-024

ततः शरशतज्वाल: सेनाकक्षं महारथः
द्रौणिर्ददाह समरे कक्षमग्निर्यथा वने

M. N. Dutt: Then the great car-warrior, Drona's son, burnt down, as it were, the Pandava troops in the battle with the flames of his arrows, just as the forest fire burns the dry hays and straws.

BORI CE: 08-039-028

तद्बलं पाण्डुपुत्रस्य द्रोणपुत्रप्रतापितम्
चुक्षुभे भरतश्रेष्ठ तिमिनेव नदीमुखम्

MN DUTT: 06-055-025

तद् बलं पाण्डुपुत्रस्य द्रोणपुत्रप्रतापितम्
चुक्षुभे भरतश्रेष्ठ तिमिनेव नदीमुखम्

M. N. Dutt: O foremost of Bharata's race, the Pandava army, thus provoked by the son of Drona, became exceedingly agitated as the water of a river is troubled by a whale.

BORI CE: 08-039-029

दृष्ट्वा ते च महाराज द्रोणपुत्रपराक्रमम्
निहतान्मेनिरे सर्वान्पाण्डून्द्रोणसुतेन वै

MN DUTT: 06-055-026

दृष्ट्वा चैव महाराज द्रोणपुत्रपराक्रम्
निहतान् मेनिरे सर्वान् पाण्डून द्रोणसुतेन् वै

M. N. Dutt: O Maharaj, seeing the bravery of Drona's son made the people think, as if the Pandava army already were killed.

BORI CE: 08-039-030

युधिष्ठिरस्तु त्वरितो द्रौणिं श्लिष्य महारथम्
अब्रवीद्द्रोणपुत्रं तु रोषामर्षसमन्वितः

MN DUTT: 06-055-027

युधिष्ठिरस्तु त्वरितो द्रोणशिष्यो महारथः
अब्रवीद् द्रोणपुत्राय रोषमर्षसमन्वितः

M. N. Dutt: Then the great car-warrior Yudhishthira being enraged and filled with revengeful spirit thus addressed the son of Drona in a

BORI CE: 08-039-031

नैव नाम तव प्रीतिर्नैव नाम कृतज्ञता
यतस्त्वं पुरुषव्याघ्र मामेवाद्य जिघांससि

MN DUTT: 06-055-028

नैव नाम तव प्रीत व नाम कृतज्ञता
यतस्तवं पुरुषव्याघ्र मामेवाद्य जिघांससि

M. N. Dutt: O mightiest of men, neither have you any feeling nor do you cherish any sense of gratitude when today you are ready even to slay me.

BORI CE: 08-039-032

ब्राह्मणेन तपः कार्यं दानमध्ययनं तथा
क्षत्रियेण धनुर्नाम्यं स भवान्ब्राह्मणब्रुवः

MN DUTT: 06-055-029

ब्राह्मणेन तपः कार्ये दानमध्ययनं तथा
क्षत्रियेण धनुर्नाम्यं स भवान् ब्राह्मणब्रुवः

M. N. Dutt: To study and to practise asceticism and charities and the duties of a Brahman and the Kshatriyas only are authorised to use the bow. So it seems that you are a Brahmin in name only.

BORI CE: 08-039-033

मिषतस्ते महाबाहो जेष्यामि युधि कौरवान्
कुरुष्व समरे कर्म ब्रह्मबन्धुरसि ध्रुवम्

MN DUTT: 06-055-030

मिषतस्ते महाबाहो युधि जेष्यामि कौरवान्
कुरुष्व समरे कर्म ब्रह्मबन्धुरसि ध्रुवम्

M. N. Dutt: However, O you of mighty arms, I am determined upon killing the Kaurava army in the battle just before your eyes. Do your best. I call you a scum of the Brahman race.

BORI CE: 08-039-034

एवमुक्तो महाराज द्रोणपुत्रः स्मयन्निव
युक्तत्वं तच्च संचिन्त्य नोत्तरं किंचिदब्रवीत्

MN DUTT: 06-055-031

एवमुक्तो महाराज द्रोणपुत्रः स्मयन्निव
युक्तं तत्त्वं च संचिन्त्य नोत्तरं किंचिद्ब्रवीत्

M. N. Dutt: Thus addressed, O monarch, the son of Drona smiled bashfully and pondering over what was proper and meet could not give any reply.

BORI CE: 08-039-035

अनुक्त्वा च ततः किंचिच्छरवर्षेण पाण्डवम्
छादयामास समरे क्रुद्धोऽन्तक इव प्रजाः

MN DUTT: 06-055-032

अनुक्त्वा च ततः किंचिच्छरवर्षेण पाण्डवम्
छादयामास समरे क्रुद्धोऽन्तक इव प्रजाः

M. N. Dutt: Getting thus terribly annoyed the son of Drona kept quiet for a while and then began to shower arrows upon the Pandavas like unto the Destroyer himself when bent upon destroying the entire creation.

BORI CE: 08-039-036

संछाद्यमानस्तु तदा द्रोणपुत्रेण मारिष
पार्थोऽपयातः शीघ्रं वै विहाय महतीं चमूम्

MN DUTT: 06-055-033

स च्छाद्यमानस्तु तदा द्रोणपुत्रेण मारिष
पार्थोऽययातः शीघ्रं वै विहाय महतीं चमूम्

M. N. Dutt: Thus covered, as it were, by the arrows of the son of Drona Pritha's son fled away from the field leaving his large army.

BORI CE: 08-039-037

अपयाते ततस्तस्मिन्धर्मपुत्रे युधिष्ठिरे
द्रोणपुत्रः स्थितो राजन्प्रत्यादेशान्महात्मनः

MN DUTT: 06-055-034

अपयाते ततस्तस्मिन् धर्मपुत्रे युधिष्ठिरे
द्रोणपुत्रस्ततो राजन् प्रत्यगात् स महामनाः

M. N. Dutt: After Yudhishthira, the son of Dharma, had thus fled from the field, O king, the highminded son of Drona also left the spot.

BORI CE: 08-039-038

ततो युधिष्ठिरो राजा त्यक्त्वा द्रौणिं महाहवे
प्रययौ तावकं सैन्यं युक्तः क्रूराय कर्मणे

MN DUTT: 06-055-035

ततो युधिष्ठिरो राजंस्तत्यक्त्वा द्रौणिं महाहवे
प्रवयौ तावकं सौन्यं युक्तः क्रूराय कर्मणे

M. N. Dutt: Yudhishthira then, O king, thus avoiding the son of Drona in the great battle, marched against your army being determined to wage a ruthless slaughter.

Home | About | Back to Book 08 Contents | ← Chapter 38 | Chapter 40 →