Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 045

BORI CE: 08-045-001

संजय उवाच
द्रौणिस्तु रथवंशेन महता परिवारितः
आपतत्सहसा राजन्यत्र राजा व्यवस्थितः

MN DUTT: 06-064-001

संजय उवाच द्रौणिस्तु रथवंशेन महता परिवारितः
अपतत्सहसा राजन् यत्र पार्थो व्यवस्थितः

M. N. Dutt: Sanjaya said Thereupon surrounded be a mighty carforce Drona's son appeared, all on a sudden O king, where Pritha's son was.

BORI CE: 08-045-002

तमापतन्तं सहसा शूरः शौरिसहायवान्
दधार सहसा पार्थो वेलेव मकरालयम्

MN DUTT: 06-064-002

तमापतन्तं सहसा शूरः शौरिसहायवान्
दधार सहसा पार्थो वेलेव मकरालयम्

M. N. Dutt: Like a bank containing ocean Pritha's heroic son, assisted by Shouri, all on a sudden, encountered him.

BORI CE: 08-045-003

ततः क्रुद्धो महाराज द्रोणपुत्रः प्रतापवान्
अर्जुनं वासुदेवं च छादयामास पत्रिभिः

MN DUTT: 06-064-003

ततःक्रुद्धो महाराज द्रोणपुत्रः प्रतापवान्
अर्जुनं वासुदेवं च छादयामास सायकैः

M. N. Dutt: Thereupon filled with anger, O monarch, the highly powerful son of Drona covered Arjuna and Krishna with arrows.

BORI CE: 08-045-004

अवच्छन्नौ ततः कृष्णौ दृष्ट्वा तत्र महारथाः
विस्मयं परमं गत्वा प्रैक्षन्त कुरवस्तदा

MN DUTT: 06-064-004

अवस्छन्नौ ततः कष्णै दृष्ट्वा तत्र महारथाः
विस्मयं परमं गत्वा प्रेक्षन्त कुरवस्तदा

M. N. Dutt: Beholding those two Krishnas covered with arrows the mighty car-warriors of the Pandava and Kuru armies, filled with great wonder, looked at them.

BORI CE: 08-045-005

अर्जुनस्तु ततो दिव्यमस्त्रं चक्रे हसन्निव
तदस्त्रं ब्राह्मणो युद्धे वारयामास भारत

MN DUTT: 06-064-005

अर्जुनस्तु ततो दिव्यमस्त्रं चक्रे हसन्निव
तदस्त्रं वारयामास ब्राह्मणो युधि भारत

M. N. Dutt: Thereupon as if smiling Arjuna created a celestial weapon while, ( descendant of Bharata, the Brahmana baffled in battle.

BORI CE: 08-045-006

यद्यद्धि व्याक्षिपद्युद्धे पाण्डवोऽस्त्रं जिघांसया
तत्तदस्त्रं महेष्वासो द्रोणपुत्रो व्यशातयत्

MN DUTT: 06-064-006

यद् यद्धि व्याक्षिपद युद्धे पाण्डवोऽस्त्रजिघांसया
तत् तदस्त्रं महेष्वासो द्रोणपुत्रो व्यसातयत्

M. N. Dutt: Whatever weapon that the Pandava discharged in battle for killing the son of Drona, the great bowman made useless.

BORI CE: 08-045-007

अस्त्रयुद्धे ततो राजन्वर्तमाने भयावहे
अपश्याम रणे द्रौणिं व्यात्ताननमिवान्तकम्

MN DUTT: 06-064-007

अस्त्रयुद्धे ततो राजन् वर्तमाने महाभये
अपश्याम रणे द्रौणि व्यात्ताननमिवान्तकम्

M. N. Dutt: Then, O king, a great encounter of weapons took place in that great battle when we saw the son of Drona like Death himself with widening mouth.

BORI CE: 08-045-008

स दिशो विदिशश्चैव छादयित्वा विजिह्मगैः
वासुदेवं त्रिभिर्बाणैरविध्यद्दक्षिणे भुजे

MN DUTT: 06-064-008

स दिशः प्रादिशश्चैव च्छादयित्वा ह्यजिह्यगैः
वासुदेवं त्रिभिर्बाणैरविध्यद् दक्षिणे भुजे

M. N. Dutt: Having filled all the quarters and directions with straight arrow he sundered Krishna's right arm with three arrows.

BORI CE: 08-045-009

ततोऽर्जुनो हयान्हत्वा सर्वांस्तस्य महात्मनः
चकार समरे भूमिं शोणितौघतरङ्गिणीम्

MN DUTT: 06-064-009

ततोऽर्जुनो हयान् हत्वा सर्वांस्तस्य महात्मनः
चकार समरे भूमि शोणितौघतरङ्गिणीम्ः

M. N. Dutt: Thereupon killing all the horses of the highsouled one Arjuna created, in the battle-field, a dreadful stream of blood, carrying away all to the other region.

Corresponding verse not found in BORI CE

MN DUTT: 06-064-010

सर्वलोकवहां रौद्रां परलोकवहां नदीम्
सस्थान् रथिनः सर्वान् पार्थचापच्युतैः शरैः
द्रौणेरपहतान् संख्ये ददृशुः स च तां तथा
प्रावर्तयन्महाघोरां नदी परवहां तदा

M. N. Dutt: That dreadful blood river was flowing towards. The another world and swaying with its course all people there. All people present there saw all warriors holding chariots under lead of Ashvatthama beheaded with the arrows shot by Arjuna. Ashvatthama himself took notice of that scenario. He also had flown a river floating people to another world at that time under the sheer grip of anger.

Corresponding verse not found in BORI CE

MN DUTT: 06-064-011

तयोस्तु व्याकुले युद्धे द्रौणेः पार्थस्य दारुणे
अमर्यादं योधयन्तः पर्यधावन्त पृष्ठतः

M. N. Dutt: In that agitating and dreadful encounter between Drona's son and Partha the warriors rushed towards one another without any consideration whatever.

