Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 037

BORI CE: 08-037-001

संजय उवाच
वर्तमाने तदा युद्धे क्षत्रियाणां निमज्जने
गाण्डीवस्य महान्घोषः शुश्रुवे युधि मारिष

MN DUTT: 06-053-001

संजय उवाच वर्तमाने तथा युद्धे क्षत्रियाणां निमञ्जने
गाण्डीवस्य महाघोषः श्रूयते युधि मारिष

M. N. Dutt: Sanjaya said While that war, destructive of the Kshatriyas, raged on, the dreadful twang of the Gandiva bow was heard, O Sire.

BORI CE: 08-037-002

संशप्तकानां कदनमकरोद्यत्र पाण्डवः
कोसलानां तथा राजन्नारायणबलस्य च

MN DUTT: 06-053-002

संशप्तकानां कदनमकरोद् यत्र पाण्डवः
कोसलानां तथा राजन् नारायणबलस्य च

M. N. Dutt: O king, there the son of Pandu brought about the destruction of the Samsaptakas, the Kosalas and the army of Narayana.

BORI CE: 08-037-003

संशप्तकास्तु समरे शरवृष्टिं समन्ततः
अपातयन्पार्थमूर्ध्नि जयगृद्धाः प्रमन्यवः

MN DUTT: 06-053-003

संशप्तकास्तु समरे शरवृष्टीः समन्ततः
अपातयन् पार्थमूर्ध्नि जयगृद्धाः प्रमन्यवः

M. N. Dutt: The Samsaptakas too, desirous of acquiring victory and worked up with rage, made a downpour of their arrows from all sides on the head of Partha.

BORI CE: 08-037-004

तां वृष्टिं सहसा राजंस्तरसा धारयन्प्रभुः
व्यगाहत रणे पार्थो विनिघ्नन्रथिनां वरः

MN DUTT: 06-053-004

ता वृष्टीः सहसा राजंस्तरसा धारयन् प्रभुः
व्यगाहत रणे पार्थो विनिनन् रथिनां वरान्

M. N. Dutt: That shower of arrows, O king, the powerful Arjuna soon checked and plunging into battle destroyed many leading carwarriors.

BORI CE: 08-037-005

निगृह्य तु रथानीकं कङ्कपत्रैः शिलाशितैः
आससाद रणे पार्थः सुशर्माणं महारथम्

MN DUTT: 06-053-005

विगाह्य तद् स्थानीकं कङ्कपत्रैः शिलाशितैः
आससाद ततः पार्थः सुशर्माणं वरायुधम्

M. N. Dutt: Having assailed the car-warriors with Kanka-feathered and sharp arrows, Partha approached the mighty car-warrior, Susharma.

BORI CE: 08-037-006

स तस्य शरवर्षाणि ववर्ष रथिनां वरः
तथा संशप्तकाश्चैव पार्थस्य समरे स्थिताः

MN DUTT: 06-053-006

स तस्य शरवर्षाणि ववर्ष रथिनां वरः
तथा संशप्तकाश्चैव पार्थं बाणैः समार्पयन्

M. N. Dutt: That foremost of car-Warriors made a downpour of arrows and the Samsaptakas too covered Partha with their shafts.

BORI CE: 08-037-007

सुशर्मा तु ततः पार्थं विद्ध्वा नवभिराशुगैः
जनार्दनं त्रिभिर्बाणैरभ्यहन्दक्षिणे भुजे
ततोऽपरेण भल्लेन केतुं विव्याध मारिष

MN DUTT: 06-053-007

सुशर्मा तु ततः पार्थं विद्ध्वा दशभिराशुगैः
जनार्दनं त्रिभिर्बाणैरहनद् दक्षिणे भुजे

M. N. Dutt: Thereupon, Susharma having pierced Partha with ten quick-coursing arrows struck Janardana on his right arm with three arrows.

