Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 038

BORI CE: 08-038-001

संजय उवाच
कृतवर्मा कृपो द्रौणिः सूतपुत्रश्च मारिष
उलूकः सौबलश्चैव राजा च सह सोदरैः

BORI CE: 08-038-002

सीदमानां चमूं दृष्ट्वा पाण्डुपुत्रभयार्दिताम्
समुज्जिहीर्षुर्वेगेन भिन्नां नावमिवार्णवे

MN DUTT: 06-054-001

संजय उवाच कृतवर्मा कृपो द्रौणिः सूतपुत्रश्च मारिष
उलूकः सौबलश्चैव राजा च सह सोदरैः
सीदमानां चमूं दृष्ट्वा पाण्डुपुत्रभयार्दिताम्
समुहुः स्म वेगेन भिन्नां नावमिवार्णवे

M. N. Dutt: Sanjaya said Beholding the Kuru army afflicted with the fear of Pandu's son sinking like a boat foundered in the ocean, Kritavarma, Kripa, Drona's son, Suta's son, Ulaka, Subala's son Shakuni and the king himself with his brother, came to their rescue.

BORI CE: 08-038-003

ततो युद्धमतीवासीन्मुहूर्तमिव भारत
भीरूणां त्रासजननं शूराणां हर्षवर्धनम्

MN DUTT: 06-054-002

ततो युद्धमतीवासीन्मुहूर्तमिव भारत
भीरूणां त्रासजननं शूराणां हर्षवर्धनम्

M. N. Dutt: Then there took place an encounter for the time being capable of striking terror unto the timid and increasing the delight of the heroes.

BORI CE: 08-038-004

कृपेण शरवर्षाणि विप्रमुक्तानि संयुगे
सृञ्जयाः शातयामासुः शलभानां व्रजा इव

MN DUTT: 06-054-003

कृपेण शरवर्षाणि प्रतिमुक्तानि संयुगे
सृञ्जयांश्छादयामासुः शलभानां व्रजा इव

M. N. Dutt: The downpour of arrows made by Kripa in the battle covered the Srinjayas like a swarm of locusts.

BORI CE: 08-038-005

शिखण्डी तु ततः क्रुद्धो गौतमं त्वरितो ययौ
ववर्ष शरवर्षाणि समन्तादेव ब्राह्मणे

MN DUTT: 06-054-004

शिखण्डी च ततः क्रुद्धो गौतमं त्वरितो ययौ
ववर्ष शरवर्षाणि समन्ताद् द्विजपुङ्गवम्

M. N. Dutt: Thereupon Shikhandin, worked up with anger, speedily approached the son of Gautaina and discharged a shower of arrows upon that best of men.

BORI CE: 08-038-006

कृपस्तु शरवर्षं तद्विनिहत्य महास्त्रवित्
शिखण्डिनं रणे क्रुद्धो विव्याध दशभिः शरैः

MN DUTT: 06-054-005

कृपस्तु शरवर्षं तद् विनिहत्य महास्त्रवित्
शिखण्डिनं रणे क्रद्धो विव्याध दशभिः शरैः

M. N. Dutt: And checking that downpour of arrows Kripa, conversant with the use of mighty weapons and filled with anger, struck in that encounter Shikhandin with ten arrows.

BORI CE: 08-038-007

ततः शिखण्डी कुपीतः शरैः सप्तभिराहवे
कृपं विव्याध सुभृशं कङ्कपत्रैरजिह्मगैः

MN DUTT: 06-054-006

ततः शिखण्डी कुपितः शरैः सप्तभिराहवे
कृपं विव्याध कुपितं कङ्कपत्रैरजिह्मगैः

M. N. Dutt: Then Shikhandin, worked up with anger, pierced Kripa and seven straight Kankafeathered arrows.

BORI CE: 08-038-008

ततः कृपः शरैस्तीक्ष्णैः सोऽतिविद्धो महारथः
व्यश्वसूतरथं चक्रे पार्षतं तु द्विजोत्तमः

MN DUTT: 06-054-007

ततः कृपः शरैस्तीक्ष्णैः सोऽतिविद्धो महारथः
व्यश्वसूतरथं चक्रे शिखण्डिनमथो द्विजः

M. N. Dutt: Then the Brahmana Kripa, a mighty carwarrior, piercing heavily with sharp arrows, deprived Shikhandin of his horses, charioteer and car.

