Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 043

BORI CE: 08-043-001

संजय उवाच
एतस्मिन्नन्तरे कृष्णः पार्थं वचनमब्रवीत्
दर्शयन्निव कौन्तेयं धर्मराजं युधिष्ठिरम्

MN DUTT: 06-060-001

संजय उवाच एतस्मिन्नन्तरे कृष्णः पार्थ वचनमब्रवीत्
दर्शयन्निव कौन्तेयं धर्मराज युधिष्ठिरम्

M. N. Dutt: Sanjaya said In the meantime pointing out the righteous king Yudhishthira to Parthia, the son of Kunti, Krishna said-

BORI CE: 08-043-002

एष पाण्डव ते भ्राता धार्तराष्ट्रैर्महाबलैः
जिघांसुभिर्महेष्वासैर्द्रुतं पार्थानुसर्यते

MN DUTT: 06-060-002

एष पाण्डव ते भ्राता धार्तराष्टैर्महाबलेः
जिघांसुभिर्महेष्वासैर्वृतं पार्थोऽनुसार्यते

M. N. Dutt: Behold, O son of Pandu, your brother Yudhishthira pursued by the highly powerful sons of Dhritarashtra, all great bowmen desirous of killing him.

BORI CE: 08-043-003

तथानुयान्ति संरब्धाः पाञ्चाला युद्धदुर्मदाः
युधिष्ठिरं महात्मानं परीप्सन्तो महाजवाः

MN DUTT: 06-060-003

तं चानुयान्ति संरब्धा पञ्चाला युद्धदुर्मदाः
युधिष्ठिरं महात्मानं परीप्सन्तो महाबलाः

M. N. Dutt: The powerful Panchalas, whom it is difficult to vanquish, are running after the great Yudhishthira for rescuing him.

BORI CE: 08-043-004

एष दुर्योधनः पार्थ रथानीकेन दंशितः
राजा सर्वस्य लोकस्य राजानमनुधावति

BORI CE: 08-043-005

जिघांसुः पुरुषव्याघ्रं भ्रातृभिः सहितो बली
आशीविषसमस्पर्शैः सर्वयुद्धविशारदैः

MN DUTT: 06-060-004

एष दुर्योधनः पार्थ रथानीकेन दंशितः
राजा सर्वस्य लोकस्य राजानमनुधावति
जिघांसु पुरुषव्याघ्र भ्रातृभिः सहितो बली
आशीविषसमस्पशैः सर्वयुद्धविशारदैः

M. N. Dutt: Accoutred in coat of mail and accompanied by a large army Duryodhana, the king of the whole world, is pursuing the Pandava king, with a view to kill him, O foremost of men, assisted by his brothers, all expert in fighting whose very touch is like the deadly venom of serpents.

BORI CE: 08-043-006

एते जिघृक्षवो यान्ति द्विपाश्वरथपत्तयः
युधिष्ठिरं धार्तराष्ट्रा रत्नोत्तममिवार्थिनः

MN DUTT: 06-060-005

एते जिघृक्षवो यान्ति द्विपाश्वरथपत्तयः
युधिष्ठिरं धार्तराष्ट्रा नरोत्तममिवार्थिनः

M. N. Dutt: Your army, riding on elephants, horses and cars and proceeding on foot are going to kill a Yudhishthira like poor men for possessing a costly gem.

BORI CE: 08-043-007

पश्य सात्वतभीमाभ्यां निरुद्धाधिष्ठितः प्रभुः
जिहीर्षवोऽमृतं दैत्याः शक्राग्निभ्यामिवावशाः

MN DUTT: 06-060-006

पश्य सात्वत भीमाभ्यां निरुद्धाधिष्ठिताः पुनः
जिहीर्षवोऽमृतं दैत्याः शक्रग्निभ्यामिवासकृत्

M. N. Dutt: See, obstructed by Satvata and Bhima, they have become motionless like unto the Dailyas desirous of pilfering ambrosia stupefied by Sakra and Agni.

BORI CE: 08-043-008

एते बहुत्वात्त्वरिताः पुनर्गच्छन्ति पाण्डवम्
समुद्रमिव वार्योघाः प्रावृट्काले महारथाः

MN DUTT: 06-060-007

एते बहुत्वात्त्वारिताः पुनर्गच्छन्ति पाण्डवम्
समुद्रमिव वार्योधाः प्रावृट्काले महारथाः

M. N. Dutt: On account of their numerical vastness (the Kuru) car-warriors are proceeding quickly towards Yudhishthira like unto a collection of water running towards the ocean during the rainy season.

BORI CE: 08-043-009

नदन्तः सिंहनादांश्च धमन्तश्चापि वारिजान्
बलवन्तो महेष्वासा विधुन्वन्तो धनूंषि च

MN DUTT: 06-060-008

नदन्तः सिंहनादांश्च धमन्तश्चापि वारिजान्
बलवन्तो महेष्वासा विधुन्वन्तो धनूंषि च

M. N. Dutt: Blowing their conch-shell and shaking their bows those powerful bow-men are sending up leonine shouts.

BORI CE: 08-043-010

मृत्योर्मुखगतं मन्ये कुन्तीपुत्रं युधिष्ठिरम्
हुतमग्नौ च भद्रं ते दुर्योधनवशं गतम्

MN DUTT: 06-060-009

मृत्योर्मुखगतं मन्ये कुन्तीपुत्रं युधिष्ठिरम्
हुतमग्नौ च कौन्तेयं दुर्योधनवशं गतम्

M. N. Dutt: I regard Kunti's son Yudhishthira who has been brought under the influence of Duryodhana as within the mouth of Death or like an oblation of ghee in fire.