BORI CE: 08-037-008

स वानरवरो राजन्विश्वकर्मकृतो महान्
ननाद सुमहन्नादं भीषयन्वै ननर्द च

MN DUTT: 06-053-008

ततोऽपरेण भल्लेन केतुं विव्याध मारिष
स वानरवरो राजन् विश्वकर्मकृतो महान्
ननाद सुमहानादं भीषयाणो जगर्ज च

M. N. Dutt: Then with another Bhalla he struck down his standard. That huge monkey, created by Vishvakarma, O king, being terrified emitted a tremendous roar.

BORI CE: 08-037-009

कपेस्तु निनदं श्रुत्वा संत्रस्ता तव वाहिनी
भयं विपुलमादाय निश्चेष्टा समपद्यत

MN DUTT: 06-053-009

कपेस्तु निनदं श्रुत्वा संत्रस्ता तव वाहिनी
भयं विपुलमाधाय निश्चेष्टा समपद्यत

M. N. Dutt: Hearing the roar of the monkey, your army was agitated. And possessed by terrible fear they became inactive.

BORI CE: 08-037-010

ततः सा शुशुभे सेना निश्चेष्टावस्थिता नृप
नानापुष्पसमाकीर्णं यथा चैत्ररथं वनम्

MN DUTT: 06-053-010

तत: सा शुशुभे सेना निश्चेष्टावस्थिता नृप
नानापुष्पसमाकीर्णं यथा चैत्ररथं वनम्

M. N. Dutt: Becoming inactive, O king, that army looked like the garden of Chitraratha filled with various flowers.

BORI CE: 08-037-011

प्रतिलभ्य ततः संज्ञां योधास्ते कुरुसत्तम
अर्जुनं सिषिचुर्बाणैः पर्वतं जलदा इव
परिवव्रुस्तदा सर्वे पाण्डवस्य महारथम्

MN DUTT: 06-053-011

प्रतिलभ्यं तत: संज्ञां योधास्ते कुरुसत्तम
अर्जुनं सिषिचुर्बाणैः पर्वतं जलदा इव

M. N. Dutt: Then regaining their consciousness, O foremost of Kurus, your soldiers made a downpour of arrows on Arjuna like clouds on a mountain.

BORI CE: 08-037-012

ते हयान्रथचक्रे च रथेषाश्चापि भारत
निगृह्य बलवत्तूर्णं सिंहनादमथानदन्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-053-012

परिवब्रुस्ततः सर्वे पाण्डवस्य महारथम्
निगृह्य तं प्रचुक्रुशुर्वध्यामानां शितैः शरैः

M. N. Dutt: They, then, all surrounded the huge car of Pandava. And then assailing him with sharpened arrows they, desirous of killing him, began to emit terrific cries.

Corresponding verse not found in BORI CE

MN DUTT: 06-053-013

ते हयान् रथचक्रे च रथेषां चापि मारिष
निग्रहीतुमुपाक्रामन् क्रोधाविष्टाः समन्ततः

M. N. Dutt: O king, then assailing with with great vehemence his horses, the wheels of his car and Ishadanda.

Corresponding verse not found in BORI CE

MN DUTT: 06-053-014

निगृह्य तं रथं तस्य योधास्ते तु सहस्रशः
निगृह्य बलवत् सर्वे सिंहनादमथानदन्

M. N. Dutt: Thousand of soldiers seized his car and began to send up leonine roars.

BORI CE: 08-037-013

अपरे जगृहुश्चैव केशवस्य महाभुजौ
पार्थमन्ये महाराज रथस्थं जगृहुर्मुदा

MN DUTT: 06-053-015

अपरे जगृहुश्चैव केशवस्य महाभुजौ
पार्थमन्ये महाराज रथस्थं जगृहुर्मुदा

M. N. Dutt: O sire, Some among them seized the long arins of Kesava and others seized Arjuna who was on his car.

BORI CE: 08-037-014

केशवस्तु तदा बाहू विधुन्वन्रणमूर्धनि
पातयामास तान्सर्वान्दुष्टहस्तीव हस्तिनः

MN DUTT: 06-053-016

केशवस्तु ततो बाहू विधुन्वन् रणमूर्धनि
पातयामास तान् सर्वान् दुष्टहस्तीव हस्तिपान्

M. N. Dutt: Then shaking his arms on the field of battle Keshava struck down all of them like an elephant assailing other leading elephants.

