Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 046

BORI CE: 08-046-001

संजय उवाच
महासत्त्वौ तु तौ दृष्ट्वा सहितौ केशवार्जुनौ
हतमाधिरथिं मेने संख्ये गाण्डीवधन्वना

MN DUTT: 06-065-019

महासत्त्वौ हि तौ दृष्ट्वा सहितौ केशवार्जुनौ
हतमाधिरथिं मेने संख्ये गाण्डीवधन्वना

M. N. Dutt: Having seen the mightiest Sri Krishna and Arjuna came together, he was conformed in mind that Arjuna, the holder of Gandiva has were killed Karna, the son of charioteer in the battlefield.

BORI CE: 08-046-002

तावभ्यनन्दत्कौन्तेयः साम्ना परमवल्गुना
स्मितपूर्वममित्रघ्नः पूजयन्भरतर्षभ

MN DUTT: 06-065-020

तावभ्यनन्दत् कौन्तयेः साम्ना परमवल्गुना
स्मितपूर्वममित्रघ्नं पूजयन् भरतर्षभ

M. N. Dutt: O son of Kunti! Owing to all these facts, I am curious enough to listen from you in prolix, the episode of Karna's slaughter by you. So safely. Tell me all without missing minutest information.

BORI CE: 08-046-003

युधिष्ठिर उवाच
स्वागतं देवकीपुत्र स्वागतं ते धनंजय
प्रियं मे दर्शनं बाढं युवयोरच्युतार्जुनौ

MN DUTT: 06-066-001

युधिष्ठिर उवाच स्वागतं देवकीमातः स्वागतं ते धनंजय
प्रियं मे दर्शनं गाढं युवयोरच्युतार्जुनौ

M. N. Dutt: Yudhishthira said Welcome to you, Devaki's son and Dhananjaya, highly agreeable to me is the pleasure of you too, O Arjuna, O Achyuta.

BORI CE: 08-046-004

अक्षताभ्यामरिष्टाभ्यां कथं युध्य महारथम्
आशीविषसमं युद्धे सर्वशस्त्रविशारदम्

MN DUTT: 06-066-002

अक्षताभ्यामरिष्टाभ्यां हतः कर्णो महारथः
आशीविषसमं युद्धे सर्वशास्त्रविशारदम्

M. N. Dutt: Thought yourselves are not wounded by your enemies, you two, who are his enemies, have killed the mighty Karna.

BORI CE: 08-046-005

अग्रगं धार्तराष्ट्राणां सर्वेषां शर्म वर्म च
रक्षितं वृषसेनेन सुषेणेन च धन्विना

MN DUTT: 06-066-003

अग्रगं धार्तराष्ट्राणां सर्वेषां शर्म वर्म च
रक्षितं वृषसेन सुषेणेन च धन्विना

M. N. Dutt: Who was like a deadly serpent in battle, an adept in all weapons, the leader of all the sons of Dhritarashtra, may the very warder of their armour and coats of mail;

BORI CE: 08-046-006

अनुज्ञातं महावीर्यं रामेणास्त्रेषु दुर्जयम्
त्रातारं धार्तराष्ट्राणां गन्तारं वाहिनीमुखे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-066-004

अनुज्ञातं महावीर्यं रामेणास्त्रे सुदुर्जयम्
अग्र्यं सर्वस्य लोकस्य रथिनं लोकविश्रुतम्

M. N. Dutt: Who was protected by the great archers Vrishasena and Sushena; highly energetic, powerful and taught by Rama (himself) the use of arms;

Corresponding verse not found in BORI CE

MN DUTT: 06-066-005

त्रातारं धार्तराष्ट्राणां गन्तारं वाहिनीमुखे
हन्तारं परसैन्यानाममित्रगणमर्दनम्

M. N. Dutt: Who was the head of all the world and most celebrated car-warrior, who was the saviour of Dhritarashtra's sons and who led the van of the army;

BORI CE: 08-046-007

हन्तारमरिसैन्यानाममित्रगणमर्दनम्
दुर्योधनहिते युक्तमस्मद्युद्धाय चोद्यतम्

BORI CE: 08-046-008

अप्रधृष्यं महायुद्धे देवैरपि सवासवैः
अनलानिलयोस्तुल्यं तेजसा च बलेन च

BORI CE: 08-046-009

पातालमिव गम्भीरं सुहृदानन्दवर्धनम्
अन्तकाभममित्राणां कर्णं हत्वा महाहवे
दिष्ट्या युवामनुप्राप्तौ जित्वासुरमिवामरौ

