Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 048

BORI CE: 08-048-001

संजय उवाच
श्रुत्वा कर्णं कल्यमुदारवीर्यं; क्रुद्धः पार्थः फल्गुनस्यामितौजाः
धनंजयं वाक्यमुवाच चेदं; युधिष्ठिरः कर्णशराभितप्तः

MN DUTT: 06-068-001

संजय उवाच श्रुत्वा कर्ण कल्पमुदारवीर्य क्रुद्धः पार्थः फाल्गुनस्यामितौजाः
धनंजयं वाक्यमुवाच चेदं युधिष्ठिरः कर्णशराभितप्तः

M. N. Dutt: Sanjaya said Hearing that Karna of great prowess was still alive and being angry with Phalguna, Yudhishthira, the Pritha's son of incomparable energy, who had been wounded by Karna with arrows, said to Dhananjayaविप्रद्रुता तात चमूसत्वदीया

Corresponding verse not found in BORI CE

MN DUTT: 06-068-002

तिरस्कृता चाद्य यथा न साधु
भीतो भीमं त्यज्य चायास्तथा त्वं यन्नाशकः कर्णमथो निहन्तुम्

M. N. Dutt: “Your army, my brother, must have been disgraced today and fled away, stricken with fear. And you have come here forsaking Bhima because you have not been able to kill Karna.

Corresponding verse not found in BORI CE

MN DUTT: 06-068-003

स्नेहस्त्वया पार्थ कृतः पृथाया दर्भ समाविश्यः यथा न साधु
त्यक्त्वा रणे यदापायाः स भीम यन्नाशकः सूतपुत्रं निहन्तुम्

M. N. Dutt: Shame it is, O Partha, that you did enter into Kunti's womb. It did not become you to leave behind Bhima in the battle-field because you could not slay Karna.

Corresponding verse not found in BORI CE

MN DUTT: 06-068-004

यत् तद् वाक्यं द्वैतवने त्वयोक्तं कर्णं हन्तास्म्येकरथेन सत्यम्
त्यक्त्वा तं वै कथमद्यापयातः कर्णाद् भीतो भीमसेनं विहाय

M. N. Dutt: You said to me, O Partha, in the Daita forest that you would kill Karna with no one on your car. Why have you then, afraid of Karna, come here avoiding him and leaving behind Bhima.

BORI CE: 08-048-002

इदं यदि द्वैतवने ह्यवक्ष्यः; कर्णं योद्धुं न प्रसहे नृपेति
वयं तदा प्राप्तकालानि सर्वे; वृत्तान्युपैष्याम तदैव पार्थ

MN DUTT: 06-068-005

इदं यदि द्वैतवनेऽप्यचक्षः कर्णं योद्धं न प्रशक्ष्ये नृपेति
वयं ततः प्राप्तकालं च सर्वे कृत्यान्युपैष्याम तथैव पार्थ

M. N. Dutt: If you had said in the Daita forest 'O king, I won't be able to kill Karna, we would have in time, O Partha, made some befitting arrangements.

BORI CE: 08-048-003

मयि प्रतिश्रुत्य वधं हि तस्य; बलस्य चाप्तस्य तथैव वीर
आनीय नः शत्रुमध्यं स कस्मा;त्समुत्क्षिप्य स्थण्डिले प्रत्यपिंष्ठाः

MN DUTT: 06-068-006

मयि प्रतिश्रुत्य वदं हि तस्य न वै कृत तच तथैव वीर
आनीय नः शत्रुमध्यं स कस्मात् समुत्क्षिप्य स्थण्डिले प्रत्यपिष्ठा

M. N. Dutt: Having promised to kill him, O hero, you have not kept your promise. Having launched us in the midst of our enemies why have you shattered us into pieces by wrecking us on a rock?

BORI CE: 08-048-004

अन्वाशिष्म वयमर्जुन त्वयि; यियासवो बहु कल्याणमिष्टम्
तन्नः सर्वं विफलं राजपुत्र; फलार्थिनां निचुल इवातिपुष्पः

MN DUTT: 06-068-007

अप्याशिष्म वयमर्जुन त्वयि यियासवो बहु कल्याणमिष्टम्
तन्नः सर्व विफलं राजपुत्र फलार्थिना विफल इवातिपुष्पः

M. N. Dutt: O Arjuna, we showered many a blessing on you because we expected much good of you. But all our hopes, O prince, are frustrated, like that of a man expecting fruits from a tree and getting flowers instead.