Corresponding verse not found in BORI CE

MN DUTT: 06-064-012

रथैर्हताश्वसूतैश्च हतारोहैश्च वाजिभिः
द्विरदैश्च हतारोहैर्महामात्रैर्हतद्विपैः
पार्थेन समरे राजन् कृतो घोरो जनक्षयः
निहता रथिनः पेतुः पार्थचापच्युतैः शरैः

M. N. Dutt: O king, the horses and charioteers of cars were killed the cavalry were destroyed and the riders of elephants were slain. Thus a dreadful slaughter of animals was carried on by Partha in that battle. Then the car-warriors fell down slain by arrows shot off Partha's bow.

BORI CE: 08-045-010

निहता रथिनः पेतुः पार्थचापच्युतैः शरैः
हयाश्च पर्यधावन्त मुक्तयोक्त्रास्ततस्ततः

MN DUTT: 06-064-012

रथैर्हताश्वसूतैश्च हतारोहैश्च वाजिभिः
द्विरदैश्च हतारोहैर्महामात्रैर्हतद्विपैः
पार्थेन समरे राजन् कृतो घोरो जनक्षयः
निहता रथिनः पेतुः पार्थचापच्युतैः शरैः

MN DUTT: 06-064-013

हयाश्च पर्यधावन्त मुक्तयोक्त्रास्ततस्ततः
तद् दृष्ट्वा कर्म पार्थस्य द्रौणिराहवशोभिनः
अर्जुनं जयतां श्रेष्ठं त्वरितोऽभ्येत्य वीर्यवान्
विधुन्बानो महचापं कार्तस्वरविभूषितम्
अवाकिरत्ततो द्रौणिः समन्तान्निशितैः शरैः

M. N. Dutt: O king, the horses and charioteers of cars were killed the cavalry were destroyed and the riders of elephants were slain. Thus a dreadful slaughter of animals was carried on by Partha in that battle. Then the car-warriors fell down slain by arrows shot off Partha's bow. And the horses, with their trappings destroyed ran about hither and thither. Witnessing these feats of Partha, beautifying the battle-field the powerful son of Drona speedily encountered that foremost of the victorious, quivered his his dreadful, gold bedecked bow and struck him on all sides with innumerable sharpened arrows.

BORI CE: 08-045-011

तद्दृष्ट्वा कर्म पार्थस्य द्रौणिराहवशोभिनः
अवाकिरद्रणे कृष्णं समन्तान्निशितैः शरैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-045-012

ततोऽर्जुनं महाराज द्रौणिरायम्य पत्रिणा
वक्षोदेशे समासाद्य ताडयामास संयुगे

MN DUTT: 06-064-014

भूयोऽर्जुनं महाराज द्रौणिरायम्य पत्रिणा
वक्षोदेशेभृशं पार्थं ताडयामास निर्दयम्

M. N. Dutt: O monarch, Drouni again ruthlessly wounded Arjuna on the breast with a winged arrow.

BORI CE: 08-045-013

सोऽतिविद्धो रणे तेन द्रोणपुत्रेण भारत
आदत्त परिघं घोरं द्रौणेश्चैनमवाक्षिपत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-045-014

तमापतन्तं परिघं कार्तस्वरविभूषितम्
द्रौणिश्चिच्छेद सहसा तत उच्चुक्रुशुर्जनाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-045-015

सोऽनेकधापतद्भूमौ भारद्वाजस्य सायकैः
विशीर्णः पर्वतो राजन्यथा स्यान्मातरिश्वना

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-045-016

ततोऽर्जुनो रणे द्रौणिं विव्याध दशभिः शरैः
सारथिं चास्य भल्लेन रथनीडादपाहरत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-064-015

सोऽतिविद्धो रणे तेन द्रोणपुत्रेण भारत
गाण्डीवधन्वा प्रसभं शरवर्षेरुदारधीः
संछाद्य समरे द्रौणिं चिच्छेदास्य च कार्मुकम्

M. N. Dutt: O son of Bharata being greatly wounded in battle by that son of Drona he, with force, took up his Gandiva bow. Then the highly intelligent hero covered Drona's son with a downpour of arrows and cut-off his bowstring.

Corresponding verse not found in BORI CE

MN DUTT: 06-064-016

स छिन्नधन्वा परिघं वज्रस्पर्शसमं युधि
आदाय चिक्षेप तदा द्रोणपुत्रः किरीटिने

M. N. Dutt: Having his bow thus snapped Drona's son took up a sword, like unto a thunderbolt and hurled it at Arjuna.

Corresponding verse not found in BORI CE

MN DUTT: 06-064-017

तमापतन्तं परिधं जाम्बूनदपरिष्कृतम्
चिच्छेद सहसा राजन् प्रहसन्निव पाण्डवः

M. N. Dutt: O king, as if smiling. Arjuna all on a sudden cut-off that gold-gilded sword that was about to fall on him.

Corresponding verse not found in BORI CE

MN DUTT: 06-064-018

स पपात तदा भूमौ निकृत्यः पार्थसायकैः
विकीर्ण: पर्वतो राजन् यथा वज्रेण ताडितः

M. N. Dutt: Sundered by parts, arrows it fell down on earth like a mountain shattered by (Indra's) thunder-bolt.

Corresponding verse not found in BORI CE

MN DUTT: 06-064-019

ततः क्रुद्धो महाराज द्रोणपुत्रो महारथः
ऐन्द्रेण चास्त्रवेगेन बीभत्सुं समवाकिरत्

M. N. Dutt: Thereupon irate, the mighty car-warrior son of Drona, covered fully Vibhatsu with weapons glinted him by Indra.

Corresponding verse not found in BORI CE

MN DUTT: 06-064-020

तस्येन्द्रजप्लावततं समीक्ष्य पार्थो राजन् गाण्डिवमाददे सः
ऐन्द्रं जालं प्रत्यहरत् तरस्वी वरास्त्रमादाय महेन्द्रसृष्टम्

M. N. Dutt: Beholding those weapons of Indra about to fall on him Partha took up his Gandiva and speedily baffled them with an arrow created for him by Vasava.

