Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 044

BORI CE: 08-044-001

धृतराष्ट्र उवाच
निवृत्ते भीमसेने च पाण्डवे च युधिष्ठिरे
वध्यमाने बले चापि मामके पाण्डुसृञ्जयैः

MN DUTT: 06-061-001

धृतराष्ट्र उवाच निवृत्ते भीमसेने च पाण्डवे च युधिष्ठिरे
वध्यमाने बले चापि मामके पाण्डुसृञ्जयैः
द्रवमाणे बलौघे च निरानन्दे मुहुर्मुहुः
किमकुर्वन्त कुरवस्तन्ममाचक्ष्व संजय

M. N. Dutt: Dhritarashtra said When Bhimasena and Pandu's Yudhishthira were fighting, when my soldiers were being killed by the Pandavas and Srinjayas, when my army was routed and dispirited tell me, O Sanjaya, what did the Kauravas do. son

BORI CE: 08-044-002

द्रवमाणे बलौघे च निराक्रन्दे मुहुर्मुहुः
किमकुर्वन्त कुरवस्तन्ममाचक्ष्व संजय

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-044-003

संजय उवाच
दृष्ट्वा भीमं महाबाहुं सूतपुत्रः प्रतापवान्
क्रोधरक्तेक्षणो राजन्भीमसेनमुपाद्रवत्

MN DUTT: 06-061-002

संजय उवाच दृष्ट्वा भीमं महाबाहुं सूतपुत्रः प्रतापवान्
क्रोधरक्तेक्षणो राजन् भीमसेनमुपाद्रवत्

M. N. Dutt: Sanjaya said Seeing the mighty-armed Bhima the valiant Karna, with eyes, reddened in anger, rushed towards him.

BORI CE: 08-044-004

तावकं च बलं दृष्ट्वा भीमसेनात्पराङ्मुखम्
यत्नेन महता राजन्पर्यवस्थापयद्बली

MN DUTT: 06-061-003

तावकं तु बलं दृष्ट्वा भीमसेनात् पराङ्मुखम्
यत्नेन महता राजन् पर्यवस्थापयद् बली

M. N. Dutt: Beholding your soldiers routed by Bhima the powerful Karna rallied them again with great exertion.

BORI CE: 08-044-005

व्यवस्थाप्य महाबाहुस्तव पुत्रस्य वाहिनीम्
प्रत्युद्ययौ तदा कर्णः पाण्डवान्युद्धदुर्मदान्

BORI CE: 08-044-006

प्रत्युद्ययुस्तु राधेयं पाण्डवानां महारथाः
धुन्वानाः कार्मुकाण्याजौ विक्षिपन्तश्च सायकान्

MN DUTT: 06-061-004

व्यवस्थाप्य महाबाहुस्तव पुत्रस्य वाहिनीम्
प्रत्युद्ययौ तदा कर्णः पाण्डवान् युद्धदुर्मदान्
प्रत्युद्ययुस्तु राधेयं पाण्डवानां महारथाः
धुन्वानाः कार्मुकाण्याजौ विक्षिपन्तश्च सायकान्

M. N. Dutt: Having collected your son's force the largearmed Karna advanced against the heroic Pandavas invincible in battle. Drawing their bows and discharging arrows the great carwarriors of the Pandavas advanced against the son of Radha.

BORI CE: 08-044-007

भीमसेनः शिनेर्नप्ता शिखण्डी जनमेजयः
धृष्टद्युम्नश्च बलवान्सर्वे चापि प्रभद्रकाः

BORI CE: 08-044-008

पाञ्चालाश्च नरव्याघ्राः समन्तात्तव वाहिनीम्
अभ्यद्रवन्त संक्रुद्धाः समरे जितकाशिनः

MN DUTT: 06-061-005

भीमसेनः शिनेनप्ता शिखण्डी जनमेजयः
धृष्टद्युम्नश्च बलवान् सर्वे चापि प्रभद्रकाः
जिघांसन्तो नरव्याघ्राः समन्तात् तव वाहिनीम्
अभ्यद्रवन्त संक्रुद्धाः समरे जितकाशिनः

M. N. Dutt: Worked up with anger and desiring for victory Bhimasena, the grandson of Sini, Shikhandi Janamejaya, the powerful Dhristadyumna, all the Prabhadrakas and the Panchalas advanced furiously from all directions against your army.

BORI CE: 08-044-009

तथैव तावका राजन्पाण्डवानामनीकिनीम्
अभ्यद्रवन्त त्वरिता जिघांसन्तो महारथाः

MN DUTT: 06-061-006

तथैव तावका राजन् पाण्डवानामनीकिनीम्
अभ्यद्रवन्त त्वरिता जिघांसन्तो महारथाः

M. N. Dutt: In the same way the powerful car-warriors of your host speedily advanced against the Pandava army desirous of killing them.

BORI CE: 08-044-010

रथनागाश्वकलिलं पत्तिध्वजसमाकुलम्
बभूव पुरुषव्याघ्र सैन्यमद्भुतदर्शनम्

MN DUTT: 06-061-007

रथनागाश्वकलिलं पत्तिध्वद समाकुलम्
बभूव पुरुषव्याघ्र सैन्यमद्भुतदर्शनम्

M. N. Dutt: The hosts, abounding in cars, elephants, the cavalry and infantry, looked exceedingly wonderful.

BORI CE: 08-044-011

शिखण्डी च ययौ कर्णं धृष्टद्युम्नः सुतं तव
दुःशासनं महाराज महत्या सेनया वृतम्

MN DUTT: 06-061-008

शिखण्डी च ययौ कर्ण धृष्टद्युम्नः सुतं तव
दुःशासनं महाराज महत्या सेनया वृत्तम्

M. N. Dutt: Shikhandi rushed against Karna and Dhristadyumna, accompanied by a great force, proceeded against your son Dushasana.

BORI CE: 08-044-012

नकुलो वृषसेनं च चित्रसेनं युधिष्ठिरः
उलूकं समरे राजन्सहदेवः समभ्ययात्

MN DUTT: 06-061-009

नकुलो वृषसेनं तु चित्रसेनं युधिष्ठिरः
उलूकं समरे राजन् सहदेवः समभ्ययात्

M. N. Dutt: Nakula against Vrishasena and Yudhishthira advanced against Chitrasena; Sahadeva proceeded against Uluka in that battle. two ran

BORI CE: 08-044-013

सात्यकिः शकुनिं चापि भीमसेनश्च कौरवान्
अर्जुनं च रणे यत्तं द्रोणपुत्रो महारथः

MN DUTT: 06-061-010

सात्यकिः शकुनि चापि द्रौपदेयाश्च कौरवान्
अर्जुनं च रणे यत्तो द्रोणपुत्रो महारथः

M. N. Dutt: Satyaki proceeded against Shakuni and the sons of Draupadi against other Kauravas. And the great car-warrior Drona's son proceeded against Arjuna in that battle.

BORI CE: 08-044-014

युधामन्युं महेष्वासं गौतमोऽभ्यपतद्रणे
कृतवर्मा च बलवानुत्तमौजसमाद्रवत्

MN DUTT: 06-061-011

युधामन्युं महेष्वासं गौतमोऽभ्यपतद्रणे
कृतवर्मा च बलवानुत्तमौजसमाद्रवत्

M. N. Dutt: Gautama encountered in battle the great bowman Yudhamanyu. And the powerful Kritavarma rushed against Uttamoujasa.