MN DUTT: 06-066-005

त्रातारं धार्तराष्ट्राणां गन्तारं वाहिनीमुखे
हन्तारं परसैन्यानाममित्रगणमर्दनम्

MN DUTT: 06-066-006

दुर्योधनसहिते युक्तमस्मदुःखाय चोद्यतम्
अप्रधृष्यं महायुद्धे देवैरपि सवासवैः

MN DUTT: 06-066-007

अनलानिलयोस्तुल्यं तेजसा न बलेन च
पातालमिव गम्भीरं सुहृदां नन्दिवर्धनम्

MN DUTT: 06-066-008

अन्तकं मम मित्राणां हत्वा कर्णं महामृधे
दिष्ट्या युवामनुप्राप्तौ जित्वासुरमिवामरौ

M. N. Dutt: Who was the head of all the world and most celebrated car-warrior, who was the saviour of Dhritarashtra's sons and who led the van of the army; Who was the destroyer of others' armies and the oppressor of the enemies and was bent upon doing Duryodhana a good turn and afflicting us; Who was irrepressible even unto the gods headed by Vasava in a great battle and was like unto fire and wind in energy and strength; Who was unfathomable like the nether region and an increaser of the joy of friends, he was like Death incarnate to his enemies. By good luck, having slain that Karna in the great battle you come here like the immortals after vanquishing the demons.

BORI CE: 08-046-010

तेन युद्धमदीनेन मया ह्यद्याच्युतार्जुनौ
कुपितेनान्तकेनेव प्रजाः सर्वा जिघांसता

MN DUTT: 06-066-009

घोरं युद्धमदीनेन मया हृद्याच्युतार्जुनौ
कृतं तेनान्तकेनेव प्रजाः सर्वा जिघांसता

M. N. Dutt: O Achyuta, O Arjuna, a great encounter took place today between myself setting forth my best energies and that hero who appeared like Death incarnate bent upon destroying all creatures.

BORI CE: 08-046-011

तेन केतुश्च मे छिन्नो हतौ च पार्ष्णिसारथी
हतवाहः कृतश्चास्मि युयुधानस्य पश्यतः

BORI CE: 08-046-012

धृष्टद्युम्नस्य यमयोर्वीरस्य च शिखण्डिनः
पश्यतां द्रौपदेयानां पाञ्चालानां च सर्वशः

MN DUTT: 06-066-010

तेन केतुश्च मे छिन्नो हतौ च पार्णिसारथी
हतावाहस्तुश्चास्मि युयुधानस्य पश्यतः
धृष्टद्युम्नस्य यमयोर्वीरस्य च शिखण्डिनः
पश्यतां द्रौपदेयानां पञ्चालानां च सर्वशः

M. N. Dutt: By him my standard was cut down, my two Parshni drivers were killed and I was made horseless and carless in the very presence of Yuyudhana, Dhristadyumna, the twins, the heroic Shikhandin the son of Drupada and all the Panchalas.

BORI CE: 08-046-013

एताञ्जित्वा महावीर्यान्कर्णः शत्रुगणान्बहून्
जितवान्मां महाबाहो यतमानं महारणे

MN DUTT: 06-066-011

एताञ्जित्वा महावीर्यः कर्णः शत्रुगणान् बहून्
जितवान् मां महाबाहो यतमानो महारणे

M. N. Dutt: O you of mighty arms, having vanquished them all and many others of his enemies the highly powerful Karna, defeated me in that great battle although I tried my very best to withstand him.

BORI CE: 08-046-014

अनुसृत्य च मां युद्धे परुषाण्युक्तवान्बहु
तत्र तत्र युधां श्रेष्ठः परिभूय न संशयः

MN DUTT: 06-066-012

अभिसृत्य च मां युद्धे परुषाण्युक्तवान् बहु
तत्र तत्र युधां श्रेष्ठ परिभूय न संशयः

M. N. Dutt: Forsooth pursuing me on all the sides and defeating all my allies in that battle that foremost of warriors addressed to me many harsh words.

