Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 049

BORI CE: 08-049-001

संजय उवाच
युधिष्ठिरेणैवमुक्तः कौन्तेयः श्वेतवाहनः
असिं जग्राह संक्रुद्धो जिघांसुर्भरतर्षभम्

MN DUTT: 06-069-001

संजय उवाच युधिष्ठिरणैवमुक्तः कौन्तेयः श्वेतवाहनः
असिं जग्राह संक्रुद्धो जिघांसुर्भरतर्षभम्

M. N. Dutt: Sanjaya said Hearing the words of Yudhishthira, Kownteya-the owner of white steeds-in a tempestuous mood took hold of his sword to slay that mightiest of the Bharata's race.

BORI CE: 08-049-002

तस्य कोपं समुद्वीक्ष्य चित्तज्ञः केशवस्तदा
उवाच किमिदं पार्थ गृहीतः खड्ग इत्युत

MN DUTT: 06-069-002

तस्य कोपं समुद्वीक्ष्य चित्तज्ञः केशवास्तदा
उवाच किमिदं पार्थ गृहीतः खङ्ग इत्युत

M. N. Dutt: Kesava, the cogniser of human hearts, seeing his rage, inquired-"Why, O Partha, do you lay your hands on your sword?

BORI CE: 08-049-003

नेह पश्यामि योद्धव्यं तव किंचिद्धनंजय
ते ध्वस्ता धार्तराष्ट्रा हि सर्वे भीमेन धीमता

MN DUTT: 06-069-003

न हि पश्यामि योद्धव्यं त्वयां किञ्चिद् धनंजय
ते ग्रस्ता धार्तराष्ट्रा हि भीमसेनेन धीमता

M. N. Dutt: Here, O Dhananjaya, I see no adversary to try the strength of your steel. Clever Bhimasena has already assailed the Dhartarashtras.

BORI CE: 08-049-004

अपयातोऽसि कौन्तेय राजा द्रष्टव्य इत्यपि
स राजा भवता दृष्टः कुशली च युधिष्ठिरः

MN DUTT: 06-069-004

अपयातोऽसि कौन्तेयः राजा द्रष्टव्य इत्यापि
स राजा भवता दृष्टः कुशली च युधिष्ठिरः

M. N. Dutt: O Kownteya, you have returned from the field, to seen king Yudhishthira and you have seen that he is keeping up well.

BORI CE: 08-049-005

तं दृष्ट्वा नृपशार्दूलं शार्दूलसमविक्रमम्
हर्षकाले तु संप्राप्ते कस्मात्त्वा मन्युराविशत्

MN DUTT: 06-069-005

स दृष्ट्वा नृपशार्दूलं शार्दूलसमविक्रमम्
हर्षकाले च सम्प्राप्त किमिदं मोहकारितम्

M. N. Dutt: This is the time of rejoicing, as you have seen that best of kings whose prowess is like that of a tiger. Why should you then betray yourself thus?

BORI CE: 08-049-006

न तं पश्यामि कौन्तेय यस्ते वध्यो भवेदिह
कस्माद्भवान्महाखड्गं परिगृह्णाति सत्वरम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-069-006

न तं पश्यामि कौन्तेय यस्ते वध्यो भविष्यति
प्रहर्तुमिच्छसे कस्मात् किं वा ते चित्तविभ्रमः

M. N. Dutt: O son of Kunti, I do not find any one here whom you can slay. What makes you then to yearn for fight, or have you lost the balance of your mind?

BORI CE: 08-049-007

तत्त्वा पृच्छामि कौन्तेय किमिदं ते चिकीर्षितम्
परामृशसि यत्क्रुद्धः खड्गमद्भुतविक्रम

MN DUTT: 06-069-007

कस्माद् भवान् महाखङ्गं परिगृह्णाति सत्वरः
तत् त्वां पृच्छामि कौन्तेयं किमिदं ते चिकीर्षितम्
परामृशसि यत् क्रुद्धः खङ्गमद्भुतविक्रम

M. N. Dutt: Why do you seize your mighty sword so suddenly, I enquire this of you. O Kaunteya, whence is this desire of your heart, or why do you fly to sword in such a sullen mood and with such a vigour?"

BORI CE: 08-049-008

एवमुक्तस्तु कृष्णेन प्रेक्षमाणो युधिष्ठिरम्
अर्जुनः प्राह गोविन्दं क्रुद्धः सर्प इव श्वसन्

MN DUTT: 06-069-008

एवमुक्तस्तु कृष्णेन प्रेक्षमाणो युधिष्ठिरम्
अर्जुन: प्राह गोविन्दं क्रुद्धः सर्प इव श्वसन

M. N. Dutt: Thus addressed by Krishna, Arjuna, looking towards Yudhishthira and whizzing like an angry snake, replied,

BORI CE: 08-049-009

दद गाण्डीवमन्यस्मा इति मां योऽभिचोदयेत्
छिन्द्यामहं शिरस्तस्य इत्युपांशुव्रतं मम

BORI CE: 08-049-010

तदुक्तोऽहमदीनात्मन्राज्ञामितपराक्रम
समक्षं तव गोविन्द न तत्क्षन्तुमिहोत्सहे

MN DUTT: 06-069-009

अन्यस्मै देहि गाण्डीवमिति मां योऽभिचोदयेत्
भिन्द्यामहं तस्य शिर इत्युपांशुव्रत मम
तदुक्तं मम चानेन राज्ञामितपराक्रम
समक्षं तव गोविन्द न तत् क्षन्तुमिहोत्सहे
तस्मादेनं वधिष्यामि राजानं धर्मभीरुकम्

M. N. Dutt: He who tells me-'Give your Gandiva to another,' I would cut his head off, such is my secret vow. Now that this king of immeasurable prowess has told me those words in your presence, O Govinda, I won't forgive him. I will, therefore, put to the sword this pious king.

BORI CE: 08-049-011

तस्मादेनं वधिष्यामि राजानं धर्मभीरुकम्
प्रतिज्ञां पालयिष्यामि हत्वेमं नरसत्तमम्
एतदर्थं मया खड्गो गृहीतो यदुनन्दन

MN DUTT: 06-069-010

प्रतिज्ञा पालयिष्यामि हत्वैनं नरसत्तमम्
एतदर्थं मया खड्गो गृहीतो यदुनन्दन

M. N. Dutt: I will redeem my vow by slaying this best of men. For this alone I have taken up the sword.

BORI CE: 08-049-012

सोऽहं युधिष्ठिरं हत्वा सत्येऽप्यानृण्यतां गतः
विशोको विज्वरश्चापि भविष्यामि जनार्दन

MN DUTT: 06-069-011

सोऽहं युधिष्ठिरं हत्वा सत्यस्यानृण्यतां गतः
विशोका विज्वरश्चापि भविष्यामि जनार्दन

M. N. Dutt: O delighter of the Yadus; by slaying Yudhishthira I will thus adhere to truth thereby be free from grief and fever.

BORI CE: 08-049-013

किं वा त्वं मन्यसे प्राप्तमस्मिन्काले समुत्थिते
त्वमस्य जगतस्तात वेत्थ सर्वं गतागतम्
तत्तथा प्रकरिष्यामि यथा मां वक्ष्यते भवान्

MN DUTT: 06-069-012

किं वा त्वं मन्यसे प्राप्तमस्मिन् काल उपस्थिते
त्वमस्य जगतस्तात वेत्थ सर्वं गतागतम्
तत् तथा प्रकरिष्यामि यथा मां वक्ष्यते भवान्

M. N. Dutt: O Janaradana, what do you wish me to do under the present circumstances. O sire, you are well acquainted with all the past the future of this universe. I shall, therefore, do as you tell me.”

Corresponding verse not found in BORI CE

MN DUTT: 06-069-013

संजय उवाच घिग् धिगित्येव गोविन्दः पार्थमुक्तराब्रवीतः पुनः

M. N. Dutt: Sanjaya said Saying "Fie, fie unto you, Partha,"

BORI CE: 08-049-014

कृष्ण उवाच
इदानीं पार्थ जानामि न वृद्धाः सेवितास्त्वया
अकाले पुरुषव्याघ्र संरम्भक्रिययानया
न हि धर्मविभागज्ञः कुर्यादेवं धनंजय

MN DUTT: 06-069-014

श्रीकृष्ण उवाच इदानीं पार्थ जानामि न वृद्धाः सेवितास्त्वया
काले न पुरुषव्याघ्र संरम्भं यद् भवानगात्

M. N. Dutt: “Now I understand, O Partha, that you have never attended upon the old, since you, O mightiest of men, have been overcome with anger at a time quite out of season.

Corresponding verse not found in BORI CE

MN DUTT: 06-069-015

न हि धर्मविभागज्ञः कुर्यादेवं धनंजय
यथा त्वं पाण्डवाद्येह धर्मभीरुरपण्डितः

M. N. Dutt: O Dhananjaya, those who are versed in the niceties of religion would never act in the way as you are doing today, O pious son of Pandu, on not being acquainted with them.

BORI CE: 08-049-015

अकार्याणां च कार्याणां संयोगं यः करोति वै
कार्याणामक्रियाणां च स पार्थ पुरुषाधमः

MN DUTT: 06-069-016

अकार्याणं क्रियाणां च संयोगं यः करोति वै
कार्याणामक्रियाणां च स पार्थ पुरुषाधमः

M. N. Dutt: O Partha, he who does an act improper and heinous is the vilest of men.

BORI CE: 08-049-016

अनुसृत्य तु ये धर्मं कवयः समुपस्थिताः
समासविस्तरविदां न तेषां वेत्थ निश्चयम्

MN DUTT: 06-069-017

अनुसृत्य तु ये धर्मं कथयेयुरुपस्थिताः
समासाविस्तरविदां न तेषां वेत्सि निश्चयम्

M. N. Dutt: You know not the words of wisdom the learned men preach, after the rules of morality, to the pupils waiting up on them.

BORI CE: 08-049-017

अनिश्चयज्ञो हि नरः कार्याकार्यविनिश्चये
अवशो मुह्यते पार्थ यथा त्वं मूढ एव तु

MN DUTT: 06-069-018

अनिश्चयज्ञो हि नरः कार्याकार्यविनिश्चये
अवशो मुह्यते पार्थ यथा त्वं मूढ एव तु

M. N. Dutt: Persons ignorant of them become benumbed and befooled in discriminating between what ought to be done and what ought not, even as you, O Partha, have been nonplussed.

BORI CE: 08-049-018

न हि कार्यमकार्यं वा सुखं ज्ञातुं कथंचन
श्रुतेन ज्ञायते सर्वं तच्च त्वं नावबुध्यसे

MN DUTT: 06-069-019

न हि कार्यमकार्यं वा सुखं ज्ञातु कथंचन
श्रुतेन ज्ञायते सर्व तच त्वं नावबुध्यसे

M. N. Dutt: 'It is not easy to learn what ought to be done and what ought not. Of course everything can be learnt with the help of the scriptures. You are, however, a stranger to them.