BORI CE: 08-044-015

भीमसेनः कुरून्सर्वान्पुत्रांश्च तव मारिष
सहानीकान्महाबाहुरेक एवाभ्यवारयत्

MN DUTT: 06-061-012

भीमसेनः कुरून् सर्वान् पुत्रांश्च तव मारिष
सहानीकान् महाबाहुरेक एव न्यवारयत्

M. N. Dutt: The large-armed Bhimasena alone withstood all your sons with their armies.

BORI CE: 08-044-016

शिखण्डी च ततः कर्णं विचरन्तमभीतवत्
भीष्महन्ता महाराज वारयामास पत्रिभिः

MN DUTT: 06-061-013

शिखण्डी तु ततः कर्ण विचरन्तमभीतवत्
भीष्महन्ता महाराज वारयामास पत्रिभिः

M. N. Dutt: Thereupon Shikhandi, the slayer of Bhishma, with winged arrows, obstructed Karna ranging fearlessly in the battle-field).

BORI CE: 08-044-017

प्रतिरब्धस्ततः कर्णो रोषात्प्रस्फुरिताधरः
शिखण्डिनं त्रिभिर्बाणैर्भ्रुवोर्मध्ये व्यताडयत्

MN DUTT: 06-061-014

प्रतिरुद्धस्ततः कर्णो रोषात् प्रस्फुरिताधरः
शिखण्डिनं त्रिभिर्बाणैभ्रुवोर्मध्येऽभ्यताडयत्

M. N. Dutt: Thus obstructed and with his lips trembling in anger Karna struck Shikhandi on the forehead with three arrows.

BORI CE: 08-044-018

धारयंस्तु स तान्बाणाञ्शिखण्डी बह्वशोभत
राजतः पर्वतो यद्वत्त्रिभिः शृङ्गैः समन्वितः

MN DUTT: 06-061-015

धारयंस्तु स तान् बाणाशिखण्डी बह्वशोभत
राजतः पर्वतो यद्वत् त्रिभिः शृङ्गैरिवोत्थितैः

M. N. Dutt: Carrying three arrows Shikhandi shone there like a silver mountain with three elevated summits.

BORI CE: 08-044-019

सोऽतिविद्धो महेष्वासः सूतपुत्रेण संयुगे
कर्णं विव्याध समरे नवत्या निशितैः शरैः

MN DUTT: 06-061-016

सोऽतिविद्धो महेष्वासः सूतपुत्रेण संयुगे
कर्ण विव्याध समरे नवत्या निशितैः शरैः

M. N. Dutt: Sorely wounded by Karna in that battle that great bowman struck him in return with ninety sharp arrows.

BORI CE: 08-044-020

तस्य कर्णो हयान्हत्वा सारथिं च त्रिभिः शरैः
उन्ममाथ ध्वजं चास्य क्षुरप्रेण महारथः

MN DUTT: 06-061-017

तस्य कर्णो हयान् हत्वा सारथिं च त्रिभिः शरैः
उन्ममाथ ध्वजं चास्य क्षुरप्रेण महारथः

M. N. Dutt: Having slain his horses and driver with three arrows the great car-warrior Karna struck down his standard with a razor-shaped arrow.

BORI CE: 08-044-021

हताश्वात्तु ततो यानादवप्लुत्य महारथः
शक्तिं चिक्षेप कर्णाय संक्रुद्धः शत्रुतापनः

MN DUTT: 06-061-018

हताश्वात्तु ततो यानादवप्लुत्य महारथः
शक्तिं चिक्षेप कर्णाय संक्रुद्ध शत्रुतापनः

M. N. Dutt: Then jumping down from his horseless car that great car-warrior, the aggrandiser of his enemies, discharged a dart in anger at Karna.

BORI CE: 08-044-022

तां छित्त्वा समरे कर्णस्त्रिभिर्भारत सायकैः
शिखण्डिनमथाविध्यन्नवभिर्निशितैः शरैः

MN DUTT: 06-061-019

तां छित्वा समरे कर्णस्त्रिभिारत सायकैः
शिखण्डिनमथाविध्यन्नवभिर्निशितैः शरैः

M. N. Dutt: Cutting it off in battle with three arrows Karna struck Shikhandi with nine sharp arrows.

BORI CE: 08-044-023

कर्णचापच्युतान्बाणान्वर्जयंस्तु नरोत्तमः
अपयातस्ततस्तूर्णं शिखण्डी जयतां वरः

MN DUTT: 06-061-020

कर्णचापच्युतान् बाणान् वर्जयंस्तु नरोत्तमः
अपयातस्तस्तूर्णं शिखण्डी भृशविक्षतः

M. N. Dutt: Avoiding arrows shot off Karna's bow Shikhandi, greatly wounded, quickly retreated from the field.

BORI CE: 08-044-024

ततः कर्णो महाराज पाण्डुसैन्यान्यशातयत्
तूलराशिं समासाद्य यथा वायुर्महाजवः

MN DUTT: 06-061-021

ततः कर्णो महाराज पाण्डुसैन्यान्यशातयत्
तूलराशि समासाद्य यथा वायुर्महाबलः

M. N. Dutt: O king, then Karna fell on the Pandava army as the violent wind disperses a pack of cotton.

BORI CE: 08-044-025

धृष्टद्युम्नो महाराज तव पुत्रेण पीडितः
दुःशासनं त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे

MN DUTT: 06-061-022

धृष्टद्युम्नो महाराज तव पुत्रेण पीडितः
दुःशासनं त्रिभिर्बाणैः प्रत्यविध्यत स्तनान्तरे

M. N. Dutt: Wounded by your son Dhristadyumna struck, in return, Dushasana on the breast with three arrows.

BORI CE: 08-044-026

तस्य दुःशासनो बाहुं सव्यं विव्याध मारिष
शितेन रुक्मपुङ्खेन भल्लेन नतपर्वणा

MN DUTT: 06-061-023

तस्य दुःशासनो बाहुं सव्यं विव्याध मारिष
स तेन रुक्मपुड्वेन भल्लेनानतपर्वणा

M. N. Dutt: Then Dushasana struck the left arm of his enemy with a sharp gold feathered, winged arrows.

BORI CE: 08-044-027

धृष्टद्युम्नस्तु निर्विद्धः शरं घोरममर्षणः
दुःशासनाय संक्रुद्धः प्रेषयामास भारत

MN DUTT: 06-061-024

धृष्टद्युम्नस्तु निर्विद्धः शरं घोरममर्षणः
दुःशासनाय संक्रुद्धः प्रेषयामास भारत

M. N. Dutt: Thus wounded and filled with terrible rage Dhristadyumna shot arrows at Dushasana.

BORI CE: 08-044-028

आपतन्तं महावेगं धृष्टद्युम्नसमीरितम्
शरैश्चिच्छेद पुत्रस्ते त्रिभिरेव विशां पते

MN DUTT: 06-061-025

आपतन्तं महावेगं धृष्टद्युम्नसमीरितम्
शरैश्चिच्छेद पुत्रस्ते त्रिभिरेव विशाम्पते

M. N. Dutt: O king, with three arrows your son cut-off the shaft discharged by Dhristadyumna which was about to fall with great force.

BORI CE: 08-044-029

अथापरैः सप्तदशैर्भल्लैः कनकभूषणैः
धृष्टद्युम्नं समासाद्य बाह्वोरुरसि चार्दयत्

MN DUTT: 06-061-026

अथान्यैः सप्तदशभिर्भल्लैः कनकभूषणैः
धृष्टद्युम्नं मसासाद्य बाह्वोरुरसि चार्पयत्

M. N. Dutt: Then approaching Dhristadyumna he struck him on the breast and two arms with seventeen other gold winged arrows.