BORI CE: 08-046-015

भीमसेनप्रभावात्तु यज्जीवामि धनंजय
बहुनात्र किमुक्तेन नाहं तत्सोढुमुत्सहे

MN DUTT: 06-066-013

भीमसेनप्रभावात्तु यजीवामि धनंजय
बहुनात्र किमक्तेन नाहं तत् सोढुमुत्सहे

M. N. Dutt: It is through Bhima's power that I do still survive, O Dhananjaya; what more need I say? The humiliation is indeed too much for me.

BORI CE: 08-046-016

त्रयोदशाहं वर्षाणि यस्माद्भीतो धनंजय
न स्म निद्रां लभे रात्रौ न चाहनि सुखं क्वचित्

MN DUTT: 06-066-014

त्रयोदशाहं वर्षाणि यस्माद् भीतो धनंजय
न स्म निद्रा लभे रात्रौ न चाहनि सुखं क्वचित्

M. N. Dutt: O Dhananjaya, through fear of him, I have not slept in the night nor have I enjoyed comfort in the day for these thirteen years.

BORI CE: 08-046-017

तस्य द्वेषेण संयुक्तः परिदह्ये धनंजय
आत्मनो मरणं जानन्वाध्रीणस इव द्विपः

BORI CE: 08-046-018

यस्यायमगमत्कालश्चिन्तयानस्य मे विभो
कथं शक्यो मया कर्णो युद्धे क्षपयितुं भवेत्

MN DUTT: 06-066-015

तस्य द्वेषेण संयुक्तः परिदह्ये धनंजय
आत्मनो मरणे यातो वाध्रीणस इव द्विपः
तस्यायमगमत् कालश्चिन्तयानस्य मे चिरम्
कथं कर्णो मया शक्तो युद्धे क्षपयितुं भवेत्

M. N. Dutt: O Dhananjaya, I am burning with hatred against him. Conscious of my days being numbered I avoided Karna, like the bird Vaddrinasa. I approached him as if bent on my own destruction. Awake or asleep I spent my days only in thinking how I would accomplish Karna's death.

BORI CE: 08-046-019

जाग्रत्स्वपंश्च कौन्तेय कर्णमेव सदा ह्यहम्
पश्यामि तत्र तत्रैव कर्णभूतमिदं जगत्

MN DUTT: 06-066-016

जाग्रत्स्वपुंश्च कौन्तेय कर्णमेव सदा ह्यहम्
पश्यामि तत्र तत्रैव कर्णभूतमिदं जगत्

M. N. Dutt: Even while awake, O Arjuna, I see his illusion (of Karna) and it seems as if the whole universe is filled with Karna.

BORI CE: 08-046-020

यत्र यत्र हि गच्छामि कर्णाद्भीतो धनंजय
तत्र तत्र हि पश्यामि कर्णमेवाग्रतः स्थितम्

MN DUTT: 06-066-017

यत्र यत्र हि गच्छामि कर्णाद् भीतो धनंजय
तत्र तत्र हि पश्यामि कर्णमेवाग्रतः स्थितम्

M. N. Dutt: Wherever I go, O Dhananjaya, in fear of Karna, everywhere I see his image before me.

BORI CE: 08-046-021

सोऽहं तेनैव वीरेण समरेष्वपलायिना
सहयः सरथः पार्थ जित्वा जीवन्विसर्जितः

MN DUTT: 06-066-018

सोऽहं तेनैव वीरेण समरेष्वपलायिना
सहयः सरथः पार्थ जित्वा जीवन् विसर्जितः

M. N. Dutt: O Partha, with my horses and cars I was vanquished by Karna, who never retreats from the battle-field. He simply let me go with my life.

BORI CE: 08-046-022

को नु मे जीवितेनार्थो राज्येनार्थोऽथ वा पुनः
ममैवं धिक्कृतस्येह कर्णेनाहवशोभिना

MN DUTT: 06-066-019

को न मे जीवितेनार्थो राज्येनार्थो भवेत् पुनः
ममैवं विक्षतस्याद्य कर्णेनाहवशोभिना

M. N. Dutt: Of what use is life and kingdom to me, since Karna, the beauty of the battle-field, has defied and ridiculed me.

BORI CE: 08-046-023

न प्राप्तपूर्वं यद्भीष्मात्कृपाद्द्रोणाच्च संयुगे
तत्प्राप्तमद्य मे युद्धे सूतपुत्रान्महारथात्

MN DUTT: 06-066-020

न प्राप्तपूर्वं यद् भीष्मात् कृपद्रोणाच संयुगे
तत् प्राप्तमद्य मे युद्धे सूतपुत्रान्महारथात्

M. N. Dutt: I had never undergone such humiliation in battle even from Bhishma, Kripa, or Drona, as I have today at the hands of the son of Suta the mighty charioteer.