BORI CE: 08-049-019

अविज्ञानाद्भवान्यच्च धर्मं रक्षति धर्मवित्
प्राणिनां हि वधं पार्थ धार्मिको नावबुध्यते

MN DUTT: 06-069-020

अविज्ञानाद् भवान् यच्च धर्म रक्षति धर्मवित्
प्राणिनां त्वं वधं पार्थ धार्मिको नावबुध्यसे

M. N. Dutt: Believing yourself to be conversant with morality, you are observing it in a way which but indicates your ignorance of it. You believe yourself to be virtuous but you know not, O Partha, that it is a sin to slay living beings.

BORI CE: 08-049-020

प्राणिनामवधस्तात सर्वज्यायान्मतो मम
अनृतं तु भवेद्वाच्यं न च हिंस्यात्कथंचन

MN DUTT: 06-069-021

प्राणिनामवधस्तात सर्वज्यायान् मतो मम
अनृतां वा वदेद् वाचं न तु हिंस्यात् कथञ्चन

M. N. Dutt: Methinks, keeping from doing any injury to any animal is a cardinal virtue. Even an untruth might behold but never an animal ought be slain.

BORI CE: 08-049-021

स कथं भ्रातरं ज्येष्ठं राजानं धर्मकोविदम्
हन्याद्भवान्नरश्रेष्ठ प्राकृतोऽन्यः पुमानिव

MN DUTT: 06-069-022

स कथं भ्रातरं ज्येष्ठं राजान् धर्मकोविदम्
हन्याद् भवान् नरश्रेष्ठ प्राकृतोऽन्यः पुमानिव

M. N. Dutt: O best of men, how could you then like an ordinary man wish to slay your eldest brother the king, who is well versed in morality.

BORI CE: 08-049-022

अयुध्यमानस्य वधस्तथाशस्त्रस्य भारत
पराङ्मुखस्य द्रवतः शरणं वाभिगच्छतः
कृताञ्जलेः प्रपन्नस्य न वधः पूज्यते बुधैः

MN DUTT: 06-069-023

अयुध्यमानस्य वधस्तथाशत्रोश्च मानदा
पराङ्मुखास्य द्रवतःशरणं चापि गच्छतः
कृताञ्जलेः प्रपन्नस्य प्रमत्तस्य तथैव च
न वधः पूज्यते सद्भिस्तच सर्व गुरौ तव

M. N. Dutt: O Bharata, the slaying of a man who is not engaged in a fight, or is unwilling to fight, or takes to flight, or seeks your shelter, or joins his hands, or gives himself up to you, or is insane, be he even a foe, is never upheld by the righteous. And your superior is even all this.

BORI CE: 08-049-023

त्वया चैव व्रतं पार्थ बालेनैव कृतं पुरा
तस्मादधर्मसंयुक्तं मौढ्यात्कर्म व्यवस्यसि

MN DUTT: 06-069-024

त्वया चैवं व्रतं पार्थ बालेनेव कृतं पुरा
तस्मादधर्मसंयुक्तं मौात् कर्म व्यवस्यसि

M. N. Dutt: You had formerly taken the vow through childishness. And now through folly you are inclined to do an unrighteous act.

BORI CE: 08-049-024

स गुरुं पार्थ कस्मात्त्वं हन्या धर्ममनुस्मरन्
असंप्रधार्य धर्माणां गतिं सूक्ष्मां दुरन्वयाम्

MN DUTT: 06-069-025

स गुरुं पार्थ कस्मात् त्वं हन्तुकामोऽभिधावसि
असम्प्रघार्य धर्माणां गति सूक्ष्मा दुरत्ययाम्

M. N. Dutt: Why, O Partha, do you rush upon your superior, intending to slay him, without determining (before-hand) the exceedingly fine course of virtue which is, certainly, not easily intelligible.

BORI CE: 08-049-025

इदं धर्मरहस्यं च वक्ष्यामि भरतर्षभ
यद्ब्रूयात्तव भीष्मो वा धर्मज्ञो वा युधिष्ठिरः

BORI CE: 08-049-026

विदुरो वा तथा क्षत्ता कुन्ती वापि यशस्विनी
तत्ते वक्ष्यामि तत्त्वेन तन्निबोध धनंजय

MN DUTT: 06-069-026

इदं धर्मरहस्यं च तव वक्ष्यामि पाण्डव
यद् ब्रूयात् तव भीष्मो हि पाण्डवो वा युधिष्ठिरः
२ विदुरो वा यथा क्षत्ता कुन्ती वापि यशस्विनी
तत् ते वक्ष्यामि तत्त्वेन निबोधैतद् धनंजय

M. N. Dutt: O son of Pandu, this mystery of virtue I will now explain to you as it was explained by Bhishma, by the pious Yudhishthira, by Vidura or the so-called Kshatri and by Kunti of great renown. I will tell it you in all its detail; listen to it, O Dhananjaya.

BORI CE: 08-049-027

सत्यस्य वचनं साधु न सत्याद्विद्यते परम्
तत्त्वेनैतत्सुदुर्ज्ञेयं यस्य सत्यमनुष्ठितम्

MN DUTT: 06-069-027

सत्यस्य वचनं साधु न सत्याद् विद्यते परम्
तत्त्वेनैव सुदुर्जेयं पश्य सत्यमनुष्ठितम्

M. N. Dutt: One who tells the truth is a pious person. Nothing is there higher than truth. It is, therefore, very difficult to understand the details of truth as observed in action.

BORI CE: 08-049-028

भवेत्सत्यमवक्तव्यं वक्तव्यमनृतं भवेत्
सर्वस्वस्यापहारे तु वक्तव्यमनृतं भवेत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-049-029

प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत्
यत्रानृतं भवेत्सत्यं सत्यं चाप्यनृतं भवेत्

MN DUTT: 06-069-028

भवेत सत्यमवक्तव्यं वक्तव्यमनृतं भवेत्
यत्रानृतं भवेत् सत्यं चाप्यनृतं भवेत्

M. N. Dutt: Truth becomes unutterable and untruth utterable, where untruth would pose as truth and truth as untruth.

Corresponding verse not found in BORI CE

MN DUTT: 06-069-029

विवाहकाले रतिसम्प्रयोगे प्राणात्यये सर्वधनापहारे
विप्रस्य चार्थे ह्यनृतं वदेत पञ्चानृतान्याहुरपातकानि

M. N. Dutt: At a marriage or in the enjoyment of lust, or when one's life is at stake, or when one's entire fortunes are about to be lost, or in the cause of a Brahmin untruth may be uttered. It is said that there is no sin in uttering these five sorts of falsehood.

Corresponding verse not found in BORI CE

MN DUTT: 06-069-030

सर्वस्वस्यापहारे तु वक्तव्यमनृतं भवेत्
तत्रानृतं भवेत् सत्यं चाप्यनृतं भवेत्
तादृशं पश्यते बालो यस्य सत्यमनुष्ठितम्

M. N. Dutt: Where one's entire fortunes are at stake untruth becomes utterable. On these occasions untruth becomes truth and truth untruth. He who is bent upon always practising truth alone is a fool and takes truth to be as it is.

BORI CE: 08-049-030

तादृशं पश्यते बालो यस्य सत्यमनुष्ठितम्
सत्यानृते विनिश्चित्य ततो भवति धर्मवित्

MN DUTT: 06-069-031

भवेत् सत्यमवक्तव्यं न वक्तव्यमनुष्ठितम्
सत्यानृते विनिश्चित्य ततो भवति धर्मवित्

M. N. Dutt: Indeed it is not a very easy thing to become righteous. He who can distinguish between the niceties of truth and untruth can alone become conversant with morality.

BORI CE: 08-049-031

किमाश्चर्यं कृतप्रज्ञः पुरुषोऽपि सुदारुणः
सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव

MN DUTT: 06-069-032

किमाश्चर्यं कृतप्रज्ञः पुरुषोऽपि सुदारुणः
सुमहत् प्राप्नुयात् पुण्यं बलाकोऽन्धवधादिव

M. N. Dutt: What wonder is there then that a wise man by doing something awfully cruel may even acquire virtue, as Balaka did by killing a blind beast.

BORI CE: 08-049-032

किमाश्चर्यं पुनर्मूढो धर्मकामोऽप्यपण्डितः
सुमहत्प्राप्नुयात्पापमापगामिव कौशिकः

MN DUTT: 06-069-033

किमाश्चर्यं पुनमूर्दो धर्मकामो ह्यपण्डितः
सुमहत् प्राप्नुयात् पापमापगास्विव कौशिकः

M. N. Dutt: What wonder then that an ignorant and inexperienced person, intending to practise virtue, would commit grave vice like Kaushika on the river-bank."

BORI CE: 08-049-033

अर्जुन उवाच
आचक्ष्व भगवन्नेतद्यथा विद्यामहं तथा
बलाकान्धाभिसंबद्धं नदीनां कौशिकस्य च

MN DUTT: 06-069-034

अर्जुन उवाच आचक्ष्व भगवन्नेतद् यथा विन्दाम्यहं तथा
बलाकस्यानुसम्बन्धं नदीनां कौशिकस्य च

M. N. Dutt: Arjuna said Tell me of it, O holy one, in a way that I may learn it these stories about Balaka and Kaushika on the river-bank.

BORI CE: 08-049-034

कृष्ण उवाच
मृगव्याधोऽभवत्कश्चिद्बलाको नाम भारत
यात्रार्थं पुत्रदारस्य मृगान्हन्ति न कामतः

MN DUTT: 06-069-035

वासुदेव उवाच पुराव्याधोऽभवत् कश्चिद् बलाको नाम भारत
यात्रार्थ पुत्रदारस्य मृगान् हन्ति न कामतः

M. N. Dutt: Vasudeva said There was once a hunter, O Bharata, Balaka by name. He used to kill animals, not willfully but, in order to support his children and wife.

BORI CE: 08-049-035

सोऽन्धौ च मातापितरौ बिभर्त्यन्यांश्च संश्रितान्
स्वधर्मनिरतो नित्यं सत्यवागनसूयकः

MN DUTT: 06-069-036

वृद्धौ च मातापितरौ बिभर्त्यन्यांश्च संश्रितान्
स्वधर्मनिरतो नित्यं सत्यवागनसूयकः

M. N. Dutt: Devoted to his tribal pursuits, always speaking the truth and devoid of malice, he used to maintain his aged mother and father and other dependents.

BORI CE: 08-049-036

स कदाचिन्मृगाँल्लिप्सुर्नान्वविन्दत्प्रयत्नवान्
अथापश्यत्स पीतोदं श्वापदं घ्राणचक्षुषम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-069-037

स कदाचिन्सृगं लिप्सु भ्यविन्दन्मृगं क्वचित्
अपः पिबन्त ददृशे श्वपादं घ्राणचक्षुषम्

M. N. Dutt: Once on a day, thought diligently searching for an animal, he could find none. At last he found a beast of prey, drinking water, which had lost its eyes but the loss was supplied by its keen sense of smell.

BORI CE: 08-049-037

अदृष्टपूर्वमपि तत्सत्त्वं तेन हतं तदा
अन्वेव च ततो व्योम्नः पुष्पवर्षमवापतत्

MN DUTT: 06-069-038

अदृष्टपूर्वमपि तत् सत्त्व तेन हतं तदा
अन्धे हते ततो व्योग्नः पुष्पवर्षं पपात च

M. N. Dutt: Though he had not before seen a like of it, yet he killed it then and there. No sooner the blind beast had been killed, that there fell from the skies a shower of flowers.