BORI CE: 08-037-015

ततः क्रुद्धो रणे पार्थः संवृतस्तैर्महारथैः
निगृहीतं रथं दृष्ट्वा केशवं चाप्यभिद्रुतम्
रथारूढांश्च सुबहून्पदातींश्चाप्यपातयत्

MN DUTT: 06-053-017

ततः क्रुद्धो रणे पार्थः संवृतस्तैर्महारथैः
निगृहीतं रथं दृष्ट्वा केशवं चाप्यभिद्रुतम्

M. N. Dutt: Surrounded by those mighty car-warriors and beholding his car assailed and thus Keshava attacked, Partha, boiling with rage, overthrew a large number of car-warriors and foot-soldiers.

BORI CE: 08-037-016

आसन्नांश्च ततो योधाञ्शरैरासन्नयोधिभिः
च्यावयामास समरे केशवं चेदमब्रवीत्

MN DUTT: 06-053-018

रथारूढांस्तु सुबहून् पदातींश्चाप्यपातयत्
आसन्नांश्च तथा योधान् शरैरासन्नयोधिभिः
छादयामास समरे केशवं चेदमब्रवीत्

M. N. Dutt: He pushed down a number of infantry soldiers rode on his chariot while fighting, covered all Samsaptaka warriors stood nearby through volley of arrows useful for proxy war and said with vigour to lord Krishna in the battle-field.

BORI CE: 08-037-017

पश्य कृष्ण महाबाहो संशप्तकगणान्मया
कुर्वाणान्दारुणं कर्म वध्यमानान्सहस्रशः

MN DUTT: 06-053-019

पश्य कृष्ण महाबाहो संशप्तकगणान् बहून्
कुर्वाणान् दारुणं कर्म वध्यमानान् सहस्रशः

M. N. Dutt: “Behold, O Krishna, O you of long arms, those numberless Samsaptakas, bent upon a dreadful feat, are killed by thousands.

BORI CE: 08-037-018

रथबन्धमिमं घोरं पृथिव्यां नास्ति कश्चन
यः सहेत पुमाँल्लोके मदन्यो यदुपुंगव

MN DUTT: 06-053-020

रथबन्धमिमं घोरं पृथिव्यां नास्ति कश्चन
यः सहेत पुमाँल्लोके मदन्यो यदुपुङ्गव

M. N. Dutt: O foremost of Yadus, there is none on earth, save myself who is capable of bearing such a close attack on his car."

BORI CE: 08-037-019

इत्येवमुक्त्वा बीभत्सुर्देवदत्तमथाधमत्
पाञ्चजन्यं च कृष्णोऽपि पूरयन्निव रोदसी

MN DUTT: 06-053-021

इत्येवमुक्त्वा बीभत्सुर्देवदत्तमथाधमत्
पाञ्चजन्यं च कृष्णोऽपि पूरयन्निव रोदसी

M. N. Dutt: Having said this Vibhatsu blew his Devadatta conch and Krishna his Panchajanya filling the earth and sky with the blare.

BORI CE: 08-037-020

तं तु शङ्खस्वनं श्रुत्वा संशप्तकवरूथिनी
संचचाल महाराज वित्रस्ता चाभवद्भृशम्

MN DUTT: 06-053-022

तं तु शङ्खस्वनं श्रुत्वा संशप्तकवरूथिनी
संचचाल महाराज वित्रस्ता चादवद् भृशम्

M. N. Dutt: Hearing that sound the army of the Samsaptakas began to tremble and were filled with fear.

BORI CE: 08-037-021

पदबन्धं ततश्चक्रे पाण्डवः परवीरहा
नागमस्त्रं महाराज संप्रोदीर्य मुहुर्मुहुः

MN DUTT: 06-053-023

पादबन्धं ततश्चक्रे पाण्डवः परवीरहा
नागमस्त्रं महाराज सम्प्रकीर्य मुहुर्मुहुः

M. N. Dutt: O monarch, then repeatedly invoking the Naga weapon, Paridava, the slayers of hostile horses, tied down their legs.

