Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 050

BORI CE: 08-050-001

संजय उवाच
इति स्म कृष्णवचनात्प्रत्युच्चार्य युधिष्ठिरम्
बभूव विमनाः पार्थः किंचित्कृत्वेव पातकम्

MN DUTT: 06-071-002

इतिस्म कृष्णवचनात् प्रत्युचार्य युधिष्ठिरम्
भभूव विमनाः पार्थः किंचित् कृत्वेन पातकम्

M. N. Dutt: Having addressed Yudhishthira in such an unbecoming manner and thus being guilty of an unrighteous conduct, Dhananjaya, the son of Pritha, became disconsolate beyond measure.

BORI CE: 08-050-002

ततोऽब्रवीद्वासुदेवः प्रहसन्निव पाण्डवम्
कथं नाम भवेदेतद्यदि त्वं पार्थ धर्मजम्
असिना तीक्ष्णधारेण हन्या धर्मे व्यवस्थितम्

MN DUTT: 06-071-003

ततोऽब्रवीद् वासुदेवः प्रहसन्निव पाण्डवम्
कथं नाम भवेदेतद् यदि त्वं पार्थ धर्मजम्
असिना तीक्ष्णधारेण हन्या धर्मे व्यवस्थितम्
त्वमित्युक्त्वाथ राजानमेवं कश्मलमाविशः

M. N. Dutt: Vasudeva (then) in caustic tone addressing the son of Pandu said-"How, O Partha, would you have fared, had you mindful of (your) truthfulness, slain the son of Dharma with the keen edge of your steel. a

BORI CE: 08-050-003

त्वमित्युक्त्वैव राजानमेवं कश्मलमाविशः
हत्वा तु नृपतिं पार्थ अकरिष्यः किमुत्तरम्
एवं सुदुर्विदो धर्मो मन्दप्रज्ञैर्विशेषतः

MN DUTT: 06-071-004

हत्वा तु नृपति पार्थ अकरिष्यः किमुत्तरम्
एवं हि दुर्विदो धर्मो मन्दप्रज्ञैर्विशेषतः

M. N. Dutt: By simply 'you think the king you are affected so much-what, would you have done, O Partha, had you actually fulfilled your promise. The law of policy are indeed too subtle for comprehension, especially to those of weak intellect.

BORI CE: 08-050-004

स भवान्धर्मभीरुत्वाद्ध्रुवमैष्यन्महत्तमः
नरकं घोररूपं च भ्रातुर्ज्येष्ठस्य वै वधात्

MN DUTT: 06-071-005

स भवान् धर्मभीरुत्वाद् ध्रुवमैष्यन्महत्तमः
नरकं घोररूपं च भ्रातुर्येष्ठस्य वै वधात्

M. N. Dutt: For moral scruples you would surely have taken out the life of your eldest and would have thus committed a heinous sin and fallen into eternal perdition.

BORI CE: 08-050-005

स त्वं धर्मभृतां श्रेष्ठं राजानं धर्मसंहितम्
प्रसादय कुरुश्रेष्ठमेतदत्र मतं मम

MN DUTT: 06-071-006

स त्वं धर्मभृतां श्रेष्ठं राजानं धर्मसंहितम्
प्रसादय कुरुश्रेष्ठमेतदत्र मतं मम

M. N. Dutt: I adjure you, therefore, to assuage the sorrows of the pious king, the adored of the devout and the head of the Kurus.

BORI CE: 08-050-006

प्रसाद्य भक्त्या राजानं प्रीतं चैव युधिष्ठिरम्
प्रयामस्त्वरिता योद्धुं सूतपुत्ररथं प्रति

MN DUTT: 06-071-007

प्रसाद्य भक्त्या राजानं प्रीते चैव युधिष्ठिर
प्रयावस्त्वरितौ योद्धं सूतपुत्ररथं प्रति

M. N. Dutt: Let us pacify king Yudhishthira with due obeisance and when he is reconciled let both of us march against the chariot of the son of Suta and fight him out.es

BORI CE: 08-050-007

हत्वा सुदुर्जयं कर्णं त्वमद्य निशितैः शरैः
विपुलां प्रीतिमाधत्स्व धर्मपुत्रस्य मानद

MN DUTT: 06-071-008

हत्वा तु समरे कर्णं त्वमद्य निशितैः शरैः
विपुला प्रीतिमाधत्स्व धर्मपुत्रस्य मानद

M. N. Dutt: O bestower of honors, secure the blessings of the son of Dharma, by shooting down Karna with the keen points of your arrows.

BORI CE: 08-050-008

एतदत्र महाबाहो प्राप्तकालं मतं मम
एवं कृते कृतं चैव तव कार्यं भविष्यति

MN DUTT: 06-071-009

एतदत्र महाबाहो प्राप्तकालं मतं मम
एवं कृते कृतं चैव तव कार्यं भविष्यति

M. N. Dutt: O mighty-aimed one, in my opinion this is the best course you could follow at present. By acting thus you will gain you ends."