BORI CE: 08-043-011

यथायुक्तमनीकं हि धार्तराष्ट्रस्य पाण्डव
नास्य शक्रोऽपि मुच्येत संप्राप्तो बाणगोचरम्

MN DUTT: 06-060-010

यथाविधमनीकं तु धार्तराष्ट्रस्य पाण्डव
नास्य शक्रोऽपिमुच्येत सम्प्रातो बाणगोचरम्

M. N. Dutt: Duryodhana's army is properly armed. Coming within the range of their arrows even Sakra cannot escape.

Corresponding verse not found in BORI CE

MN DUTT: 06-060-011

दुर्योधनस्य वीरस्य शरौघाशीघ्रमस्यतः
संक्रुद्धस्यान्तकस्येव को वेगं संसहेद् रणे

M. N. Dutt: Who in battle can bear the force of arrows shot by Duryodhana, who, when worked ups with anger, resembles Death himself.

BORI CE: 08-043-012

दुर्योधनस्य शूरस्य द्रौणेः शारद्वतस्य च
कर्णस्य चेषुवेगो वै पर्वतानपि दारयेत्

MN DUTT: 06-060-012

दुर्योधनस्य वीरस्य द्रौणे: शारद्वतस्य च
कर्णस्य चेषुवेगो वै पर्वतानपि शातयेत्

M. N. Dutt: The force of Duryodhana's arrows, or of Drona's son's, or Kripa's, or Karna's, can shatter even the very mountains. was

BORI CE: 08-043-013

दुर्योधनस्य शूरस्य शरौघाञ्शीघ्रमस्यतः
संक्रुद्धस्यान्तकस्येव को वेगं संसहेद्रणे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-043-014

कर्णेन च कृतो राजा विमुखः शत्रुतापनः
बलवाँल्लघुहस्तश्च कृती युद्धविशारदः

MN DUTT: 06-060-013

कर्णेन च कृतो राजा विमुखः शत्रुतापनः
बलवाँल्लघुहस्तश्च कृती युद्धविशारदः

M. N. Dutt: The powerful light-handed and successful king Yudhishthira, expert in fighting and the scorcher of his enemies, was compelled by Karna to retreat from the battle-field.

BORI CE: 08-043-015

राधेयः पाण्डवश्रेष्ठं शक्तः पीडयितुं रणे
सहितो धृतराष्ट्रस्य पुत्रैः शूरो महात्मभिः

MN DUTT: 06-060-014

राधेयः पाण्डवश्रेष्ठं शक्तः पीडयितुं रणे
सहितो धृतराष्ट्रस्य पुत्रैः शूरैर्महाबलेः

M. N. Dutt: Accompanied by the highly powerful and heroic sons of Dhritarashtra the son of Radha is capable of afflicting the Pandava chief in battle.

BORI CE: 08-043-016

तस्यैवं युध्यमानस्य संग्रामे संयतात्मनः
अन्यैरपि च पार्थस्य हृतं वर्म महारथैः

MN DUTT: 06-060-015

तस्यैभिर्युध्यमानस्य संग्रामे संयतात्मनः
अन्यैरपि च पार्थस्य कृतं कर्म महारथैः

M. N. Dutt: While the self-controlled Partha fighting with them, other great car-warriors brought about his discomfiture.

BORI CE: 08-043-017

उपवासकृशो राजा भृशं भरतसत्तम
ब्राह्मे बले स्थितो ह्येष न क्षत्रेऽतिबले विभो

MN DUTT: 06-060-016

उपवासकृशो राजा भृशं भरतसत्तमः
ब्राह्मे बले स्थितो ह्येष न क्षात्रे हि बले विभुः

M. N. Dutt: O foremost of Bharatas, the king is great emaciated with fasts. He is gifted with the force of a Brahmana, but he is not endued with Kshatriya prowess.

Corresponding verse not found in BORI CE

MN DUTT: 06-060-017

कर्णेन चाभियुक्तोऽयं भूपतिः शत्रुतापनः
शंशयं समनुप्राप्तः पाण्डवो वै युधिष्ठिरः

M. N. Dutt: Afflicted by Karna the king Yudhishthira, the son Pandu, has been greatly imperiled.

BORI CE: 08-043-018

न जीवति महाराजो मन्ये पार्थ युधिष्ठिरः
यद्भीमसेनः सहते सिंहनादममर्षणः

BORI CE: 08-043-019

नर्दतां धार्तराष्ट्राणां पुनः पुनररिंदम
धमतां च महाशङ्खान्संग्रामे जितकाशिनाम्

MN DUTT: 06-060-018

न जीवित महाराजो मन्ये पार्थ युधिष्ठिरः
यद् भीमसेनः सहते सिंहनादममर्षणः
नदतां धार्तराष्ट्राणां पुन: सिहनादममर्षणः
धमता च महाशङ्खान् संग्रामे जितकाशिनाम्

M. N. Dutt: I think, O Partha, the king, Yudhishthira has fallen, since the wrathful Bhimasena, the slayer of his enemies, is calmy bearing the leonine shouts repeatedly sent up by Dhritarashtra's sons desirous of achieving victory and blowing their conch-shells.