BORI CE: 08-037-022

यानुद्दिश्य रणे पार्थः पदबन्धं चकार ह
ते बद्धाः पदबन्धेन पाण्डवेन महात्मना
निश्चेष्टा अभवन्राजन्नश्मसारमया इव

MN DUTT: 06-053-024

ते बद्धाः पादबन्धेन पाण्डवेन महात्मना
निश्चेष्टाश्चाभवन् राजन्नश्मसारमया इव

M. N. Dutt: When they were thus bound down by the high-souled son of Pandu, O king, they became inactive like horses and dogs.

BORI CE: 08-037-023

निश्चेष्टांस्तु ततो योधानवधीत्पाण्डुनन्दनः
यथेन्द्रः समरे दैत्यांस्तारकस्य वधे पुरा

MN DUTT: 06-053-025

निश्चेष्टास्तुं ततो योधानबधीत् पाण्डुनन्दनः
यथेन्द्रः समरे दैत्यांस्तारकस्य वधे पुरा

M. N. Dutt: Then the son of Pandu began to slay all those inactive warriors as Indra killed the Asuras in the days of yore in his encounter with Taraka.

BORI CE: 08-037-024

ते वध्यमानाः समरे मुमुचुस्तं रथोत्तमम्
आयुधानि च सर्वाणि विस्रष्टुमुपचक्रमुः

MN DUTT: 06-053-026

ते वध्यमानाः समरे मुमुचुस्तं रथोत्तमम्
आयुधानि च सर्वाणि विस्त्रष्टुमुपचक्रमुः

M. N. Dutt: They, thus being slaughtered in battle, began to leave the best of cars and throw off all their weapons.

Corresponding verse not found in BORI CE

MN DUTT: 06-053-027

ते बद्धाःपादबधेन न शेकुश्चेष्टितुं नृप
ततस्तानवधीत् पार्थः शरैः संनतपर्वभिः

M. N. Dutt: Having their legs bound down they could make no effort, O king. Then Partha slew them all with his straight arrows.

Corresponding verse not found in BORI CE

MN DUTT: 06-053-028

सर्वयोधा हि समरे भुजगैर्वेष्टिताभवन्
यानुद्दिश्य रणे पार्थः पादबन्धं चकार ह

M. N. Dutt: All those warriors, against whom Partha discharged his weapon of tying legs, were encircled by serpents in battle.

BORI CE: 08-037-025

ततः सुशर्मा राजेन्द्र गृहीतां वीक्ष्य वाहिनीम्
सौपर्णमस्त्रं त्वरितः प्रादुश्चक्रे महारथः

MN DUTT: 06-053-029

ततः सुशर्मा राजेन्द्र गृहीतां वीक्ष्य वाहिनीम्
सौपर्णमस्त्रं त्वरित: प्रादुश्चके महारथः

M. N. Dutt: Then beholding his army thus bound down, O king, the might car-warrior Susharma speedily invoked his Sauparna weapon.

BORI CE: 08-037-026

ततः सुपर्णाः संपेतुर्भक्षयन्तो भुजंगमान्
ते वै विदुद्रुवुर्नागा दृष्ट्वा तान्खचरान्नृप

MN DUTT: 06-053-030

तत: सुपर्णाः सम्पेतुर्भक्षयन्तो भुजङ्गमान्
ते वै विदुद्रुवुर्नागा दृष्ट्वा तान् खचरानृप

M. N. Dutt: Then numerous vultures began to come down and devour snakes. Then, O king, beholding those birds the serpents began to fly away.