Corresponding verse not found in BORI CE

MN DUTT: 06-064-021

विदार्य तज्जालमथेन्द्रमुक्तं पार्थस्ततो द्रौणिरथं क्षणेना प्रच्छादयामास ततोऽभ्युपेत्य द्रौणिस्तदा पार्थशराभिभूतः
विगाह्य तां पाण्डवबाणवृष्टिं शरैः परं नाम ततः प्रकाश्य
शतेन कृष्णं सहसाभ्यविद्ध्यत् त्रिभिः शतैरर्जुनं क्षुद्रकाणाम्

M. N. Dutt: Then cutting off that net-work of Indra's weapon Partha soon covered the car of Drona's son. Assailed by Arjuna's arrows Drouni, encountering the former and cutting through the downpour of Pandava's arrows, called to his aid a powerful weapon and all on a sudden wounded Krishna with a hundred arrows and Arjuna with three hundred small arrows.

Corresponding verse not found in BORI CE

MN DUTT: 06-064-022

ततोऽर्जुनः सायकानां शतेन गुरोः सुतं मर्मसु निर्बिभेद
मवाकिरत् पश्यतां तावकानाम्

M. N. Dutt: Arjuna then pierced the sensitive organs of the son of preceptor (Ashvatthama) through expert use of his arrows and shot a volley of arrows in presence of your sons; on his horses, charioteers, bow and the string stretched on bow.

Corresponding verse not found in BORI CE

MN DUTT: 06-064-023

स विद्ध्वा मर्मसु द्रौणि पाण्डवः परवीरहा
सारथिं चास्य भल्लेन रथनीडादपातयत्

M. N. Dutt: Pandava, the slayer of inimical heroes, struck down his driver from his car with a dart.

BORI CE: 08-045-017

स संगृह्य स्वयं वाहान्कृष्णौ प्राच्छादयच्छरैः
तत्राद्भुतमपश्याम द्रौणेराशु पराक्रमम्

BORI CE: 08-045-018

अयच्छत्तुरगान्यच्च फल्गुनं चाप्ययोधयत्
तदस्य समरे राजन्सर्वे योधा अपूजयन्

MN DUTT: 06-064-024

स संगृह्य स्वयं वाहान् कृष्णौ प्राच्छादयच्छरैः
तत्राद्भुतमपश्याम द्रौणेराशु पराक्रमम्
प्रायच्छत्तुरगान् यच्च फाल्गुनं चाप्ययोधयत्
यदस्य समरे राजन् सर्वे योधा अपूजयन्

M. N. Dutt: Then himself taking up the reins of horses Drona's son covered Krishna and Arjuna with arrows. He saw a wonderful power in him then. He simultaneously drove his horses and fought with Phalguna. It was spoken highly of by all the warriors in battle, O king.

BORI CE: 08-045-019

यदा त्वग्रस्यत रणे द्रोणपुत्रेण फल्गुनः
ततो रश्मीन्रथाश्वानां क्षुरप्रैश्चिच्छिदे जयः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-064-025

तत: प्रहस्य बीभत्सुद्रौणपुत्रस्य संयुगे
क्षिप्रं रश्मीनताश्वानां क्षुरप्रैश्चिच्छिदे जयः

M. N. Dutt: Then smiling a little, Vibhatsu also named Jaya speedily cut-off the rein of Drouni's horses in battle with a razor-like shaft.

BORI CE: 08-045-020

प्राद्रवंस्तुरगास्ते तु शरवेगप्रबाधिताः
ततोऽभून्निनदो भूयस्तव सैन्यस्य भारत

MN DUTT: 06-064-026

प्राद्रवतंस्तुरगास्ते तु शरवेगप्रपीडिताः
ततोऽभून्निनदो घोरस्तव सैन्यस्य भारत

M. N. Dutt: Assailed with weapons the horses ran away on all sides. There then took place a great havoc of your soldiers.

BORI CE: 08-045-021

पाण्डवास्तु जयं लब्ध्वा तव सैन्यमुपाद्रवन्
समन्तान्निशितान्बाणान्विमुञ्चन्तो जयैषिणः

MN DUTT: 06-064-027

पाण्डवास्तु जयं लब्वा तव सैन्यं समाद्रवन्
समन्तान्निशितान् बाणान् विमुञ्चन्तो जयैषिणः

M. N. Dutt: Having thus accomplished victory the Pandavas, desirous of achieving (further) success, pursued your soldiers, on all sides, making a discharge of arrows.

BORI CE: 08-045-022

पाण्डवैस्तु महाराज धार्तराष्ट्री महाचमूः
पुनः पुनरथो वीरैरभज्यत जयोद्धतैः

MN DUTT: 06-064-028

पाण्डवैस्तु महाराज धार्तराष्ट्री महाचमूः
पुनः पुनरथो वीरैः संयुगे जितकाशिभिः

M. N. Dutt: Your great army was again and again routed by the Pandava warriors desirous of victory.

BORI CE: 08-045-023

पश्यतां ते महाराज पुत्राणां चित्रयोधिनाम्
शकुनेः सौबलेयस्य कर्णस्य च महात्मनः

MN DUTT: 06-064-029

पश्यतां ते महाराज पुत्राणां चित्रयोधिनाम्
शकुनेः सौबलेयस्य कर्णस्य च विशाम्पते

M. N. Dutt: Thereupon in the very presence of your sons, O king, conversant with diverse modes of war-fare, of Subala's son Shakuni and Karna.

BORI CE: 08-045-024

वार्यमाणा महासेना पुत्रैस्तव जनेश्वर
नावतिष्ठत संग्रामे ताड्यमाना समन्ततः

MN DUTT: 06-064-030

वार्यमाणा महासेना पुत्रैस्तव जनेश्वरः
न चातिष्ठत संग्रामे पीड्यमाना समन्ततः

M. N. Dutt: Although prevented, O king, by your sons that great army assailed on all sides did not stop in the battle-field.

BORI CE: 08-045-025

ततो योधैर्महाराज पलायद्भिस्ततस्ततः
अभवद्व्याकुलं भीतैः पुत्राणां ते महद्बलम्

MN DUTT: 06-064-031

ततो योधैर्महाराज पलायद्भिः समन्ततः
अभवद् व्याकुलं भीतं पुत्राणां ते महद् बलम्

M. N. Dutt: The warriors taking to their heels on all sides in numbers a great confusion took place in the vast terror-stricken army of your son.