BORI CE: 08-043-020

युधिष्ठिरं पाण्डवेयं हतेति भरतर्षभ
संचोदयत्यसौ कर्णो धार्तराष्ट्रान्महाबलान्

MN DUTT: 06-060-019

युधिष्ठिरं पाण्डवेयं हतेति भरतर्षभ
शंचोदयत्यसौ कर्णो धार्तराष्ट्रान् महाबलान्
स्थूणाकर्णेन्द्रजालेन पार्थ पाशुपतेन च
प्रच्छादयन्ति राजानं शस्त्रजालैर्महारथाः

M. N. Dutt: Indeed, O foremost of men, Pandu's son Yudhishthira is slain. See Karna is exciting the great car-warrior of Dhritarashtra's army. The powerful car-warriors are covering the son of Pritha with a down-pour of various weapons such as Indrajala, Sthunakarna and Pasupata.

BORI CE: 08-043-021

स्थूणाकर्णेन्द्रजालेन पार्थ पाशुपतेन च
प्रच्छादयन्तो राजानमनुयान्ति महारथाः
आतुरो मे मतो राजा संनिषेव्यश्च भारत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-043-022

यथैनमनुवर्तन्ते पाञ्चालाः सह पाण्डवैः
त्वरमाणास्त्वराकाले सर्वशस्त्रभृतां वराः
मज्जन्तमिव पाताले बलिनोऽप्युज्जिहीर्षवः

MN DUTT: 06-060-020

आतुरो हि कृतो राजा संनिषेव्यश्च भारत
यथैनमनुवर्तन्ते पञ्चालाः सह पाण्डवैः
त्वरमाणास्त्वराकाले सर्वशस्त्रभृता वराः
मज्जन्तमिव पाताले बलिनोऽप्युजिहीर्षवः

M. N. Dutt: Forsooth, O Arjuna, the king is greatly wounded and weakened, since the Panchalas, the wielders of all sorts of weapons, accompanied with Pandavas, are following him hurriedly at a time when it is necessary to display speed like unto men rushing to rescue a man sinking under earth.

BORI CE: 08-043-023

न केतुर्दृश्यते राज्ञः कर्णेन निहतः शरैः
पश्यतोर्यमयोः पार्थ सात्यकेश्च शिखण्डिनः

BORI CE: 08-043-024

धृष्टद्युम्नस्य भीमस्य शतानीकस्य वा विभो
पाञ्चालानां च सर्वेषां चेदीनां चैव भारत

BORI CE: 08-043-025

एष कर्णो रणे पार्थ पाण्डवानामनीकिनीम्
शरैर्विध्वंसयति वै नलिनीमिव कुञ्जरः

MN DUTT: 06-060-021

न केतुर्दृश्यते राज्ञः कर्णेन निहतः शरैः
पश्यतोर्यमयोः पार्थ सात्यकेश्च शिखण्डिनः
धृष्टद्युम्नस्य भीमस्य शतानीकस्य वा विभो
पञ्चालानां च सर्वेषां चेदीनां चैव भारत
एष कर्णो रणे पार्थ पाण्डवानामनीकिनीम्
शरैविध्वंसयति वै नलिनीमिव कुञ्जरः

M. N. Dutt: The king's standard is not to be seen. Most likely it has been struck down by Karna with his arrows. Before the very eyes of the twin brothers, Satyaki, Shikhandin, Dhristadyumna, Satanika, Panchalas and Chedis, Karna is killing the Pandava army like an elephant spoilating lotuses.

BORI CE: 08-043-026

एते द्रवन्ति रथिनस्त्वदीयाः पाण्डुनन्दन
पश्य पश्य यथा पार्थ गच्छन्त्येते महारथाः

MN DUTT: 06-060-022

एते द्रवन्ति रथिनस्त्वदीयाः पाण्डुनन्दन
पश्य पश्य यथा पार्थ गच्छन्त्येते महारथाः

M. N. Dutt: The car-warriors of your army, O son of Pandu, are flying away. See, O Partha, how they are taking to their heels.

BORI CE: 08-043-027

एते भारत मातङ्गाः कर्णेनाभिहता रणे
आर्तनादान्विकुर्वाणा विद्रवन्ति दिशो दश

MN DUTT: 06-060-023

एतं भारत मातङ्गा कर्णेनभिहताः शरैः
आर्तनादान विकुर्वाणा विद्रवन्ति दिशो दश

M. N. Dutt: Struck by Karna in battle, O Arjuna the elephants are flying away in ten directions yelling cries of pain.

BORI CE: 08-043-028

रथानां द्रवतां वृन्दं पश्य पार्थ समन्ततः
द्राव्यमाणं रणे चैव कर्णेनामित्रकर्शिना

MN DUTT: 06-060-024

रथानां द्रवते वृन्दमेतचैव समन्ततः
द्राव्यमाणं रणे पार्थ कर्णेनमित्रकर्षिणा

M. N. Dutt: Pursued in battle by Karna, the grinder of his enemies the collection of cars is dispersed on all sides.

BORI CE: 08-043-029

हस्तिकक्ष्यां रणे पश्य चरन्तीं तत्र तत्र ह
रथस्थं सूतपुत्रस्य केतुं केतुमतां वर

MN DUTT: 06-060-025

हस्तिकक्ष्यां रणे पश्य चरन्तीं तत्र तत्र ह
व्यस्यं सूतपुत्रस्य केतुं केतुमतां वर

M. N. Dutt: O foremost of those leading standards, see the standard the bearing the emblem of an elephant of charioteer's son is moving about all over (the field).