BORI CE: 08-044-030

ततः स पार्षतः क्रुद्धो धनुश्चिच्छेद मारिष
क्षुरप्रेण सुतीक्ष्णेन तत उच्चुक्रुशुर्जनाः

MN DUTT: 06-061-027

ततः स पार्षतः क्रुद्धो धनुश्चिच्छेद मारिष
क्षुरप्रेण सुतीक्ष्णेन तत उचुक्रुशुर्जनाः

M. N. Dutt: Then worked up with anger Prisata's son cut-off his bow with a sharp razor shaped arrow at which all his people shouted out.

BORI CE: 08-044-031

अथान्यद्धनुरादाय पुत्रस्ते भरतर्षभ
धृष्टद्युम्नं शरव्रातैः समन्तात्पर्यवारयत्

MN DUTT: 06-061-028

अथान्यद् धनुरादाय पुत्रस्ते प्रहसन्निव
धृष्टद्युमं शरव्रातः समन्तात् पर्यवारयत्

M. N. Dutt: Your son, however, taking up another bow, smilingly covered Dhristadyumna with wounds of arrows.

BORI CE: 08-044-032

तव पुत्रस्य ते दृष्ट्वा विक्रमं तं महात्मनः
व्यहसन्त रणे योधाः सिद्धाश्चाप्सरसां गणाः

MN DUTT: 06-061-029

तव पुत्रस्य ते दृष्ट्वा विक्रमं सुमहात्मनः
व्यस्मयन्त रणे योधाः सिद्धाश्चाप्सरसां गणाः

M. N. Dutt: Beholding the prowess of your high-souled son all the warriors in the field, Siddhas and Apsaras were filled surprise.

Corresponding verse not found in BORI CE

MN DUTT: 06-061-030

धृष्टद्युम्नं न पश्याम घटमानं महाबलम्
दुःशासनेन संरुद्धं सिंहेनव महगजम्

M. N. Dutt: We saw the highly powerful Dhristadyumna obstructed by Dushasana like a huge elephant checked by a lion.

Corresponding verse not found in BORI CE

MN DUTT: 06-061-031

ततः सरथनागाश्वाः पञ्चालाः पाण्डुपूर्वज
सेनापतिं परीप्सन्तो रुरुधुस्तनयं तव

M. N. Dutt: Then desirous of rescuing their generalissimo, O elder brother of Pandu, the Panchala car-warriors, elephants and horses surrounded your son.

BORI CE: 08-044-033

ततः प्रववृते युद्धं तावकानां परैः सह
घोरं प्राणभृतां काले घोररूपं परंतप

MN DUTT: 06-061-032

ततः प्रववृत्ते युद्धं तावकानां परैः सह
घोरं प्राणभृतां काले भीमरूपं परंतप

M. N. Dutt: O slayer of enemies, then ensued a dreadful and destructive encounter between your people and your enemy's host.

BORI CE: 08-044-034

नकुलं वृषसेनस्तु विद्ध्वा पञ्चभिरायसैः
पितुः समीपे तिष्ठन्तं त्रिभिरन्यैरविध्यत

MN DUTT: 06-061-033

नकुलं वृषसेनस्तु भित्वा पञ्चभिरायसैः
पितुः समीपे तिष्ठन् वै त्रिभिरन्यैरविध्यत

M. N. Dutt: Standing by his father's side Vrishasena struck Nakula with five iron arrows and again wounded with three others.

BORI CE: 08-044-035

नकुलस्तु ततः क्रुद्धो वृषसेनं स्मयन्निव
नाराचेन सुतीक्ष्णेन विव्याध हृदये दृढम्

MN DUTT: 06-061-034

नकुलस्तु ततः शूरो वृषसेनं हसन्निव
नाराचेन सुतीक्ष्णेन विव्याध हृदये भृशम्

M. N. Dutt: The heroic Nakula however smiling struck Vrishasena on the breast with a sharp Naracha.

BORI CE: 08-044-036

सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः
शत्रुं विव्याध विंशत्या स च तं पञ्चभिः शरैः

MN DUTT: 06-061-035

सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्षण
शत्रु विव्याध विंशत्या स च तं पञ्चभिः शरैः

M. N. Dutt: Thus wounded greatly by his powerful enemy that grinder of his enemies struck his adversary with twenty five arrows.

BORI CE: 08-044-037

ततः शरसहस्रेण तावुभौ पुरुषर्षभौ
अन्योन्यमाच्छादयतामथाभज्यत वाहिनी

MN DUTT: 06-061-036

ततः शरसहस्रेण तावुभौ पुरुर्षभौ
अन्योन्यमाच्छादयतामथोऽभज्यत वाहिनी

M. N. Dutt: Those two foremost of men covered each other with thousands of arrows at which their respective battalions broke.

BORI CE: 08-044-038

दृष्ट्वा तु प्रद्रुतां सेनां धार्तराष्ट्रस्य सूतजः
निवारयामास बलादनुपत्य विशां पते
निवृत्ते तु ततः कर्णे नकुलः कौरवान्ययौ

MN DUTT: 06-061-037

स दृष्ट्वा प्रदुतां सेनां धार्तराष्ट्रस्य सूतजः
निवारयामास बलादनुसृत्य विशाम्पते

M. N. Dutt: Seeing Duryodhana's soldiers quickly flying away Karna, O king, prevented them with force.

BORI CE: 08-044-039

कर्णपुत्रस्तु समरे हित्वा नकुलमेव तु
जुगोप चक्रं त्वरितं राधेयस्यैव मारिष

MN DUTT: 06-061-038

निवृत्ते तु ततः कर्णे नकुलः कौरवान् ययौ
कर्णपुत्रस्तु सपरे हित्वा नकुलमेव तु
जुगोप चक्रं त्वरितो राधेयस्यैव मारिष

M. N. Dutt: After Karna's departure Nakula proceeded against the Kauravas. Avoiding Nakula in battle Karna's son quickly went to Karna, who was guarding the passage of his chariot.

BORI CE: 08-044-040

उलूकस्तु रणे क्रुद्धः सहदेवेन वारितः
तस्याश्वांश्चतुरो हत्वा सहदेवः प्रतापवान्
सारथिं प्रेषयामास यमस्य सदनं प्रति

MN DUTT: 06-061-039

उलूकस्तु रणे क्रुद्धः सहदेवेन वारितः
तस्याश्वांश्चतुरो हत्वा सहदेवः प्रतापवान्
सारथिं प्रेषयामास यमस्य सूदनं प्रति

M. N. Dutt: Angry Uluka was restrained by Sahadeva in battle. Having killed his four horse the powerful Sahadeva dispatched his charioteer to the abode of Yama.

BORI CE: 08-044-041

उलूकस्तु ततो यानादवप्लुत्य विशां पते
त्रिगर्तानां बलं पूर्णं जगाम पितृनन्दनः

MN DUTT: 06-061-040

उलूकस्तु ततो यानादवप्लुत्य विशाम्पते
त्रिगर्तानां बलं तूर्णं जगाम पितृनन्दनः

M. N. Dutt: Then leaping down from his car O king, Uluka, the joy of his sire, soon advanced against the host of Trigarttas.

BORI CE: 08-044-042

सात्यकिः शकुनिं विद्ध्वा विंशत्या निशितैः शरैः
ध्वजं चिच्छेद भल्लेन सौबलस्य हसन्निव

MN DUTT: 06-061-041

सात्यकिः शकुनि विद्ध्वा विंशत्या निशितैः शरैः
ध्वजं चिच्छेद भल्लेन सौबलस्य हसन्निव

M. N. Dutt: Having pierced Shakuni with twenty sharp arrows Satyaki, as if smiling, struck down the standard of Subala's son with his dart.