BORI CE: 08-045-026

तिष्ठ तिष्ठेति सततं सूतपुत्रस्य जल्पतः
नावतिष्ठत सा सेना वध्यमाना महात्मभिः

MN DUTT: 06-064-032

तिष्ठ तिष्ठेति च तत: सूतपुत्रस्य जल्पतः
नावतिष्ठति सा सेना वध्यामाना महात्मभिः

M. N. Dutt: Karna then exclaimed-"Wait wait". But your army, slain by many great warriors, did not wait in the battle-field.

BORI CE: 08-045-027

अथोत्क्रुष्टं महाराज पाण्डवैर्जितकाशिभिः
धार्तराष्ट्रबलं दृष्ट्वा द्रवमाणं समन्ततः

MN DUTT: 06-064-033

अथोत्क्रुष्टं महाराज पाण्डवैर्जितकाशिभिः
धार्तराष्ट्रबलं दृष्ट्वा विद्रुतं वै समन्ततः

M. N. Dutt: Beholding the army of Duryodhana, thus routed on all sides, the Pandavas, filled with the desire of victory, sent up loud war-cries.

BORI CE: 08-045-028

ततो दुर्योधनः कर्णमब्रवीत्प्रणयादिव
पश्य कर्ण यथा सेना पाण्डवैरर्दिता भृशम्

BORI CE: 08-045-029

त्वयि तिष्ठति संत्रासात्पलायति समन्ततः
एतज्ज्ञात्वा महाबाहो कुरु प्राप्तमरिंदम

MN DUTT: 06-064-034

ततो दुर्योधनः कर्णमब्रवीत् प्रणयादिव
पश्य कर्णं महासेना पञ्चालैरर्दिता भृशम्
त्वयि तिष्ठति संत्रासात् पलायनपरायणा
एतज्ज्ञात्वा महाबाहो कुरु प्राप्तमरिंदम

M. N. Dutt: Duryodhana then lovingly said Karna-"See, O Karna, how our army, greatly assailed by the Pandava, is flying on all sides, although you are present here. O repressor of foes, do what you think proper now.

BORI CE: 08-045-030

सहस्राणि च योधानां त्वामेव पुरुषर्षभ
क्रोशन्ति समरे वीर द्राव्यमाणानि पाण्डवैः

MN DUTT: 06-064-035

सहस्राणि च योधानां त्वामेव पुरुषोत्तम
क्रोशन्ति समरे वीर द्राव्यमाणानि पाण्डवैः

M. N. Dutt: Routed by the Pandavas, thousands of our soldiers are calling after you only.

BORI CE: 08-045-031

एतच्छ्रुत्वा तु राधेयो दुर्योधनवचो महत्
मद्रराजमिदं वाक्यमब्रवीत्सूतनन्दनः

MN DUTT: 06-064-036

एतच्छुत्वापि राधेयो दुर्योधनवचो महान्
मद्रराजमिदं वाक्यमब्रवीत प्रहसन्निव

M. N. Dutt: Hearing those weighty words of Duryodhana, Karna, as if smiling, said to the Madra king.

BORI CE: 08-045-032

पश्य मे भुजयोर्वीर्यमस्त्राणां च जनेश्वर
अद्य हन्मि रणे सर्वान्पाञ्चालान्पाण्डुभिः सह
वाहयाश्वान्नरव्याघ्र भद्रेणैव जनेश्वर

MN DUTT: 06-064-037

पश्य मे भुजयोर्वीर्यमस्त्राणं च जनेश्वर
अद्यहन्मि रणे सर्वान पञ्चालन् पाण्डुभिः सह
वाहयाश्वान् नरव्याघ्र भद्रेणैव न संशयः

M. N. Dutt: Behold, O king, the strength of my arms and weapons. I will kill today in battle all the Panchalas and Pandavas. Drive my car, O best of men and every thing will be as I have said.”

BORI CE: 08-045-033

एवमुक्त्वा महाराज सूतपुत्रः प्रतापवान्
प्रगृह्य विजयं वीरो धनुःश्रेष्ठं पुरातनम्
सज्यं कृत्वा महाराज संमृज्य च पुनः पुनः

MN DUTT: 06-064-038

एवमुक्त्वा महाराज सूतपुत्रः प्रतापवान्
प्रगृह्य विजयं वीरो धनुः श्रेष्ठं पुरातनम्
सज्यं कृत्वा महाराज संगृह्य च पुनः पुनः
संनिवार्य च योधान् स सत्येन शपथेन च
प्रायोजयदमेयात्मा भार्गवास्त्रं महाबलः

M. N. Dutt: Having said this, O monarch, the charioteer's son, highly powerful as he was, took up his old victorious bow Vijaya the best of its kind and rubbing again and again its string set it on the bow. Thereupon having assured his army and commanded them to wait in the battle-field, the powerful and highly energetic Karna set Bhargava weapons to his bow-string.

BORI CE: 08-045-034

संनिवार्य च योधान्स्वान्सत्येन शपथेन च
प्रायोजयदमेयात्मा भार्गवास्त्रं महाबलः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-045-035

ततो राजन्सहस्राणि प्रयुतान्यर्बुदानि च
कोटिशश्च शरास्तीक्ष्णा निरगच्छन्महामृधे

MN DUTT: 06-064-039

ततो राजन् सहस्राणि प्रयुतान्यर्बुदानि च
कोटिशश्च शरास्तीक्ष्ण निरगच्छन् महामृधे

M. N. Dutt: There came out in a stream, O king, millions of sharp arrows in that mighty encounter.

BORI CE: 08-045-036

ज्वलितैस्तैर्महाघोरैः कङ्कबर्हिणवाजितैः
संछन्ना पाण्डवी सेना न प्राज्ञायत किंचन

MN DUTT: 06-064-040

ज्वलितैस्तैः शरै
रैः कङ्कबहिणवाजितैः
संछन्ना पाण्डवी सेना न प्राज्ञायत किञ्चन

M. N. Dutt: Covered fully with those shining and dreadful Kanka and peacock-feathered arrows the Pandava soldiers could see nothing in the battle-field.