BORI CE: 08-043-030

असौ धावति राधेयो भीमसेनरथं प्रति
किरञ्शरशतानीव विनिघ्नंस्तव वाहिनीम्

MN DUTT: 06-060-026

असौ धावति राधेयो भीमसेनरथं प्रति
किरशरशतान्येव विनिघ्नस्तवं वाहिनीम्

M. N. Dutt: There the son of Radha runs after Bhimasena scattering hundreds of arrows and killing your soldiers.

BORI CE: 08-043-031

एतान्पश्य च पाञ्चालान्द्राव्यमाणान्महात्मना
शक्रेणेव यथा दैत्यान्हन्यमानान्महाहवे

MN DUTT: 06-060-027

एतान् पश्य च पञ्चालान् द्राव्यमाणान् महारथान्
शक्रेणेव यथा दैत्यान् हन्यमानान् महाहवे

M. N. Dutt: There the powerful Panchala car-warriors are being dispersed (by him) like the Daityas slain by Sakra in the great battle.

BORI CE: 08-043-032

एष कर्णो रणे जित्वा पाञ्चालान्पाण्डुसृञ्जयान्
दिशो विप्रेक्षते सर्वास्त्वदर्थमिति मे मतिः

MN DUTT: 06-060-028

एष कर्णो रणे जित्वा पञ्चालान् पाण्डुसृञ्जयान्
दिशो विप्रेक्षते सर्वास्त्वदर्थमिति मे मतिः

M. N. Dutt: Having defeated the Panchalas, Pandavas and Srinjayas, Karna is casting his eyes on all sides, methinks, for finding you out.

BORI CE: 08-043-033

पश्य पार्थ धनुः श्रेष्ठं विकर्षन्साधु शोभते
शत्रूञ्जित्वा यथा शक्रो देवसंघैः समावृतः

MN DUTT: 06-060-029

पश्य पार्थ धनुः श्रेष्ठ विकर्षन् साधु शोभते
शत्रु जित्वा यथा शक्रो देवसंघैः समावृतः

M. N. Dutt: See Partha, how beautiful he looks while drawing his best of bows as did shine Shakra in the midst of the celestials after having defeated his enemies.

BORI CE: 08-043-034

एते नदन्ति कौरव्या दृष्ट्वा कर्णस्य विक्रमम्
त्रासयन्तो रणे पार्थान्सृञ्जयांश्च सहस्रशः

MN DUTT: 06-060-030

एते नर्दन्ति कौरव्या दृष्ट्वा कर्णस्य विक्रमम्
त्रासयन्तो रणे पाण्डून् सृञ्जयांश्च समन्ततः

M. N. Dutt: Witnessing Karna's power there the Kauravas are shouting and striking terror to the Pandavas and Srinjayas.

BORI CE: 08-043-035

एष सर्वात्मना पाण्डूंस्त्रासयित्वा महारणे
अभिभाषति राधेयः सर्वसैन्यानि मानदः

MN DUTT: 06-060-031

एष सर्वात्मना पाण्डूंस्त्रासयित्वा महारणे
अभिभाषित राधेयः सर्वसैन्यानि मानद

M. N. Dutt: Having thus terrified the Pandavas in the great battle with all his force, the son of Radha, O giver of honor, addressing his army said-

BORI CE: 08-043-036

अभिद्रवत गच्छध्वं द्रुतं द्रवत कौरवाः
यथा जीवन्न वः कश्चिन्मुच्यते युधि सृञ्जयः

MN DUTT: 06-060-032

अभिद्रवत भद्रं वो दुतं द्रवत कौरवाः
यथा जीवन वः कश्चिन्मुच्येत युधि सृञ्जयः

M. N. Dutt: “May you fare well, O Kauravas. Do you move on with such a force that no Srinjaya can escape from the battle-field with his life.

BORI CE: 08-043-037

तथा कुरुत संयत्ता वयं यास्याम पृष्ठतः
एवमुक्त्वा ययावेष पृष्ठतो विकिरञ्शरैः

MN DUTT: 06-060-033

तथा कुरुत संयत्ता वयं यास्याम पृष्ठतः
एवमुक्त्वा गतो ह्येष पृष्ठतो विकिरञ्छरान्

M. N. Dutt: Do so in a body. We will follow you." Saying this he followed them shooting his arrow.

BORI CE: 08-043-038

पश्य कर्णं रणे पार्थ श्वेतच्छविविराजितम्
उदयं पर्वतं यद्वच्छोभयन्वै दिवाकरः

MN DUTT: 06-060-034

पश्य कर्ण रणे श्वेतच्छत्रविराजितम्
उदयं पर्वतं यद्वच्छसाङ्केनाभिशोभितम्

M. N. Dutt: See Partha, Karna is shining in the battlefield with a white umbrella like the Udaya (rising mountain) beautified with the moon.

BORI CE: 08-043-039

पूर्णचन्द्रनिकाशेन मूर्ध्नि छत्रेण भारत
ध्रियमाणेन समरे तथा शतशलाकिना

BORI CE: 08-043-040

एष त्वां प्रेक्षते कर्णः सकटाक्षो विशां पते
उत्तमं यत्नमास्थाय ध्रुवमेष्यति संयुगे

MN DUTT: 06-060-035

पूर्णचन्द्रनिकाशेन मूर्ध्निच्छत्रेण भारत
ध्रियमाणेन समरे श्रीमच्छतशलाकिना
एष त्वां प्रेक्षते कर्णः सकटाक्षं विशाम्पते
उत्तमं जवमास्थाय ध्रुवमेष्यति संयुगे

M. N. Dutt: With this umbrella of a hundred ribs resembling the full-moon held over his head he is casting his looks around for you. Forsooth, he will come here quickly.