BORI CE: 08-046-024

तत्त्वा पृच्छामि कौन्तेय यथा ह्यकुशलस्तथा
तन्ममाचक्ष्व कार्त्स्न्येन यथा कर्णस्त्वया हतः

MN DUTT: 06-066-021

स त्वां पृच्छामि कौन्तेय यथाद्य कुशलं तथा
तन्ममाचक्ष्व कात्स्नर्येन यथा कर्णो हतस्त्वया

M. N. Dutt: Therefore it is that I ask you today, O son of Kunti, about your welfare. Relate to me in detail how you slew Karna today.

BORI CE: 08-046-025

शक्रवीर्यसमो युद्धे यमतुल्यपराक्रमः
रामतुल्यस्तथास्त्रे यः स कथं वै निषूदितः

MN DUTT: 06-066-022

शक्रतुल्यबलो युद्धे यमतुल्य: पराक्रमे
रामतुल्यस्तथास्त्रेण स कथं वै निषूदितः

M. N. Dutt: He was in battle like Sakra himself and in prowess like Yama and like Rama in arins. How has he been killed then?

BORI CE: 08-046-026

महारथः समाख्यातः सर्वयुद्धविशारदः
धनुर्धराणां प्रवरः सर्वेषामेकपूरुषः

MN DUTT: 06-066-023

महारथः समाख्यातः सर्वयुद्धविशारदः
धनुर्धराणां प्रवरः सर्वेषामेकपूरुषः

M. N. Dutt: He was a mighty charioteer and wellknown for being an adept in all the forms of warfare, he was the foremost of archers and the leader of all.

BORI CE: 08-046-027

पूजितो धृतराष्ट्रेण सपुत्रेण विशां पते
सदा त्वदर्थं राधेयः स कथं निहतस्त्वया

MN DUTT: 06-066-024

पूजितो धृतराष्ट्रेण सपुत्रेण महाबलः
त्वदर्थमेव राधेयः स कथं निहतस्त्वया

M. N. Dutt: O prince, he was respected by Dhritarashtra himself as well as by his sons for you alone. How has then of Radha been killed by today?

BORI CE: 08-046-028

धृतराष्ट्रो हि योधेषु सर्वेष्वेव सदार्जुन
तव मृत्युं रणे कर्णं मन्यते पुरुषर्षभः

MN DUTT: 06-066-025

धार्तराष्ट्रो हि योधेषु सर्वेष्वेव सदार्जुन
तव मृत्युं रणे कर्णं मन्यते पुरुषर्षभ

M. N. Dutt: O Arjuna, O foremost of men, in all the battles Karna was regarded by Dhritarashtra's sons as your death.

BORI CE: 08-046-029

स त्वया पुरुषव्याघ्र कथं युद्धे निषूदितः
तं ममाचक्ष्व बीभत्सो यथा कर्णो हतस्त्वया

MN DUTT: 06-066-026

स त्वया पुरुषव्याघ्र कथं युद्धे निषूदितः
तन्ममाचक्ष्व कौन्तेय यथा कर्णो हतस्त्वया

M. N. Dutt: How have you then, O most powerful of men, killed him in battle? Describe to me, O son of Kunti, how Karna has been slain by you.

BORI CE: 08-046-030

सोत्सेधमस्य च शिरः पश्यतां सुहृदां हृतम्
त्वया पुरुषशार्दूल शार्दूलेन यथा रुरोः

MN DUTT: 06-066-027

युध्यमानस्य च शिरः पश्यतां सुहृदा हृतम्
त्वया पुरुषशार्दूल सिंहेनेव यथा रुरोः

M. N. Dutt: How did you cut-off his head, O most mighty one, as a tiger pieces off the head of a Ruru deer, while he was fighting, even in presence of all his allies?