BORI CE: 08-044-043

सौबलस्तस्य समरे क्रुद्धो राजन्प्रतापवान्
विदार्य कवचं भूयो ध्वजं चिच्छेद काञ्चनम्

MN DUTT: 06-061-042

सौबलस्तस्य समरे क्रुद्धो राजन् प्रतापवान्
विदार्य कवचं भूयो ध्वजं चिच्छेद काञ्जनम्

M. N. Dutt: O king, the powerful son of Subala too, worked up with anger, cutting off his coat of mail, again sundered his golden standard.

BORI CE: 08-044-044

अथैनं निशितैर्बाणैः सात्यकिः प्रत्यविध्यत
सारथिं च महाराज त्रिभिरेव समार्दयत्
अथास्य वाहांस्त्वरितः शरैर्निन्ये यमक्षयम्

MN DUTT: 06-061-043

तथैनं निशितैबाणैः सात्यकिःप्रत्यविध्यत
सारथिं च महाराज त्रिभिरेव समार्पयत्

M. N. Dutt: Then Satyaki pierced him in return with sharpened arrows and also pierced his charioteer with three arrows.

BORI CE: 08-044-045

ततोऽवप्लुत्य सहसा शकुनिर्भरतर्षभ
आरुरोह रथं तूर्णमुलूकस्य महारथः
अपोवाहाथ शीघ्रं स शैनेयाद्युद्धशालिनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-061-044

अथास्य वाहांस्त्वरितः शरैर्निन्ये यमक्षयम्
ततोऽवप्लुत्य सहसा शकुनिर्भरतर्षभ
आरुहोह रथं तूर्णमुलूकस्य महात्मनः

M. N. Dutt: Then quickly dispatched his horses to the abode of Yama with arrows. Then ( king, jumping down all on a sudden from his own car Shakuni quickly got on Uluka's car.

BORI CE: 08-044-046

सात्यकिस्तु रणे राजंस्तावकानामनीकिनीम्
अभिदुद्राव वेगेन ततोऽनीकमभिद्यत

MN DUTT: 06-061-045

अपोवाहाथ शीघ्रं स शैनेयाद् युद्धशालिनः
सात्यकिस्तु रणे राजस्तावकानामनीकिनीम्
अभिदुद्राव वेगेन ततोऽनीकमभज्यत

M. N. Dutt: Then that hero, expert in fighting, soon took away Sini's grandson. Then O king, Satyaki, with great force, advanced against your army at which they were all routed.

BORI CE: 08-044-047

शैनेयशरनुन्नं तु ततः सैन्यं विशां पते
भेजे दश दिशस्तूर्णं न्यपतच्च गतासुवत्

MN DUTT: 06-061-046

शैनेयशकसहंछन्नं तव सैन्यं विशाम्पते
भेजे दश दिशस्तूर्णं न्यपतच गतासुवत्

M. N. Dutt: Covered with arrows shot by Sini's grandson your soldiers, O king, fled away in all directions and dropped down dead.

BORI CE: 08-044-048

भीमसेनं तव सुतो वारयामास संयुगे
तं तु भीमो मुहूर्तेन व्यश्वसूतरथध्वजम्
चक्रे लोकेश्वरं तत्र तेनातुष्यन्त चारणाः

MN DUTT: 06-061-047

भीमसेनं तव सुतो वारयामास संयुगे
तं तु भीमो मुहूर्तेन व्यश्वसूतरथध्वजम्
चक्रे लोकेश्वर तत्र तेनातुष्यन्त वै जनाः

M. N. Dutt: Your son obstructed Bhimasena in battle. Bhima however, in a moment, deprived him of his horses, charioteer, car and standards. His men, O king, were highly pleased.

BORI CE: 08-044-049

ततोऽपायान्नृपस्तत्र भीमसेनस्य गोचरात्
कुरुसैन्यं ततः सर्वं भीमसेनमुपाद्रवत्
तत्र रावो महानासीद्भीममेकं जिघांसताम्

MN DUTT: 06-061-048

ततोऽपायानृपस्तत्र भीमसेनस्य गोचरात्
कुरुसैन्यं ततः सर्व भीमसेनमुपाद्रवत्
तत्र नादो महानासीद् भीमसेन जिघांसताम्

M. N. Dutt: The king soon fled away from Bhimasena's view. Then the entire Kuru army rushed towards Bhimasena. And desirous of killing Bhima they set up a terrible shout.

BORI CE: 08-044-050

युधामन्युः कृपं विद्ध्वा धनुरस्याशु चिच्छिदे
अथान्यद्धनुरादाय कृपः शस्त्रभृतां वरः

BORI CE: 08-044-051

युधामन्योर्ध्वजं सूतं छत्रं चापातयत्क्षितौ
ततोऽपायाद्रथेनैव युधामन्युर्महारथः

MN DUTT: 06-061-049

युधामन्युः कृपं विद्ध्वा धनुरस्याशु चिच्छिदे
अथान्यद् धनुरादाय कृपः शस्त्रभृतां वरः
युधामन्योर्ध्वजं सूतं छत्रं चापातयत् क्षितौ
ततोऽपायाद् रथेनैव युधामन्युर्महारथः

M. N. Dutt: Having struck Kripa Yudhamanyu soon cut-off his bow. But Kripa, the foremost of the wielders of arms, taking up another bow struck down on earth Yudhamanyu's standard, charioteer and umbrella. the great car-warrior Yudhamanyu fled away on his car.

BORI CE: 08-044-052

उत्तमौजास्तु हार्दिक्यं शरैर्भीमपराक्रमम्
छादयामास सहसा मेघो वृष्ट्या यथाचलम्

MN DUTT: 06-061-050

उत्तमौजाश्च हार्दिक्यं भीमं भीमपराक्रमम्
छादयामास सहसा मेघो वृष्ट्येव पर्वतम्

M. N. Dutt: Uttamouja soon covered Hirdika's son Bhima of dreadful prowess like showers covering a mountain.

BORI CE: 08-044-053

तद्युद्धं सुमहच्चासीद्घोररूपं परंतप
यादृशं न मया युद्धं दृष्टपूर्वं विशां पते

MN DUTT: 06-061-051

तद् युद्धमासीत् सुमहद् घोररूपं परंतप
यादृशं न मया युद्धं दृष्टपूर्व विशाम्पते

M. N. Dutt: Then O slayer of enemies, that battle became highly dreadful the like of which had never been seen by me before, O king.

BORI CE: 08-044-054

कृतवर्मा ततो राजन्नुत्तमौजसमाहवे
हृदि विव्याध स तदा रथोपस्थ उपाविशत्

MN DUTT: 06-061-052

कृतवर्मा ततो राजन्नुत्तमौजसमाहवे
हृदि विव्याध सहसा रथोपस्थ उपाविशत्

M. N. Dutt: Then Kritavarma, in that battle, O king, all on a sudden struck Uttamouja on the breast at which the latter sank down on his car.

BORI CE: 08-044-055

सारथिस्तमपोवाह रथेन रथिनां वरम्
ततस्तु सत्वरं राजन्पाण्डुसैन्यमुपाद्रवत्

MN DUTT: 06-061-053

सारथिस्तमपोवाह रथेन रथिनां वरम्
कुरुसैन्यं ततः सर्व भीमसेनमुपाद्रवत्

M. N. Dutt: His charioteer however carried away that foremost of car-warriors. Then the Kuru army surrounded Bhimasena from all sides.

Corresponding verse not found in BORI CE

MN DUTT: 06-061-054

दुःशासनः सौबलश्च गजानीकेन पाण्डवम्
महता परिवार्यैव क्षुद्रकैरभ्याताडयत्

M. N. Dutt: With a huge elephant force Dushasana and Subala's son surrounded Pandu's son and began to assail him with small arrows.

