Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 047

BORI CE: 08-047-001

संजय उवाच
तद्धर्मशीलस्य वचो निशम्य; राज्ञः क्रुद्धस्याधिरथौ महात्मा
उवाच दुर्धर्षमदीनसत्त्वं; युधिष्ठिरं जिष्णुरनन्तवीर्यः

MN DUTT: 06-067-001

संजय उवाच तद् धर्मशीलस्य वचो निशम्य राज्ञः क्रुद्धस्यातिरथो महात्मा
उवाच दुर्धर्षमदीनसत्त्वं युधिष्ठिरं जिष्णुरनन्तवीर्यः

M. N. Dutt: Sanjaya said Hearing those words of the pious kirg, who was all anger, the great warrior Jishnu of indomitable energy said to the irrepressible and

BORI CE: 08-047-002

संशप्तकैर्युध्यमानस्य मेऽद्य; सेनाग्रयायी कुरुसैन्यस्य राजन्
आशीविषाभान्खगमान्प्रमुञ्च;न्द्रौणिः पुरस्तात्सहसा व्यतिष्ठत्

MN DUTT: 06-067-002

अर्जुन उवाच संशप्तकैर्युध्यमानस्य मेऽद्य सेनाग्रयायी कुरुसैन्येषु राजन्
आशीविषाभान् खगमान् प्रमुञ्चन् द्रौणिः पुरस्तात् सहसाभ्यतिष्ठत्

M. N. Dutt: O king, while fighting with the Samsaptakas today, Drona's son, the leader of the Kuru army, all of a sudden came upon me discharging arrows that were like deadly serpents.

BORI CE: 08-047-003

दृष्ट्वा रथं मेघनिभं ममेम;मम्बष्ठसेना मरणे व्यतिष्ठत्
तेषामहं पञ्च शतानि हत्वा; ततो द्रौणिमगमं पार्थिवाग्र्य

MN DUTT: 06-067-003

दृष्ट्वा रथं मेघरवं ममैव समस्तसेना च रणेऽभ्यतिष्ठत्
तेषामहं पञ्च शतानि हत्वा ततो द्रौणिमगभं पार्थिवाग्र्य

M. N. Dutt: Seeing my car rattling like a cloud, all the soldiers stood encircling it. Killing them all, who were full five hundred in number, I proceeded, O mightest of kings, against Drona's son.

BORI CE: 08-047-004

ततोऽपरान्बाणसंघाननेका;नाकर्णपूर्णायतविप्रमुक्तान्
ससर्ज शिक्षास्त्रबलप्रयत्नै;स्तथा यथा प्रावृषि कालमेघः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-067-004

स मा समासाद्य नरेन्द्र यत्त: समभ्ययात् सिंहमिव द्विपेन्द्रः
अकार्षीच रथिनामुजिहीर्षां महाराज वध्यता कौरवाणाम्

M. N. Dutt: Encountering me, O king, the hero rushed resolutely against me like a leader of elephants rushing upon a lion and intended to rescue the warriors who were being slain by me.

Corresponding verse not found in BORI CE

MN DUTT: 06-067-005

ततो रणे भारत दुष्प्रकम्प्य आचार्यपुत्रः प्रवरः कुरूणाम्
जनार्दनं चैव विषाग्निकल्पैः

M. N. Dutt: Later on in the battle, the invincible preceptor's son, the foremost of Kuru warriors, afflicted me and Janardana with arrows poignant like poison and fire.

Corresponding verse not found in BORI CE

MN DUTT: 06-067-006

अष्टागवामष्ट शतानि बाणान् मया प्रयुद्धस्य वहन्ति तस्य
तांस्तेन सुक्तानहमस्य बाणैळनाशयं वायुरिवाभ्रजालम्

M. N. Dutt: While he fought with me, eight carts each drawn by eight bullocks conveyed his hundreds of arrows. Like a wind dissipating clouds I baffled the arrows he showered upon me.

Corresponding verse not found in BORI CE

MN DUTT: 06-067-007

नाकर्णपूर्णायतरिप्रमुक्तान्
स्तथा यथा प्रावृषि कालमेघः

M. N. Dutt: Like a dark cloud discharging its watery contents in downpours he, drawing his bowstring to his very ears, showered upon me with skill and force thousands of other arrows.

BORI CE: 08-047-005

नैवाददानं न च संदधानं; जानीमहे कतरेणास्यतीति
वामेन वा यदि वा दक्षिणेन; स द्रोणपुत्रः समरे पर्यवर्तत्

MN DUTT: 06-067-008

नैवाददानं न च संदधानं जानीमहे कतरेणास्यतीति
वामेन वा यदि वा दक्षिणेन स द्रोणपुत्रः समरे पर्यवर्तत्

M. N. Dutt: So quickly did he move about in the battlefield that we could not discern from which side did he shoot his arrows, right or left, nor could we ascertain when he took up the arrows and when he discharged them.