BORI CE: 08-038-009

हताश्वात्तु ततो यानादवप्लुत्य महारथः
चर्मखड्गे च संगृह्य सत्वरं ब्राह्मणं ययौ

MN DUTT: 06-054-008

हताश्चात् तु ततो यानादवप्लुत्य महारथः
खङ्गं चर्म तथा गृह्य सत्वं ब्राह्मणं ययौ

M. N. Dutt: Then jumping down from the car, the heroes of which were slain, the mighty carwarrior speedily took up his sword and armour and approached the Brahmana.

BORI CE: 08-038-010

तमापतन्तं सहसा शरैः संनतपर्वभिः
छादयामास समरे तदद्भुतमिवाभवत्

BORI CE: 08-038-011

तत्राद्भुतमपश्याम शिलानां प्लवनं यथा
निश्चेष्टो यद्रणे राजञ्शिखण्डी समतिष्ठत

MN DUTT: 06-054-009

तमापतन्तं सहसा शरैः संनतपर्वभिः
छादयामास समरे तदद्भुतमिवाभवत्
तत्राद्भुतमपश्याम शिलानां प्लवनं यथा
निश्चेष्टस्तद् रणे राजञ्छिखण्डी समतिष्ठत

M. N. Dutt: Then he covered him suddenly who was approaching with straight arrows. This was indeed wonderful. We then, O king, beheld a wonderful spectacle like the flying of rocks. And Shikhandin remained inactive in that battle.

BORI CE: 08-038-012

कृपेण छादितं दृष्ट्वा नृपोत्तम शिखण्डिनम्
प्रत्युद्ययौ कृपं तूर्णं धृष्टद्युम्नो महारथः

MN DUTT: 06-054-010

कृपेणच्छादितं दृष्ट्वा नृपोत्तम शिखण्डिनम्
प्रत्युद्यायौ कृपं तूर्णं धृष्टद्युम्नो महारथः

M. N. Dutt: Beholding Shikhandin covered with arrows by Kripa, O foremost of kings, the mighty carwarrior Dhristadyumna speedily approached him.

BORI CE: 08-038-013

धृष्टद्युम्नं ततो यान्तं शारद्वतरथं प्रति
प्रतिजग्राह वेगेन कृतवर्मा महारथः

MN DUTT: 06-054-011

धृष्टद्युम्नं ततो यान्तं शारद्वतरथं प्रति
प्रतिजग्राह वेगेन कृतवर्मा महारथः

M. N. Dutt: Thereupon the mighty car-warrior Kritavarma vehemently resisted Dhristadyumna who was advancing towards the son of Sharadvata.

BORI CE: 08-038-014

युधिष्ठिरमथायान्तं शारद्वतरथं प्रति
सपुत्रं सहसेनं च द्रोणपुत्रो न्यवारयत्

MN DUTT: 06-054-012

युधिष्ठिरमथायान्तं शारद्वतरथं प्रति
सपुत्रं सहसैन्यं च द्रौणपुत्रो न्यवारयत्

M. N. Dutt: Drona's son then resisted Yudhishthira who was advancing with his own son and arms against the son of Sharadvata.

BORI CE: 08-038-015

नकुलं सहदेवं च त्वरमाणौ महारथौ
प्रतिजग्राह ते पुत्रः शरवर्षेण वारयन्

MN DUTT: 06-054-013

नकुलं सहदेवं च त्वरमाणौ महारथौ
प्रतिजग्राह ते पुत्रः शरवर्षेण वारयन्

M. N. Dutt: Your son then impeded with a downpour of arrows the approach of the two car-warriors Nakula and Sahadeva.

BORI CE: 08-038-016

भीमसेनं करूषांश्च केकयान्सहसृञ्जयान्
कर्णो वैकर्तनो युद्धे वारयामास भारत

MN DUTT: 06-054-014

भीमसेन करूषांश्च केकयान् सह संजयैः
कर्णो वैकर्तनो युद्धे वारयामास भारत

M. N. Dutt: Karna, the son of Vikartana, O descendant of Bharata, then resisted in battle Bhimasena, Karushas, Kaikeyas and Srinjayas.

BORI CE: 08-038-017

शिखण्डिनस्ततो बाणान्कृपः शारद्वतो युधि
प्राहिणोत्त्वरया युक्तो दिधक्षुरिव मारिष

MN DUTT: 06-054-015

शिखण्डिनस्ततौ बाणान् कृपः शारद्वतो युधि
प्राहिणोत् त्वरया युक्तो दिधक्षुरिव मारिष

M. N. Dutt: Then in the battle, O Sire, Kripa quickly hurled arrows at Shikhandin as to burn him down.

BORI CE: 08-038-018

ताञ्शरान्प्रेषितांस्तेन समन्ताद्धेमभूषणान्
चिच्छेद खड्गमाविध्य भ्रामयंश्च पुनः पुनः

MN DUTT: 06-054-016

ताञ्छरान् प्रेषितास्तेन समन्तात् स्वर्णभूषितान्
चिच्छदेन खङ्गमाविध्य भ्रामयंश्च पुनः पुनः

M. N. Dutt: Whirling his sword repeatedly (Shikhandin) then with his sword cut-off all those golddecked arrows that were discharged at him.