BORI CE: 08-045-037

हाहाकारो महानासीत्पाञ्चालानां विशां पते
पीडितानां बलवता भार्गवास्त्रेण संयुगे

MN DUTT: 06-064-041

हाहाकारो महानासीत् पञ्चालानां विशाम्पते
पीडितानां बलवता भार्गवास्त्रेण संयुगे

M. N. Dutt: Assailed by the powerful Bhargava weapon in that battle, O king, Panchalas set up loud lamentations.

BORI CE: 08-045-038

निपतद्भिर्गजै राजन्नरैश्चापि सहस्रशः
रथैश्चापि नरव्याघ्र हयैश्चापि समन्ततः

BORI CE: 08-045-039

प्राकम्पत मही राजन्निहतैस्तैस्ततस्ततः
व्याकुलं सर्वमभवत्पाण्डवानां महद्बलम्

MN DUTT: 06-064-042

निपतद्भिर्गजै राजन्नश्चैश्चापि सहस्रशः
रथैश्चापि नरव्याघ्र नरैश्चैव समन्ततः
प्राकम्पत मही राजन् निहतैस्तैः समन्ततः
व्याकुलं सर्वमभवत् पाण्डवानां महद् बलम्

M. N. Dutt: And O king, thousands of elephants, horses, cars and men falling on all sides, the earth began to shake. The great army of the Pandavas quivered from one end to the other.

BORI CE: 08-045-040

कर्णस्त्वेको युधां श्रेष्ठो विधूम इव पावकः
दहञ्शत्रून्नरव्याघ्र शुशुभे स परंतपः

MN DUTT: 06-064-043

कर्णस्त्वेको युधां श्रेष्ठो विधूम इव पावकः
दहशत्रून् नरव्याघ्र शुशुभे स परंतपः

M. N. Dutt: In the meantime while killing his enemies, that foremost of men the great warrior Karna, even destroying his foes, shone like smokeless fire.

BORI CE: 08-045-041

ते वध्यमानाः कर्णेन पाञ्चालाश्चेदिभिः सह
तत्र तत्र व्यमुह्यन्त वनदाहे यथा द्विपाः
चुक्रुशुस्ते नरव्याघ्र यथाप्राग्वा नरोत्तमाः

MN DUTT: 06-064-044

ते वध्यमानां कर्णेन पञ्चालाश्चेदिभिः सह
तत्र तत्र व्यमुह्यन्त वनदाहे यथा द्विपाः

M. N. Dutt: Massacred then by Karna, the Panchalas and Chedis lost their consciousness in the battle-field like elephants when a forest fire rages on.

BORI CE: 08-045-042

तेषां तु क्रोशतां श्रुत्वा भीतानां रणमूर्धनि
धावतां च दिशो राजन्वित्रस्तानां समन्ततः
आर्तनादो महांस्तत्र प्रेतानामिव संप्लवे

MN DUTT: 06-064-045

चुक्रुशुश्च नरव्याघ्र यथा व्याघ्रा नरोत्तमाः
तेषा तु क्रोशतामासीद् भीतानां रणमूर्धनि
धावतां च ततो राजंस्त्रस्तानां च समन्ततः
आर्तनादो महांस्तत्र भूतानामिव सम्ल्वे

M. N. Dutt: The leading warriors sent up war-cries roaring like tigers. Like animals at the hour of universal dissolution the soldiers, terrorstricken and running wildly about in the battlefield,set-up loud cries of lamentation.

BORI CE: 08-045-043

वध्यमानांस्तु तान्दृष्ट्वा सूतपुत्रेण मारिष
वित्रेसुः सर्वभूतानि तिर्यग्योनिगतान्यपि

MN DUTT: 06-064-046

वध्यमानांस्तु तान् दृष्ट्वा सूतपुत्रेण मारिष
वित्रेसुः सर्वभूतानि तिर्यग्योनिगतान्यपि

M. N. Dutt: Seeing them thus slaughtered by the charioteer's son, all creatures, beasts and birds, were terrorised.

BORI CE: 08-045-044

ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः
अर्जुनं वासुदेवं च व्याक्रोशन्त मुहुर्मुहुः
प्रेतराजपुरे यद्वत्प्रेतराजं विचेतसः

MN DUTT: 06-064-047

ते वध्यमानाः समरे सूतपुत्रेण संजयाः
अर्जुनं वासुदेवं च क्रोशन्ति च मुहुर्महुः
प्रेतराजपुरे यद्वत प्रेतराजं विचेतसः

M. N. Dutt: As the spirits call upon the Regent of Death to save them, so the Srinjayas, massacred by Karna, repeatedly prayed to Arjuna and Vasudeva's son to save them.

BORI CE: 08-045-045

अथाब्रवीद्वासुदेवं कुन्तीपुत्रो धनंजयः
भार्गवास्त्रं महाघोरं दृष्ट्वा तत्र सभीरितम्

MN DUTT: 06-064-048

श्रुत्वा तु निनदं तेषां वध्यता कर्णसायकैः
अथाब्रवीद् वासुदेवं कुन्तीपुत्रो धनंजयः
भार्गवास्त्रं महाघोरं दृष्ट्वा तत्र समीरितम्

M. N. Dutt: Beholding there the discharge of the dreadful Bhargava weapon and hearing the cries of his men slaughtered by Karna, with arrows Kunti's son Dhananjaya said to Krishna. can

BORI CE: 08-045-046

पश्य कृष्ण महाबाहो भार्गवास्त्रस्य विक्रमम्
नैतदस्त्रं हि समरे शक्यं हन्तुं कथंचन

MN DUTT: 06-064-049

पश्य कुष्ण महाबाहो भार्गवास्त्रस्य विक्रमम्
नैतदस्त्रं हि समरे शक्यं हन्तुं कथञ्चन

M. N. Dutt: Beholding there the discharge of the dreadful Bhargava weapon. No one withstand it in battle.

BORI CE: 08-045-047

सूतपुत्रं च संरब्धं पश्य कृष्ण महारणे
अन्तकप्रतिमं वीरं कुर्वाणं कर्म दारुणम्

MN DUTT: 06-064-050

सूतपुत्रं च संरब्धं पश्य कृष्ण महारणे
अन्तकप्रतिमं वीर्ये कुर्वाणं कर्म दारुणम्

M. N. Dutt: Behold again in this great encounter O Krishna, the great son of a charioteer, resembling Death himself in power and performing a dreadful feat.