BORI CE: 08-048-005

प्रच्छादितं बडिशमिवामिषेण; प्रच्छादितो गवय इवापवाचा
अनर्थकं मे दर्शितवानसि त्वं; राज्यार्थिनो राज्यरूपं विनाशम्

MN DUTT: 06-068-008

प्रच्छादितं बडिशमिवामिषेण संछादितं गरलमिवाशनेन
अनर्थकं मे दर्शितवानसि त्वं राज्यार्थिनो राज्यरूपं विनाशम्

M. N. Dutt: Like a hook hidden in a fish, like poison mixed up with food, you did for nothing point out to our covetuous selves this destruction in the shape of kingdom.

Corresponding verse not found in BORI CE

MN DUTT: 06-068-009

त्रयोदशेमा हि समाः सदा वयं त्वामन्वजीविष्म धनंजयाशया
काले वर्षं देवमिवोप्तबीजं तन्नः सर्वान् नरके त्वं न्यमजः

M. N. Dutt: For these thirteen years, O Dhananjaya, we have been hoping and expecting much of you on even like the seeds sown earth in expectation of rains from gods in season.

BORI CE: 08-048-006

यत्तत्पृथां वागुवाचान्तरिक्षे; सप्ताहजाते त्वयि मन्दबुद्धौ
जातः पुत्रो वासवविक्रमोऽयं; सर्वाञ्शूराञ्शात्रवाञ्जेष्यतीति

BORI CE: 08-048-007

अयं जेता खाण्डवे देवसंघा;न्सर्वाणि भूतान्यपि चोत्तमौजाः
अयं जेता मद्रकलिङ्गकेकया;नयं कुरून्हन्ति च राजमध्ये

MN DUTT: 06-068-010

यत्तत् पृथां वागुवाचान्तरिक्षे सप्ताहजाते त्वयि मन्दबुद्धे
जातः पुत्रो वासवविक्रमोऽयं सर्वाशूराशात्रवाञ्जेष्यतीति
अयं जेता खाण्डवे देवसंघान् सर्वाणि भूयान्यपि चोत्तमौजाः
नयं कुरूपन् राजमध्ये निहत्या

M. N. Dutt: O you of wicked sense, an invisible voice from the sky said to Pritha, on the seventh day from your birth; ‘This son born to you will be powerful like Vasava. He will vanquish all his powerful enemies. Gifted with a superior energy he will defeat at Khandava all the gods assisted by other creatures. He ill conquer the Madra, the Kalingas and the Kaikeyas. He will kill the Kurus in the midst of numbers of kings.

BORI CE: 08-048-008

अस्मात्परो न भविता धनुर्धरो; न वै भूतः कश्चन जातु जेता
इच्छन्नार्यः सर्वभूतानि कुर्या;द्वशे वशी सर्वसमाप्तविद्यः

MN DUTT: 06-068-011

अस्मात् परो नो भविता धनुर्धरो नैनं भूतं किंचन जातु जेता
इच्छन्नयं सर्वभूतानि कुर्याद् वशे वशी सर्वसमाप्तविद्यः

M. N. Dutt: There will be no archer superior to him and none will be able to discomfort him. This boy, being the master of his own senses and adept in all the branches of knowledge, will subjugate all the living beings at his will.

BORI CE: 08-048-009

कान्त्या शशाङ्कस्य जवेन वायोः; स्थैर्येण मेरोः क्षमया पृथिव्याः
सूर्यस्य भासा धनदस्य लक्ष्म्या; शौर्येण शक्रस्य बलेन विष्णोः

BORI CE: 08-048-010

तुल्यो महात्मा तव कुन्ति पुत्रो; जातोऽदितेर्विष्णुरिवारिहन्ता
स्वेषां जयाय द्विषतां वधाय; ख्यातोऽमितौजाः कुलतन्तुकर्ता

MN DUTT: 06-068-012

कान्त्या शशाङ्कस्य जवेन वायोः स्थैर्येण मेरोः क्षमया पृथिव्याः
सूर्यस्य भासा धनदस्य लक्ष्म्या शौर्येण शक्रस्य बलेन विष्णोः
तुल्यो महात्मा तव कुन्ति पुत्रो जातोऽदितेर्विष्णुरिवारिहन्ता
स्वेषां जयाय द्विषतां वधाय ख्यातोऽमितौजाः कुलतन्तुकर्ता

M. N. Dutt: O Kunti, this magnanimous son of yours will be handsome like the Soma, swift like the Wind, patient like Sumeru, forbearing like the Earth, effulgent like Sun. wealthy like Kubera, valiant and powerful like Vishnu. This son of yours, even like Aditi's son Vishnu, the slayer of foes, has taken his being in order to bring victory to his kins and deal destruction to the enemies. This boy of indomitable valour will be far-famed and the founder of a dynasty.'