BORI CE: 08-037-027

बभौ बलं तद्विमुक्तं पदबन्धाद्विशां पते
मेघवृन्दाद्यथा मुक्तो भास्करस्तापयन्प्रजाः

MN DUTT: 06-053-031

बभौ बलं तद्विमुक्तं पादबन्धाद् विशाम्पते
मेघवृन्दाद् यथा मुक्तो भास्करस्तापयन् प्रजाः

M. N. Dutt: Freed from that foot-trapping weapon the Samsaptakas, O monarch, looked like the sun giving rays unto all creatures when freed from clouds.

BORI CE: 08-037-028

विप्रमुक्तास्तु ते योधाः फल्गुनस्य रथं प्रति
ससृजुर्बाणसंघांश्च शस्त्रसंघांश्च मारिष

MN DUTT: 06-053-032

विप्रमुक्तास्तु ते योधाः फाल्गुनस्य रथं प्रति
ससृजुर्बाण संघाश्च शस्त्रसंघांश्च मारिष
विविधानि च शस्त्राणि प्रत्यविध्यन्त सर्वशः

M. N. Dutt: Thus freed, the warriors once more discharged their arrows and weapons at Arjuna's car. And all of them pierced Partha with numerous weapons

BORI CE: 08-037-029

तां महास्त्रमयीं वृष्टिं संछिद्य शरवृष्टिभिः
व्यवातिष्ठत्ततो योधान्वासविः परवीरहा

MN DUTT: 06-053-033

तां महास्त्रमयीं वृष्टिं संछिद्य शरवृष्टिभिः
न्यवधीच ततो योधान् वासविः परवीरहा

M. N. Dutt: Cutting off with his own arrows the brightly weapons showered on him, Vasava's son, the slayer of hostile heroes, began to kill those warriors.

BORI CE: 08-037-030

सुशर्मा तु ततो राजन्बाणेनानतपर्वणा
अर्जुनं हृदये विद्ध्वा विव्याधान्यैस्त्रिभिः शरैः
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्

MN DUTT: 06-053-034

सुशर्मा तु ततो राजन् बाणेनानतपर्वणा
अर्जुनं हृदये विद्ध्वा विव्याधान्यैस्त्रिभिः शरैः

M. N. Dutt: Thereupon Susharma, O king, struck Arjuna to his very vitals with arrows and three weapons.

Corresponding verse not found in BORI CE

MN DUTT: 06-053-035

स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्
तत उचुक्रुशुः सर्वे हतः पार्थ इति स्म हो ततः शङ्खनिनादाश्च भेरीशब्दाश्च पुष्कलाः
नानावादिनानिनदाः सिंहनादाश्च जज्ञिरे

M. N. Dutt: Deeply wounded and felling great pain Arjuna sunk down on the terrace of his car. Then all the soldiers cried aloud Partha is killed. Then there arose the blare of conch, the profuse sound of bugles and many other musical instruments and the leonine roars of the warriors.

BORI CE: 08-037-031

प्रतिलभ्य ततः संज्ञां श्वेताश्वः कृष्णसारथिः
ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे त्वरान्वितः
ततो बाणसहस्राणि समुत्पन्नानि मारिष

MN DUTT: 06-053-036

प्रतिलभ्य ततः संज्ञां श्वेतचाश्वः कृष्णसारथिः
ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्ते त्वरान्वितः

M. N. Dutt: Then regaining his consciousness the highly energetic Arjuna of white steeds and with Krishna for his charioteer, quickly discharged the Aindra weapon.