BORI CE: 08-045-048

सुतीक्ष्णं चोदयन्नश्वान्प्रेक्षते मां मुहुर्मुहुः
न च पश्यामि समरे कर्णस्य प्रपलायितम्

MN DUTT: 06-064-051

अभीक्ष्णं चोदयन्नश्वान् प्रेक्षते मां मुहुर्मुहुः
न च पश्यामि समरे कर्णं प्रति पलायितुम्

M. N. Dutt: Repeatedly urging on his horses he is looking at me. I will not be able to tear me away from Karna in battle.

BORI CE: 08-045-049

जीवन्प्राप्नोति पुरुषः संख्ये जयपराजयौ
जितस्य तु हृषीकेश वध एव कुतो जयः

MN DUTT: 06-064-052

जीवन् प्राप्नोति पुरुषः संख्ये जयपराजयौ
मृतस्य तु हृषीकेश भङ्ग एव कुतो जयः

M. N. Dutt: If a man survives he either meets with success or defeat in battle. To one dead, O Hrishikesh, death itself is a victory.

Corresponding verse not found in BORI CE

MN DUTT: 06-064-053

एवमुक्तस्तु पार्थेन कृष्णो मतिमतां वरम्
धनंजयमुवाचेदं प्राप्तकालमरिंदमम्

M. N. Dutt: Thus addressed by Partha, Krishna, the subduer of his enemies, said to Dhananjaya, the foremost of the wise, the following suitable to the occasion.

Corresponding verse not found in BORI CE

MN DUTT: 06-064-054

कर्णेनहि दृढं राजा कुन्तीपुत्रः परिक्षितः
तं दृष्ट्वाऽऽश्वास्य च पुनः कर्णं पार्थ वधिष्यसि

M. N. Dutt: The royal son of Kunti has been greatly wounded by Karna. Seeing him first you will afterwards kill Karna.

BORI CE: 08-045-050

ततो जनार्दनः प्रायाद्द्रष्टुमिच्छन्युधिष्ठिरम्
श्रमेण ग्राहयिष्यंश्च कर्णं युद्धेन मारिष

MN DUTT: 06-064-055

एवमुक्त्वा पुनः प्रायाद् द्रष्टुमिच्छन् युधिष्ठिरम्
श्रमेण ग्राहयिष्यंश्च युद्धे कर्ण विशाम्पते

M. N. Dutt: Then Janardana proceeded to Yudhishthira, thinking, O king, that Karna, in the meantime, would be worn our with fatigue in battle.

BORI CE: 08-045-051

अर्जुनं चाब्रवीत्कृष्णो भृशं राजा परिक्षतः
तमाश्वास्य कुरुश्रेष्ठ ततः कर्णं हनिष्यसि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-045-052

ततो धनंजयो द्रष्टुं राजानं बाणपीडितम्
रथेन प्रययौ क्षिप्रं संग्रामे केशवाज्ञया

MN DUTT: 06-064-056

ततो धनंजयो द्रष्टुं राजानं बाणपीडितम्
रथेन प्रययौ क्षिप्रं संग्रामात् केशवाज्ञया

M. N. Dutt: see Himself too being desirous of seeing the king thus wounded with arrows, Dhananjaya, at the bidding of Keshava, left the battle and went on his car.

BORI CE: 08-045-053

गच्छन्नेव तु कौन्तेयो धर्मराजदिदृक्षया
सैन्यमालोकयामास नापश्यत्तत्र चाग्रजम्

BORI CE: 08-045-054

युद्धं कृत्वा तु कौन्तेयो द्रोणपुत्रेण भारत
दुःसहं वज्रिणा संख्ये पराजिग्ये भृगोः सुतम्

MN DUTT: 06-064-057

गच्छन्नेव तु कौन्तेयो धर्मराजदिदृक्षया
सैन्यमालोकयामास नापश्यत् तत्रचाग्रजम्
युद्धं कृत्वा तु कौन्तेयो द्रोणपुत्रेण भारत
दुःसह वज्रिणा संख्ये पराजित्य गुरोः सुतम्

M. N. Dutt: O Bharata! Arjuna, the son of Kunti subsequent to the bitter defeat he gave to the son of preceptor, (Ashvatthama) tough to face for Indra, the holder of thunderbolt, threw a cursory eye on the whole army while he was leaving from there to see Dharmaraja. However, he could not see his elder brother there.

BORI CE: 08-045-055

द्रौणिं पराजित्य ततोग्रधन्वा; कृत्वा महद्दुष्करमार्यकर्म
आलोकयामास ततः स्वसैन्यं; धनंजयः शत्रुभिरप्रधृष्यः

MN DUTT: 06-065-001

संजय उवाच द्रौणि पराजित्य ततोऽग्रधन्वा कृत्वा महद् दुष्करं शूरकर्म
आलोकयामास ततः स्वसैन्यं धनंजयः शत्रुभिरप्रधृष्यः

M. N. Dutt: Sanjaya said Having vanquished Drona's son and performed a highly difficult and heroic task, Dhananjaya, ever irrepressible to his enemies, with a bow ready in his hands, eyed his own army.

BORI CE: 08-045-056

स युध्यमानः पृतनामुखस्था;ञ्शूराञ्शूरो हर्षयन्सव्यसाची
पूर्वापदानैः प्रथितैः प्रशंस;न्स्थिरांश्चकारात्मरथाननीके

MN DUTT: 06-065-002

स युध्यमानान् पृतनामुखस्थान् शूरः शूरान् हर्षयन् सव्यसाची
पूर्वप्रहारैर्मथितान् प्रशंसन् स्थिरांश्चकारत्मरथाननीके

M. N. Dutt: Cheering up the warriors that were still fighting at the heads of their respective detachments and speaking highly of their former successes Arjuna enjoined his carwarriors to be at their posts.