BORI CE: 08-046-031

यः पर्युपासीत्प्रदिशो दिशश्च; त्वां सूतपुत्रः समरे परीप्सन्
दित्सुः कर्णः समरे हस्तिपूगं; स हीदानीं कङ्कपत्रैः सुतीक्ष्णैः

BORI CE: 08-046-032

त्वया रणे निहतः सूतपुत्रः; कच्चिच्छेते भूमितले दुरात्मा
कच्चित्प्रियं मे परमं त्वयाद्य; कृतं रणे सूतपुत्रं निहत्य

MN DUTT: 06-066-028

यः पर्युपासीत् प्रदिशो दिशश्च त्वां सूतपुत्रः समरे परीप्सन्
दित्सुः कर्णः समरे हस्तिषगवं स हीदानी कङ्कपत्रैः सुतीक्ष्णैः
त्वया रणे निहतः सूतपुत्रः कचिच्छेते भूमितले दुरात्मा
प्रियुश्च मे परमो वै कृतोऽयं त्वया रणे सूतपुत्रं निहत्य

M. N. Dutt: Does the wicked Karna lic today on the naked earth killed with your keen Kankafeathered arrows-Karna, the son of Suta, who used to search all the quarters for you and who had promised to give a car with six elephantine bulls to him who would point you out? Indeed by killing him in battle you have performed a work highly congenial to me.

BORI CE: 08-046-033

यः सर्वतः पर्यपतत्त्वदर्थे; मदान्वितो गर्वितः सूतपुत्रः
स शूरमानी समरे समेत्य; कच्चित्त्वया निहतः संयुगेऽद्य

MN DUTT: 06-066-029

यः सर्वतः पर्यपतत्त्वदर्थे सदार्चितो गर्वितः सूतपुत्रः
स शूरमानी समरे समेत्य कचित्त्वया निहतः संयुगेऽसौ

M. N. Dutt: How did you encounter and kill in battle that well-honored hero, that proud and haughty son of Suta who used to search you everywhere in the battle-field.

BORI CE: 08-046-034

रौक्मं रथं हस्तिवरैश्च युक्तं; रथं दित्सुर्यः परेभ्यस्त्वदर्थे
सदा रणे स्पर्धते यः स पापः; कच्चित्त्वया निहतस्तात युद्धे

MN DUTT: 06-066-030

रौक्मं वरं हस्तिगजाश्वयुक्तं रथं प्रदित्सुर्यः परेभ्यस्त्वदर्थे
सदा रणे स्पर्धते यः स पापः कचित्त्वया निहतस्तात युद्धे

M. N. Dutt: Have you, O brother, really slain in battle the vicious scoundrel who was ever ready to challenge you and to give away to others a superb golden chariot along with bulls, steeds and elephants provided they could give him some clue to you?

BORI CE: 08-046-035

योऽसौ नित्यं शूरमदेन मत्तो; विकत्थते संसदि कौरवाणाम्
प्रियोऽत्यर्थं तस्य सुयोधनस्य; कच्चित्स पापो निहतस्त्वयाद्य

MN DUTT: 06-066-031

योऽसौ सदा शूरमदेन मत्तो विकत्थते संसदि कौरवाणाम्
प्रियोऽत्यर्थं तस्य सुयोधनस्य कञ्चित् सपापो निहतस्त्वसाध

M. N. Dutt: Have you, indeed, slain that favourite of Suyodhana who, being elated with the pride of chivalry, ever used to indulge in selfglorification amidst the assembly of the Kurus?

BORI CE: 08-046-036

कच्चित्समागम्य धनुःप्रमुक्तै;स्त्वत्प्रेषितैर्लोहितार्थैर्विहंगैः
शेतेऽद्य पापः स विभिन्नगात्रः; कच्चिद्भग्नो धार्तराष्ट्रस्य बाहुः

MN DUTT: 06-066-032

स्त्वप्रेषितैर्लोहिताङ्गैर्रिहहै
शेते स पापः सुविभिन्नगात्रः कच्चिद् भग्नौ धार्तराष्ट्रस्य बाहू

M. N. Dutt: Does the scoundrel lie low on the battlefield today being mangled all over the body with long-ranging blood-besmeared shafts hurled by you from your bow. Could you break in twin the arms of Dhritarashtra's sons?

BORI CE: 08-046-037

योऽसौ सदा श्लाघते राजमध्ये; दुर्योधनं हर्षयन्दर्पपूर्णः
अहं हन्ता फल्गुनस्येति मोहा;त्कच्चिद्धतस्तस्य न वै तथा रथः

MN DUTT: 06-066-033

योऽसौ सदा श्लाघते राजमध्ये दुर्योधनं हर्षयन् दर्पपूर्णः
अहं हन्ता फाल्गुनस्येति मोहात् कचिद्वचस्तस्य न वै तथा तत्

M. N. Dutt: Could you baffle the foolish braggings he used to make amidst the assembly of kings simply to soothe Duryodhana, saying, I will kill Phalguna?