BORI CE: 08-038-019

शतचन्द्रं ततश्चर्म गौतमः पार्षतस्य ह
व्यधमत्सायकैस्तूर्णं तत उच्चुक्रुशुर्जनाः

MN DUTT: 06-054-017

शतचन्द्रं च तचर्म गौतमस्तस्य भारत
व्यधमत् सायकैस्तूर्णं तत उचुक्रुशुर्जनाः

M. N. Dutt: The son of Gautama then quickly cut-off with his arrows the shield of Prishata's son that was adorned with a hundred moons. At this his people made a loud uproar.

BORI CE: 08-038-020

स विचर्मा महाराज खड्गपाणिरुपाद्रवत्
कृपस्य वशमापन्नो मृत्योरास्यमिवातुरः

MN DUTT: 06-054-018

स विचर्मा महाराज खङ्गपाणिरुपाद्रवत्
कृपस्य वशमापन्नो मृत्योरास्यमिवातुरः

M. N. Dutt: Deprived of his shield, O monarch and brought under the influence of Kripa, he, with his sword, advanced like a sick man advancing towards death.

BORI CE: 08-038-021

शारद्वतशरैर्ग्रस्तं क्लिश्यमानं महाबलम्
चित्रकेतुसुतो राजन्सुकेतुस्त्वरितो ययौ

MN DUTT: 06-054-019

शारद्वतशरैर्ग्रस्तं विश्यमानं महाबलः
चित्रकेतुसुतो राजन् सुकेतुस्त्वरितो ययौ

M. N. Dutt: O king, Chitraketu's son Suketu quickly proceeded towards the highly powerful (Shikhandin) who was thus distressed and assailed by the son of Sharadvata.

BORI CE: 08-038-022

विकिरन्ब्राह्मणं युद्धे बहुभिर्निशितैः शरैः
अभ्यापतदमेयात्मा गौतमस्य रथं प्रति

MN DUTT: 06-054-020

विकिरन् ब्राह्मणं युद्धे बहुभिर्निशितैः शरै
अभ्यापतदमेयात्मा गौतमस्य रथं प्रति

M. N. Dutt: Having covered in battle the Brahmana with sharp arrows, that one of immeasurable energy, advanced towards the car of Gautama's son.

BORI CE: 08-038-023

दृष्ट्वाविषह्यं तं युद्धे ब्राह्मणं चरितव्रतम्
अपयातस्ततस्तूर्णं शिखण्डी राजसत्तम

MN DUTT: 06-054-021

दृष्ट्वा च युक्तं त युद्धे ब्राह्मणं चरितव्रतम्
अपयातस्तस्तूर्णं शिखण्डी राजसत्तम

M. N. Dutt: Beholding that Brahmana, observant of vows thus engaged in battle, Shikhandin, O king, quickly proceeded there.

BORI CE: 08-038-024

सुकेतुस्तु ततो राजन्गौतमं नवभिः शरैः
विद्ध्वा विव्याध सप्तत्या पुनश्चैनं त्रिभिः शरैः

MN DUTT: 06-054-022

सुकेतुस्तु ततो राजन् गौतमं नवभिः शरैः
विद्ध्वा विव्याध सप्तत्या पुनश्चैनं त्रिभिः शरैः

M. N. Dutt: O king, having pierced the son of Gautama with nine arrows Suketu once more pierced him with seventy and again with three.

BORI CE: 08-038-025

अथास्य सशरं चापं पुनश्चिच्छेद मारिष
सारथिं च शरेणास्य भृशं मर्मण्यताडयत्

MN DUTT: 06-054-023

अथास्य सशरं चापं पुनश्चिच्छेद मारिष
सारथिं च शरेणास्य भृशं मर्मस्वताडयत्

M. N. Dutt: He then cut-off his bow and arrows; then with another he pierced greatly his driver to the very vitals.

BORI CE: 08-038-026

गौतमस्तु ततः क्रुद्धो धनुर्गृह्य नवं दृढम्
सुकेतुं त्रिंशता बाणैः सर्वमर्मस्वताडयत्

MN DUTT: 06-054-024

गौतमस्तु ततः क्रुद्धो धनुर्गृह्य नवं दृढम्
सुकेतुं त्रिंशता बाणैः सर्वमर्मस्वताडयत्

M. N. Dutt: Thereupon worked up with anger Gautama took up a fresh and strong bow and cut-off Suketu to the very vital part with thirty arrows.