BORI CE: 08-045-057

अपश्यमानस्तु किरीटमाली; युधि ज्येष्ठं भ्रातरमाजमीढम्
उवाच भीमं तरसाभ्युपेत्य; राज्ञः प्रवृत्तिस्त्विह केति राजन्

MN DUTT: 06-065-003

अपश्यमानस्तु किरीटमाली युधिष्ठिरं भ्रातरमाजमीढम्
उवाच भीमं तरसाभ्युपेत्य राज्ञः प्रवृत्तिं त्विह कुत्र राजा

M. N. Dutt: Not finding his brother Yudhishthira, a descendant of Ajamida, Arjuna quickly approached Bhima and inquired of the king's whereabouts, saying “Where is the king?"

BORI CE: 08-045-058

भीम उवाच
अपयात इतो राजा धर्मपुत्रो युधिष्ठिरः
कर्णबाणविभुग्नाङ्गो यदि जीवेत्कथंचन

MN DUTT: 06-065-004

भीमसेन उवाच अपयात इतो राजा धर्मपुत्रो युधिष्ठिरः
कर्मबाणाभितप्ताङ्गो यदि जीवेत् कथञ्चन्

M. N. Dutt: Bhima said Wounded with Karna's arrows the pious king Yudhishthira had gone away from here. I doubt if he still survives.

BORI CE: 08-045-059

अर्जुन उवाच
तस्माद्भवाञ्शीघ्रमितः प्रयातु; राज्ञः प्रवृत्त्यै कुरुसत्तमस्य
नूनं हि विद्धोऽतिभृशं पृषत्कैः; कर्णेन राजा शिबिरं गतोऽसौ

MN DUTT: 06-065-005

अर्जुन उवाच तस्माद् भवाशीघ्रमितः प्रयातु राज्ञः प्रवृत्यै कुरुसत्तमस्य
नूनं स विद्धोनऽतिभृशं पृषत्कैः कर्णेन राजा शिबिरं गतोऽसौ

M. N. Dutt: Arjuna said For this very reason proceed you quickly from here and bring the news of the king, that foremost of Kurus. Forsooth, greatly wounded with Karna's arrows the king has gone to his camp.

BORI CE: 08-045-060

यः संप्रहारे निशि संप्रवृत्ते; द्रोणेन विद्धोऽतिभृशं तरस्वी
तस्थौ च तत्रापि जयप्रतीक्षो; द्रोणेन यावन्न हतः किलासीत्

MN DUTT: 06-065-006

द्रोणेन विद्धोऽतिभृशं तरस्वी
तस्थौ स तत्रापि जयप्रतीक्षो द्रोणोऽपियावन्न हत: किलासीत्

M. N. Dutt: Although struck greatly with sharpened arrows by Drona's son the king still waited in the battle-field, desirous of victory, until Drona was slain.

BORI CE: 08-045-061

स संशयं गमितः पाण्डवाग्र्यः; संख्येऽद्य कर्णेन महानुभावः
ज्ञातुं प्रयाह्याशु तमद्य भीम; स्थास्याम्यहं शत्रुगणान्निरुध्य

MN DUTT: 06-065-007

स संशयं गमितः पाण्डवाग्र्यः संख्येऽद्य कर्णेन महानुभावः
ज्ञातुं प्रयाह्यासु तमद्य भीम स्थास्याम्यहं शत्रुगणान् निरुद्धय

M. N. Dutt: The high-minded chief of Pandus, undoubtedly met with peril in battle through Karna. go quickly, Bhima and learn of his condition. I will wait here and oppose the enemy.

BORI CE: 08-045-062

भीम उवाच
त्वमेव जानीहि महानुभाव; राज्ञः प्रवृत्तिं भरतर्षभस्य
अहं हि यद्यर्जुन यामि तत्र; वक्ष्यन्ति मां भीत इति प्रवीराः

MN DUTT: 06-065-008

भीमसेन उवाच त्वमेव जानाहिह महानुभाव राज्ञः प्रवृत्तिं भरतर्षभस्य
अहं हि यद्यर्जुन याम्यमित्रा वदन्ति मां भीत इति प्रवीराः

M. N. Dutt: Bhima said O illustrious and leading descendant of Bharata, better go yourself and enquire after the king, If I go, O Arjuna, the leading warriors will explain that I am rightened in battle.

BORI CE: 08-045-063

ततोऽब्रवीदर्जुनो भीमसेनं; संशप्तकाः प्रत्यनीकं स्थिता मे
एतानहत्वा न मया तु शक्य;मितोऽपयातुं रिपुसंघगोष्ठात्

MN DUTT: 06-065-009

ततोऽब्रवीदर्जुनो भीमसेनं संशप्तकाः प्रत्यनीकं स्थिता मे
मितोऽपयातुं रिपुसङ्घगोष्ठात्

M. N. Dutt: Then Arjuna said to Bhimasena-"The Samsaptakas are before my army, without killing these my enemies I cannot leave the post."

BORI CE: 08-045-064

अथाब्रवीदर्जुनं भीमसेनः; स्ववीर्यमाश्रित्य कुरुप्रवीर
संशप्तकान्प्रतियोत्स्यामि संख्ये; सर्वानहं याहि धनंजयेति

MN DUTT: 06-065-010

अथाब्रवीदर्जुनं भीमसेनः स्ववीर्यमासाद्य कुरुप्रवीर
संशप्तकान् प्रतियोत्स्यामि संख्ये सर्वानहं याहि धनंजय त्वम्

M. N. Dutt: Bhima replied then to Arjuna-"O foremost of Kurus, with the aid of my own power, I will encounter the Samsaptakas in battle, you better go yourself, O Dhananjaya.