BORI CE: 08-043-041

पश्य ह्येनं महाबाहो विधुन्वानं महद्धनुः
शरांश्चाशीविषाकारान्विसृजन्तं महाबलम्

MN DUTT: 06-060-036

पश्य होनं महाबाहो विधुन्वानं महद् धनुः
शरांश्चाशीविषाकारान् विसृजन्तं महारणे

M. N. Dutt: See, O you of large arms, he is drawing a huge bow shooting, in the great battle, arrows resembling deadly serpents.

BORI CE: 08-043-042

असौ निवृत्तो राधेयो दृश्यते वानरध्वज
वधाय चात्मनोऽभ्येति दीपस्य शलभो यथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-060-037

असौ निवृत्तौ राधेयो दृष्ट्वा ते वानरध्वजम्
प्रार्थयन् समरे पार्थ त्वया सह परंतप

M. N. Dutt: Seeing your banner bearing the emblem of a monkey the son of Radha is turning to this direction for seeking an encounter with you.

BORI CE: 08-043-043

कर्णमेकाकिनं दृष्ट्वा रथानीकेन भारत
रिरक्षिषुः सुसंयत्तो धार्तराष्ट्रोऽभिवर्तते

MN DUTT: 06-060-038

वधाय चात्मनोऽभ्येति दीप्तास्यं शलभो यथा
कर्णमेकाकिनं दृष्ट्वा रथानीकेन भारत
रिरक्षिषुः सुसंवृत्तो धार्तराष्ट्रो निवर्तते

M. N. Dutt: O Partha and bringing on his destruction like an insect approaching a burning flame. This wrathful hero is engaged in the well-being of Dhritarashtra's son; that own W one of wicked understanding always seeks to injure you. Seeing Karna alone Dhritarashtra's son is turning with his car force to protect him.

BORI CE: 08-043-044

सार्वैः सहैभिर्दुष्टात्मा वध्य एष प्रयत्नतः
त्वया यशश्च राज्यं च सुखं चोत्तममिच्छता

MN DUTT: 06-060-039

सर्वैः सहैभिर्दुष्टात्मा वध्यतां च प्रयत्नतः
त्वया यशश्च राज्यं च सुखं चोत्तममिच्छता

M. N. Dutt: That wicked man with all his followers should be killed by you with all care if you wish to secure fame, kingdom and happiness.

Corresponding verse not found in BORI CE

MN DUTT: 06-060-040

अदीनयोर्विश्रुतयोर्युवयोर्योत्स्यमानयोः
देवासुरे पार्थ मृधे देवदानवयोरिव
पश्यन्तु कौरवाः सर्वे तव पार्थ पराक्रमम्

M. N. Dutt: O Partha! All Kauravas will introduce with your valour when the battle is initiated with extremne vigour between you both warriors renowned in the world. It will be a fight the same as took place during long long ago between demons and gods.

Corresponding verse not found in BORI CE

MN DUTT: 06-060-041

त्वां च दृष्ट्वातिसंरब्धं कर्णं च भरतर्षभ
असौ दुर्योधनः क्रुद्धो नोत्तरं प्रतिपद्यते

M. N. Dutt: Seeing you greatly worked up with anger and Karna too Duryodhiana, although angered, will not be able to do anything.

BORI CE: 08-043-045

आत्मानं च कृतात्मानं समीक्ष्य भरतर्षभ
कृतागसं च राधेयं धर्मात्मनि युधिष्ठिरे

MN DUTT: 06-060-042

आत्मानं च कृतात्मानं समीक्ष्य भरतर्षभ
कृतागसं च राधेयं धर्मात्मनि युधिष्ठिरे
प्रतिपद्यस्व कौन्तेयं प्राप्तकालमनन्तरम्

M. N. Dutt: O foremost of Bharatas, knowing yourself self-controlled and Karna cherishing animosity against the pious Yudhishthira, O son of Kunti, make use of this good opportunity.

BORI CE: 08-043-046

प्रतिपद्यस्व राधेयं प्राप्तकालमनन्तरम्
आर्यां युद्धे मतिं कृत्वा प्रत्येहि रथयूथपम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-043-047

पञ्च ह्येतानि मुख्यानां रथानां रथसत्तम
शतान्यायान्ति वेगेन बलिनां भीमतेजसाम्

BORI CE: 08-043-048

पञ्च नागसहस्राणि द्विगुणा वाजिनस्तथा
अभिसंहत्य कौन्तेय पदातिप्रयुतानि च
अन्योन्यरक्षितं वीर बलं त्वामभिवर्तते

MN DUTT: 06-060-043

आर्यां युद्धे मति कृत्वा प्रत्येहि रथयूथपम्
पञ्च ह्येतानि मुख्यानि स्थानां रथसत्तम
शतान्यायान्ति समरे बलिनां तिग्मतेजसाम्
पञ्च नागसहस्राणि द्विगुणा वाजिनस्तथा
अभिसंहत्य कौन्तेयं पदातिप्रयुतानि च

MN DUTT: 06-060-044

अन्यान्यरक्षितं वीर बलं त्वामभिवर्तते
द्रोणपुत्रं पुरस्कृत्य तच्छीघ्रं संनिषूदय

M. N. Dutt: Making up your mind for battle encounter all the car-warriors. O foremost of car-warriors, five hundred most excellent, powerful and energetic, car-warriors, five thousand elephants, ten thousand horses and ten lakhs foot-soldiers, protecting one another coming against you in a battle-field. as are O warrior! Kill immediately the army just ready to attack on you under circle of defence led by Ashvatthama, the son of Drona.