BORI CE: 08-038-027

स विह्वलितसर्वाङ्गः प्रचचाल रथोत्तमे
भूमिचाले यथा वृक्षश्चलत्याकम्पितो भृशम्

MN DUTT: 06-054-025

स विह्वलितसर्वाङ्गः प्रचचाल रथोत्तमे
भूमिकम्पे यथा वृक्षश्चचाल कम्पितो भृशम्

M. N. Dutt: All his limbs were weakened and he shook on that best of cars as a tree trembles greatly during an earth quake.

BORI CE: 08-038-028

चलतस्तस्य कायात्तु शिरो ज्वलितकुण्डलम्
सोष्णीषं सशिरस्त्राणं क्षुरप्रेणान्वपातयत्

MN DUTT: 06-054-026

चलतस्तस्य कायात् तु शिरो ज्वलितकुण्डलम्
सोष्णीयं सशिरस्त्राणं क्षुरप्रेण त्वपातयद्

M. N. Dutt: Then with a razor-sharpened arrow he sundered from body his head still trembling with shining ear-rings, crown and headprotector.

BORI CE: 08-038-029

तच्छिरः प्रापतद्भूमौ श्येनाहृतमिवामिषम्
ततोऽस्य कायो वसुधां पश्चात्प्राप तदा च्युतः

MN DUTT: 06-054-027

तच्छिरंः प्रापतद् भूमौ श्येनाहतमिवामिषम्
ततोऽस्य कायो वसुधां पश्चात् प्रापतदच्युत

M. N. Dutt: His head fell down on the earth like a piece of meant stolen away by a hawk, afterwards his body, O Eternal one, fell down on the earth.

BORI CE: 08-038-030

तस्मिन्हते महाराज त्रस्तास्तस्य पदानुगाः
गौतमं समरे त्यक्त्वा दुद्रुवुस्ते दिशो दश

MN DUTT: 06-054-028

तस्मिन् हते महाराज त्रस्तास्तस्य पुरोगमाः
गौतमं हरे त्यक्त्वा दुदुवुस्ते दिशो दश

M. N. Dutt: O Emperor, when he was slain, all his followers, leaving behind the son of Gautama in the battle-field fled, away in ten directions.

BORI CE: 08-038-031

धृष्टद्युम्नं तु समरे संनिवार्य महाबलः
कृतवर्माब्रवीद्धृष्टस्तिष्ठ तिष्ठेति पार्षतम्

MN DUTT: 06-054-029

धृष्टद्युम्नं तु समरे संनिवार्य महारथः
कृतवर्माब्रवीद्धृष्टस्तिष्ठ तिष्ठेति भारत

M. N. Dutt: Encircling the highly powerful Dhristadyumna in the battle-field Kritavarma said to him-"Wait! wait!"

BORI CE: 08-038-032

तदभूत्तुमुलं युद्धं वृष्णिपार्षतयो रणे
आमिषार्थे यथा युद्धं श्येनयोर्गृद्धयोर्नृप

MN DUTT: 06-054-030

तदभूत् तुमुलं युद्धं वृष्णिपार्षतयो रणे
आमिषार्थे यथा युद्धं श्येनयोः क्रुद्धयोप

M. N. Dutt: Then there took place a terrible and wonderful encounter between the Vrishnis and Parsatas like that of two angry hawks, O king, for a piece of meat.

BORI CE: 08-038-033

धृष्टद्युम्नस्तु समरे हार्दिक्यं नवभिः शरैः
आजघानोरसि क्रुद्धः पीडयन्हृदिकात्मजम्

MN DUTT: 06-054-031

धृष्टद्युम्नस्तु समरे हार्दिक्य नवभिः शरैः
आजधानोरसि क्रुद्धः पीडयन् हृदिकात्मजम्

M. N. Dutt: Worked up with anger, Dhristadyumna, in that battle, assailed Hridika's son violently and struck him on the chest with nine arrows.