BORI CE: 08-050-009

ततोऽर्जुनो महाराज लज्जया वै समन्वितः
धर्मराजस्य चरणौ प्रपेदे शिरसानघ

BORI CE: 08-050-010

उवाच भरतश्रेष्ठ प्रसीदेति पुनः पुनः
क्षमस्व राजन्यत्प्रोक्तं धर्मकामेन भीरुणा

MN DUTT: 06-071-010

ततोऽर्जुनो महाराज लज्जया वै समन्वितः
धर्मराजस्य चरणौ प्रपद्य शिरसा नतः
उवाच भरतश्रेष्ठं प्रसीदेति पुनः पुनः
क्षमस्व राजन् यत् प्रोक्तं धर्मकामेन भीरुणा

M. N. Dutt: After this, O monarch, Arjuna became quite ashamed of himself; bending his head down he touched Yudhishthira's feet and repeatedly said unto that chief of the Bharatas, "O king, be appeased; forgive me for the impropriety of my language towards you; they were given expression to (as the only course left me) for maintaining truthfulness and avoiding sin.”

BORI CE: 08-050-011

पादयोः पतितं दृष्ट्वा धर्मराजो युधिष्ठिरः
धनंजयममित्रघ्नं रुदन्तं भरतर्षभ

BORI CE: 08-050-012

उत्थाप्य भ्रातरं राजा धर्मराजो धनंजयम्
समाश्लिष्य च सस्नेहं प्ररुरोद महीपतिः

MN DUTT: 06-071-011

दृष्ट्वा तु पतितं पद्भ्यां धर्मराजो युधिष्ठिरः
धनंजयममित्रघ्नं रुदन्तं भरतर्षभ
उत्थाय भ्रातरं राजा धर्मराजो धनंजयम्
समाश्लिष्य च सस्नेहं प्ररुरोद महीपतिः

M. N. Dutt: O giant of the Bharata race, seeing Dhananjaya, the slayer of foes, thus fall at his feet with tears in his eyes, Yudhishthira, the lord of creation, the emblem of religion, rose up from his reclining position and with gushing eyes affectionately embraced him.

BORI CE: 08-050-013

रुदित्वा तु चिरं कालं भ्रातरौ सुमहाद्युती
कृतशौचौ नरव्याघ्रौ प्रीतिमन्तौ बभूवतुः

MN DUTT: 06-071-012

रुदित्वा सुचिरं कालं भ्रातरौ सुमहाद्युती
कृतशौचौ महाराज प्रीतिमन्तौ बभूवतुः

M. N. Dutt: Having thus indulged themselves for some time and assuaged their grief the two brothers of bright effulgence became reconciled to each other and were once again cheerful.

BORI CE: 08-050-014

तत आश्लिष्य स प्रेम्णा मूर्ध्नि चाघ्राय पाण्डवम्
प्रीत्या परमया युक्तः प्रस्मयंश्चाब्रवीज्जयम्

MN DUTT: 06-071-013

तत अतिश्लिष्य तं प्रेम्णा मूर्ध्नि चाध्राय पाण्डवः
प्रीत्या परमया युक्तो विस्मयंञ्च पुनः पुनः
अब्रवीत् तं महेष्वासं धर्मराजे धनंजयम्

M. N. Dutt: Later on the son of Pandu, again giving Jaya a hug and taking the fragrance of his head, became supremely happy and praising his conduct, said-

BORI CE: 08-050-015

कर्णेन मे महाबाहो सर्वसैन्यस्य पश्यतः
कवचं च ध्वजश्चैव धनुः शक्तिर्हया गदा
शरैः कृत्ता महेष्वास यतमानस्य संयुगे

MN DUTT: 06-071-014

कर्णेन मे महाबाहो सर्वसैन्यस्य पश्यतः
कवचं च ध्वजं चैव धनुः शक्तिर्हयाः शराः
शरैः कृत्ता महेष्वास यतमानस्य संयुगे

M. N. Dutt: O mighty-wielder of bows, in spite of all my exertions in the battle-field, Karna with his shafts has, in the midst of the whole assembly, shattered my armours pinions, forces, arrows, bows and steeds.

BORI CE: 08-050-016

सोऽहं ज्ञात्वा रणे तस्य कर्म दृष्ट्वा च फल्गुन
व्यवसीदामि दुःखेन न च मे जीवितं प्रियम्

MN DUTT: 06-071-015

सोऽहं ज्ञात्वा रणे तस्य कर्म दृष्ट्वा च फाल्गुन
व्यवसीदामि दुःखेन न च मे जीवितं प्रियम्

M. N. Dutt: O Phalguna, thinking of this and witnessing his conduct in the battle, I have been sorely aggrieved. Life has no longer any charm for Ime.

BORI CE: 08-050-017

तमद्य यदि वै वीर न हनिष्यसि सूतजम्
प्राणानेव परित्यक्ष्ये जीवितार्थो हि को मम

MN DUTT: 06-071-016

न चेदद्य हि तं वीरं निहनिष्यसि संयुगे
प्राणानेव परित्यक्ष्ये जीवितार्थो हि को मम

M. N. Dutt: If you do not overcome that indomitable hero in today's battle, then surely I will give up my life, what would be the use of bearing the burden of this body and carrying it on the earth any longer?