BORI CE: 08-046-038

नाहं पादौ धावयिष्ये कदाचि;द्यावत्स्थितः पार्थ इत्यल्पबुद्धिः
व्रतं तस्यैतत्सर्वदा शक्रसूनो; कच्चित्त्वया निहतः सोऽद्य कर्णः

MN DUTT: 06-066-034

नाहं पादौ धाविष्ये कदाचित् यावत् स्थितः पार्थ इत्यल्पबुद्धेः
व्रतं तस्यैत त् सर्वदा शक्रसूनो कच्चिन त्वया निहतः सोऽद्य कर्णः

M. N. Dutt: Have you, O son of Indra, slain in today's battle the dull-headed Karna, the son Suta, who had taken an oath not to wash his feet till Partha breathed?

BORI CE: 08-046-039

योऽसौ कृष्णामब्रवीद्दुष्टबुद्धिः; कर्णः सभायां कुरुवीरमध्ये
किं पाण्डवांस्त्वं न जहासि कृष्णे; सुदुर्बलान्पतितान्हीनसत्त्वान्

BORI CE: 08-046-040

यत्तत्कर्णः प्रत्यजानात्त्वदर्थे; नाहत्वाहं सह कृष्णेन पार्थम्
इहोपयातेति स पापबुद्धिः; कच्चिच्छेते शरसंभिन्नगात्रः

MN DUTT: 06-066-035

योऽसौ कृष्णामब्रवीद् दुष्टबुद्धिः कर्णः सभायां कुरुवीरमध्ये
किं पाण्डवांस्त्वं न जहासि कृष्णे सुदुर्बलान् पतितान् हीनसत्त्वान्
योऽसौ कर्णः प्रत्यजानात्त्वदर्थे नाहं हत्वा सह कृष्णेन पार्थम्
इहोपयातेति स पापबुद्धिः कचिच्छेते शरसम्भिन्नगात्रः

M. N. Dutt: That designing Karna who amidst the assembly of the Kuru chiefs had said to Krishna 'why don't you, O Krishna, desert the powerless, imbecile and degraded Pandavas'-that Karna who had vowed solemnly that he would not return from the field till he slew (both) Krishna and Partha-tell me does that vicious Karna lie today on the field with mangled limbs?

BORI CE: 08-046-041

कच्चित्संग्रामे विदितो वा तदायं; समागमः सृञ्जयकौरवाणाम्
यत्रावस्थामीदृशीं प्रापितोऽहं; कच्चित्त्वया सोऽद्य हतः समेत्य

MN DUTT: 06-066-036

कचित् संग्रामो विदतौ वै तवायं समागमे सृञ्जयकौरवाणाम्
यत्रावस्थामीदृशी प्रापितोऽहं कञ्चित् त्वया सोऽद्य हतो दुरात्मा

M. N. Dutt: You do full well remember how hotly the battle raged when the Srinjayas and the Kaurava's faced each other-the encounter in which I was brought to such a sad plight. Did you come face to face with Karna and shoot him down?

BORI CE: 08-046-042

कच्चित्त्वया तस्य सुमन्दबुद्धे;र्गाण्डीवमुक्तैर्विशिखैर्ज्वलद्भिः
सकुण्डलं भानुमदुत्तमाङ्गं; कायात्प्रकृत्तं युधि सव्यसाचिन्

MN DUTT: 06-066-037

र्गाण्डीवमुक्तैर्विशिखैलद्धिः
सकुण्डलं भानुमदुत्तमाङ्गं कायात् प्रकृत्तं युधि सव्यसाचिन्

M. N. Dutt: Have you today, O Savyasachin, severed that ear-ring bedecked splendid head of Karna off from his body with your fiery shafts discharged from the Gandiva.

BORI CE: 08-046-043

यत्तन्मया बाणसमर्पितेन; ध्यातोऽसि कर्णस्य वधाय वीर
तन्मे त्वया कच्चिदमोघमद्य; ध्यातं कृतं कर्णनिपातनेन

MN DUTT: 06-066-038

यत्तन्मया बाणसमर्पितेन ध्यातोऽसि कर्णस्य वधाय वीर
तन्मे त्वया कचिदमोघमद्य ध्यानं कृतं कर्णनिपातनेन

M. N. Dutt: O valiant one, afflicted with Karna's shafts today how I thought of you (that you would slay him)! Have you put that thought of mine to action by slaying Karna?