Corresponding verse not found in BORI CE

MN DUTT: 06-061-055

ततो भीमः शरशतैर्दुर्योधनममर्षणम्
विमुखीकृत्य तरसा गजानीकमुपाद्रवत्

M. N. Dutt: Thereupon making the angry Duryodhana retreat from the battle-field with a hundred arrows Bhima quickly advanced against the elephant force.

Corresponding verse not found in BORI CE

MN DUTT: 06-061-056

तमापतन्तं सहसा गजानीकं वृकोदरः
दृष्टैव सुभृशं क्रुद्धो दिव्यमस्त्रमुदैरयत्

M. N. Dutt: Beholding that elephant force advance against him all on a sudden Vrikodara, worked up greatly with anger, invited celestial weapons.

Corresponding verse not found in BORI CE

MN DUTT: 06-061-057

गजैर्गजानभ्यहनद् वज्रणेन्द्र इवासुरान्
ततोऽन्तरिक्षं बाणैघैः शलभैरिव पादपम्
छादयामास समरे गजान् निघ्नन् वृकोदरः

M. N. Dutt: He then struck elephants with elephants as Indra assailed the Asuras. Killing the elephants in battle Vrikodara covered the sky with arrows as a swarm of insects cover a flame.

Corresponding verse not found in BORI CE

MN DUTT: 06-061-058

ततः कुञ्जरयूथानि समेतानि सहस्रशः
व्यधमत् तरसा भीमो मेघसङ्घानिवानिलः

M. N. Dutt: As the wind scatters a collection of clouds so Bhima dispersed and killed those elephants collected there in thousands.

Corresponding verse not found in BORI CE

MN DUTT: 06-061-059

सुवर्णजालापिहिता मणिजालैश्च कुञ्जराः
रेजुरभ्यधिकं संख्ये विद्युत्वन्त इवाम्बुदाः

M. N. Dutt: Covered with net-works of gold and gems the elephants looked greatly beautiful like clouds charged with lightning.

Corresponding verse not found in BORI CE

MN DUTT: 06-061-060

ते वध्यमाना भीमेन गजा राजन् विदुद्रुवुः
केचिद् विभिन्नहृदयाः कुञ्जरा न्यपतन् भुवि

M. N. Dutt: Assailed by Bhima, O king, the elephants fled away on all sides. Some, cut to their hearts, fell down on earth.

Corresponding verse not found in BORI CE

MN DUTT: 06-061-061

पतितैर्निपतद्भिश्च गजैर्हेमविभूषितैः
अशोभत मही तत्र विशीर्णैरिव पर्वतैः

M. N. Dutt: With elephants adorned with gold fallen there the earth appeared as if strewn with shattered mountains.

Corresponding verse not found in BORI CE

MN DUTT: 06-061-062

दीप्ताभै रत्नवद्भिश्च पतितैर्गजयोधिभिः
रराज भूमिः पतितैः क्षीणपुण्यैरिव ग्रहैः

M. N. Dutt: With fallen elephant warriors, shining and adorned with jewels and the earth shone beautiful as if covered with planets dropped for the wane of virtue.

Corresponding verse not found in BORI CE

MN DUTT: 06-061-063

ततो भिन्नकटा नागा भिन्नकुम्भकरास्तथा
दुद्रुवु शतशः संख्ये भीमसेनशराहताः

M. N. Dutt: With their temples, frontal globes and trunks maimed the elephants, struck by Bhimasena's arrows, fled away in hundreds in that battle.

Corresponding verse not found in BORI CE

MN DUTT: 06-061-064

केचिद् वमन्तो रुधिरं भयार्ताः पर्वतोपमाः
व्यद्रवञ्छरविद्धागा धातुचित्रा इवाचलाः

M. N. Dutt: With their limbs wounded with arrows, stricken with fear and vomiting blood, some, huge like mountains, fled away like mountains adorned with metals.

Corresponding verse not found in BORI CE

MN DUTT: 06-061-065

महाभुजगसंकाशौ चन्दनागुरुरूषितौ
अपश्यं भीमसेनस्य धनुर्विक्षिपतो भुजौ

M. N. Dutt: There they saw the two arms of Bhimasena, holding bows, pasted with sandal and Aguru and resembling two huge serpents.

Corresponding verse not found in BORI CE

MN DUTT: 06-061-066

तस्य ज्यातलनिर्घोषं श्रुत्वाशनिसमस्वनम्
विमुञ्चन्तः शकृन्मूत्रं गजाः प्रादुद्रुवु शम्

M. N. Dutt: Hearing the twang of his bow resembling the sound of a thunder-bolt the elephants passed urine and excreta and fled away.

Corresponding verse not found in BORI CE

MN DUTT: 06-061-067

भीमसेनस्य तत् कर्म राजन्नेकस्य धीमतः
निघ्नतः सर्वभूतानि रुद्रस्येव च निर्बभौ

M. N. Dutt: That feat, of the intelligent Bhimasena who fought single-handed, resembled that of Rudra while destroying all creatures.

Corresponding verse not found in BORI CE

MN DUTT: 06-062-001

संजय उवाच ततः श्वेताश्वसंयुक्ते नारायणसमाहिते
तिष्ठन् रथवरे श्रीमानर्जुनः समपद्यत

M. N. Dutt: Sanjaya said Then on that best of cars drawn by white horses and driven by Narayana himself the beautiful Arjuna arrived there.

Corresponding verse not found in BORI CE

MN DUTT: 06-062-002

तद् बलं नृपतिश्रेष्ठ तावकं विजयो रणे
व्यक्षोभयदुदीर्णाश्वं महोदधिमिवानिलः

M. N. Dutt: As the wind agitates a great ocean so Vijaya overpowered your army, O foremost of kings, abounding in horse-men.

Corresponding verse not found in BORI CE

MN DUTT: 06-062-003

दुर्योधनस्तव सुतः प्रमत्ते श्वेतवाहने
अभ्येत्य सहसा क्रुद्धः सैन्यार्धेनाभिसंवृतः
पर्यवारयदायान्तं युधिष्ठिरममर्षणम्
क्षुरप्राणां त्रिसप्तत्या ततोऽविध्यत पाण्डवम्

M. N. Dutt: While (Arjuna) the rider of white horses was a little careless your son Duryodhana, worked up with anger and surrounded by his soldiers, came there all on sudden and encompassed the revengeful Yudhishthira. He then struck Yudhishthira with seventy-three razor-shaped arrows.

Corresponding verse not found in BORI CE

MN DUTT: 06-062-004

अक्रुध्यत भृशं तत्र कुन्तीपुत्रो युधिष्ठिरः
स भल्लास्त्रिशतस्तूर्णं तव पुत्रे न्यवेशयत्

M. N. Dutt: At that Kunti's son Yudhishthira was greatly worked up with anger. He quickly struck your son with thirty darts.

Corresponding verse not found in BORI CE

MN DUTT: 06-062-005

ततोऽधावन्त कौरव्या जिघृक्षन्तो युधिष्ठिरम्
दुष्टभावान् पाराज्ज्ञात्वा समवेता महारथाः
आजग्मुस्तं परीप्सन्त:कुन्तीपुत्रं युधिष्ठिरम्

M. N. Dutt: Then the Kuru soldiers rushed against Yudhishthira for seized him. Then apprised of the evil intention of the enemies the great carwarriors came there in a body for rescuing Kunti's son Yudhishthira.

Corresponding verse not found in BORI CE

MN DUTT: 06-062-006

धृष्टद्युम्नश्च पार्षतः
अक्षौहिण्या परिवृतास्तेऽभ्यधावन् युधिष्ठिरम्

M. N. Dutt: Encircled by an Akshauhini of soldiers Nakula, Sahadeva, Dhristadyumna and Parshata advanced towards Yudhishthira.