BORI CE: 08-048-011

इत्यन्तरिक्षे शतशृङ्गमूर्ध्नि; तपस्विनां शृण्वतां वागुवाच
एवंविधं त्वां तच्च नाभूत्तवाद्य; देवा हि नूनमनृतं वदन्ति

MN DUTT: 06-068-013

इत्यन्तरिक्षे शतशृङ्गमूर्ध्नि तपस्विनां शृण्वतां वागुवाच
एवंविधं तच नाभूत तथा च देवापि नूनमनृतं वदन्ति

M. N. Dutt: Even that celestial voice resounding in the skies reached the ears of the Maharsis living on the peaks of the Satasringa mountains. But now that voice comes to be untrue. It seems, therefore, that the gods too speak falsehood.

BORI CE: 08-048-012

तथापरेषामृषिसत्तमानां; श्रुत्वा गिरं पूजयतां सदैव
न संनतिं प्रैमि सुयोधनस्य; न त्वा जानाम्याधिरथेर्भयार्तम्

MN DUTT: 06-068-014

तथा परेषामृषिसत्तमानां श्रुत्वा गिरः पूजयतां सदात्वाम्
न संनति प्रेमि सुयोधनस्य न त्वां जानाम्याधिस्थेर्भयार्तम्

M. N. Dutt: The praises which the saintly beings used to lavish upon you, never made me expect Suyodhana's success nor even did I think that you will be paralised with the fear of Karna.

Corresponding verse not found in BORI CE

MN DUTT: 06-068-015

पूर्व यदुक्तं हि सुयोधनेन न फाल्गुनः प्रमुखे स्थास्ययीति
कर्णस्य युद्धे हि महाबलस्य मौात् तु तन्नावबुद्धं मयाऽऽसीत्

M. N. Dutt: "Duryodhana had already forecasted that "Arjuna will not able to stay before Karna, the great mighty warrior in battle." Owing to ignorance, I was not confirmed to my mind on such forecast.

Corresponding verse not found in BORI CE

MN DUTT: 06-068-016

तेनाद्य तप्स्ये भृशमप्रमेयं यच्छत्रुवर्गे नरकं प्रविष्टः
तदैव वाच्योऽस्मि ननु त्वयाहं न योत्स्येऽहं सूतपुत्र कथंचित्
ततो नाहं सृञ्जयान् केकयांश्च समानयेयं सुहृदो रणाय

M. N. Dutt: "This is the reason, I am in such grievous state today. I am in hellish calamity because so badly trapped in the gigantic lobby of enemies. O Arjuna! You would have better to tell earlier that you will not involve yourself in battle against Karna, the son of charioteer." Had it made clear on your part, I would have not invited in the circumstance, Srinjayas, Kekayas and other several friends for support in battle.

Corresponding verse not found in BORI CE

MN DUTT: 06-068-017

एवं गते किंच मयाद्य शक्यं कार्यं कर्तुं विग्रहे सूतजस्य
तथैव राज्ञश्च सुयोधनस्य ये वापि मां योद्धुकामाः समेताः

M. N. Dutt: When this is the situation today, what act can I perform in this battle against Karna, the son of a charioteer, king Duryodhana and other countless warriors who have gathered here for battle?

Corresponding verse not found in BORI CE

MN DUTT: 06-068-018

धिगस्तु मजीवितमद्य कृष्ण योऽहं वशं सूतपुत्रस्य यातः
मध्ये कुरूणां सुहृदां च मध्ये ये चाप्यन्ये योद्धुकामाः समेताः

M. N. Dutt: O Sri Krishna! I am now enslaved / subjugated by Karna, the son of a charioteer in the presence of all Kauravas, friends and other all who have come and assembled here for participating in the battle. Shame to such life as I am living.

Corresponding verse not found in BORI CE

MN DUTT: 06-068-019

यदि स्म जीवेत् स भवेनिहन्ता महारथानां प्रवरो रथोत्तमः
तवाभिमन्युस्तनयोऽद्य पार्थ न चास्मि गन्ता समरे पराभवम्
स्तथापि नाहं समरे पराङ्मुखः

M. N. Dutt: O Partha! Had Abhimanyu, the best chariot fighter still living, the enemies would have severely killed by him. So, gross humiliation would not have to born with were he lived. Had Ghatotkaca living I would have not shown back to battle-field.

Corresponding verse not found in BORI CE

MN DUTT: 06-068-020

मम ह्यभाग्यानि पुरा कृतानि पापानि नूनं बलवन्ति युद्धे
तृणं च कृत्वा समरे भवन्तं ततोऽहमेवं निकृतो दुरात्मना
वैकर्तनेनैव तथा कृतोऽहं यथा ह्यशक्तः क्रियते ह्यबान्धवः

M. N. Dutt: It seems with certainty that the debited account of sins committed earlier coupled with misfortune have gathered momentum to harass me at this juncture of life. Wicked Kara has humiliated me by treating you as brittle as a straw. Karna had behead with me as if I am without siblings and relations and a helpless man.