BORI CE: 08-046-044

यद्दर्पपूर्णः स सुयोधनोऽस्मा;नवेक्षते कर्णसमाश्रयेण
कच्चित्त्वया सोऽद्य समाश्रयोऽस्य; भग्नः पराक्रम्य सुयोधनस्य

MN DUTT: 06-066-039

नः पुरा नुदीक्षते कर्णसमाश्रयेण
कचित् त्वया सोऽद्य समाश्रयोऽस्य भग्नः पराक्रम्य सुयोधनस्य

M. N. Dutt: Being under the aegis of Karna the proud Suyodhana cared us not a jot. Have you by your might removed that aegis?

BORI CE: 08-046-045

यो नः पुरा षण्ढतिलानवोच;त्सभामध्ये पार्थिवानां समक्षम्
स दुर्मतिः कच्चिदुपेत्य संख्ये; त्वया हतः सूतपुत्रोऽत्यमर्षी

MN DUTT: 06-066-040

यो षण्ढतिलानवोचत् सभामध्ये कौरवाणां समक्षम्
स दुर्मतिः कचिदुपेत्य संख्ये त्वया हतः सूतपुत्रो ह्यमर्षी

M. N. Dutt: Did you encounter him in the field and settle with that wretched wight, the son of Suta, who had even before the assembly of the Kauravas likened us to sesame seeds devoid of Kernel;

BORI CE: 08-046-046

यः सूतपुत्रः प्रहसन्दुरात्मा; पुराब्रवीन्निर्जितां सौबलेन
स्वयं प्रसह्यानय याज्ञसेनी;मपीह कच्चित्स हतस्त्वयाद्य

MN DUTT: 06-066-041

यः सूतपुत्रः प्रहसन् दुरात्मा पुराब्रवीनिर्जिता सौबलेन
मपीह कचित् स हतस्त्वयाद्य

M. N. Dutt: That unrighteous son of Suta who had, grinning all the while, ordered Dusvashanta to drag out Jagyasena's daughter won by Subala's son (as a stake) at dice;

BORI CE: 08-046-047

यः शस्त्रभृच्छ्रेष्ठतमं पृथिव्यां; पितामहं व्याक्षिपदल्पचेताः
संख्यायमानोऽर्धरथः स कच्चि;त्त्वया हतोऽद्याधिरथिर्दुरात्मा

MN DUTT: 06-066-042

यः शस्त्रभृच्छ्रेष्ठतमः पृथिव्यां पितामहं व्याक्षिपदल्पचेताः
संख्यायमानोऽर्धरथः स कचित् त्वया हतोऽद्याधिरथिर्महात्मन्

M. N. Dutt: That dull-headed Karna who had upbraided the foremost warrior in the course of the tale of Rathas and Atirathas?

BORI CE: 08-046-048

अमर्षणं निकृतिसमीरणेरितं; हृदि श्रितं ज्वलनमिमं सदा मम
हतो मया सोऽद्य समेत्य पापधी;रिति ब्रुवन्प्रशमय मेऽद्य फल्गुन

MN DUTT: 06-066-043

अमर्षजं निकृतिमसीरणेरितं हृदिस्थितं ज्वलनमिमं सदा मम
हतोमया सोऽद्य समेत्य कर्ण इति ब्रुवन् प्रशमयसेऽद्य फाल्गुन

M. N. Dutt: O Phalguna, that you have met with and slain that Karna in battle and thereby quench the flame of vindictiveness blazing within my heart being fanned by the wind of mortification. Assure me,

Corresponding verse not found in BORI CE

MN DUTT: 06-066-044

ब्रवीहि मे दुर्लभमेतदद्य कथं त्वया निहतः सूतपुत्रः
अनुध्याये त्वां सततं प्रवीर वृत्रे हतेऽसौ भगवानिवेन्द्रः

M. N. Dutt: Tell me, therefore, how you slew the son of Suta. O hero, I have so long been expecting you even as the divine Vishnu had awaited the arrival of Indra to bring him the news of Vritra's death.

Home | About | Back to Book 08 Contents | ← Chapter 45 | Chapter 47 →