BORI CE: 08-050-018

एवमुक्तः प्रत्युवाच विजयो भरतर्षभ
सत्येन ते शपे राजन्प्रसादेन तवैव च
भीमेन च नरश्रेष्ठ यमाभ्यां च महीपते

MN DUTT: 06-071-017

एवमुक्तः प्रत्युवाच विजयो भरतर्षभ
सत्येन ते शपे राजन् प्रसादेन तथैव च
भीमेन च नरश्रेष्ठ यमाभ्यां च महीपते
यथाद्य समरे कर्णं हनिष्यामि हतोऽपि वा
महीतले पतिष्यामि सत्येनायुधमालभे

M. N. Dutt: O mighty scion of the Bharata race, upon hearing Yudhishthira thus express himself, Vijaya replied-"O foremost of kings, O lord of the earth, solemnly do I swear unto you that by your grace, by Bhima and the twins that this day either I shall slay Karna or myself kiss the earth being slain by him. I take this vow upon this weapon."

BORI CE: 08-050-019

यथाद्य समरे कर्णं हनिष्यामि हतोऽथ वा
महीतले पतिष्यामि सत्येनायुधमालभे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-050-020

एवमाभाष्य राजानमब्रवीन्माधवं वचः
अद्य कर्णं रणे कृष्ण सूदयिष्ये न संशयः
तदनुध्याहि भद्रं ते वधं तस्य दुरात्मनः

MN DUTT: 06-071-018

एवमाभाष्य राजानमब्रवीन्माधवं वचः
अद्य कर्णं रणे कृष्ण सूदयिष्ये न संशयः
तव बुद्ध्या हि भद्रं ते वधस्तस्य दुरात्मनः

M. N. Dutt: Having delivered himself thus to the king he addressed the following words to Madhava-“Verily, O Krishna, I will slay Karna in today's battle. May you be blessed for it is only through your tactics that the wretch could be slain.”

BORI CE: 08-050-021

एवमुक्तोऽब्रवीत्पार्थं केशवो राजसत्तम
शक्तोऽस्मि भरतश्रेष्ठ यत्नं कर्तुं यथाबलम्

BORI CE: 08-050-022

एवं चापि हि मे कामो नित्यमेव महारथ
कथं भवान्रणे कर्णं निहन्यादिति मे मतिः

MN DUTT: 06-071-019

एवमुक्तोऽब्रवीत् पार्थ केशवो राजसत्तम
शक्तोऽसि भरतश्रेष्ठ हन्तुं कर्णं महाबलम्
एष चापि हि मे कामो नित्यमेव महारथ
कथं भवान् रणे कर्णं निहन्यादिति सत्तम

M. N. Dutt: O foremost of kings, upon Partha's uttering these words Keshava said unto him-"O mighty Bharata, you are well worthy of slaying Karna. Indeed, O best of men, O foremost of car-warriors, it has ever been upper most in my thoughts as to how you would succeed in slaying him.”

BORI CE: 08-050-023

भूयश्चोवाच मतिमान्माधवो धर्मनन्दनम्
युधिष्ठिरेमं बीभत्सुं त्वं सान्त्वयितुमर्हसि
अनुज्ञातुं च कर्णस्य वधायाद्य दुरात्मनः

MN DUTT: 06-071-020

भूयश्चोवाच मतिमान् माधवो धर्मनन्दनम्
युधिष्ठिरेमं बीभत्सुं त्वं सान्त्वयितुमर्हसि
अनुज्ञातु च कर्णस्य वधायाद्य दुरात्मनः

M. N. Dutt: Then the ever-intelligent Madhava once more turned towards the son of Dharma and said-“O Yudhishthira it is met that you would console Vibhatsu and order him to slay the wretched Karna today.

BORI CE: 08-050-024

श्रुत्वा ह्ययमहं चैव त्वां कर्णशरपीडितम्
प्रवृत्तिं ज्ञातुमायाताविह पाण्डवनन्दन

MN DUTT: 06-071-021

श्रुत्वा ह्यहमयं चैव त्वां कर्णशरपीडितम्
प्रवृत्ति ज्ञातुमायाताविहावां पाण्डुनन्दन

M. N. Dutt: O son of Pandu, it is upon hearing that you were being afflicted with the arrows of Karna that we came to ascertain the plight you were in.

BORI CE: 08-050-025

दिष्ट्यासि राजन्निरुजो दिष्ट्या न ग्रहणं गतः
परिसान्त्वय बीभत्सुं जयमाशाधि चानघ

MN DUTT: 06-071-022

दिष्ट्यासि राजन् न हतो दिष्ट्या न ग्रहणं गतः
परिसान्त्वय बीभत्सुं जयमाशाधि चानघ

M. N. Dutt: O king, it was very fortunate that you were not slain or captured. O holy one, do now console your Vibhatsu and bless him that he may attain victory."

BORI CE: 08-050-026

युधिष्ठिर उवाच
एह्येहि पार्थ बीभत्सो मां परिष्वज पाण्डव
वक्तव्यमुक्तोऽस्म्यहितं त्वया क्षान्तं च तन्मया

MN DUTT: 06-071-023

युधिष्ठिर उवाच एह्येहि पार्थ बीभत्सो मां परिष्वज पाण्डव
वक्तव्यमुक्तोऽस्मि हितं त्वया क्षान्तं च तन्मया

M. N. Dutt: Yudhishthira said Come O Partha, O Vibhatsu, come and embrace me; O son of Pandu, you have addressed me in words befitting the position and for my good and I have forgive you for their expressions.