Corresponding verse not found in BORI CE

MN DUTT: 06-060-045

निकृत्यैतद्रथानीकं बलिनं लोकविश्रुतम्
सूतपुत्रं महेष्वासं दर्शयात्मानमात्मना

M. N. Dutt: Of your own accord show yourself to the great bowman, the charioteer's son. Advance with great force, O foremost of Bharatas.

BORI CE: 08-043-049

सूतपुत्रे महेष्वासे दर्शयात्मानमात्मना
उत्तमं यत्नमास्थाय प्रत्येहि भरतर्षभ

BORI CE: 08-043-050

असौ कर्णः सुसंरब्धः पाञ्चालानभिधावति
केतुमस्य हि पश्यामि धृष्टद्युम्नरथं प्रति
समुच्छेत्स्यति पाञ्चालानिति मन्ये परंतप

BORI CE: 08-043-051

आचक्षे ते प्रियं पार्थ तदेवं भरतर्षभ
राजा जीवति कौरव्यो धर्मपुत्रो युधिष्ठिरः

MN DUTT: 06-060-045

निकृत्यैतद्रथानीकं बलिनं लोकविश्रुतम्
सूतपुत्रं महेष्वासं दर्शयात्मानमात्मना

MN DUTT: 06-060-046

उत्तमं जवमास्थाय प्रत्येहि भरतर्षभ
असौ कर्णः सुसंरब्धः पञ्चालानभिधावति
केतुमस्य हि पश्यामि धृष्टद्युम्नरथं प्रति

MN DUTT: 06-060-047

समुपैष्यति पञ्चालानिति मन्ये परंतप
आचक्षे च प्रियं पार्थ तवेदं भरतर्षभ
राजासौ कुशली श्रीमान् धर्मपुत्रो युधिष्ठिरः
असौ भीमो महाबाहुः संनिवृत्तश्चमूमुखे

M. N. Dutt: Of your own accord show yourself to the great bowman, the charioteer's son. Advance with great force, O foremost of Bharatas. Worked up up with anger there Karna advances against the Panchalas. I see his standard approaching the car of Dhristadyumna, forsooth. He will root out the Panchalas. O Bharata chief, I will communicate to you a good intelligence, the virtuous king Yudhishthira is still alive. The mighty-armed Bhima has returned and is leading the army.

BORI CE: 08-043-052

असौ भीमो महाबाहुः संनिवृत्तश्चमूमुखे
वृतः सृञ्जयसैन्येन सात्यकेन च भारत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-043-053

वध्यन्त एते समरे कौरवा निशितैः शरैः
भीमसेनेन कौन्तेय पाञ्चालैश्च महात्मभिः

MN DUTT: 06-060-048

वृतः सृञ्जयसैन्येन शैनेयेन च भारत
वध्यन्त एते समरे कौरवा निशितैः शरै
भीमसेनेन कौन्तेय पञ्चालैश्च महात्मभिः

M. N. Dutt: He is surrounded by the Srinjayas and Satyaki. There in battle the Kuru soldiers are being killed in battle with sharp arrows by Bhimasena and the high-souled Panchalas.

BORI CE: 08-043-054

सेना हि धार्तराष्ट्रस्य विमुखा चाभवद्रणात्
विप्रधावति वेगेन भीमस्य निहता शरैः

MN DUTT: 06-060-049

सेना हि धार्तराष्ट्रस्य विमुखा विक्षरवणा
विप्रधावति वेगेन भीमस्याभिहता शरैः

M. N. Dutt: Wounded with Bhima's arrows, Duryodhana's army, retreating and bathed in blood, are quickly flying away.

BORI CE: 08-043-055

विपन्नसस्येव मही रुधिरेण समुक्षिता
भारती भरतश्रेष्ठ सेना कृपणदर्शना

MN DUTT: 06-060-050

विपन्नसस्येव मही रुधिरेण समुक्षिता
भारती भरतश्रेष्ठ सेना कृपणदर्शना

M. N. Dutt: Covered with blood the Bharata is looking poorly like the earth divested of crops.

BORI CE: 08-043-056

निवृत्तं पश्य कौन्तेय भीमसेनं युधां पतिम्
आशीविषमिव क्रुद्धं तस्माद्द्रवति वाहिनी

MN DUTT: 06-060-051

निवृत्तं पश्य कौन्तेय भीमसेनं युधां पतिम्
आशीविषमिव क्रुद्धं द्रावयन्तं वरूथिनीम्

M. N. Dutt: Behold, O son of Kunti, Bhimasena, the commander of your army, worked up with anger like a serpent, is assailing the (Kuru) troops.

BORI CE: 08-043-057

पीतरक्तासितसितास्ताराचन्द्रार्कमण्डिताः
पताका विप्रकीर्यन्ते छत्राण्येतानि चार्जुन

MN DUTT: 06-060-052

पीतरक्तासितसितास्ताराचन्द्रार्कमण्डिताः
पताका विप्रकीर्यन्ते छत्राण्येतानि चार्जुन

M. N. Dutt: Look, O Arjuna, at the yellow, crimson, black and white banners painted with stars, moons and suns and innumerable umbrellas scattered all over the field.

BORI CE: 08-043-058

सौवर्णा राजताश्चैव तैजसाश्च पृथग्विधाः
केतवो विनिपात्यन्ते हस्त्यश्वं विप्रकीर्यते

MN DUTT: 06-060-053

सौवर्णा राजताश्चैव तैजसाश्च पृथग्विधाः
केतवोऽभिनिपात्यन्ते हस्त्यश्वं च प्रकीर्यते

M. N. Dutt: Standards, made of gold, silver and other metals, are lying about and there lie scattered slain horses.

BORI CE: 08-043-059

रथेभ्यः प्रपतन्त्येते रथिनो विगतासवः
नानावर्णैर्हता बाणैः पाञ्चालैरपलायिभिः

MN DUTT: 06-060-054

रथेभ्यः प्रपतन्त्येते रथिनो विगतासवः
नानावणैर्हता बाणैः पञ्चालैरपलायिभिः

M. N. Dutt: Car-warriors, deprived of their life, are dropping down from cars, killed by the unretreating Panchalas with variegated arrows.