BORI CE: 08-049-038

अप्सरोगीतवादित्रैर्नादितं च मनोरमम्
विमानमागमत्स्वर्गान्मृगव्याधनिनीषया

MN DUTT: 06-069-039

अप्सरोगीतवादित्रैर्नादितं च मनोरमम्
विमानमगमत् स्वर्गन्मृगव्यधनिनीषया

M. N. Dutt: A celestial car, filled with the songs and music of Apsaras, came down from heaven to fetch that hunter of animals.

BORI CE: 08-049-039

तद्भूतं सर्वभूतानामभावाय किलार्जुन
तपस्तप्त्वा वरं प्राप्तं कृतमन्धं स्वयंभुवा

MN DUTT: 06-069-040

तद् भूतं सर्वभूतानामभावाय किलार्जुन
तपस्तप्तवा वरं प्राप्तं कृतमन्धं स्वयम्भुवा

M. N. Dutt: That beast having, successfully performed all the austerities of asceticism with a view to kill all the animals, had received that boon but was made blind instead by the Self-born.

BORI CE: 08-049-040

तद्धत्वा सर्वभूतानामभावकृतनिश्चयम्
ततो बलाकः स्वरगादेवं धर्मः सुदुर्विदः

MN DUTT: 06-069-041

तद्धत्वा सर्वभूतानामभावकृतनिश्चयम्
ततो बालकः स्वरगादेवं धर्मः सुदुर्विदः

M. N. Dutt: Therefore Valaka, having killed the beast that was bent upon killing all the animals, went to heaven. Morality is, therefore, very difficult to be understood.

BORI CE: 08-049-041

कौशिकोऽप्यभवद्विप्रस्तपस्वी न बहुश्रुतः
नदीनां संगमे ग्रामाददूरे स किलावसत्

MN DUTT: 06-069-042

कौशिकोऽप्यभवद् विप्रस्तपस्वी नो नदीनां संगमे ग्रामाददूरात स किलावसत्

M. N. Dutt: There was an ascetic Brahmin named Kaushika not much read in the Scriptures. He used to reside at a confluence of rivers, not far away from a village.

BORI CE: 08-049-042

सत्यं मया सदा वाच्यमिति तस्याभवद्व्रतम्
सत्यवादीति विख्यातः स तदासीद्धनंजय

MN DUTT: 06-069-043

सत्यं मया सदा वाच्यमिति तस्याभवद् व्रतम्
सत्यवादिति विख्यातः स तदाऽऽसीद् धनंजय

M. N. Dutt: He had taken the vow that the would ever speak the truth.' Therefore, O Dhananjaya, he become famous as a truthful man.

BORI CE: 08-049-043

अथ दस्युभयात्केचित्तदा तद्वनमाविशन्
दस्यवोऽपि गताः क्रूरा व्यमार्गन्त प्रयत्नतः

MN DUTT: 06-069-044

अथ दस्युभयात् केचित् तदा तद् वनमाविशन
तत्रापि दस्यवः क्रुद्धास्तानमार्गन्त यत्नतः
बहुश्रुतः

M. N. Dutt: At a time certain persons, being afraid of robbers, entered the woods. Even there the robbers, filled with anger, doggedly haunted after them.

BORI CE: 08-049-044

अथ कौशिकमभ्येत्य प्राहुस्तं सत्यवादिनम्
कतमेन पथा याता भगवन्बहवो जनाः
सत्येन पृष्टः प्रब्रूहि यदि तान्वेत्थ शंस नः

MN DUTT: 06-069-045

अथ कौशिकमभ्येत्य प्राहुस्ते सत्यवादिनम्
कतमेन पथा भगवन् बहवो जनाः
सत्येन पृष्टः प्रबूहि यदि तान् वेत्थ शंस नः

M. N. Dutt: They then approaching Kaushika the truthful, said-'O holy one, which way have a number of men passed a little while ago? Asked in the name of truth tell us if you have seen them.'

BORI CE: 08-049-045

स पृष्टः कौशिकः सत्यं वचनं तानुवाच ह
बहुवृक्षलतागुल्ममेतद्वनमुपाश्रिताः
ततस्ते तान्समासाद्य क्रूरा जघ्नुरिति श्रुतिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-069-046

श पृष्टः कौशिकः सत्यं तानुवाच ह
बहुवृक्षलतागुल्ममेतद् वनमुपाश्रिताः
इति तान् ख्यापयामास तेभ्यस्तत्त्वं स कौशिकः

M. N. Dutt: Being thus asked Kaushika told them the truth, that they had entered the wood thickly covered with trees, creepers and shrubs. O Partha, thus did Kaushika inform them.

Corresponding verse not found in BORI CE

MN DUTT: 06-069-047

ततस्ते तान् समासाद्य क्रूरा जघ्नुरिति श्रुतिः
तेनाधर्मेण महता वाग्दुरुक्तेन कौशिकः
गतः स कष्टं नरकं सूक्ष्मधर्मेष्वकोविदः

M. N. Dutt: And the report goes that on this those wanton men got hold of those persons and put them to death. For the gave sin of uttering that truth, which should not have been uttered, Kaushika, unversed in the subtleties of religion, fell into a fearful hell.

BORI CE: 08-049-046

तेनाधर्मेण महता वाग्दुरुक्तेन कौशिकः
गतः सुकष्टं नरकं सूक्ष्मधर्मेष्वकोविदः
अप्रभूतश्रुतो मूढो धर्माणामविभागवित्

BORI CE: 08-049-047

वृद्धानपृष्ट्वा संदेहं महच्छ्वभ्रमितोऽर्हति
तत्र ते लक्षणोद्देशः कश्चिदेव भविष्यति

BORI CE: 08-049-048

दुष्करं परमज्ञानं तर्केणात्र व्यवस्यति
श्रुतिर्धर्म इति ह्येके वदन्ति बहवो जनाः

MN DUTT: 06-069-047

ततस्ते तान् समासाद्य क्रूरा जघ्नुरिति श्रुतिः
तेनाधर्मेण महता वाग्दुरुक्तेन कौशिकः
गतः स कष्टं नरकं सूक्ष्मधर्मेष्वकोविदः

MN DUTT: 06-069-048

यथा चाल्पश्रुतो मूढो धर्माणामविभागवित्
वृद्धानपृष्ट्वा संदेह महच्छवभ्रमिवार्हति

MN DUTT: 06-069-049

तत्र ते लक्षणोद्देशः कश्चिदेवं भविष्यति
दुष्करं परमं ज्ञानं तर्केणानुव्यवस्यति
श्रुतेधर्म इति वदन्ति बहवो जनाः

M. N. Dutt: And the report goes that on this those wanton men got hold of those persons and put them to death. For the gave sin of uttering that truth, which should not have been uttered, Kaushika, unversed in the subtleties of religion, fell into a fearful hell. As a foolish man, ill-read in the scriptures, unacquainted with the details of morality, is fit to fall into an awful hell for not asking aged men to set his doubts at rest. Your definition of morality must be then something like that. Some people attempt at attaining that high and difficult knowledge by the exercise of reasoning. Many persons maintain, on the other hand, that morality can be learned from the scriptures alone.

BORI CE: 08-049-049

न त्वेतत्प्रतिसूयामि न हि सर्वं विधीयते
प्रभवार्थाय भूतानां धर्मप्रवचनं कृतम्

MN DUTT: 06-069-050

तत् ते न प्रत्यसूयामि चन स सर्व विधीयते
प्रभवार्थाय भूतानां धर्मप्रवचन कृतम्

M. N. Dutt: I do not find fault with the latter, but then everything is not provided for there. The moral precepts have been made for the well-being of the creatures.

Corresponding verse not found in BORI CE

MN DUTT: 06-069-051

यत् स्यादहिंसासंयुक्तं च धर्म इति निश्चयः
अहिंसाय भूतानां धर्मप्रवचनं कृतम्

M. N. Dutt: All that is free from any motive of injury to any being is surely morality. For, indeed, the moral precepts have been made to free the creatures from all injuries.

BORI CE: 08-049-050

धारणाद्धर्ममित्याहुर्धर्मो धारयति प्रजाः
यः स्याद्धारणसंयुक्तः स धर्म इति निश्चयः

MN DUTT: 06-069-052

धारणाद् धर्ममित्याहुर्धर्मो धारयते प्रजाः
यत् स्याद् धारणसंयुक्तंस धर्म इति निश्चयः

M. N. Dutt: Dharma (morality) is so-called because it protects all. Indeed, morality saves all creatures. Surely then that is morality which is capable of keeping off a creature from all injuries.

BORI CE: 08-049-051

येऽन्यायेन जिहीर्षन्तो जना इच्छन्ति कर्हिचित्
अकूजनेन चेन्मोक्षो नात्र कूजेत्कथंचन

MN DUTT: 06-069-053

येऽन्यायेन निहीर्षन्तो धर्ममिच्छन्ति कर्हिचित्
अकूजनेन मोक्षं वा नानुकूजेत् कथंचन

M. N. Dutt: Those who try to stick to them logically, have scarcely a mind to acquire morality. If you can get rid of them without a word do no account have any intercourse with them.

BORI CE: 08-049-052

अवश्यं कूजितव्यं वा शङ्केरन्वाप्यकूजतः
श्रेयस्तत्रानृतं वक्तुं सत्यादिति विचारितम्

MN DUTT: 06-069-054

अवश्यं कूजितव्ये वा शङ्करन्नप्यकूजतः
श्रेयस्तत्रानृतं वक्तुं तत् सत्यमविचारितम्

M. N. Dutt: If he must be spoken to or if he takes offence on not being talked with, in that case better speak a falsehood; verily that untruth is truth.

Corresponding verse not found in BORI CE

MN DUTT: 06-069-055

यः कार्येभ्यो व्रतं कृत्वा तस्य नानोपपादयेत
न तत्फलमवाप्नोति एवमाहुर्मनीषिणः

M. N. Dutt: He who, having taken a vow on some set purpose, cannot redeem the same by acts, attains not the rewards of that vow.

BORI CE: 08-049-053

प्राणात्यये विवाहे वा सर्वज्ञातिधनक्षये
नर्मण्यभिप्रवृत्ते वा प्रवक्तव्यं मृषा भवेत्
अधर्मं नात्र पश्यन्ति धर्मतत्त्वार्थदर्शिनः

MN DUTT: 06-069-056

प्राणात्यये विवाहे वा सर्वज्ञातिवधात्यये
नर्मण्यभिप्रवृत्ते वा न च प्रोक्तं मृषा भवेत्
अधर्म नात्र पश्यन्ति धर्मतत्त्वार्थदर्शिनः

M. N. Dutt: When one's life is endangered, at marriage, at the risk of destruction of one's kith and kin or in the course of business, all that is uttered will not be regarded as falsehood. To those who are well-versed in the real secrets of morality, there appear no immorality in all this.