Corresponding verse not found in BORI CE

MN DUTT: 06-053-037

ततो बाणसहस्राणि समुत्पन्नानि मारिष
सर्वदिक्षु व्यदृश्यन्त निघ्नन्ति तव वाहिनीम्

M. N. Dutt: Thereupon, thousands of arrows were seen on all sides which killed the kings and elephants.

BORI CE: 08-037-032

सर्वदिक्षु व्यदृश्यन्त सूदयन्तो नृप द्विपान्
हयान्रथांश्च समरे शस्त्रैः शतसहस्रशः

BORI CE: 08-037-033

वध्यमाने ततः सैन्ये विपुला भीः समाविशत्
संशप्तकगणानां च गोपालानां च भारत
न हि कश्चित्पुमांस्तत्र योऽर्जुनं प्रत्ययुध्यत

MN DUTT: 06-053-037

ततो बाणसहस्राणि समुत्पन्नानि मारिष
सर्वदिक्षु व्यदृश्यन्त निघ्नन्ति तव वाहिनीम्

MN DUTT: 06-053-038

हयान् रथांश्च समरे शस्त्रैः शतसहस्रशः
वध्यमाने ततः सैन्ये भयं सुमहदाविशत्
संशप्तकगणानां च गोपालानां च भारत

MN DUTT: 06-053-039

न हि तत्र पुमान् कश्चिद योऽर्जुनं प्रत्यविध्यत
पश्यतां तत्र वीराणामहन्यत बलं तव

M. N. Dutt: Thereupon, thousands of arrows were seen on all sides which killed the kings and elephants. Thousands of horses and cars were also destroyed by those weapons. The army being thus slaughtered they were possessed by terrible fear. O descendant of Bharata, there was no man amongst the Samsaptakas and Gopalas who could withstand Arjuna. There in the very presence of all the heroes Arjuna began to destroy your army.

BORI CE: 08-037-034

पश्यतां तत्र वीराणामहन्यत महद्बलम्
हन्यमानमपश्यंश्च निश्चेष्टाः स्म पराक्रमे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-037-035

अयुतं तत्र योधानां हत्वा पाण्डुसुतो रणे
व्यभ्राजत रणे राजन्विधूमोऽग्निरिव ज्वलन्

MN DUTT: 06-053-040

हन्यमानमपश्यंश्च निश्चेष्टं स्म पराक्रमे
अयुतं तत्र योधानां हत्वा पाण्डुसुतो रणे
व्यभ्राजत महाराज विधूमोऽग्निरिव ज्वलन्

M. N. Dutt: Beholding that slaughter all of them were petrified and could not display their prowess. Having killed ten thousand warriors in that battle the son of Pandu shone like the blazing fire without smoke.

BORI CE: 08-037-036

चतुर्दश सहस्राणि यानि शिष्टानि भारत
रथानामयुतं चैव त्रिसाहस्राश्च दन्तिनः

MN DUTT: 06-053-041

चतुर्दश सहस्राणि यानि शिष्टानि भारत
रथानामयुतं चैव त्रिसाहस्त्राश्च दन्तिनः

M. N. Dutt: O Bharata! there remained living as much as fourteen thousand infantry soldiers, ten thousand chariot riders and three thousand elephants with Samsaptakas (Kauravas) till then.

BORI CE: 08-037-037

ततः संशप्तका भूयः परिवव्रुर्धनंजयम्
मर्तव्यमिति निश्चित्य जयं वापि निवर्तनम्

MN DUTT: 06-053-042

तत: संशप्तका भूयः परिवर्धनंजयम्
मर्तव्यमिति निश्चित्य जयं वाप्यनिवर्तनम्

M. N. Dutt: Then the Samsaptakas surrounded Dhananjaya determined upon either gaining victory or meeting with death.

BORI CE: 08-037-038

तत्र युद्धं महद्ध्यासीत्तावकानां विशां पते
शूरेण बलिना सार्धं पाण्डवेन किरीटिना

MN DUTT: 06-053-043

तत्र युद्धं महवासीत् तावकानां विशाम्पते
शूरेण बलिना सार्धं पाण्डवेन किरीटिना

M. N. Dutt: Then there took place a dreadful encounter between your army, O king and the heroic, diadem-decked son of Pandu.

Home | About | Back to Book 08 Contents | ← Chapter 36 | Chapter 38 →