BORI CE: 08-045-065

तद्भीमसेनस्य वचो निशम्य; सुदुर्वचं भ्रातुरमित्रमध्ये
द्रष्टुं कुरुश्रेष्ठमभिप्रयातुं; प्रोवाच वृष्णिप्रवरं तदानीम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-065-011

संजय उवाच तद् भीमसेनस्य वचो निशम्य सुदुष्करं भ्रातुरमित्रमध्ये
संशप्तकानीकमसामेकः सुदुष्करं धारयामीति पार्थः
उवाच नारायणमप्रमेय कपिध्वजः सत्यपराक्रमस्य
स्तदाहवे सत्यवतो महात्मा
द्रष्टुं कुरुश्रेष्ठमभिप्रयास्यन् प्रोवाच वृष्णिप्रवरं तदानीम्

M. N. Dutt: Sanjaya said Arjuna reported the promise made by Bhimasena, his brother that he shall face the whole army of chivalrous Samsaptakas alone to Sri Krishna, the god incarnated of Narayana and descendant of Vrishni clan. It was really very tough to materialise. Hence, he immediately inclined to see Yudhishthira for consult. In the meantime, he said to lord Krishna-

BORI CE: 08-045-066

चोदयाश्वान्हृषीकेश विगाह्यैतं रथार्णवम्
अजातशत्रुं राजानं द्रष्टुमिच्छामि केशव

MN DUTT: 06-065-012

अर्जुन उवाच चोदयाश्वान् हृषीकेश विहायैतद् बलार्णवम्
अजातशत्रु राजानं द्रष्टुमिच्छामि केशव

M. N. Dutt: Arjuna said “Leave this ocean-like army, O Hrishikesha and drive the horses. I wish to see, OKeshava, the king who has no enemies."

BORI CE: 08-045-067

ततो हयान्सर्वदाशार्हमुख्यः; प्राचोदयद्भीममुवाच चेदम्
नैतच्चित्रं तव कर्माद्य वीर; यास्यामहे जहि भीमारिसंघान्

MN DUTT: 06-065-013

संजय उवाच ततो हयान् सर्वदाशार्हमुख्यः प्रचोदयन् भीममुवाच चेदम्
नैतचित्रं तव कर्माद्य भीम यास्माम्यहं पार्थारिसंघान्

M. N. Dutt: While he was about to drive the horses, the foremost of Dasharhas said to Bhima-"If it nothing wonder for you, O Bhima. Kill the enemies of Partha.

BORI CE: 08-045-068

ततो ययौ हृषीकेशो यत्र राजा युधिष्ठिरः
शीघ्राच्छीघ्रतरं राजन्वाजिभिर्गरुडोपमैः

MN DUTT: 06-065-014

ततो ययौ हृषीकेश यत्र राजा युधिष्ठिरः
शीघ्रच्छीघ्रतरं राजन् वीजिभिर्गरुडोपमैः

M. N. Dutt: Thereupon Hrishikesha drove quickly where Yudhishthira was. Quickly was he borne there, O king, by the horses resembling Garuda himself.

BORI CE: 08-045-069

प्रत्यनीके व्यवस्थाप्य भीमसेनमरिंदमम्
संदिश्य चैव राजेन्द्र युद्धं प्रति वृकोदरम्

BORI CE: 08-045-070

ततस्तु गत्वा पुरुषप्रवीरौ; राजानमासाद्य शयानमेकम्
रथादुभौ प्रत्यवरुह्य तस्मा;द्ववन्दतुर्धर्मराजस्य पादौ

MN DUTT: 06-065-015

प्रत्यनीके व्यवस्थाप्य भीमसेनमरिंदमम्
संदिश्य चैतं राजेन्द्र युद्धं प्रति वृकोदरम्
ततस्तु गत्वा पुरुषप्रवीरौ राजानमासाद्य शयानमेकम्
रथादुभौ प्रत्यवरुद्य तस्माद् ववन्तुर्धर्मराजस्य पादौ

M. N. Dutt: He had left there Bhimasena, the slayer of his enemies, O king, then driving in their car those two heroes approached the king who was lying alone on his bed. They got down from the car and saluted the feet of the righteous Yudhishthira.

BORI CE: 08-045-071

तौ दृष्ट्वा पुरुषव्याघ्रौ क्षेमिणौ पुरुषर्षभ
मुदाभ्युपगतौ कृष्णावश्विनाविव वासवम्

BORI CE: 08-045-072

तावभ्यनन्दद्राजा हि विवस्वानश्विनाविव
हते महासुरे जम्भे शक्रविष्णू यथा गुरुः

MN DUTT: 06-065-016

तं दृष्ट्वा पुरुष व्याघ्रं क्षेमिणं पुरुर्षभम्
मुदाभ्युपगतौ कृष्णावश्विनाविव वासवम्
तावभ्यनन्दद् राजापि विवस्वानविनाविव
हते महासुरे जम्भे शक्रविष्णू यथा गुरुः

M. N. Dutt: Seeing that foremost of men safe and sound the two Krishnas were filled with delight as the two Ashvins are on seeing Indra. As Vivasvan congratulated the two Asvinis, as Vrihaspati congratulated Indra and Vishnu after they had killed the powerful Asura Jambha so the king congratulated them both.

BORI CE: 08-045-073

मन्यमानो हतं कर्णं धर्मराजो युधिष्ठिरः
हर्षगद्गदया वाचा प्रीतः प्राह परंतपौ

MN DUTT: 06-065-017

मन्यमानो हतं कर्णं धर्मराजो युधिष्ठिरः
हर्षगद्गदया वाचा प्रीतः प्राह परंतपः

M. N. Dutt: Thinking that Karna had been killed the virtuous king was delighted and he then addressed them thus, with his with his accents suppressed with joy.

Corresponding verse not found in BORI CE

MN DUTT: 06-065-018

संजय उवाच अथोपयातौ पृथुलोहिताक्षौ शरचिताङ्गौ रुधिरप्रदिग्धौ
समीक्ष्य सेनाग्रनरप्रवीरौ युधिष्ठिरो वाक्यमिदं बभाषे

M. N. Dutt: Sanjaya said Sri Krishna and Arjuna, the fore-front fighter in battle, the eminent warrior, having huge and red eyes when approached closer, the arrows stuck in their all organs of body were seen. They soaked in blood. Yudhishthira, on seeing them, started talking in following manner-

Home | About | Back to Book 08 Contents | ← Chapter 44 | Chapter 46 →