BORI CE: 08-049-054

यः स्तेनैः सह संबन्धान्मुच्यते शपथैरपि
श्रेयस्तत्रानृतं वक्तुं तत्सत्यमविचारितम्

MN DUTT: 06-069-057

यः स्तेनैः सह सम्बन्धान्मुच्यते शपथैरपि
श्रेयस्तत्रानृतं वक्तुं तत् सत्यमविचारितम्

M. N. Dutt: There even, where one cuts off his connections with robbers after having taken an oath, it is better to swear falsely, for surely that falsehood would be truth.

BORI CE: 08-049-055

न च तेभ्यो धनं देयं शक्ये सति कथंचन
पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत्
तस्माद्धर्मार्थमनृतमुक्त्वा नानृतवाग्भवेत्

MN DUTT: 06-069-058

न च तेभ्यो धनं देयं शक्ये सति कथंचन
पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत्

M. N. Dutt: On no account should one's wealth he give to the robbers, if that could be helped. Wealth when give to the sinful afflicts even the donor.

BORI CE: 08-049-056

एष ते लक्षणोद्देशः समुद्दिष्टो यथाविधि
एतच्छ्रुत्वा ब्रूहि पार्थ यदि वध्यो युधिष्ठिरः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-069-059

तस्माद् धमार्थमनृत्तमुक्त्वा नानृतभाग् भवेत्
एष ते लक्षणोद्देशो मयोद्दिष्टो यथाविधि
यथाधर्मं यथाबुद्धि मयाद्य वै हितार्थिना
एतच्छ्रुत्वा ब्रूहि पार्थ यदि वध्यो युधिष्ठिरः

M. N. Dutt: Therefore, an untruth spoken in the cause of morality does not amount to a falsehood. I have now duly pointed out to you the distinctive feathers of morality. Having heard all these tell me, O Partha, if Yudhishthira deserves to be killed.

BORI CE: 08-049-057

अर्जुन उवाच
यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयान्महामतिः
हितं चैव यथास्माकं तथैतद्वचनं तव

MN DUTT: 06-069-060

अर्जुन उवाच यश्चा ब्रूयान्महाप्राज्ञो यथा ब्रूयान्महामतिः
हितं चैव यथास्माकं तथैतद् वचनं तव

M. N. Dutt: Arjuna said "O Krishna! You have spoken as a man of great wisdom should say, as a man of great intelligence need say. Your words are even such as would do good to us.

BORI CE: 08-049-058

भवान्मातृसमोऽस्माकं तथा पितृसमोऽपि च
गतिश्च परमा कृष्ण तेन ते वाक्यमद्भुतम्

MN DUTT: 06-069-061

भवान् मातृसमोऽस्माकं तथा पितृसमोऽपि च
गतिश्च परमा कृष्ण त्वमेव च परायणम्

M. N. Dutt: You are like both a mother and a father to us. You, O Krishna, are our sanctuary; that is why your words are beneficial to us.

BORI CE: 08-049-059

न हि ते त्रिषु लोकेषु विद्यतेऽविदितं क्वचित्
तस्माद्भवान्परं धर्मं वेद सर्वं यथातथम्

MN DUTT: 06-069-062

न हि ते त्रिषु लोकेषु विद्यतेऽविदितं क्वचिन्
तस्माद् भवान् परम धर्मं वेद सर्व यथातथम्

M. N. Dutt: Nothing is there in the three worlds that is unknown to you. Therefore, you know the sublime morality with all its niceties.

BORI CE: 08-049-060

अवध्यं पाण्डवं मन्ये धर्मराजं युधिष्ठिरम्
तस्मिन्समयसंयोगे ब्रूहि किंचिदनुग्रहम्
इदं चापरमत्रैव शृणु हृत्स्थं विवक्षितम्

MN DUTT: 06-069-063

अवध्यं पाण्डवं मन्ये धर्मराज युधिष्ठिरम्
अस्मिंस्तु मम संकल्पे ब्रूहि किंचिदनुग्रहम्
इदं वा परमत्रैव शृणु हृत्स्थं विविक्षितम्

M. N. Dutt: I admit that the righteous Yudhishthira, son of Pandu, is unslayable. In this connection kindly tell me something in my favour. Hear me tell you of something else that lies in my heart.

BORI CE: 08-049-061

जानासि दाशार्ह मम व्रतं त्वं; यो मां ब्रूयात्कश्चन मानुषेषु
अन्यस्मै त्वं गाण्डिवं देहि पार्थ; यस्त्वत्तोऽस्त्रैर्भविता वा विशिष्टः

BORI CE: 08-049-062

हन्यामहं केशव तं प्रसह्य; भीमो हन्यात्तूबरकेति चोक्तः
तन्मे राजा प्रोक्तवांस्ते समक्षं; धनुर्देहीत्यसकृद्वृष्णिसिंह

MN DUTT: 06-069-064

जानासि दासार्ह मम व्रतं त्वं यो मां ब्रूयात् कश्चन मानुषेषु
अन्यस्मै त्वं गाण्डिव देहि पार्थ त्वत्तोऽस्त्रैर्वा वीर्यतो वा विशिष्टः
हन्यामहं केशव तं प्रसह्य भीमो हन्यात् तूबरकेति चोक्तः
तन्मे राजा प्रोक्तवास्ते समक्षं धनुर्देहीत्यसकृद् वृष्णिवीर

M. N. Dutt: You know, O Keshava, the best scion of the Dasharha race, that my vow is that whoever among men tells me 'make over, O Partha, your Gandiva to him who is superior to you in point of chivalry or in wielding armours' I will, with all my mighty, slay him. So Bhima also has taken a vow to slay the man who addresses him as 'one without the hirsute indications of manhood!' Just now the king has repeatedly told me in your presence “make over your bow.

Corresponding verse not found in BORI CE

MN DUTT: 06-069-065

तं हन्यां चेत् केशव जीवलोके स्थाता नाहं कालमप्यल्पमात्रम्
ध्यात्वा नूनं ह्येनसा चापि मुक्तो वधं राज्ञो भ्रष्टवीर्यो विचेताः

M. N. Dutt: O Keshava, if I slay him, surely then the thought of having slain the king will immerse me in sin and make me loose my valour and mental faculties and thus cut short my days in this world.

BORI CE: 08-049-063

तं हत्वा चेत्केशव जीवलोके; स्थाता कालं नाहमप्यल्पमात्रम्
सा च प्रतिज्ञा मम लोकप्रबुद्धा; भवेत्सत्या धर्मभृतां वरिष्ठ
यथा जीवेत्पाण्डवोऽहं च कृष्ण; तथा बुद्धिं दातुमद्यार्हसि त्वम्

MN DUTT: 06-069-066

यथा प्रतिज्ञा मम लोकबुद्धौ भवेत् सत्या धर्मभृतां वरिष्ठ
यथा जीवेत् पाण्डवोऽहं च कृष्ण तथा बुद्धि दातुमप्यर्हसि त्वम्

M. N. Dutt: Therefore, O Krishna, the best of all the righteous inen, do give me such counsels as would uphold my well-known vow and leave both myself and the eldest son of Pandu alive."

BORI CE: 08-049-064

वासुदेव उवाच
राजा श्रान्तो जगतो विक्षतश्च; कर्णेन संख्ये निशितैर्बाणसंघैः
तस्मात्पार्थ त्वां परुषाण्यवोच;त्कर्णे द्यूतं ह्यद्य रणे निबद्धम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-049-065

तस्मिन्हते कुरवो निर्जिताः स्यु;रेवंबुद्धिः पार्थिवो धर्मपुत्रः
यदावमानं लभते महान्तं; तदा जीवन्मृत इत्युच्यते सः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-069-067

वासुदेव उवाच राजा श्रान्तो विक्षतो दुःखितश्च कर्णेन संख्ये निशितैबार्णसंधैः
यश्चानिशं सूतपुत्रेण वीर शरैर्भृशं ताडितोऽयुध्यमानः

M. N. Dutt: Vasudeva said-"O valiant one, the King Yudhishthira feels weary and aggrieved on being afflicted with arrows shot at him by Karna during the campaign; the more so as he was harassed with shaft-shots by the son of Suta even when he was retiring form the field.

Corresponding verse not found in BORI CE

MN DUTT: 06-069-068

अतस्त्वमेतेन सरोषमुक्तो दुःखाचितेनेदमयुक्तरूपम्
अकोपितो ह्येष यदि स्म संख्ये कर्णं न हन्यादिति चाब्रवीत् सः

M. N. Dutt: Heavy at heart as he was at all this, he used such angry and improper expressions to you. Moreover, he addressed you in that tenor thinking that if he could provoke you, you would forthwith slay Karna in battle.

Corresponding verse not found in BORI CE

MN DUTT: 06-069-069

जानाति तं पाण्डव एष चापि पापं लोके कर्णमसामन्यैः
ततस्त्वमुक्तो भृशरोषितेन राज्ञा समक्षं परुषाणि पार्थ

M. N. Dutt: O Partha, the king believes that this immoral Karna is unbearable to everyone else on earth but you. It was this that enraged him so highly as to use such cruel words even in your face.

Corresponding verse not found in BORI CE

MN DUTT: 06-069-070

नित्योद्युक्ते सततं चाप्रसह्ये कर्णे द्यूतं ह्यद्य रणे निबद्धम्
रेवं बुद्धिः पार्थिवे धर्मपुत्रे

M. N. Dutt: King Yudhishthira, the righteous, is of opinion that today's battle is a play at dice in which the life of the ever-deviceful and everover bearing Karna has been laid as an wager. If he is slain, the Kauravas would necessarily meet with defeat.

Corresponding verse not found in BORI CE

MN DUTT: 06-069-071

स्त्वया प्रतिज्ञार्जुन पालनीया
जीवनयं येन मृतो भवेद्धि तन्मे निबोघेह तवानुरूपम्

M. N. Dutt: Therefore, O Arjuna, the son of Dharma deserves not death at your hands. At the same time your vow also must be kept good. Under the circumstances listen to the means that will make him apparently dead without the real loss of life.

Corresponding verse not found in BORI CE

MN DUTT: 06-069-072

स्तदा स वै जीवति जीवलोके
यदाऽवमानं लभते महान्तं तदा जीवन्मृत इत्युच्यते सः

M. N. Dutt: A man of honour lives in this material world so long as he receives the homage due to him, but when he is woefully dishonored, he is spoken of as one more dead than alive.

BORI CE: 08-049-066

तन्मानितः पार्थिवोऽयं सदैव; त्वया सभीमेन तथा यमाभ्याम्
वृद्धैश्च लोके पुरुषप्रवीरै;स्तस्यावमानं कलया त्वं प्रयुङ्क्ष्व

MN DUTT: 06-069-073

सम्मानितः पार्थिवोऽयं सदैव त्वयाच भीमेन तथा यमाभ्याम्
स्तस्यापमानं कलया प्रयुडक्ष्व

M. N. Dutt: O Partha, this king has ever been honored by you, Bhima and the twins and by all the wise and chivalrous men to this world. You just offer some insult to that king.

BORI CE: 08-049-067

त्वमित्यत्रभवन्तं त्वं ब्रूहि पार्थ युधिष्ठिरम्
त्वमित्युक्तो हि निहतो गुरुर्भवति भारत

MN DUTT: 06-069-074

त्वमित्यत्रभवन्तं हि ब्रूहि पार्थ युधिष्ठिरम्
त्वमित्युक्तो हि निहतो गुरुर्भवति भारत

M. N. Dutt: O Bharata, a superior on being addressed as 'you' dies (at heart). Therefore, you do addressed the much-respected Yudhishthira as 'you.'