Corresponding verse not found in BORI CE

MN DUTT: 06-068-021

आपद्गतं कश्चन यो विमोक्षेत् स बान्धवः स्नेहयुक्तः सुहृच
एवं पुराणा मुनयो वदन्ति धर्मः सदा सद्भिरनुष्टितश्च

M. N. Dutt: Our ancient sages have stated that sibling is the man who defends the man from adversity befallen and he is real friend also. This is the everlasting deed (religion) observed by the gentlemen.

BORI CE: 08-048-013

त्वष्ट्रा कृतं वाहमकूजनाक्षं; शुभं समास्थाय कपिध्वजं त्वम्
खड्गं गृहीत्वा हेमचित्रं समिद्धं; धनुश्चेदं गाण्डिवं तालमात्रम्
स केशवेनोह्यमानः कथं नु; कर्णाद्भीतो व्यपयातोऽसि पार्थ

MN DUTT: 06-068-022

त्वष्ट्रा कृतं वाहमकूजनाक्षं शुभं समास्थायं कपिध्वजं तम्
खङ्ग गृहीत्वा हेमपट्टानुबद्धं धनुश्चेदं गाण्डिवं तालमात्रम्
स केशवेनोहमानः कथं त्वं कर्णाद् भीतो व्यपयातोऽस्मि पार्थ

M. N. Dutt: You ride upon a car especially made by the celestial artisan (Visvakarma) himself, the axles of which move smoothly and without any noise. You have the standard of an ape, you hold a sword bedecked with gold and tied with silk and your bow Gandiva is as lengthy as the palm tree, even you have Kesava for your charioteer. Why then, O Partha, have you come back from the field of battle, for fear of Karna?

BORI CE: 08-048-014

धनुश्चैतत्केशवाय प्रदाय; यन्ताभविष्यस्त्वं रणे चेद्दुरात्मन्
ततोऽहनिष्यत्केशवः कर्णमुग्रं; मरुत्पतिर्वृत्रमिवात्तवज्रः

MN DUTT: 06-068-023

धनुश्च तत् केशवाय प्रयच्छ यन्ता भविष्यस्त्वं रणे केशवस्य
तदाहनिष्यत् केशवः कर्णमुग्रं मरुत्पतिवृत्रमिवात्तवज्रः

M. N. Dutt: If you, O wretch, had even made over your bow to Kesava and contented yourself by being his charioteer, he would have slain that fearful Karna, as the lords of the Maruts (Shakra) slew with thunder the Asura known by the name of Vritra.

Corresponding verse not found in BORI CE

MN DUTT: 06-068-024

श्चरन्तमुग्रं प्रतिबाधनाय
प्रयच्छान्यस्मै गाण्डिवमेदद्य त्वत्तो योऽस्त्रैरभ्यधिको वा नरेन्द्रः

M. N. Dutt: If you are unable to resist the fearful Karna in his march on the field today, then do make over this your Gandiva to any other king who is your superior in the use of weapons.

Corresponding verse not found in BORI CE

MN DUTT: 06-068-025

अस्मान् नैवं पुत्रदारैर्विहीनान् सुखाद्धृष्टान् राज्यनाशाच भूयः
द्रष्टा लोकः पतिनानप्यगाधे पापैर्जुष्टे नरके पाण्डवेय

M. N. Dutt: The world will not then seen us bereft of family and children, deprived of our happiness and kingdom and sunk, O son of Pandu, into the fathomless abyss of the hell of torment.

BORI CE: 08-048-015

मासेऽपतिष्यः पञ्चमे त्वं प्रकृच्छ्रे; न वा गर्भोऽप्यभविष्यः पृथायाः
तत्ते श्रमो राजपुत्राभविष्य;न्न संग्रामादपयातुं दुरात्मन्

MN DUTT: 06-068-026

मासेऽपतिष्यः पञ्चमे त्वं सुकृच्छ्रे न वा गर्भे आभविष्यः पृथायाः
तत् ते श्रेयो राजपुत्राभविष्यन्न चेत् संग्रामदपयानं दुरात्मन्

M. N. Dutt: It would have been better had come out in the fifth months as an abortion, or better still, if you would not have taken your being in the womb of Kunti, than, O vile wretch, being born of a royal line, to show your back in the battle-field.

Corresponding verse not found in BORI CE

MN DUTT: 06-068-027

मसंख्येयान् बाणगणांश्च धिक् ते
धिक् ते केतुं केसरिणः सुतस्य कृशानुदत्तं च रथं च धिक् ते

M. N. Dutt: Fie to your Gandiva! Fie to the strength of your arms, fie to your numberless arrows, fie to your standard bearing the ensign of an ape on it and fie to your car presented to you by the god of fire!

Home | About | Back to Book 08 Contents | ← Chapter 47 | Chapter 49 →