BORI CE: 08-050-027

अहं त्वामनुजानामि जहि कर्णं धनंजय
मन्युं च मा कृथाः पार्थ यन्मयोक्तोऽसि दारुणम्

MN DUTT: 06-071-024

अहं त्वामनुजानामि जहि कर्णं धनंजय
मन्युं च मा कृथाः पार्थ यन्मयोक्तोऽसि दारुणम्

M. N. Dutt: O Dhananjaya you have my orders to go and slay Karna. Do not, O Partha, take offence with me for the vile expression I have made use of against you.

BORI CE: 08-050-028

संजय उवाच
ततो धनंजयो राजञ्शिरसा प्रणतस्तदा
पादौ जग्राह पाणिभ्यां भ्रातुर्ज्येष्ठस्य मारिष

MN DUTT: 06-071-025

संजय उवाच ततो धनंजयो राजशिरसा प्रणतस्तदा
पादौ जग्राह पाणिभ्यां भ्रातुर्येष्ठस्य मारिष

M. N. Dutt: Sanjaya continued O king, thereupon Dhananjaya bent his head low and with his hands took hold of the feet of his eldest brother.

BORI CE: 08-050-029

समुत्थाप्य ततो राजा परिष्वज्य च पीडितम्
मूर्ध्न्युपाघ्राय चैवैनमिदं पुनरुवाच ह

MN DUTT: 06-071-026

तमुत्थाप्य ततो राजा परिष्वज्य च पीडितम्
मू[पाघ्राय चैवैनमिदं पुनरुवाच ह

M. N. Dutt: The king them raising him clasped him to his bosom and smelling his head once more addressed him thus :

BORI CE: 08-050-030

धनंजय महाबाहो मानितोऽस्मि दृढं त्वया
माहात्म्यं विजयं चैव भूयः प्राप्नुहि शाश्वतम्

MN DUTT: 06-071-027

धनंजय महाबाहो मानितोऽस्मि दृढं त्वाय
माहात्म्यं विजयं चैव भूयः प्राप्नुहि शाश्वतम्

M. N. Dutt: O Dhananjaya of mighty arms, I feel highly honoured by you, do you attain once more the greatness and victory you ever deserve.

BORI CE: 08-050-031

अर्जुन उवाच
अद्य तं पापकर्माणं सानुबन्धं रणे शरैः
नयाम्यन्तं समासाद्य राधेयं बलगर्वितम्

MN DUTT: 06-071-028

अर्जुन उवाच अद्य तं पापकर्माण सानुबन्धं रणे शरैः
नयाम्यन्तं समासाद्य राधेयं बलगर्वितम्

M. N. Dutt: Arjuna said Getting hold of that sinful son of Radha, who vaunts of his prowess, I shall in today's battle slay him along with his allies.

BORI CE: 08-050-032

येन त्वं पीडितो बाणैर्दृढमायम्य कार्मुकम्
तस्याद्य कर्मणः कर्णः फलं प्राप्स्यति दारुणम्

MN DUTT: 06-071-029

येत त्वं पीडितो बाणैदृढमायम्य कार्मुकम्
तस्याद्य कर्मणः कर्णः फलमाप्स्यति दारुणम्

M. N. Dutt: Karna, who had afflicted you with his arrows shot from a full-drawn bow, would reap the dire effects of his act, this day.

BORI CE: 08-050-033

अद्य त्वामहमेष्यामि कर्णं हत्वा महीपते
सभाजयितुमाक्रन्दादिति सत्यं ब्रवीमि ते

MN DUTT: 06-071-030

अद्य त्वामनुपश्यति कर्ण हत्वा महीपते
सभाजयितुमाक्रन्दादिति सत्यं ब्रवीमि ते

M. N. Dutt: O ruler of the earth, I assure you that I will slay Karna today in dreadful battle and come back to bring unto you the happy tidings walking all the while in your steps.

BORI CE: 08-050-034

नाहत्वा विनिवर्तेऽहं कर्णमद्य रणाजिरात्
इति सत्येन ते पादौ स्पृशामि जगतीपते

MN DUTT: 06-071-031

नाहत्वा विनिवर्तिष्ये कर्णमद्य रणाजिरात्
इति सत्येन ते पादौ स्पृशामि जगतीपते

M. N. Dutt: O lord of the universe, I swear unto you by your feet that I shall not return from the terrible battle today without having slain Karna.

Corresponding verse not found in BORI CE

MN DUTT: 06-071-032

संजय उवाच इति ब्रुवाणं सुमनाः किरीटिनं युधिष्ठिरः प्राह वचो बृहत्तरम्
यशोऽक्षयं जीवितमाप्सितं ते जयं सदा वीर्यमरिक्षयं तदा

M. N. Dutt: Sanjaya said As the diadem-decked Arjuna was speaking in this strain, Yudhishthira cheerfully addressed to him these graver words-“Do you ever attain unfading fame, eternal life, ready consummation of hopes, perpetual victory, ceaseless energy and continual success over your enemies!

Corresponding verse not found in BORI CE

MN DUTT: 06-071-033

प्रयाहि वृद्धिं च दिशन्तु देवता यथाहमिच्छामि तवास्तु तत् तथा
प्रयाहि शीघ्रं जहि कर्णमाहवे पुरंदरो वृत्रमिवात्मवृद्धये

M. N. Dutt: May the gods grant you prosperity! May you realise all that I wish of you! At present go at once to the battle and kill Karna for selfelevation even as Purandara killed Vritra.