BORI CE: 08-049-068

एवमाचर कौन्तेय धर्मराजे युधिष्ठिरे
अधर्मयुक्तं संयोगं कुरुष्वैवं कुरूद्वह

MN DUTT: 06-069-075

एवमाचर कौन्तेय धर्मराजे युधिष्ठिरे
अधर्मयुक्तं संयोग कुरुष्वैन कुरूद्वह

M. N. Dutt: O the best of Kurus, O son of Kunti, do behave thus towards Yudhishthira the righteous and insult that honorable man by this censurable behaviour.

BORI CE: 08-049-069

अथर्वाङ्गिरसी ह्येषा श्रुतीनामुत्तमा श्रुतिः
अविचार्यैव कार्यैषा श्रेयःकामैर्नरैः सदा

MN DUTT: 06-069-076

अथर्वाङ्गिरसी ह्येषा श्रुतीनामुत्तमा श्रुतिः
अविचार्यैव कार्येषा श्रेयस्कामैनरैः सदा

M. N. Dutt: This is a Shruti given out by the Rishis Atharva and Angira, the best of all the Srutis; people who wish well should always follow this without any scruple.

Corresponding verse not found in BORI CE

MN DUTT: 06-069-077

अवधेन वधः प्रोक्तो यद् गुरुस्त्वमिति प्रभुः
तद् ब्रूहि त्वं यन्मयोक्तं धर्मराजस्य धर्मवित्

M. N. Dutt: To address a venerable superior as 'You.' is to kill him without actually depriving him of his life. Therefore do you, who are versed in morality, address Yudhishthira the righteous, in the manner I have indicated.

BORI CE: 08-049-070

वधो ह्ययं पाण्डव धर्मराज्ञ;स्त्वत्तो युक्तो वेत्स्यते चैवमेषः
ततोऽस्य पादावभिवाद्य पश्चा;च्छमं ब्रूयाः सान्त्वपूर्वं च पार्थम्

MN DUTT: 06-069-078

स्त्वत्तोऽयुक्तं वेत्स्यते चैवमेषः
ततोऽस्य पादावभिवाद्य पश्चात् समं ब्रूया: सान्त्वयित्वा च पार्थम्

M. N. Dutt: On your acting thus the righteous Yudhishthira will verily feel that you have offered him a death-blow. Later on you will worship his feet and speak to him in befitting terms and thus pacify him.

BORI CE: 08-049-071

भ्राता प्राज्ञस्तव कोपं न जातु; कुर्याद्राजा कंचन पाण्डवेयः
मुक्तोऽनृताद्भ्रातृवधाच्च पार्थ; हृष्टः कर्णं त्वं जहि सूतपुत्रम्

MN DUTT: 06-069-079

भ्राता प्राज्ञास्तव कोपं न जातु कुर्याद् राजा धर्ममवेक्ष्य चापि
मुक्तोऽनृताद् भ्रातवधाच पार्थ हृष्टः कर्णं त्वं जहि सूतपुत्रम्

M. N. Dutt: O Partha, your intelligent brother Yudhishthira would never feel in the least angry with you. On being thus freed from impiety and fratricide you may cheerfully proceed against and slay Karna, the son of Suta.

BORI CE: 08-049-072

संजय उवाच
इत्येवमुक्तस्तु जनार्दनेन; पार्थः प्रशस्याथ सुहृद्वधं तम्
ततोऽब्रवीदर्जुनो धर्मराज;मनुक्तपूर्वं परुषं प्रसह्य

MN DUTT: 06-070-001

संजय उवाच इत्येवमुक्तस्तु जनार्दनेन पार्थः प्रशस्याथ सुहृदवचस्तत्
मनुक्तपूर्वं परुषं प्रसह्य

M. N. Dutt: Sanjaya said Being thus spoken to by Janardana, Pritha's son Arjuna highly approved of the friendly counsels and then addressing Yudhishthira, the righteous, in a sullen tone, spoke such harsh words as he had never before done.

BORI CE: 08-049-073

मा त्वं राजन्व्याहर व्याहरत्सु; न तिष्ठसे क्रोशमात्रे रणार्धे
भीमस्तु मामर्हति गर्हणाय; यो युध्यते सर्वयोधप्रवीरः

MN DUTT: 06-070-002

अर्जुन उवाच मा त्वं राजन् व्याहर व्याहरस्व यस्तिष्ठसे क्रोशमात्रे रणाद् वै
भीमस्तु मामर्हति गर्हणाय यो युध्यते सर्वलोकप्रवीरैः
शत्रून् परिपीड्य संख्ये हत्वा च शूरान् पृथिवीपतींस्तान्
रथप्रधानोत्तमनागमुख्यान् सादिप्रवेकानमितांश्च वीरान्
यः कुञ्जराणामधिकं सहस्रं हत्वा नदंस्तुमुलं सिंहनादम्
काम्बोजानामयुतं पर्वतीयान् मृगान् सिंहो विनिहत्येव चाजौ
सुदुष्करं कर्म करोति धीरः कर्तुं यथा नार्हसि त्वं कदाचित्
स्तया निहन्त्यश्वरथद्विपान् रणे
स्तथा रथाङ्गैर्धनुषा दहत्यरीन्
प्रमृद्य पद्भ्यामहितान् निहन्ति पुनस्तु दो• शतमन्युविक्रमः
महाबलौ वैश्रवणान्तकोपमः प्रसह्य हन्ता द्विषतामनीकिनाम्
स भीमसेनोऽर्हति गर्हणां मे न त्वं नित्यं रक्ष्यसे यः सुहृद्भिः

M. N. Dutt: Arjuna said O king, you should upbraid me no more. You who are at a distance of about two miles from the battle-field, should not upbraid me for nothing. He who having, in fair fight, defeated the enemies and slain those chivalrous lords of Earth and their best and leading car-warriors, elephants, cavalry and innumerable combatants, has been fighting with the foremost of heroes; he, who having routed in fight more than a thousand elephants and ten thousand soldiers of the Kambojamountaineers has been yelling as a lion roars after having killed many a deer; that Bhima may upbraid me. The wonderful feats the hero Vrikodara has been achieving on jumping down from his chariot with mace in hand and the innumerable horses, cars and elephants he has been destroying, are such, the like of which you can never achieve. That hero, with the valour of Indra, has been, with the best of swords, splitting down riders with horses and elephants and has been consuming the enemies with arrows and the broken limbs of cars and spreading death all around with his feet and hands. Indeed, Bhimasena, mighty like Yama and Kubera, readily slays the hostile army. That Bhimasena may revile me and not you who are ever being protected by friends.

BORI CE: 08-049-074

काले हि शत्रून्प्रतिपीड्य संख्ये; हत्वा च शूरान्पृथिवीपतींस्तान्
यः कुञ्जराणामधिकं सहस्रं; हत्वानदत्तुमुलं सिंहनादम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-049-075

सुदुष्करं कर्म करोति वीरः; कर्तुं यथा नार्हसि त्वं कदाचित्
रथादवप्लुत्य गदां परामृशं;स्तया निहन्त्यश्वनरद्विपान्रणे

BORI CE: 08-049-076

वरासिना वाजिरथाश्वकुञ्जरां;स्तथा रथाङ्गैर्धनुषा च हन्त्यरीन्
प्रमृद्य पद्भ्यामहितान्निहन्ति यः; पुनश्च दोर्भ्यां शतमन्युविक्रमः

BORI CE: 08-049-077

महाबलो वैश्रवणान्तकोपमः; प्रसह्य हन्ता द्विषतां यथार्हम्
स भीमसेनोऽर्हति गर्हणां मे; न त्वं नित्यं रक्ष्यसे यः सुहृद्भिः

MN DUTT: 06-070-002

अर्जुन उवाच मा त्वं राजन् व्याहर व्याहरस्व यस्तिष्ठसे क्रोशमात्रे रणाद् वै
भीमस्तु मामर्हति गर्हणाय यो युध्यते सर्वलोकप्रवीरैः
शत्रून् परिपीड्य संख्ये हत्वा च शूरान् पृथिवीपतींस्तान्
रथप्रधानोत्तमनागमुख्यान् सादिप्रवेकानमितांश्च वीरान्
यः कुञ्जराणामधिकं सहस्रं हत्वा नदंस्तुमुलं सिंहनादम्
काम्बोजानामयुतं पर्वतीयान् मृगान् सिंहो विनिहत्येव चाजौ
सुदुष्करं कर्म करोति धीरः कर्तुं यथा नार्हसि त्वं कदाचित्
स्तया निहन्त्यश्वरथद्विपान् रणे
स्तथा रथाङ्गैर्धनुषा दहत्यरीन्
प्रमृद्य पद्भ्यामहितान् निहन्ति पुनस्तु दो• शतमन्युविक्रमः
महाबलौ वैश्रवणान्तकोपमः प्रसह्य हन्ता द्विषतामनीकिनाम्
स भीमसेनोऽर्हति गर्हणां मे न त्वं नित्यं रक्ष्यसे यः सुहृद्भिः

M. N. Dutt: Arjuna said O king, you should upbraid me no more. You who are at a distance of about two miles from the battle-field, should not upbraid me for nothing. He who having, in fair fight, defeated the enemies and slain those chivalrous lords of Earth and their best and leading car-warriors, elephants, cavalry and innumerable combatants, has been fighting with the foremost of heroes; he, who having routed in fight more than a thousand elephants and ten thousand soldiers of the Kambojamountaineers has been yelling as a lion roars after having killed many a deer; that Bhima may upbraid me. The wonderful feats the hero Vrikodara has been achieving on jumping down from his chariot with mace in hand and the innumerable horses, cars and elephants he has been destroying, are such, the like of which you can never achieve. That hero, with the valour of Indra, has been, with the best of swords, splitting down riders with horses and elephants and has been consuming the enemies with arrows and the broken limbs of cars and spreading death all around with his feet and hands. Indeed, Bhimasena, mighty like Yama and Kubera, readily slays the hostile army. That Bhimasena may revile me and not you who are ever being protected by friends.

BORI CE: 08-049-078

महारथान्नागवरान्हयांश्च; पदातिमुख्यानपि च प्रमथ्य
एको भीमो धार्तराष्ट्रेषु मग्नः; स मामुपालब्धुमरिंदमोऽर्हति

MN DUTT: 06-070-003

महारथान् नागवनरान् हयांश्च पदातिमुख्यानपि च प्रमथ्य
एको भीमो धार्तराष्ट्रेषु मग्नः स मामुपालब्धुमरिंदमोऽर्हति

M. N. Dutt: He, who has been diving single-handed deep into the surge of Duryodhana's soldiers, carrying by storm the foremost elephants, steeds, infantry and charioteers; that Bhimsena, the slayer of foes, may reprove me.