Corresponding verse not found in BORI CE

MN DUTT: 06-067-009

तस्याततं मण्डलमेव सज्यं प्रदृश्यते कार्मुकं द्रोणसूनोः
सोऽविध्यन्मां पञ्चभिर्दोणपुत्रः शितैः शरैः पञ्चभिर्वासुदेवम्

M. N. Dutt: In fact, always we saw the bow of Drona's son drawn to a circle. At last he struck me with five sharp arrows and Vasudeva with another five.

BORI CE: 08-047-006

अविध्यन्मां पञ्चभिर्द्रोणपुत्रः; शितैः शरैः पञ्चभिर्वासुदेवम्
अहं तु तं त्रिंशता वज्रकल्पैः; समार्दयं निमिषस्यान्तरेण

MN DUTT: 06-067-009

तस्याततं मण्डलमेव सज्यं प्रदृश्यते कार्मुकं द्रोणसूनोः
सोऽविध्यन्मां पञ्चभिर्दोणपुत्रः शितैः शरैः पञ्चभिर्वासुदेवम्

MN DUTT: 06-067-010

अहं हि तं त्रिंशता वज्रकल्पैः समार्दयं निमिषस्यान्तरेणा क्षणाच्छवावित्समरूपौ बभूव समादितो मद्विसृष्टैः पृषत्कैः

M. N. Dutt: In fact, always we saw the bow of Drona's son drawn to a circle. At last he struck me with five sharp arrows and Vasudeva with another five. In a moment, however, I struck him with thirty thunder-bolt like arrows. Greatly wounded with the shafts discharged by me he ere long looked like a porcupine.

BORI CE: 08-047-007

स विक्षरन्रुधिरं सर्वगात्रै; रथानीकं सूतसूनोर्विवेश
मयाभिभूतः सैनिकानां प्रबर्हा;नसावपश्यन्रुधिरेण प्रदिग्धान्

MN DUTT: 06-067-011

स विक्षरन् रुधिरं सर्वगात्रे रथानीकं सूतसूनोर्विवेश
नसौ प्रपश्यन् रुधिरप्रदिग्धान्

M. N. Dutt: All his limbs were covered with blood. Beholding is soldiers, the best of warriors, bathed in blood and overpowered by me, the son of Suta soon entered into the detachment of car-warriors.

BORI CE: 08-047-008

ततोऽभिभूतं युधि वीक्ष्य सैन्यं; विध्वस्तयोधं द्रुतवाजिनागम्
पञ्चाशता रथमुख्यैः समेतः; कर्णस्त्वरन्मामुपायात्प्रमाथी

MN DUTT: 06-067-012

ततोऽभिभूतं युधि वीक्ष्य सैन्यं वित्रस्तयोधं दुतवाजिनागम्
पञ्चाशता रथमुख्यैः समेत्य कर्णस्त्वरन् मामुपायात् प्रमाथी

M. N. Dutt: Beholding the soldiers terror-stricken and over-powered by me in battle and seeing the elephants and horses flying away, Karna at once marched against me with fifty car warriors. Killing them, however and avoiding Karna I have come here presently to see you.

BORI CE: 08-047-009

तान्सूदयित्वाहमपास्य कर्णं; द्रष्टुं भवन्तं त्वरयाभियातः
सर्वे पाञ्चाला ह्युद्विजन्ते स्म कर्णा;द्गन्धाद्गावः केसरिणो यथैव

MN DUTT: 06-067-013

तान् सूदयित्वाहमपास्य कर्ण दुष्टुं भवन्तं त्वतयाभियातः
सर्वेपञ्चाला झुद्विजन्ते स्म कर्णं दृष्ट्वा गाव: केसरिणं यथैव

M. N. Dutt: Seeing Karna, the Panchalas are all filled with fright even like the kine on seeing a lion. Like men entering into the gaping jaws of Death the Prabhadrakas, O king, have confronted Karna.

BORI CE: 08-047-010

महाझषस्येव मुखं प्रपन्नाः; प्रभद्रकाः कर्णमभि द्रवन्ति
मृत्योरास्यं व्यात्तमिवान्वपद्य;न्प्रभद्रकाः कर्णमासाद्य राजन्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-047-011

आयाहि पश्याद्य युयुत्समानं; मां सूतपुत्रं च वृतौ जयाय
षट्साहस्रा भारत राजपुत्राः; स्वर्गाय लोकाय रथा निमग्नाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-047-012

समेत्याहं सूतपुत्रेण संख्ये; वृत्रेण वज्रीव नरेन्द्रमुख्य
योत्स्ये भृशं भारत सूतपुत्र;मस्मिन्संग्रामे यदि वै दृश्यतेऽद्य

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-067-014

मृत्योरास्यं व्यात्तमिवाभिपद्य प्रभद्रकाः कर्णमासाद्य राजन्
स्तदा कर्णः प्राहिणोन्मृतयुसद्म

M. N. Dutt: Karna has already killed seventeen hundred of these car-warriors. The son of Suta did not lose heart till he came to our view.