BORI CE: 08-050-035

संजय उवाच
प्रसाद्य धर्मराजानं प्रहृष्टेनान्तरात्मना
पार्थः प्रोवाच गोविन्दं सूतपुत्रवधोद्यतः

MN DUTT: 06-072-001

संजय उवाच प्रसाद्य धर्मराजानं प्रहृष्टेनान्तरात्मना. पार्थः प्रोवाच गोविन्दं सूतपुत्रवधोद्यतः

M. N. Dutt: Sanjaya said On having satisfied Yudhishthira, Partha, bent upon slaying the son of Suta, cheerfully said unto Govinda:

BORI CE: 08-050-036

कल्प्यतां च रथो भूयो युज्यन्तां च हयोत्तमाः
आयुधानि च सर्वाणि सज्ज्यन्तां वै महारथे

MN DUTT: 06-072-002

कल्पतां मे रथो भूयो युज्यन्तां च हयोत्तमाः
आयुधानि च सर्वाणि सज्जन्तां मे महारथे

M. N. Dutt: Let my chariot be again got ready and let the best of steeds be harnessed thereto and let all sorts of arms be placed in that superb vehicle.

BORI CE: 08-050-037

उपावृत्ताश्च तुरगाः शिक्षिताश्चाश्वसादिनः
रथोपकरणैः सर्वैरुपायान्तु त्वरान्विताः

MN DUTT: 06-072-003

उपावृत्ताश्च तुरगाः शिक्षिताश्चाश्वसादिभिः
रथोपकरणैः सजा उपायान्तु त्वरान्विताः
प्रयाहि शीघ्रं गोविन्द सूतपुत्रजिघांसया

M. N. Dutt: The horse, thoroughly trained by expert horsemen, have already refreshed themselves by rolling on the ground. Let them be forth with brought out and equipped in the trappings of the car. O Govinda, make headway, to take away the life of Suta's son.

BORI CE: 08-050-038

एवमुक्ते महाराज फल्गुनेन महात्मना
उवाच दारुकं कृष्णः कुरु सर्वं यथाब्रवीत्
अर्जुनो भरतश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम्

MN DUTT: 06-072-004

एवमुक्तो महाराज फाल्गुनेन महात्मना
उवाच दारुकं कृष्णः कुरुं सर्व यथाब्रवीत्
अर्जुनो भरतश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम्

M. N. Dutt: O sovereign, on being thus addressed by the magnanimous Phalguna, Krishna said to Daruka-"Do all that has been said by Arjuna, the foremost of archers and the best scion of Bharata's race."

BORI CE: 08-050-039

आज्ञप्तस्त्वथ कृष्णेन दारुको राजसत्तम
योजयामास स रथं वैयाघ्रं शत्रुतापनम्

MN DUTT: 06-072-005

आज्ञाप्तस्त्वथ कृष्णेन दारुको राजसत्तम
योजयामास स रथं वैयाघ्र शत्रुतापनम्
सज्जं निवेदयामास पाण्डवस्य महात्मनः

M. N. Dutt: O best of kings, Daruka on being thus ordered by Krishna, equipped the chariot, covered with tiger-skins and ever awe-inspiring to the enemies. He then informed the magnanimous son of Pandu, that the chariot was ready.

BORI CE: 08-050-040

युक्तं तु रथमास्थाय दारुकेण महात्मना
आपृच्छ्य धर्मराजानं ब्राह्मणान्स्वस्ति वाच्य च
समङ्गलस्वस्त्ययनमारुरोह रथोत्तमम्

MN DUTT: 06-072-006

युक्तं तु तं रथं दृष्ट्वा दारुकेण महात्मना
आपृच्छय धर्मराजानं ब्राह्मणान् स्वस्ति वाच्य च
सुमङ्गलस्वस्त्ययनमारुरोह रथोत्तमम्

M. N. Dutt: Seeing the chariot equipped by the highsouled Daruka, Arjuna took leave of Yudhishthira and with the Brahmanas' blessings and performance of their many propitiatory rites, then proceeded to ascend his superb chariot.

BORI CE: 08-050-041

तस्य राजा महाप्राज्ञो धर्मराजो युधिष्ठिरः
आशिषोऽयुङ्क्त परमा युक्ताः कर्णवधं प्रति

MN DUTT: 06-072-007

तस्य राजा महाप्राज्ञो धर्मराजो युधिष्ठिरः
आशिषोऽयुक्त स ततः प्रायात् कर्ण रथं प्रति

M. N. Dutt: On Yudhishthira, the righteous one and of great wisdom, having bestowed his benedictions Arjuna marched against Karna's chariot.

BORI CE: 08-050-042

तं प्रयान्तं महेष्वासं दृष्ट्वा भूतानि भारत
निहतं मेनिरे कर्णं पाण्डवेन महात्मना

MN DUTT: 06-072-008

तमायान्तं प्रहेष्वासं दृष्ट्वा भूतानि भारत
निहतं मेनिरे कर्णं पाण्डवेन महात्मना

M. N. Dutt: O Bharata, seeing that great archer start off for the field all the living beings believed Karna as already slain by the magnanimous Pandava.