BORI CE: 08-049-079

कलिङ्गवङ्गाङ्गनिषादमागधा;न्सदामदान्नीलबलाहकोपमान्
निहन्ति यः शत्रुगणाननेकशः; स माभिवक्तुं प्रभवत्यनागसम्

MN DUTT: 06-070-004

कलिङ्गवङ्गनिषादमागधान् सदामदानीलवलाहकोपमान्
निहन्ति यः शत्रुगजाननेकान् स मामुपालब्धुमरिंदमोऽर्हति

M. N. Dutt: He, who has been slaying, in numbers the ever-furious elephants of the hostile Anga, Banga, Kalinga, Nishada and Magadha, that look like masses of blue clouds; that Bhimasena, the chastiser of enemies, may find fault with me.

BORI CE: 08-049-080

सुयुक्तमास्थाय रथं हि काले; धनुर्विकर्षञ्शरपूर्णमुष्टिः
सृजत्यसौ शरवर्षाणि वीरो; महाहवे मेघ इवाम्बुधाराः

MN DUTT: 06-070-005

स युक्तमास्थाय रथं हि काले धनुर्विधुन्वशरपूर्णमुष्टिः
सृजत्यसौ शरवर्षाणि वीरो महाहवे मेघ इवाम्बुधाराः

M. N. Dutt: In the battle that valiant Brikodara being seated on a superbly-decked chariot has been holding in readiness handful of arrows and opportunely hurling them down in showers, like the clouds pouring torrents of rain.

Corresponding verse not found in BORI CE

MN DUTT: 06-070-006

शतान्यष्टौ वारणानामवश्यं विशातितैः कुम्भकराग्रहस्तः
भीमेनाजौ निहतान्यद्य बाणैः स मां क्रूरं वक्तुमर्हत्यरिजः

M. N. Dutt: I have seen that in today's battle Bhimasena has cut asunder with his arrows, the heads, bodies and proboscis of eight hundred elephants and thereby killed them therefore, that Brikodara, the slayer of foes, may use harsh words me.

BORI CE: 08-049-081

बलं तु वाचि द्विजसत्तमानां; क्षात्रं बुधा बाहुबलं वदन्ति
त्वं वाग्बलो भारत निष्ठुरश्च; त्वमेव मां वेत्सि यथाविधोऽहम्

MN DUTT: 06-070-007

बलं तु वाचि द्विजसत्तमानां क्षात्रं बुधा बाहुबलं वदन्तिा त्वं वाग्बलो भारत निष्ठुरश्च त्वमेव मां वेत्य यथाबलोऽहम्

M. N. Dutt: O Bharata, the learned men say that the strength of the foremost of Brahmanas lies in words and the main strength of the Kshatriyas is in their arms; but your strength lies in your words, moreover you are wanton. As for me, it is not unknown to you what stuff I am made of.

BORI CE: 08-049-082

यतामि नित्यं तव कर्तुमिष्टं; दारैः सुतैर्जीवितेनात्मना च
एवं च मां वाग्विशिखैर्निहंसि; त्वत्तः सुखं न वयं विद्म किंचित्

MN DUTT: 06-070-008

यते हि नित्यं तव कर्तुमिष्टं दारैः सुतैर्जीवितेनात्मना च
एवं यन्मां वाग्विशिखेन हंसि त्वत्तः सुखं न वयं विद्म किंचित्

M. N. Dutt: I am ever bent upon pandering to your inclinations with my wives, sons, life and soul; still that you has been torturing me with your pointed words, I am convinced that we cannot expect happiness at your hands.

BORI CE: 08-049-083

अवामंस्था मां द्रौपदीतल्पसंस्थो; महारथान्प्रतिहन्मि त्वदर्थे
तेनातिशङ्की भारत निष्ठुरोऽसि; त्वत्तः सुखं नाभिजानामि किंचित्

MN DUTT: 06-070-009

मां मावसंस्था द्रौपदीतल्पसंस्थो महारथान् प्रतिहन्मि त्वदर्थे
तेनातिशङ्की भारत निष्ठुरोऽसि त्वत्तः सुखं नाभिजानामि किंचित्

M. N. Dutt: O Bharata, do you be trifling with me no longer, lying all the while on Draupadi's bed. it is for you that I have been slaying many a mighty car-warrior. Perhaps that has been making you fearless and wanton still. Indeed, I could never feel any happiness from you.

BORI CE: 08-049-084

प्रोक्तः स्वयं सत्यसंधेन मृत्यु;स्तव प्रियार्थं नरदेव युद्धे
वीरः शिखण्डी द्रौपदोऽसौ महात्मा; मयाभिगुप्तेन हतश्च तेन

MN DUTT: 06-070-010

स्त्व प्रियार्थं नरदेव युद्धे
वीरः शिखण्डी द्रौपदोऽसौ महात्मा मयाभिगुप्तेन हतश्च तेन

M. N. Dutt: O God among men, the magnanimous Bhishma, true to his vows and only with a view to please you, has himself pointed out that the valiant and high-souled Shikhandin, the son of Drupada, would be the cause of his death; and when I had been shielding that Shikhandin in the battle-field he was slain by the latter.

BORI CE: 08-049-085

न चाभिनन्दामि तवाधिराज्यं; यतस्त्वमक्षेष्वहिताय सक्तः
स्वयं कृत्वा पापमनार्यजुष्ट;मेभिर्युद्धे तर्तुमिच्छस्यरींस्तु

MN DUTT: 06-070-011

न चाभिनन्दामि तवाधिराज्यं यतस्त्वमक्षेष्वहिताय सक्तः
मस्माभिर्वा तर्तुमिच्छस्यरीस्त्वम्

M. N. Dutt: I do not approve of your being restored to sovereignty, because you are addicted to the vice of gambling. Having thyself committed a sin, to which the low alone are addicted, you are now trying to get off from your foes through our aid.

BORI CE: 08-049-086

अक्षेषु दोषा बहवो विधर्माः; श्रुतास्त्वया सहदेवोऽब्रवीद्यान्
तान्नैषि संतर्तुमसाधुजुष्टा;न्येन स्म सर्वे निरयं प्रपन्नाः

MN DUTT: 06-070-012

अक्षेपु दोषा बहवो विधर्माः श्रुतास्त्वया सहदेवोऽब्रवीद् यान्
स्तेन स्म सर्वे निरयं प्रपन्नाः

M. N. Dutt: You had heard of the immorality and the numerous evils of playing at dice, dilated upon by Sahadeva. Yet you could not forego those evils practised by the wicked alone. It is but for this that we are steeped in distress.

Corresponding verse not found in BORI CE

MN DUTT: 06-070-013

सुखं त्वत्तो नाभिजानीमकिंचिद् यतस्त्वमक्षैर्देवितुं संप्रवृतः
स्वयं कृत्वा व्यसनं पाण्डव त्वमस्मास्तीवाः श्रावयस्यद्य वाचः

M. N. Dutt: Since you wert engrossed in gambling, we could derive no happiness from you. O Pandava, having caused all these mischief's thyself, you are now heaping all these reproaches on me.

Corresponding verse not found in BORI CE

MN DUTT: 06-070-014

शेतेऽस्माभिनिहता शत्रुसेना छिन्नैर्गात्रैर्भूमितले नदन्ती
त्वया हि तत् कर्म कृत् नृशंसं यस्माद् दोष: कौरवाणां वधश्च

M. N. Dutt: Lo, the hostile troops, slain by us are lying prostrate on earth with mangled limbs and are uttering the deepest groans. Indeed, it was you who didst those wrongs, for which the Kauravas have lost their lives.

Corresponding verse not found in BORI CE

MN DUTT: 06-070-015

हता उदीच्या निहताः प्रतीच्या नष्टाः प्राच्या दाक्षिणात्या विशस्ताः
स्तेषां योधैरस्मदीयैश्च युद्धे

M. N. Dutt: The mighty warriors of the Kurus and ourselves have performed wonderful feats of valour in the battle-field. The hostile troops from the North, the West, the East and the South have been slain to a man.

BORI CE: 08-049-087

त्वं देविता त्वत्कृते राज्यनाश;स्त्वत्संभवं व्यसनं नो नरेन्द्र
मास्मान्क्रूरैर्वाक्प्रतोदैस्तुद त्वं; भूयो राजन्कोपयन्नल्पभाग्यान्

MN DUTT: 06-070-016

स्त्वसम्भवं नो व्यसनं नरेन्द्र
मास्मान् क्रूरैर्वाक्प्रतोदैस्तुदंस्तवं भूयो राजन् कोपयेस्त्वल्पभाग्यः

M. N. Dutt: O ruler of mankind, it was you who had played at dice and it was for you alone that our kingdom was lost and we have fallen on evil days. Therefore, O king, do not provoke us too much by casting cruel aspersions on us.

BORI CE: 08-049-088

एता वाचः परुषाः सव्यसाची; स्थिरप्रज्ञं श्रावयित्वा ततक्ष
तदानुतेपे सुरराजपुत्रो; विनिःश्वसंश्चाप्यसिमुद्बबर्ह

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-070-017

संजय उवाच एता वाचः परुषाः सव्यसाची स्थिरप्रज्ञः श्रावयित्वा तु रुक्षाः
बभूवासौ विमना धर्मभीरुः कृत्वा प्राज्ञाः पातकं किंचिदेवम्

M. N. Dutt: Sanjaya said The calm, virtuous and conscientious, Sabyasachin (Arjuna) having addressed to Yudhishthira such harsh and exceedingly cruel words and having thus slightly sinned became cheerless.

Corresponding verse not found in BORI CE

MN DUTT: 06-070-018

तदानुतेपे सुरराजपुत्रो विनिःश्वसंश्चासिमथोद्वबह
तमाह कृष्णः किमिदं पुनर्भवान् विकोशमाकाशनिभं करोत्यसिम्

M. N. Dutt: Then that son of Indra became repentant and sighing heavily unsheathed his sword. Seeing this, Krishna said-"Wait is this? Why do you draw your sword lustrous like the blue skies?

BORI CE: 08-049-089

तमाह कृष्णः किमिदं पुनर्भवा;न्विकोशमाकाशनिभं करोत्यसिम्
प्रब्रूहि सत्यं पुनरुत्तरं विधे;र्वचः प्रवक्ष्याम्यहमर्थसिद्धये

MN DUTT: 06-070-018

तदानुतेपे सुरराजपुत्रो विनिःश्वसंश्चासिमथोद्वबह
तमाह कृष्णः किमिदं पुनर्भवान् विकोशमाकाशनिभं करोत्यसिम्

MN DUTT: 06-070-019

स्तथा प्रवक्ष्याम्यहमर्थसिद्धये
इत्येमुक्तः पुरुषोत्तमेन सुदुःखितः केशवमर्जुनोऽब्रवीत्

M. N. Dutt: Then that son of Indra became repentant and sighing heavily unsheathed his sword. Seeing this, Krishna said-"Wait is this? Why do you draw your sword lustrous like the blue skies? If you have anything to ask, be out with it. I will tell you how to gain your desired ends." Being thus spoken to by Keshava, the foremost of men, the remorse-stricken Dhananjaya repliedअहं हनिष्ये स्वशरीरमेव

BORI CE: 08-049-090

इत्येव पृष्टः पुरुषोत्तमेन; सुदुःखितः केशवमाह वाक्यम्
अहं हनिष्ये स्वशरीरमेव; प्रसह्य येनाहितमाचरं वै

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-049-091

निशम्य तत्पार्थवचोऽब्रवीदिदं; धनंजयं धर्मभृतां वरिष्ठः
प्रब्रूहि पार्थ स्वगुणानिहात्मन;स्तथा स्वहार्दं भवतीह सद्यः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-070-020

प्रसह्य येनाहितमाचरं वै
निशम्य तत् पार्थवचोऽब्रवीदिदं धनंजय धर्मभृतां वरिष्ठः

M. N. Dutt: “I do mean to destroy my body that has thus sinned.” Hearing this from Dhananjaya, the son of Kunti, Krishna the adorable of the righteous, said unto himराजानमेनं त्वमितीदमुक्त्वा

Corresponding verse not found in BORI CE

MN DUTT: 06-070-021

किं कश्मलं प्राविशः पार्थ घोरम्
त्वं चात्मानं हन्तुमिच्छस्यरिघ्न नेदं सद्भिः सेवितं वै किरीटिन्

M. N. Dutt: O slayer of foes, O Kiritin (Arjuna), why have you become so much crest-fallen on addressing the king as 'you.' You intend to kill yourself, but no honest man would approve of it.