Corresponding verse not found in BORI CE

MN DUTT: 06-062-007

भीमसेनश्च समरे मृदनंस्तव महारथान्
अभ्यधावदभिप्रेप्स राजानं शत्रुभिर्वृतम्

M. N. Dutt: Grinding the great car-warriors your army Bhimasena too went where Yudhishthira was surrounded by his enemies.

Corresponding verse not found in BORI CE

MN DUTT: 06-062-008

तांस्तु सर्वान् महेष्वासान् कर्णो वैकर्तनो नृप
शरवर्षेण महता प्रत्यवारयदागतान्

M. N. Dutt: Making a downpour of arrows, O king, Vikartana's son Karna obstructed alone all those great bowmen.

Corresponding verse not found in BORI CE

MN DUTT: 06-062-009

नकुलः सहदेवश्च शरौघान् विसृजन्तस्ते प्रेरयन्तश्च तोमरान्
न शेकुर्यनवन्तोऽपि राधेयं प्रतिवीक्षितुम्

M. N. Dutt: Although making a downpour of arrows, discharging Tomaras and exerting their very best they could not look at the son of Radha.

Corresponding verse not found in BORI CE

MN DUTT: 06-062-010

तांश्च सर्वान् महेष्वासान् सर्वशस्त्रास्त्रपारगः
महता शरवर्षेण राधेयः प्रत्यवारयत्

M. N. Dutt: With a huge downpour of arrows the son of Radha who had mastered all sorts of weapons withstood all those great bow men.

Corresponding verse not found in BORI CE

MN DUTT: 06-062-011

दुर्योधनं च विंशत्या शीघ्रमस्त्रमुदीरयन्
अविध्यत् तूर्णमभ्येत्य सहदेवः प्रतापवान्

M. N. Dutt: Taking up speedily his bow the nobleminded Sahadeva soon approached Duryodhana and struck him with twenty arrows.

Corresponding verse not found in BORI CE

MN DUTT: 06-062-012

स विद्धः सहदेवेन रराजाचलसंनिभः
प्रभिन्न इव मातङ्गो रुधिरेण परिप्लुतः

M. N. Dutt: Struck by Sahadeva Duryodhana, huge like a mountain, covered with blood, appeared like a maimed elephant.

Corresponding verse not found in BORI CE

MN DUTT: 06-062-013

दृष्ट्वा तव सुतं तत्र गाढविद्धं सुतेजनैः
अभ्यधावद् दृढं क्रुद्धो राधेयो रथिनां वरः

M. N. Dutt: Seeing you son sorely wounded with many powerful shafts Karna, the best of car-warriors, worth proceeded there.

Corresponding verse not found in BORI CE

MN DUTT: 06-062-014

दुर्योधनं तथा दृष्ट्वा शीघ्रमस्त्रमुदैरयत्
तेन यौधिष्ठिरं सैन्यमवधीत् पार्षतं तथा

M. N. Dutt: Beholding Duryodhana in that condition and quickly getting ready his weapon he soon struck the sons of Yudhishthira and Prishata.

Corresponding verse not found in BORI CE

MN DUTT: 06-062-015

ततो यौधिष्ठिरं सैन्यं वध्यमान महात्मना
सहसा प्राद्रवद राजन् सूतपुत्रशरार्दितम्

M. N. Dutt: Assailed with arrows by the great son of the charioteer Yudhishthira's soldiers all on a sudden fled away.

Corresponding verse not found in BORI CE

MN DUTT: 06-062-016

विविधा विशिखास्तत्र सम्पतन्तः परस्परम्
फलैः पुत्रान् समाजग्मुः सूतपुत्रधनुच्युताः

M. N. Dutt: Various sorts of arrows fell there touching one another. Those, shot off the bow of Karna, touched the wings of others with their blades.

Corresponding verse not found in BORI CE

MN DUTT: 06-062-017

अन्तरिक्षे शरौघाणां पततां च परस्परम्
संघर्षेण महाराज पावकः समजायत

M. N. Dutt: The arrows coming in contact with one another a conflagration was caused in the sky.

Corresponding verse not found in BORI CE

MN DUTT: 06-062-018

ततो दश दिशः कर्णः शलभैरिव यायिभिः
अभ्यघ्नंस्तरसा राजशरैः परशरीरगैः

M. N. Dutt: With arrows capable of piercing the bodies of the enemies and advancing quickly Karna covered the ten quarters as if with a swarm of locusts.

Corresponding verse not found in BORI CE

MN DUTT: 06-062-019

रक्तचन्दनसंदिग्धौ मणिहेमविभूषितौ
बाहू व्यत्यक्षिपत् कर्णः परमास्त्रं विदर्शयन्

M. N. Dutt: Beautiful bows shone in the arms of Karna of the colour of crimson sandal and adorned with gold and jewels.

Corresponding verse not found in BORI CE

MN DUTT: 06-062-020

ततः सर्वा दिशो राजन् सायकैर्विप्रमोहयन्
अपीडयद् भृशं कर्णो धर्मराज युधिष्ठिरम्

M. N. Dutt: Then all the quarters were shrouded with arrows. And Karna greatly assailed the righteous king Yudhishthira.

Corresponding verse not found in BORI CE

MN DUTT: 06-062-021

ततः क्रुद्धो महाराज धर्मपुत्रो युधिष्ठिरः
निशितैरिषुभिः कर्णं पञ्चाशद्भिः समार्पयत्

M. N. Dutt: Then worked up with anger Kunti's son king Yudhishthira struck Karna with fifty sharpened arrows.

Corresponding verse not found in BORI CE

MN DUTT: 06-062-022

बाणान्धकारमभवत्तद् युद्धं घोरदर्शनम्
हाहाकारो महानासीत्तावकानां विशाम्पते
वध्यमाने तदा सैन्ये धर्मपुत्रेण मारिष

M. N. Dutt: Darkened with arrows that army looked exceedingly dreadful. And your soldiers, O king, sent up piteous wails of pain.

Corresponding verse not found in BORI CE

MN DUTT: 06-062-023

सायकेविधैस्तीक्ष्णैःकङ्कपत्रैः शिलाशितैः
भल्लैरनेकैर्विविधैः शक्त्यृष्टिमुसलैरपि
यत्र यत्र स धर्मात्मा दुष्टां दृष्टिं व्यसर्जयत्
तत्र तत्र व्यशीर्यन्त तावका भरतर्षभ

M. N. Dutt: While they were being slain by Dharma's son with various sharp Kanka-feathered arrows whetted on stone, Bhallas, Saktis and clubs. Wherever the virtuous king extended his looks all the soldiers of your party were shattered.

Corresponding verse not found in BORI CE

MN DUTT: 06-062-024

कर्णोऽपि भृशसंक्रुद्धो धर्मराज युधिष्ठिरम्
नाराचैरर्धचन्द्रश्च वत्सदन्तैश्च संयुगे
अमर्षी क्रोधनश्चैव रोषप्रस्फुरिताननः
सायकैरप्रमेयात्मा युधिष्ठिरमभिद्रवत्

M. N. Dutt: Then Karna, greatly worked up with anger, struck Yudhishthira with winged and calf-tooth shaped arrows. Revengeful, wrathful and having his lips trembling in anger the highly energetic Karna struck Yudhishthira with arrows.