BORI CE: 08-050-043

बभूवुर्विमलाः सर्वा दिशो राजन्समन्ततः
चाषाश्च शतपत्राश्च क्रौञ्चाश्चैव जनेश्वर
प्रदक्षिणमकुर्वन्त तदा वै पाण्डुनन्दनम्

MN DUTT: 06-072-009

बभूवुर्विमला: सर्वा दिशो राजन् समन्ततः
चाषाक्ष शतपत्राश्च क्रौञ्चाश्चैव जनेश्वर
प्रदक्षिणमकुर्वन्त तदा वै पाण्डुनन्दनम्

M. N. Dutt: O king, the whole universe turned calm for the time being. O lord of men blue jays (the king-fishers), wood-packers, herons, began to hover round the son of Pandu.

BORI CE: 08-050-044

बहवः पक्षिणो राजन्पुंनामानः शुभाः शिवाः
त्वरयन्तोऽर्जुनं युद्धे हृष्टरूपा ववाशिरे

MN DUTT: 06-072-010

बहवः पक्षिणो राजन् पुन्नामानः शुभाः शिवाः
१२ त्वरयन्तोऽर्जुनं युद्धे हृष्टरूपा ववाशिरे

M. N. Dutt: O king, a fight of birds, of beauty and good omen, called Pung, began to cackle merrily as if to urge Arjuna to hasten to the battle.

BORI CE: 08-050-045

कङ्का गृध्रा वडाश्चैव वायसाश्च विशां पते
अग्रतस्तस्य गच्छन्ति भक्ष्यहेतोर्भयानकाः

MN DUTT: 06-072-011

कङ्का गृध्रा बकाः श्येना वायसाश्च विशाम्पते
अग्रतस्तस्य गच्छन्ति मांसहेतोभयानकाः

M. N. Dutt: While O monarch, the portentous Kankas, vultures, cranes, hawks and revens flew before him in anticipation of food.

BORI CE: 08-050-046

निमित्तानि च धन्यानि पार्थस्य प्रशशंसिरे
विनाशमरिसैन्यानां कर्णस्य च वधं तथा

MN DUTT: 06-072-012

निमित्तानि च धन्यानि पाण्डवस्य शशंसिरे
विनाशमरिसैन्यानां कर्णस्य च वधं प्रति

M. N. Dutt: Besides these other auspicious auguries presaged the extinction of the hostile host and the doom of Karna.

BORI CE: 08-050-047

प्रयातस्याथ पार्थस्य महान्स्वेदो व्यजायत
चिन्ता च विपुला जज्ञे कथं न्वेतद्भविष्यति

MN DUTT: 06-072-013

प्रयातस्याथ पार्थस्य महान् स्वेदो व्यजायत
चिन्ता च विपुला जज्ञे कथं चेदं भविष्यति

M. N. Dutt: While on his way to the field Partha began to perspire copiously and became deeply thoughtful as to how he would gain his end.

BORI CE: 08-050-048

ततो गाण्डीवधन्वानमब्रवीन्मधुसूदनः
दृष्ट्वा पार्थं तदायस्तं चिन्तापरिगतं तदा

MN DUTT: 06-072-014

ततो गाण्डीवधन्वानमब्रवीन्मधुसूदनः
पार्थं तथा यान्तं चिन्तापरिगतं तदा

M. N. Dutt: Then finding Partha proceeding in such a thoughtful mood Vasudeva's son, the slayer of Madhu, said these words to the wielder of Gandiva.

BORI CE: 08-050-049

गाण्डीवधन्वन्संग्रामे ये त्वया धनुषा जिताः
न तेषां मानुषो जेता त्वदन्य इह विद्यते

MN DUTT: 06-072-015

वासुदेव उवाच गाण्डीव धन्वन् संग्रामे ये त्वया धनुषा न तेषा मानुषो जेता त्वदन्य इह विद्यते

M. N. Dutt: Vasudeva said O Wielder of Gandiva, there is no man in this world, who could defeat those you have defeated with your bow in the battle-field.

BORI CE: 08-050-050

दृष्टा हि बहवः शूराः शक्रतुल्यपराक्रमाः
त्वां प्राप्य समरे वीरं ये गताः परमां गतिम्

MN DUTT: 06-072-016

जिताः
दृष्टा हि बहवः शूराः शक्रतुल्यपराक्रमाः
त्वां प्राप्य समरे शूरं ते गताः परमां गतिम्

M. N. Dutt: I have seen many a hero, valiant like Sakra, who have gone off to the highest regions having encountered you in the battle.

BORI CE: 08-050-051

को हि द्रोणं च भीष्मं च भगदत्तं च मारिष
विन्दानुविन्दावावन्त्यौ काम्बोजं च सुदक्षिणम्

BORI CE: 08-050-052

श्रुतायुषं महावीर्यमच्युतायुषमेव च
प्रत्युद्गम्य भवेत्क्षेमी यो न स्यात्त्वमिव क्षमी

MN DUTT: 06-072-017

को हि द्रोणं च भीष्मं च भगदत्तं च मारिष
विन्दानुविन्दावावन्तयौ काम्बोजं च सुदक्षिणम्
श्रुतायुषं महावीर्यमच्युतायुषमेव च
प्रत्युद्गम्य भवेत् क्षेमी यो न स्यात् त्वमिव प्रभो

M. N. Dutt: O gifted one, who, that is not equal to you, could in battle withstand Drona and Bhishma and Bhagadatta and Vinda and Anuvinda of Avanti and Sudakshina, the chief of the Kambojas and Shrutayudha of mighty prowess and Achyutayudha as well.