Corresponding verse not found in BORI CE

MN DUTT: 06-070-022

धर्मात्मानं भ्रातरं ज्येष्ठमद्य खड्ड्रेन चैनं यदि हन्या नृवीर
धर्माद् भीतस्तत् कथं नाम ते स्यात् किंचोत्तरं वाकरिष्यस्त्वमेव

M. N. Dutt: O hero among men, what your state would have been had you, under a false religious zeal, slain your elder brother today?

Corresponding verse not found in BORI CE

MN DUTT: 06-070-023

सूक्ष्मो धर्मो दुर्विदश्चापि पार्थ विशेषतोऽज्ञैः प्रोच्यमानं निबोध
हत्वाऽऽत्मानमात्मना प्राप्नुयास्त्वं वधाद् भ्रातुर्नरकं चातिघोरम्

M. N. Dutt: O Partha, religion is very subtle and awfully unintelligible, the more so to the ignorant. Hear me tell you of it. Suicide is tantamount to fratricide and in either case condemnation to the same hell would have been inevitable.

BORI CE: 08-049-092

तथास्तु कृष्णेत्यभिनन्द्य वाक्यं; धनंजयः प्राह धनुर्विनाम्य
युधिष्ठिरं धर्मभृतां वरिष्ठं; शृणुष्व राजन्निति शक्रसूनुः

MN DUTT: 06-070-024

स्तथा हतात्मा भवितासि पार्थ
तथास्तु कृष्णेत्यभिनन्द्य तद्वचो धनंजयः प्राह धनुर्विनाम्य
युधिष्ठिरं धर्मभृतां वरिष्ठं शृणुष्व राजनिति शक्रसूनुः

M. N. Dutt: Therefore, O Partha, now recount to him your merits and valourous deeds and you shall thereby slay yourself.” Dhananjaya, the son of Sakra (Indra) hailed these words, saying-"Be it so." Then lowering his bow, he said unto Yudhishthira, the adored of the virtuous, "Hear me, O king.

BORI CE: 08-049-093

न मादृशोऽन्यो नरदेव विद्यते; धनुर्धरो देवमृते पिनाकिनम्
अहं हि तेनानुमतो महात्मना; क्षणेन हन्यां सचराचरं जगत्

MN DUTT: 06-070-025

न मादृशोऽन्यो नरदेव विद्यते धनुर्धरो देवमृते पिनाकिनम्
अहं हि तेनानुमतो महात्मना क्षणेन हन्यां सचराचरं जगत्

M. N. Dutt: O ruler of men, excepting only the wielder of Pinaka, the foremost of the Gods, there is no skilled archer like me. On receiving the sanction of that illustrious deity, whose forehead is bedecked with the crescent moon, I can surely destroy in a moment this whole universe with all its organic and inorganic creation.

BORI CE: 08-049-094

मया हि राजन्सदिगीश्वरा दिशो; विजित्य सर्वा भवतः कृता वशे
स राजसूयश्च समाप्तदक्षिणः; सभा च दिव्या भवतो ममौजसा

MN DUTT: 06-070-026

मया हि राजन् सादिगीश्वरा दिशो विजित्य सर्वा भवतः कृता वशे
स राजसूयश्च समाप्तदक्षिणः सभा च दिव्या भवतो ममौजसा

M. N. Dutt: O king, it was I who had defeated all the nations and the chiefs of all the principalities in the world and brought them under your subjection. It was through my influence that your Rajasuya sacrifice had been brought to a happy close by gifts of Dakshina and by a meeting of celestials.

BORI CE: 08-049-095

पाणौ पृषत्का लिखिता ममेमे; धनुश्च संख्ये विततं सबाणम्
पादौ च मे सशरौ सहध्वजौ; न मादृशं युद्धगतं जयन्ति

MN DUTT: 06-070-027

पाणौ पृषत्का निशिता ममैव धनुश्च सज्यं विततं सबाणम्
पादौ च मे सरथौ सध्वजौ च न मादृशं युद्धगतं जयन्ति

M. N. Dutt: In my palms there are the signs of sharp swords and stringed bows and arrows and in my soles and the marks of cars and ensigns. That is why a man like me can never be defeated in battle.

BORI CE: 08-049-096

हता उदीच्या निहताः प्रतीच्याः; प्राच्या निरस्ता दाक्षिणात्या विशस्ताः
संशप्तकानां किंचिदेवावशिष्टं; सर्वस्य सैन्यस्य हतं मयार्धम्

MN DUTT: 06-070-028

हता उदीच्या निहताः प्रतीच्याः प्राच्या निरस्ता दाक्षिणात्या विशस्ताः
संशप्तकानां किंचिदेवास्ति शिष्टं सर्वस्य सैन्यस्य हतं मयार्धम्
शेते मया निहता भारतीयं चमू राजन् देवचमूप्रकाशा

M. N. Dutt: I have slain the enemies from the North, routed the foes from the West, driven off the hostile squadron from the East and exterminated the foes from the South. Indeed I have slain over half the hostile armies; there is left only a small portion of the most unflinching foes. O king, the army of Bharata, with the blazing effulgence of the celestial host, being slain by me are lying flat on the field.

BORI CE: 08-049-097

शेते मया निहता भारती च; चमू राजन्देवचमूप्रकाशा
ये नास्त्रज्ञास्तानहं हन्मि शस्त्रै;स्तस्माल्लोकं नेह करोमि भस्मसात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-049-098

इत्येवमुक्त्वा पुनराह पार्थो; युधिष्ठिरं धर्मभृतां वरिष्ठम्
अप्यपुत्रा तेन राधा भवित्री; कुन्ती मया वा तदृतं विद्धि राजन्
प्रसीद राजन्क्षम यन्मयोक्तं; काले भवान्वेत्स्यति तन्नमस्ते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-049-099

प्रसाद्य राजानममित्रसाहं; स्थितोऽब्रवीच्चैनमभिप्रपन्नः
याम्येष भीमं समरात्प्रमोक्तुं; सर्वात्मना सूतपुत्रं च हन्तुम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-049-100

तव प्रियार्थं मम जीवितं हि; ब्रवीमि सत्यं तदवेहि राजन्
इति प्रायादुपसंगृह्य पादौ; समुत्थितो दीप्ततेजाः किरीटी
नेदं चिरात्क्षिप्रमिदं भविष्य;त्यावर्ततेऽसावभियामि चैनम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-070-029

स्तस्माल्लोकानेष करोभि भस्मसात्
जैत्रं रथं भीममास्थाय कृष्ण यावः शीघ्रं सूतपुत्र निहन्तुम्

M. N. Dutt: With weapons, I slay those alone that are skilled in the use of weapons, that is why I do not make a wholesale massacre of the entire hostile army. O Krishna, let us hasten to slay the son of Suta, riding upon my awe-inspiring and victorious chariot.

Corresponding verse not found in BORI CE

MN DUTT: 06-070-030

राजा भवत्वद्य सुनिर्वृतोऽयं कर्णं रणे नाशयितासि बाणैः
इत्येवमुक्त्वा पुनराह पार्थो युधिष्ठिरं धर्मभृतां वरिष्ठम्

M. N. Dutt: Today a king Yudhishthira will be pleased. I shall distroyed Karna by my arrows. Thus addressing Arjuna, again said to Yudhishthira, the foremost of man of duties.

Corresponding verse not found in BORI CE

MN DUTT: 06-070-031

अद्यापुत्र सूतमाता भवित्री कुन्ती वाथो वा मया तेन वापि
सत्यं वदाम्यद्य न कर्णमाजी शरैरहत्वा कवचं विमोक्ष्ये

M. N. Dutt: Today either dame Suta will be bereft of her son by me, or Kunti will be bereft of me by Karna. Verily do I tell you that I won't unlock my mail-cloak today without slaying Karna in battle with my arrows.

Corresponding verse not found in BORI CE

MN DUTT: 06-070-032

संजय उवाच इत्येवमुक्त्वा पुनरेव पार्थो युधिष्ठिरं धर्मभृता वरिष्ठम्
विमुच्य शस्त्राणि धनुर्विसृज्य कोशे च खङ्ग विनिधाय तूर्णम्
स वीडया नम्रशिराः किरीटी युधिष्ठिरं प्राञ्जलिरभ्युवाच
प्रसीद राजन् क्षम यन्मयोक्तं काले भवान् वेत्सस्यति तन्नमस्ते

M. N. Dutt: Sanjaya said Having again thus addressed Yudhishthira, the foremost of the righteous, the diademdecked. Arjuna readily laid aside his weapons and bow and thursted his sword into the scabbard, having thus appeased Yudhishthira he huge down his head in shame and with joined hands thus addressed him-"O king, I bow unto you, be pleased with me; you will understand in due course the gist of all that I have told you."

Corresponding verse not found in BORI CE

MN DUTT: 06-070-033

प्रसाद्य राजानममित्रसाह स्थितोऽब्रवीचैव पुन: प्रवीरः
त्यावर्ततेऽसाध्वभियामि चैनम्

M. N. Dutt: The valiant Arjuna, having thus appeased Yudhishthira, capable of bearing all enemies and having stood there awhile, said again, “It shall not be deferred, it must be done ere long. There is Karna coming towards me. I must proceed against him.

Corresponding verse not found in BORI CE

MN DUTT: 06-070-034

याम्येष भीमं समरात् प्रमोक्तुं सर्वात्मना सूतपुत्रं च हन्तुम्
तव प्रियार्थं मम जीवितं हि ब्रवीमि सत्यं तदवेहि राजन्

M. N. Dutt: I am going to extricate Bhimasena from the battle by all means and slay the son of Suta. My life is devoted to perform truth, know it for certain."