Corresponding verse not found in BORI CE

MN DUTT: 06-067-015

न चाप्यभूत् कान्तमनाः स राजन् यावन्नास्मान् दृष्ट्वान् सूतपुत्रः
मश्वतथाम्ना पूर्वतरं क्षतं च
मन्ये कालमपयानस्य राजन् क्रूरात् कर्णात् तेऽहमचितन्त्यकर्मन्

M. N. Dutt: You were first engaged with Ashvatthama and awfully wounded by him. Afterwards Karna saw you. I thought, O you of wonderful deeds, that coming away from the wanton Karna you were enjoying rest.

Corresponding verse not found in BORI CE

MN DUTT: 06-067-016

मया कर्णस्यास्त्रमिदं पुरस्ताद् युद्धे दृष्टं पाण्डव चित्ररूपम्
न ह्यन्ययोद्धा विद्यते सृञ्जायानां महारथं योऽद्य सहेत कर्णम्

M. N. Dutt: O son of Pandu, I saw Karna's wonderful weapon being carried in front of the army. Methinks there is none amongst the Srinjayas who will be able to withstand the mighty carwarrior Karna.

Corresponding verse not found in BORI CE

MN DUTT: 06-067-017

शैनेयो मे सात्यकिश्चक्ररक्षौ धृष्टद्युम्नश्चापि तथैव राजन्
युधामन्युश्चोत्तमौजाश्च शूरौ पृष्ठतो मां रक्षतां राजपुत्रौ

M. N. Dutt: O king, let Srini's grandson, Satyaki and Dhristadyumna guard my two wings. Let the heroic princes Yudhamanyu and Uttamaujas protect my rear.

Corresponding verse not found in BORI CE

MN DUTT: 06-067-018

रथप्रवीरेण महानुभाव द्विषत्सैन्ये वर्तता दुस्तरेण
समेत्याहं सूतपुत्रेण संख्ये वृत्रेण वज्रीव नरेन्द्रमुख्या मस्मिन् संग्रामे यदि वै दृश्यतेऽद्य

M. N. Dutt: O illustrious and most mighty king, as Shakra encountered Vitra, I shall today fight with Suta's son, that heroic and invincible carwarrior, if he can be found in this battle.

Corresponding verse not found in BORI CE

MN DUTT: 06-067-019

आयाहि पश्याद्य युयुत्समानं मां सूतपुत्रस्य रणे जयाय
महोरगस्येव मुखं प्रपन्नाः प्रभद्रकाः कर्णमभिद्रवन्ति

M. N. Dutt: Come and see us fight with each other in battle for victory. Like persons facing a powerful bull the Prabhadrakas are charging upon Karna.

BORI CE: 08-047-013

कर्णं न चेदद्य निहन्मि राज;न्सबान्धवं युध्यमानं प्रसह्य
प्रतिश्रुत्याकुर्वतां वै गतिर्या; कष्टां गच्छेयं तामहं राजसिंह

MN DUTT: 06-067-020

षट्साहना भारत राजपुत्राः स्वर्गाय लोकाय रणे निमग्नाः
कर्ण न चेदद्य निहन्मि राजन् सबान्धवं युध्यमानं प्रसह्य
प्रतिश्रुत्याकुर्वतो वै गतिर्या कष्टा याता तामहं राजसिंह

M. N. Dutt: Six thousands of kings are giving their lives for heaven. If however, O king, displaying all my strength I do not kill Karna with is allies in battle, I shall be doomed, O lion among kings to the curse which falls to the lot of one who promises a thing and does not redeem it.

BORI CE: 08-047-014

आमन्त्रये त्वां ब्रूहि जयं रणे मे; पुरा भीमं धार्तराष्ट्रा ग्रसन्ते
सौतिं हनिष्यामि नरेन्द्रसिंह; सैन्यं तथा शत्रुगणांश्च सर्वान्

MN DUTT: 06-067-021

आमन्त्रये त्वां ब्रूहि जयं रणे मे पुरा भीमं धार्तराष्ट्रा ग्रसन्ते
सौति हनिष्यामि नरेन्द्रसिंह सैन्यं तथा शत्रुगणांश्च सर्वान्

M. N. Dutt: I seek your blessing, O king, do say that victory will be mine' There the sons of Dhritarashtra are about to devour Bhima, I will slay Karna and his men and all our enemies.

Home | About | Back to Book 08 Contents | ← Chapter 46 | Chapter 48 →