BORI CE: 08-043-060

निर्मनुष्यान्गजानश्वान्रथांश्चैव धनंजय
समाद्रवन्ति पाञ्चाला धार्तराष्ट्रांस्तरस्विनः

MN DUTT: 06-060-055

निर्मनुष्यान् गजानश्वान् रथांश्चैव धनंजय
समाद्रवन्ति पञ्चाला धार्तराष्ट्रांस्तरस्विनः
विमृद्नन्ति नरव्याघ्रा भीमसेनबलाश्रयात्

M. N. Dutt: There the quick-coursing Panchalas, O Dhananjaya, are rushing against the elephants, horses and cars belonging the Dhritarashtra's party, divested of their riders. O foremost of men, O slayer of enemies, your warriors, giving up the love of their lives and invincible in battle, are, aided by Bhimasena's power, grinding the enemy's army.

BORI CE: 08-043-061

मृद्नन्ति च नरव्याघ्रा भीमसेनव्यपाश्रयात्
बलं परेषां दुर्धर्षं त्यक्त्वा प्राणानरिंदम

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-043-062

एते नदन्ति पाञ्चाला धमन्त्यपि च वारिजान्
अभिद्रवन्ति च रणे निघ्नन्तः सायकैः परान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-060-056

बलं परेषां दुर्धर्षास्त्यक्त्वा प्राणानरिंदम
एते नर्दन्ति पञ्चाला ध्मापयन्ति च वारिजान्

M. N. Dutt: There the Panchalas are sending up loud war-cries and blowing their conchs as they are advancing against their enemies and grinding them with their arrows.

BORI CE: 08-043-063

पश्य स्वर्गस्य माहात्म्यं पाञ्चाला हि परंतप
धार्तराष्ट्रान्विनिघ्नन्ति क्रुद्धाः सिंहा इव द्विपान्

MN DUTT: 06-060-057

अभिद्रवन्ति च रणे मृदनन्तः सायकैः : परान्
पश्यस्वैषां च माहात्म्यं पञ्चाला हि पराक्रमात्
धार्तराष्ट्रान् विनिघ्नन्ति क्रुद्धाः सिंहा इव द्विपान्

M. N. Dutt: Look at their greatness. through their power the Panchalas are killing Dhritarashtra's soldiers as the angry lions kill the tigers.

Corresponding verse not found in BORI CE

MN DUTT: 06-060-058

शस्त्रमाच्छिद्य शत्रूणां सायुधानां निरायुधाः
तेनैवैतानमोधास्त्रा निघ्नन्ति च नदन्ति च

M. N. Dutt: Themselves although without any arms they are carrying away the arms of the enemies (from their hands) and with them they are killing foes and making war-caries.

Corresponding verse not found in BORI CE

MN DUTT: 06-060-059

शिरांस्येतानि पात्यन्ते शत्रूणां बाहवोऽपि च
रथनागहया वीरा यशस्याः सर्व एव च

M. N. Dutt: They are striking down the heads and arms of their enemies. Their car-warriors, elephantwarriors and cavalry are all heroic and praiseworthy.

BORI CE: 08-043-064

सर्वतश्चाभिपन्नैषा धार्तराष्ट्री महाचमूः
पाञ्चालैर्मानसादेत्य हंसैर्गङ्गेव वेगितैः

MN DUTT: 06-060-060

सर्वतश्चाभिपन्नैषा धार्तराष्ट्री महाचमूः
पञ्चलैर्मानसादेत्य हंसर्गनेव वेगितैः

M. N. Dutt: Like quick-coursing swans leaving Manasa lake and running into the Ganges the Panchalas are rushing against the Kuru army and are assailing every part of the huge force of Duryodhana.

BORI CE: 08-043-065

सुभृशं च पराक्रान्ताः पाञ्चालानां निवारणे
कृपकर्णादयो वीरा ऋषभाणामिवर्षभाः

MN DUTT: 06-060-061

सुभृशं च पराक्रान्ताः पञ्चालानां निवारणे
कृपकर्णादयो वीरा ऋषभाणामिवर्षभाः

M. N. Dutt: Like bulls withstanding bulls, Kripa, Karna and other warriors with all their energy are resisting the Panchalas.

BORI CE: 08-043-066

सुनिमग्नांश्च भीमास्त्रैर्धार्तराष्ट्रान्महारथान्
धृष्टद्युम्नमुखा वीरा घ्नन्ति शत्रून्सहस्रशः
विषण्णभूयिष्ठरथा धार्तराष्ट्री महाचमूः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-060-062

भीमास्त्रेण सुनिर्भग्नान् धार्तराष्ट्रान् महारथान्
धृष्टद्युम्नमुखा वीरा घ्नन्ति शत्रून् सहस्रशः

M. N. Dutt: The heroes, headed by Dhristadyumna, are killing thousands of their enemies, the great car-warriors of Duryodhana's force, already sunk in the ocean of Bhima's weapons.

Corresponding verse not found in BORI CE

MN DUTT: 06-060-063

पञ्चालेष्वभिभूतेषु द्विषद्भिरपभीर्नदन्
शत्रुपक्षमवस्कन्ध शरानस्यति मारुतिः

M. N. Dutt: Beholding Panchalas overpowered by their energies Marut's son is covering the hostile force with arrows and with roars of lions.