BORI CE: 08-049-101

एतच्छ्रुत्वा पाण्डवो धर्मराजो; भ्रातुर्वाक्यं परुषं फल्गुनस्य
उत्थाय तस्माच्छयनादुवाच; पार्थं ततो दुःखपरीतचेताः

MN DUTT: 06-070-035

इति प्रयास्यन्नुपदृह्य पादौ समुत्थितौ दीप्ततेजाः किरीटी
एतच्छ्रुत्वा पाण्डवो धर्मराजो भ्रातुर्वाक्यं परुषं फाल्गुनस्य
उत्थाय तस्माच्छयनादुवाच पार्थं ततो दुःखपरीतचेताः

M. N. Dutt: The diadem-decked Arjuna of blazing effulgence having said this and worshipped Yudhishthira by his feet, rose to proceed to the battle. After having heard these harsh words of Phalguna (Arjuna). Yudhishthira, the foremost of the righteous, with a heavy heart rose from the bed (on which he had been reclining) and said unto him.

BORI CE: 08-049-102

कृतं मया पार्थ यथा न साधु; येन प्राप्तं व्यसनं वः सुघोरम्
तस्माच्छिरश्छिन्द्धि ममेदमद्य; कुलान्तकस्याधमपूरुषस्य

MN DUTT: 06-070-036

कृतं मया पार्थ यथा न साधु येन प्राप्त व्यसनं वः सुघोरम्
तस्माच्छिरश्छिन्धि ममेदमद्य कुलान्तकस्याधमपूरुषस्य
पापस्य पापाव्यसनान्वितस्य विमूढबुद्धेरलसस्य भीरोः

M. N. Dutt: O Arjuna, the wicked deed that I have done has brought upon you this terrible calamity; do you, therefore, chop off today the head of this exterminator of the race, the worst of the family.

BORI CE: 08-049-103

पापस्य पापव्यसनान्वितस्य; विमूढबुद्धेरलसस्य भीरोः
वृद्धावमन्तुः परुषस्य चैव; किं ते चिरं मामनुवृत्य रूक्षम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-070-037

वृद्धावमन्तुः परुषस्य चैव किं ते चिरं मे ह्यनुसृत्य रुक्षम्
गच्छाम्यहं वनमेवाद्य पापः सुखं भवान् वर्ततां मद्विहीनः

M. N. Dutt: A wretch, sinner, dull-headed, idle, coward, insulator of the aged and wanton that I am, what is the good of your thus behaving towards me, after having addressed such rude words?

BORI CE: 08-049-104

गच्छाम्यहं वनमेवाद्य पापः; सुखं भवान्वर्ततां मद्विहीनः
योग्यो राजा भीमसेनो महात्मा; क्लीबस्य वा मम किं राज्यकृत्यम्

MN DUTT: 06-070-037

वृद्धावमन्तुः परुषस्य चैव किं ते चिरं मे ह्यनुसृत्य रुक्षम्
गच्छाम्यहं वनमेवाद्य पापः सुखं भवान् वर्ततां मद्विहीनः

MN DUTT: 06-070-038

योग्यो राजा भीमसेनो महात्मा कीबस्य वा मम किं राज्यकृत्यम्
न चापि शक्तः परुषाणि सोढुं पुनस्तवेमानि रुषान्वितस्य

M. N. Dutt: A wretch, sinner, dull-headed, idle, coward, insulator of the aged and wanton that I am, what is the good of your thus behaving towards me, after having addressed such rude words? A sinner that I am, I would repair to the woods this very day, relived of my company may you live in happiness. The magnanimous Bhimasena is worthy of the throne. An impotent that I am, what the use of my having the sovereignty?

BORI CE: 08-049-105

न चास्मि शक्तः परुषाणि सोढुं; पुनस्तवेमानि रुषान्वितस्य
भीमोऽस्तु राजा मम जीवितेन; किं कार्यमद्यावमतस्य वीर

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-049-106

इत्येवमुक्त्वा सहसोत्पपात; राजा ततस्तच्छयनं विहाय
इयेष निर्गन्तुमथो वनाय; तं वासुदेवः प्रणतोऽभ्युवाच

MN DUTT: 06-070-039

भीमोऽस्तु राजा मम जीवितेन न कार्यमद्यावमतस्य वीर
इत्येवमुक्त्वा सहसोत्पपात राजा ततस्तच्छयनं विहाय
इयेष निर्गन्तुमथो वनाय तं वासुदेवः प्रणतोभ्युवाच

M. N. Dutt: I cannot any longer bear the harsh words you spoke being excited with anger. Therefore, let Bhimasena be the king. It is not worth my while to live after being thus insulted." Having expressed himself thus, the king Yudhishthira leaving that bed stood up suddenly and then expressed his intention of proceeding to the woods. Upon this Vasudeva bowing down, said unto him.

BORI CE: 08-049-107

राजन्विदितमेतत्ते यथा गाण्डीवधन्वनः
प्रतिज्ञा सत्यसंधस्य गाण्डीवं प्रति विश्रुता

MN DUTT: 06-070-040

राजन् विदितमेतद् वै यथा गाण्डीवधन्वनः
प्रतिज्ञा सत्यसंधस्य गाण्डीवं प्रति विश्रुता

M. N. Dutt: O king! you know already the vow of the veracious wielder of the Gandiva, in respect of his Gandiva.

BORI CE: 08-049-108

ब्रूयाद्य एवं गाण्डीवं देह्यन्यस्मै त्वमित्युत
स वध्योऽस्य पुमाँल्लोके त्वया चोक्तोऽयमीदृशम्

MN DUTT: 06-070-041

ब्रूयाद् एवं गाण्डीवमन्यस्मै देयमित्युत
वध्योऽस्य स पुमाँल्लोके त्वया चोक्तोऽयमीदृशम्

M. N. Dutt: Whoever in this world tells him, 'Give your Gandiva to anotehr,' would be slain by him. And even these words you addressed him just now.

BORI CE: 08-049-109

अतः सत्यां प्रतिज्ञां तां पार्थेन परिरक्षता
मच्छन्दादवमानोऽयं कृतस्तव महीपते
गुरूणामवमानो हि वध इत्यभिधीयते

MN DUTT: 06-070-042

ततः सत्यां प्रतिज्ञां ता पार्थेन प्रतिरक्षता
मच्छन्दादवमानोऽयं कृतस्तव महीपते
गुरूणामवमानो हि वध इत्यभिधीयते

M. N. Dutt: O lord of the Earth! that is why Partha simply to keep up that solemn vow, under my instructions, addressed you with those insulting words. Because it is said, that insults to superiors are tantamount to death.

BORI CE: 08-049-110

तस्मात्त्वं वै महाबाहो मम पार्थस्य चोभयोः
व्यतिक्रममिमं राजन्संक्षमस्वार्जुनं प्रति

MN DUTT: 06-070-043

तस्मात् त्वं वै महाबाहो मम पार्थस्य चोभयोः
व्यतिक्रममिमं राजन् सत्यसंरक्षणं प्रति

M. N. Dutt: Therefore, O long armed king! forgive us of the unmannerly behaviour of us both, Arjuna and myself.

BORI CE: 08-049-111

शरणं त्वां महाराज प्रपन्नौ स्व उभावपि
क्षन्तुमर्हसि मे राजन्प्रणतस्याभियाचतः

MN DUTT: 06-070-044

शरणं त्वां महाराज प्रपन्नौ स्व उभावपि
क्षन्तुमर्हसि मे राजन् प्रणतस्याभियाचतः

M. N. Dutt: O king! we both of us surrender ourselves to you. I beseech you, by all means vouchsafe us your pardon.

BORI CE: 08-049-112

राधेयस्याद्य पापस्य भूमिः पास्यति शोणितम्
सत्यं ते प्रतिजानामि हतं विद्ध्यद्य सूतजम्
यस्येच्छसि वधं तस्य गतमेवाद्य जीवितम्

MN DUTT: 06-070-045

राधेयस्याद्य पापस्य भूमि: पास्यति शोणितम्
सत्यं ते प्रतिजानामि हतं विद्ध्यद्य सूतजम्
यस्येच्छसि वधं तस्य गतमप्यस्य जीवितम्

M. N. Dutt: Today the earth shall soak the blood of that reprobate son of Radha; solemnly I swear before you that you may count upon Suta's son as slain today and know it for certain that whomever you like, he loses his life today.

BORI CE: 08-049-113

इति कृष्णवचः श्रुत्वा धर्मराजो युधिष्ठिरः
ससंभ्रमं हृषीकेशमुत्थाप्य प्रणतं तदा
कृताञ्जलिमिदं वाक्यमुवाचानन्तरं वचः

MN DUTT: 06-070-046

इति कृष्णवचः श्रुत्वा धर्मराजौ युधिष्ठिरः
ससम्भ्रमं हृषीकेशमुत्थाप्य प्रणतं तदा
कृताञ्जलिस्ततो वाक्यमुवाचानन्तरं वचः

M. N. Dutt: Upon this Yudhishthira, the foremost of the righteous, hastened to raise the prostrate Hrishikesha with due honor. Then, folding his hands together, he said unto him these opportune words-

BORI CE: 08-049-114

एवमेतद्यथात्थ त्वमस्त्येषोऽतिक्रमो मम
अनुनीतोऽस्मि गोविन्द तारितश्चाद्य माधव
मोक्षिता व्यसनाद्घोराद्वयमद्य त्वयाच्युत

MN DUTT: 06-070-047

एवमेव यथाऽऽत्य त्वमस्त्येषोऽतिक्रमो मम
अनुनीतोऽस्मि गोविन्द तारितश्चास्मि माधव
मोचिता व्यसनाद् घोराद् वयमद्य त्वयाच्युत

M. N. Dutt: It is just as you said, O Govinda! Let this transgression be in respect of me; there is no harm in that. O Madhava, O Achyuta! I am obliged, to and saved by you; you have rescued us today from a grave calamity.

BORI CE: 08-049-115

भवन्तं नाथमासाद्य आवां व्यसनसागरात्
घोरादद्य समुत्तीर्णावुभावज्ञानमोहितौ

BORI CE: 08-049-116

त्वद्बुद्धिप्लवमासाद्य दुःखशोकार्णवाद्वयम्
समुत्तीर्णाः सहामात्याः सनाथाः स्म त्वयाच्युत

MN DUTT: 06-070-048

भवन्तं नाथमासाद्य ह्यावां व्यसनसागरात्
घोरादद्य समुत्तीर्णाबुभावज्ञानमोहितौ
त्वबुद्धिप्लवमासाद्य दुःखशोकार्णवाद् वयम्
समुत्तीर्णाः सहामात्याः सनाथाः स्म त्वयाच्युत

M. N. Dutt: Both of us were steeped in ignorance today. It is only through your help that we have been rescued from an ocean of distress. O Achyuta! It is through having obtained your intelligence at your raft that this day we have safely passed over an ocean of grief and remorse. In fact, it is through you that we have been blessed with our relatives and allies.

Corresponding verse not found in BORI CE

MN DUTT: 06-071-001

संजय उवाच धर्मराजस्य तच्छ्रुत्वा प्रीतियुक्तं वचस्ततः
पार्थं प्रोवाच धर्मात्मा गोविन्दो यदुनन्दनः

M. N. Dutt: Sanjaya said O majesty! Govinda, the religious soul and dignity of Yadu clan began explaining something to Arjuna in response to the vivid statement made by Dharamaraja (Yudhishthira).

Home | About | Back to Book 08 Contents | ← Chapter 48 | Chapter 50 →