Corresponding verse not found in BORI CE

MN DUTT: 06-062-025

युधिष्ठिरश्चापि स तं स्वर्णपुडैः शितैः शरै
प्रहसन्निव तं कर्ण:कङ्कपत्रैः शिलाशितैः
उरस्यविध्यद् राजानं त्रिभिर्भल्लैश्च पाण्डवम्

M. N. Dutt: Yudhishthira too struck him with gold feathered and sharpened arrows. Karna, as if smiling, struck the Pandava king on the breast with three winged darts.

Corresponding verse not found in BORI CE

MN DUTT: 06-062-026

स पीडितो भृशं तेन धर्मराजो युधिष्ठिरः
उपविश्य रथोपस्थे सूतं याहीत्यचोदयत्

M. N. Dutt: Thus greatly assailed by him the pious king Yudhishthira sat down on his car and ordered his charioteer to go.

Corresponding verse not found in BORI CE

MN DUTT: 06-062-027

अक्रोशन्त ततः सर्वे धार्तराष्ट्राः सराजकाः
गृह्णीध्वमिति राजानमभ्यधावन्त सर्वशः

M. N. Dutt: Then all the soldiers of your army with their king sent up a loud war-cry saying-"seize him" and then they rushed towards the king.

Corresponding verse not found in BORI CE

MN DUTT: 06-062-028

ततः शताः सप्तदश केकयानां प्रहारिणाम्
पञ्चालैः सहिता राजन् धार्तराष्ट्रान् न्यवारयन्

M. N. Dutt: Then seventeen hundred Kekaya warriors with Panchalas obstructed the soldiers of Duryodhana.

Corresponding verse not found in BORI CE

MN DUTT: 06-062-029

तस्मिन सुतुमुले युद्धे वर्तमाने जनक्षये
दुर्योधनश्च भीमश्च समेयातां महाबलौ

M. N. Dutt: When that dreadful and destructive battle raged on the highly powerful Duryodhana and Bhima fought with each other.

Corresponding verse not found in BORI CE

MN DUTT: 06-063-001

संजय उवाच कर्णोपि शरजालेन केकयानां महारथान्
व्यधमत् परमेष्वासानग्रतः पर्यवस्थितान्

M. N. Dutt: Sanjaya said Karna, with a net-work of arrows, struck the mighty car-warrior, the great bowman of the Kekaya race who all stood before him.

Corresponding verse not found in BORI CE

MN DUTT: 06-063-002

तेषां प्रयतमानानां राधेयस्य निवारणे
रथान् पञ्चशतान् कर्णः प्राहिणोद् यमसादनम्

M. N. Dutt: Five hundred heroes who withstood him in battle were killed by Karna.

Corresponding verse not found in BORI CE

MN DUTT: 06-063-003

अविषह्यं ततो दृष्ट्वा राधेयं युधि योधिनः
भीमसेनमुपागच्छन् कर्णबाणप्रपीडिताः

M. N. Dutt: Thereupon seeing the son of Radha irrepressible in battle all those warriors, assailed by Karna's shafts, approached Bhimasena.

Corresponding verse not found in BORI CE

MN DUTT: 06-063-004

रथनीकं विदार्यैव शरजालैरनेकधा
कर्ण एकरथेनैव युधिष्ठिरमुपाद्रवत्
सेनानिवेशमार्छन्त मार्गणैः क्षतविक्षतम्
यमयोर्मध्यगं वीरं शनैर्यान्तं विचेतसम्

M. N. Dutt: Dispersing that car-force with his arrows Karna, in a chariot, pursued the heroic Yudhishthira, who, then wounded with arrows and almost unconscious, slowly proceeding towards encampment between the twins.

Corresponding verse not found in BORI CE

MN DUTT: 06-063-005

समासाद्य तु राजानं दुर्योधनहितेप्सया
सूतपुत्रस्त्रिभिस्तीक्ष्णैर्विव्याध परमेषुभिः
तथैव राजा राधेयं प्रत्यविध्यत् स्तनान्तरे
शरैस्त्रिभिश्च यन्तारं चतुर्भिश्चतुरो हयान्

M. N. Dutt: Approaching the king, the car-warrior's son, with a desire to do good to Duryodhana, struck him with three highly powerful sharpened arrow, his charioteer with three and his horses with four. was

Corresponding verse not found in BORI CE

MN DUTT: 06-063-006

चक्ररक्षौ तु पार्थस्य माद्रीपुत्रौ परंतपौ
तावप्यधावतां कर्ण राजानं मा वधीरिति

M. N. Dutt: The two sons of Madri protected the sides of Yudhishthira and then they ran towards Karna so that he might not kill the king.

Corresponding verse not found in BORI CE

MN DUTT: 06-063-007

तौ पृथक् शरवर्षाभ्यां राधेयमभ्यवर्षताम्
नकुलः सहदेवश्च परमं यत्नमास्थितौ

M. N. Dutt: Then the highly careful Nakula and Sahadeva severally covered Karna with a downpour of arrows.

Corresponding verse not found in BORI CE

MN DUTT: 06-063-008

तथैव तौ प्रत्यविध्यत् सूतपुत्रःप्रतापवान्
भल्लाभ्यां शितधाराभ्यां महात्मानावरिंदमौ

M. N. Dutt: Then his highly powerful son of the charioteer struck those high-souled and victorious heroes with sharpened darts.

Corresponding verse not found in BORI CE

MN DUTT: 06-063-009

दन्तवर्णांस्तु राधेयो निजघान मनोजवान्
युधिष्ठिरस्य संग्रामे कालवालान् हयोत्तमान्

M. N. Dutt: Then in the battle Radha's son killed Yudhishthira's most excellent horses white as the teeth, quick-coursing like the mind and having black tails.

Corresponding verse not found in BORI CE

MN DUTT: 06-063-010

ततोऽपरेण भल्लेन शिरस्त्राणमपातयत्
कौन्तेयस्य महेष्वासः प्रहसन्निव सूतजः

M. N. Dutt: The as if smiling the charioteer's son, a great bowman himself, struck down with another Bhalla the crown of the son of Kunti.

Corresponding verse not found in BORI CE

MN DUTT: 06-063-011

तथैव नकुलस्यापि हयान् हत्वा प्रतापवान्
ईषां धनुश्च चिच्छेद माद्रीपुत्रस्य धीमतः

M. N. Dutt: Having killed then Nakula's horses the powerful (Karna) sundered the bow and arrows of the intelligent son of Madri.

Corresponding verse not found in BORI CE

MN DUTT: 06-063-012

तौ हताश्वौ हतरथौ पाण्डवौ भृशविक्षतौ
भ्रातरावारुरुहतुः सहदेवरथं तदा

M. N. Dutt: Then those sons of Pandu, the two brothers (Yudhishthira and Nakula) greatly wounded, got upon Sahadeva's car after their horses and car had been destroyed.

Corresponding verse not found in BORI CE

MN DUTT: 06-063-013

तौ दृष्ट्वा मातुलस्तत्र विरथौ परवीरहा
अभ्यभाषत राधेयं मद्रराजोऽनुकम्पया

M. N. Dutt: Seeing them deprived of their cars, their maternal uncle, the king of Madra and slayer of inimical heroes, out of compassion said to Karna.

Corresponding verse not found in BORI CE

MN DUTT: 06-063-014

योद्धव्यमद्य पार्थेन फाल्गुनेन त्वया सह
किमर्थ धर्मराजेन युध्यसे भृशरोषितः

M. N. Dutt: "You are to fight today with Pandu's son, Phalguna. Why do you, irate, then fight with the pious king Yudhishthira?