BORI CE: 08-038-034

कृतवर्मा तु समरे पार्षतेन दृढाहतः
पार्षतं सरथं साश्वं छादयामास सायकैः

MN DUTT: 06-054-032

कृतवर्मा तु समरे पार्षतेन दृढाहतः
पार्षतं सरथं छादयामास सायकैः

M. N. Dutt: Thus Assailed by a Parohata in battle Kritavarma covered him, his chariot and horses with arrows.

BORI CE: 08-038-035

सरथश्छादितो राजन्धृष्टद्युम्नो न दृश्यते
मेघैरिव परिच्छन्नो भास्करो जलदागमे

MN DUTT: 06-054-033

सरथश्छादितो राजन् धृष्टद्युम्नो न दृश्यते
मेधैरिव परिच्छन्नो भास्करो जलधारिभिः

M. N. Dutt: O king, thus covered along with his car Dhristadyumna became invisible like the sun enshrouded by clouds surcharged with water.

BORI CE: 08-038-036

विधूय तं बाणगणं शरैः कनकभूषणैः
व्यरोचत रणे राजन्धृष्टद्युम्नः कृतव्रणः

MN DUTT: 06-054-034

विधूय तं बाणगणं शरैः कनकभूषणैः
व्यरोचत रणे राजन् धृष्टद्युम्नः कृतव्रणः

M. N. Dutt: Withstanding him with gold feathered arrows, O king, Dhristadyumna appeared in battle with wounds.

BORI CE: 08-038-037

ततस्तु पार्षतः क्रुद्धः शस्त्रवृष्टिं सुदारुणाम्
कृतवर्माणमासाद्य व्यसृजत्पृतनापतिः

MN DUTT: 06-054-035

ततस्तु पार्षतः क्रुद्धः शस्त्रवृष्टिं सुदारुणाम्
कृतवर्माणमासाद्य व्यसृजत् पृतनापतिः

M. N. Dutt: Obtaining Kritavarma, Parsata, the commander of the forces, worked up with anger, made a terrible downpour of arrows.

BORI CE: 08-038-038

तामापतन्तीं सहसा शस्त्रवृष्टिं निरन्तराम्
शरैरनेकसाहस्रैर्हार्दिक्यो व्यधमद्युधि

MN DUTT: 06-054-036

तामापतन्तीं सहसा शस्त्रवृष्टिं सुदारुणाम्
शरैरनेकसाहस्त्रैर्हार्दिक्योऽवारयद् युधि

M. N. Dutt: In that battle Hridika's son with many thousand arrows, all on a sudden, dispelled that highly dreadful shower of arrows that was about to fall on him.

BORI CE: 08-038-039

दृष्ट्वा तु दारितां युद्धे शस्त्रवृष्टिं दुरुत्तराम्
कृतवर्माणमभ्येत्य वारयामास पार्षतः

MN DUTT: 06-054-037

दृष्ट्वा तु वारितां युद्धे शस्त्रवृष्टिं दुरासदाम्
कृतवर्माणमासाद्य वारयामास पार्षतः

M. N. Dutt: Beholding in that battle that fearful downpour of arrows thus dispelled by him Prishata's son, approaching Kritavarma, withstood him.

BORI CE: 08-038-040

सारथिं चास्य तरसा प्राहिणोद्यमसादनम्
भल्लेन शितधारेण स हतः प्रापतद्रथात्

MN DUTT: 06-054-038

सारथिं चास्य तरसा प्राहिणोद् यमसादनम्
भल्लेन शितधारेण स हतः प्रापतद् रथात्

M. N. Dutt: With a sharpened spike he dispatched his charioteer to the abode of Death. Slain he fell down from the chariot.

BORI CE: 08-038-041

धृष्टद्युम्नस्तु बलवाञ्जित्वा शत्रुं महारथम्
कौरवान्समरे तूर्णं वारयामास सायकैः

MN DUTT: 06-054-039

धृष्टद्युम्नस्तु बलवाञ्जित्वा शत्रु महाबलम्
कौरवान् समरे तूर्णं वारयामास सायकैः

M. N. Dutt: Having vanquished his highly powerful enemy, the mighty Dhristadyumna speedily withstood the Kauravas in battle with arrows.

BORI CE: 08-038-042

ततस्ते तावका योधा धृष्टद्युम्नमुपाद्रवन्
सिंहनादरवं कृत्वा ततो युद्धमवर्तत

MN DUTT: 06-054-040

ततस्ते तावका योधा धृष्टद्युम्नमुपाद्रवन्
सिंहनादरवं कृत्वा ततो युद्धमवर्तत

M. N. Dutt: Thereupon emitting leonine roars your warriors ran towards Dhristadyumna and again an encounter took place.

Home | About | Back to Book 08 Contents | ← Chapter 37 | Chapter 39 →