BORI CE: 08-050-053

तव ह्यस्त्राणि दिव्यानि लाघवं बलमेव च
वेधः पातश्च लक्षश्च योगश्चैव तवार्जुन
असंमोहश्च युद्धेषु विज्ञानस्य च संनतिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-050-054

भवान्देवासुरान्सर्वान्हन्यात्सहचराचरान्
पृथिव्यां हि रणे पार्थ न योद्धा त्वत्समः पुमान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-072-018

तव शस्त्राणि दिव्यानि लाघवं बलमेव च
असम्मोहश्च युद्धेषु विज्ञानस्य च संततिः
वेधः पातश्च लक्ष्येषु योगश्चैव तथार्जुन
भवान् देवान् सगन्धर्वान् हन्यात् सह चराचरान्

M. N. Dutt: O Arjuna, you have heavenly weapons and dexterity of hand and energy; you are always clear-handed in the battle-field, well-versed in the science of war, unfailing in your aim and your ready-wit in emergencies and your martial manoeuvres are admirable. O Partha, you can vanquish the gods and Gandharvas together with the organic and inorganic creation.

BORI CE: 08-050-055

धनुर्ग्रहा हि ये केचित्क्षत्रिया युद्धदुर्मदाः
आ देवात्त्वत्समं तेषां न पश्यामि शृणोमि वा

MN DUTT: 06-072-019

पृथिव्यां तु रणे पार्थ न योद्धा त्वत्समः पुमान्
धनुग्रार्हा हि ये केचित् क्षत्रिया युद्धदुर्मदाः
आ देवात् त्वत्समं तेषां न पश्यामि शृणोमि च

M. N. Dutt: There is no mortal warrior on earth who can be your rival in battle. There cannot be found any skilled archer like you, either among the invincible Kshatriyas or the gods.

BORI CE: 08-050-056

ब्रह्मणा च प्रजाः सृष्टा गाण्डीवं च महाद्भुतम्
येन त्वं युध्यसे पार्थ तस्मान्नास्ति त्वया समः

MN DUTT: 06-072-020

ब्रह्मणा च प्रजाः सृष्टा गाण्डीवं च महद् धनुः
येनं त्वं युध्यसे पार्थ तस्मान्नास्ति त्वया समः

M. N. Dutt: Brahma, the creator of all beings, has himself made that powerful bow Gandiva, O Parthas, which you fight with. And that is why no one can outstrip you in battle.

BORI CE: 08-050-057

अवश्यं तु मया वाच्यं यत्पथ्यं तव पाण्डव
मावमंस्था महाबाहो कर्णमाहवशोभिनम्

MN DUTT: 06-072-021

अवश्यं तु मया वाच्यं यत् पथ्यं तव पाण्डव
मावमंस्था महाबाहो कर्णमाहवशोभिनम्

M. N. Dutt: However, O son of Pandu, I shall tell you words that would conduce to your well-being. O strong-armed one, do not think lightly of Karna, who is a glory of the field.

BORI CE: 08-050-058

कर्णो हि बलवान्धृष्टः कृतास्त्रश्च महारथः
कृती च चित्रयोधी च देशे काले च कोविदः

MN DUTT: 06-072-022

कर्णो हि बलवान् दृप्तः कृतास्त्रश्च महारथः
कृती च चित्रयोधी च देशकालस्य कोविदः

M. N. Dutt: Karna is valiant, proud, an adept in the use of weapons, an expert charioteer, skilled in the tactics of war, a veteran warrior and an able diplomatist.

Corresponding verse not found in BORI CE

MN DUTT: 06-072-023

बहुनात्र किमुक्तेन संक्षेपाच्छृणु पाण्डव
त्वत्समं त्वद्विशिष्टं वा कर्णं मन्ये महारथम्
परमं यत्नमास्थाय त्वया वध्यो महाहवे

M. N. Dutt: O son of Pandu, to you I need not say much; hear me tell you of him in brief. I regard that mighty car-warrior Karna as being equal, if not superior, to you in prowess. Therefore exert utmost caution in slaying his in the great battle.

BORI CE: 08-050-059

तेजसा वह्निसदृशो वायुवेगसमो जवे
अन्तकप्रतिमः क्रोधे सिंहसंहननो बली

MN DUTT: 06-072-024

तेजसा वह्निसदृशो वायुवेगसमो जवे
अन्तकप्रतिमः क्रोधे सिंहसंहननो बली

M. N. Dutt: He is valarous like Agni, swift like the speed of the wind, furious like the Destroyer, strong and powerful like the lion.

BORI CE: 08-050-060

अयोरत्निर्महाबाहुर्व्यूढोरस्कः सुदुर्जयः
अतिमानी च शूरश्च प्रवीरः प्रियदर्शनः

MN DUTT: 06-072-025

अष्टरनिर्महाबाहुयूंढोरस्कः सुदुर्जयः
अभिमानी च शूरश्च प्रवीरः प्रियदर्शनः

M. N. Dutt: He is eight ratnis (i.e. about 168 inches) in height and of long arms. His chest is expanded and strong and he is almost invincible. He is, moreover, chivalrous and an eminent hero and of graceful figure.