Corresponding verse not found in BORI CE

MN DUTT: 06-063-015

क्षीणशस्त्रास्त्रकवचः क्षीणबाणो विबाणधिः
श्रान्तसारथिवाहश्च च्छन्नोऽस्त्रैररिभिस्तथा
पार्थमासाद्य राधेय उपहास्यो भविष्यसि

M. N. Dutt: With your weapons exhausted, the coat of mail mutilated, arrows reduced and without quiver, with your horses and charioteer worn out with fatigue and yourself wounded with shafts by the enemies, when you will encounter Partha, O son of Radha, you will be a butt of ridicule.

Corresponding verse not found in BORI CE

MN DUTT: 06-063-016

एवमुक्तोऽपि कर्णस्तु मद्रराजेन संयुगे
तथैव कर्णः संरब्धो युधिष्ठिरमताडयत्
शरैस्तीक्ष्णैः पराविध्य माद्रीपुत्रौ च पाण्डवौ
प्रहस्य समरे कर्णश्चकार विमुखं शरैः

M. N. Dutt: Although accosted thus by the king of Madra in the battle-field, still Karna, worked up with anger, pursued Yudhishthira. Having wounded then greatly with sharpened arrows the sons begotten on Madri by Pandu, Karna smiling made (the king) turn his face with arrows in battle.

Corresponding verse not found in BORI CE

MN DUTT: 06-063-017

ततः शल्यः प्रहस्येदं कर्ण पुनरुवाच ह
रथस्थमतिसंरब्धं युधिष्ठिरवधे धृतम्

M. N. Dutt: Thereupon, Shalya, smiling again said to Karna, who was on the car, worked up with anger and bent upon killing Yudhishthira.

Corresponding verse not found in BORI CE

MN DUTT: 06-063-018

यदर्थ धार्तराष्टैण सततं मानितो भवान्
तं पार्थ जहि राधेय किं ते हत्वा युधिष्ठिरम्

M. N. Dutt: "O son of Radha, leaving aside Partha, for whom you are always honored by the son of Dhritarashtra, what will you reap by killing Yudhishthira?

Corresponding verse not found in BORI CE

MN DUTT: 06-063-019

शङ्खयोर्ध्यायतोः शब्दः सुमहाने कृष्णयोः
श्रूयते चापघोषोऽयं प्रावृषीवाम्बुदस्य ह

M. N. Dutt: Here is the great blare of the conchs blown by the two Krishnas. And here is being heard the twang of his bow like the muttering of clouds in the rainy season.

Corresponding verse not found in BORI CE

MN DUTT: 06-063-020

असौ निघ्नन् रथोदारानर्जुनः शरवृष्टिभिः
सर्वा ग्रसति नः सेनां कर्ण पश्यैनमाहवे

M. N. Dutt: Behold O Karna, having slain all our carwarriors in battle with a net work of arrows, Arjuna is devouring our entire army.

Corresponding verse not found in BORI CE

MN DUTT: 06-063-021

पृष्ठरक्षौ च शूरस्य युधामन्युत्तमौजसौ
उत्तरं चास्य वै शूरश्चक्रं रक्षति सात्यकिः
धृष्टद्युम्नस्तथा चास्य चक्रं रक्षति दक्षिणम्

M. N. Dutt: The rear of the hero is being protected Yudhamanyu and Uttamajasa. And Satyaki is protecting his wheel on the north. Dhristadyumna is guarding his wheel in the south.

Corresponding verse not found in BORI CE

MN DUTT: 06-063-022

भीमसेनश्च वै राज्ञा धार्तराष्ट्रेण युध्यते
यथा न हन्यात्तं भीमः सर्वेषां नोऽद्य पश्यताम्
तथा राधेय क्रियतां राजा मुच्येत नो यथा

M. N. Dutt: Bhimasena is fighting with the king Duryodhana. Look to it today, O Karna, so that Bhima may not kill the king in our very presence and he may escape him.

Corresponding verse not found in BORI CE

MN DUTT: 06-063-023

पश्यैनं भीमसेनेन ग्रस्तमाहवशोभिनम्
यदि त्वासाद्य मुच्येत विस्मयः सुमहान् भवेत्

M. N. Dutt: Behold he has been overpowered by Bhimasena, a beauty of the battle field. It will be a great wonder if you can release him.

Corresponding verse not found in BORI CE

MN DUTT: 06-063-024

परित्राोनमभ्येत्य संशयं परमं गतम्
किं नु माद्रीसुतौ हत्वा राजानं च युधिष्ठिरम्

M. N. Dutt: Go there and rescue the king for he has been overtaken by a great danger. What will you gain by killing the two sons of Madra and the king Yudhishthira?

Corresponding verse not found in BORI CE

MN DUTT: 06-063-025

इति शल्यवचः श्रुत्वा राधेयः पृथिवीपते
दृष्ट्वा दुर्योधनं चैव भीमग्रस्तं महाहवे
राजगृद्धी भृशं चैव शल्यवाक्यप्रचोदितः
अजातशत्रुमुत्सृज्य माद्रीपुत्रौ च पाण्डवौ
तव पुत्रं परित्रातुमभ्यधावत वीर्यवान्

M. N. Dutt: Hearing the words of the king Shalya and seeing Duryodhana overpowered by Bhima in that great battle, Karna, worked up with the words of Shalya and anxious to save the king, left the king Yudhishthira who has no enemies and the two sons of Madri and hurried on for rescuing your son.

Corresponding verse not found in BORI CE

MN DUTT: 06-063-026

मद्रराजप्रणुदितैरश्वैराकाशगैरिव
गते कर्णे तु कौन्तेयः पाण्डुपुत्रो युधिष्ठिरः
अपायाजवनैरश्वैः सहदेवश्च मारिष

M. N. Dutt: O king, After Karna's departure, Yudhishthira, begotten by Pandu of Kunti left the battle-field, born by the quick-coursing horses of Sahadeva.

Corresponding verse not found in BORI CE

MN DUTT: 06-063-027

ताभ्यां स सहितस्तूर्णं वीडन्निव नरेश्वरः
प्राप्य सेनानिवेशं त मार्गणैः क्षतविक्षतः अवतीर्णो रथातूर्णमाविशच्छयनं शुभम्

M. N. Dutt: Guarded by the twins the king quickly returned to his camp in shame. His body was covered with wounds of arrows. He got down from the car and sat on his best seat.

Corresponding verse not found in BORI CE

MN DUTT: 06-063-028

अपनीतशल्यः सुभृशं हृच्छल्याभिनिपीडितः
सोऽब्रवीभ्रातरौ राजा माद्रीपुत्रौ महारथौ

M. N. Dutt: The arrows were then taken out of his person and the king, filled with sorrow, said to his twin brothers the great car-warriors, the powerful sons of Madri.

Corresponding verse not found in BORI CE

MN DUTT: 06-063-029

अनीकं भीमसेनस्य पाण्डवावाशु गच्छताम्
जीमूत इव नद॑स्तु युध्यते स वृकोदरः

M. N. Dutt: O sons of Pandu! Both of you should join immediately the army where Bhimasena is stood. Bhimasena is fighting there with challenge as loud as the cloud.

Corresponding verse not found in BORI CE

MN DUTT: 06-063-030

ततोऽन्यं रथमास्थाय नकुलो रथपुङ्गवः
सहदेवश्च तेजस्वी भ्रातरौ शत्रुकर्षणौ
तुरगैरर्य्यरहोभिर्यात्वा भीमस्य शुष्मिणौ
अनीकैः सहितौ तत्र भ्रातरौ समवस्थितौ

M. N. Dutt: Nakula, the great chariot holder and valorous Sahadeva just then rode of their chariots and joined Bhimasena immediately. They began fighting after joining the army led by Bhimasena.

Home | About | Back to Book 08 Contents | ← Chapter 43 | Chapter 45 →