BORI CE: 08-050-061

सर्वैर्योधगुणैर्युक्तो मित्राणामभयंकरः
सततं पाण्डवद्वेषी धार्तराष्ट्रहिते रतः

MN DUTT: 06-072-026

सर्वयोधगुणैर्युक्तो मित्राणामभयंकरः
सततं पाण्डवद्वेषी धार्तराष्ट्रहिते रतः

M. N. Dutt: He possesses all the necessary attributes of an warrior and is a dispeller of the fears of his friends, always hostile to the Pandavas and ever bent upon doing good turns to the sons of Dhritarashtra.

BORI CE: 08-050-062

सर्वैरवध्यो राधेयो देवैरपि सवासवैः
ऋते त्वामिति मे बुद्धिस्त्वमद्य जहि सूतजम्

MN DUTT: 06-072-027

सर्वैविध्यो राधेयो देवैरपि सवासवैः
ऋते त्वामिति मे बुद्धिस्तदद्य जहि सूतजम्

M. N. Dutt: Methinks that the son of Radha cannot be slain by any one, not even by the gods with Vasava himself at their head, excepting by you alone. Therefore, do you slay the son of Suta today.

BORI CE: 08-050-063

देवैरपि हि संयत्तैर्बिभ्रद्भिर्मांसशोणितम्
अशक्यः समरे जेतुं सर्वैरपि युयुत्सुभिः

MN DUTT: 06-072-028

देवैरपि हि संयत्तैर्बिभ्रद्भिर्मासशोणितम्
अशक्यः स रथो जेतुं सर्वैरपि युयुत्सुभिः

M. N. Dutt: No one made of flesh and blood, not all the warriors, nor even the gods would succeed in defeating that inighty car-warrior in fight, even if they combine together to do so.

BORI CE: 08-050-064

दुरात्मानं पापमतिं नृशंसं; दुष्टप्रज्ञं पाण्डवेयेषु नित्यम्
हीनस्वार्थं पाण्डवेयैर्विरोधे; हत्वा कर्णं धिष्ठितार्थो भवाद्य

MN DUTT: 06-072-029

दुरातमानं पापवृत्तं नृशंसं दुष्टप्रज्ञं पाण्डवेयेषु नित्यम्
हीनस्वार्थ पाण्डवेयैर्विरोधे हत्वा कर्ण निश्चितार्थो भवाद्य

M. N. Dutt: He is wicked, vicious and wanton and ever bears evil designs against the Pandavas. He has no self-interest in this quarrel with the Pandavas. Do you attain success today by slaying Karna in battle.

Corresponding verse not found in BORI CE

MN DUTT: 06-072-030

तं सूतपुत्रं रथिनां वरिष्ठं निष्कालिकं कालवशं नयाद्य
तं सूतपुत्रं रथिनां वरिष्ठं हत्वा प्रीति धर्मराजे कुरुष्व

M. N. Dutt: The son of a charioteer (Karna), the best chariot fighter thinks himself beyond the reach of Yama. Enslave him to Yama today. Kill Karna, the son of a charioteer today for the pleasure of Dharamraja, Yudhishthira.

Corresponding verse not found in BORI CE

MN DUTT: 06-072-031

जानामि ते पार्थ वीर्यं यथावद् दुर्वारणीयं च सुरासुरैश्च
नसौ दर्पात् सूतपुत्रो दुरात्मा

M. N. Dutt: O Partha! I am known to your might and valour toughest to bring down even for gods and monsters both. Karna, the wicked son of a charioteer humiliated Pandavas always under sheer influence of his super ego.

BORI CE: 08-050-065

वीरं मन्यत आत्मानं येन पापः सुयोधनः
तमद्य मूलं पापानां जय सौतिं धनंजय

MN DUTT: 06-072-032

आत्मानं मन्यते वीरं येन पापः सुयोधनः
तमद्य मूलं पापानां जहि सौतिं धनंजय

M. N. Dutt: O Dhananjaya, the sinful Suyodhana poses himself as a hero only counting upon Karna's valour. Do you today strike at the root of all evils by slaying down that son of Suta.

Corresponding verse not found in BORI CE

MN DUTT: 06-072-033

खङ्गजिआँ धनुरास्यं शरदंष्ट्रं तरस्विनम्
दृप्तं पुरुषशार्दूलं जहि कर्ण धनंजय

M. N. Dutt: O Dhananjaya, do slay that mighty Karna, who has the sword for his tongue, the bow for his mouth, the arrows for his teeth and who is moreover arrogant and energetic. Slaughter him.

Corresponding verse not found in BORI CE

MN DUTT: 06-072-034

अहं त्वामनुजानामि वीर्येण च बलेन च
जहि कर्ण रणे शूर मातङ्गमिव केसरी

M. N. Dutt: I am fully aware of your chivalry and strength. Do, O hero, slay that Karna battle even as a lion kills an elephant.

Corresponding verse not found in BORI CE

MN DUTT: 06-072-035

यस्य वीर्येण वीर्यं ते धार्तराष्ट्रोऽवमन्यते
तमद्य पार्थ संग्रामे कर्ण वैकर्तनं जहि

M. N. Dutt: Do in today's battle kill that Vaikartana Karna, counting upon whose prowess the sons of Dhritarashtra over look your manly virtues.

Home | About | Back to Book 08 Contents | ← Chapter 49 | Chapter 51 →