Corresponding verse not found in BORI CE

MN DUTT: 06-060-064

विषण्णभूयिष्ठतरा धार्तराष्ट्री महाचमूः
रथाश्चैते सुवित्रस्ता भीमसेनभयार्दिताः

M. N. Dutt: The major portion of the huge army of Duryodhana is stricken with fear. The cars and horses assailed with Bhima's fear have been scattered all over.

BORI CE: 08-043-067

पश्य भीमेन नाराचैश्छिन्ना नागाः पतन्त्यमी
वज्रिवज्राहतानीव शिखराणि महीभृताम्

MN DUTT: 06-060-065

पश्य भीमेन नाराचैर्भिन्ना नागाः पतन्त्यमी
वज्रिवज्रहतानीव शिखराणि धराभृताम्

M. N. Dutt: See, these elephants, struck by Bhima with his Narachas, are dropping down like the summits of mountains clapped by Indra's thunder-bolt.

BORI CE: 08-043-068

भीमसेनस्य निर्विद्धा बाणैः संनतपर्वभिः
स्वान्यनीकानि मृद्नन्तो द्रवन्त्येते महागजाः

MN DUTT: 06-060-066

भीमसेनस्य निर्विदा बाणैः संनतपर्वभिः
स्वान्यनीकानि मृदनन्तो द्रवन्त्येते महागजा:

M. N. Dutt: There the huge elephants, wounded by Bhima with his arrows, are flying away crushing their own army.

BORI CE: 08-043-069

नाभिजानासि भीमस्य सिंहनादं दुरुत्सहम्
नदतोऽर्जुन संग्रामे वीरस्य जितकाशिनः

MN DUTT: 06-060-067

अभिजानीहि भीमस्य सिंहनादं सुदुःसहम्
नदतोऽर्जुनं संग्रामे वीरस्य जितकाशिनः

M. N. Dutt: Do you not recognise the leonine shouts of Bhima, O Arjuna, who, worked up with the desire of achieving victory, is roaring.

BORI CE: 08-043-070

एष नैषादिरभ्येति द्विपमुख्येन पाण्डवम्
जिघांसुस्तोमरैः क्रुद्धो दण्डपाणिरिवान्तकः

MN DUTT: 06-060-068

एष नैषादिरभ्येति द्विपमुख्येन पाण्डवम्
जिघांसुस्तोमरैः क्रुद्धो दण्डपाणिरिवान्तकः

M. N. Dutt: There worked up with anger the Prince of Nishadas is advancing on his best of cars, like Death himself armed with his rod against the son of Pandu for killing him with his Tomara.

BORI CE: 08-043-071

सतोमरावस्य भुजौ छिन्नौ भीमेन गर्जतः
तीक्ष्णैरग्निशिखाप्रख्यैर्नाराचैर्दशभिर्हतः

MN DUTT: 06-060-069

सतोमरावस्य भुजौ छिन्नौ भीमेन गर्जतः
तीक्ष्णैरग्निविप्रख्यैर्नाराचैर्दशभिर्हतः

M. N. Dutt: His two arms with Tomaras are cut-off by Bhima with ten sharpened Narachas effulgent like fire of the sun.

BORI CE: 08-043-072

हत्वैनं पुनरायाति नागानन्यान्प्रहारिणः
पश्य नीलाम्बुदनिभान्महामात्रैरधिष्ठितान्
शक्तितोमरसंकाशैर्विनिघ्नन्तं वृकोदरम्

MN DUTT: 06-060-070

हत्वैन पुनरायाति नागानन्यान् प्रहारिणः
पश्य नीलाम्बुदनिभान् महासात्रैरधिष्ठितान्
शक्तितोमरसंघातैविनिघ्नन्तं वृकोदरम्

M. N. Dutt: Killing him he is proceeding against other elephants resembling a mass of dark blue clouds and driven by riders. They are striking Vrikodara with Saktis and Tomaras.

BORI CE: 08-043-073

सप्त सप्त च नागांस्तान्वैजयन्तीश्च सध्वजाः
निहत्य निशितैर्बाणैश्छिन्नाः पार्थाग्रजेन ते
दशभिर्दशभिश्चैको नाराचैर्निहतो गजः

MN DUTT: 06-060-071

सप्तसप्त च नागांस्तान् वैजयन्तीश्च सध्वजाः
निहत्य निशितैर्बाणश्छिन्नाः पार्थाग्रजेन ते

M. N. Dutt: Slaying those forty-nine elephants with sharp arrows Parthas' elder brother is striking down their victorious standards.

BORI CE: 08-043-074

न चासौ धार्तराष्ट्राणां श्रूयते निनदस्तथा
पुरंदरसमे क्रुद्धे निवृत्ते भरतर्षभे

MN DUTT: 06-060-072

दशभिर्दशाभिश्चैको नाराचैर्निहतो गजः
न चासौ धार्तराष्ट्राणां श्रूयते निनदस्तथा
पुरंदरसमे क्रुद्धे निवृत्ते भरतर्षभ

M. N. Dutt: The other elephants were killed each with ten Narachas. The war-cries of Dhritarashtra's soldiers are no longer audible since (Bhima), like Purandara himself, is engaged in battle.

BORI CE: 08-043-075

अक्षौहिण्यस्तथा तिस्रो धार्तराष्ट्रस्य संहताः
क्रुद्धेन नरसिंहेन भीमसेनेन वारिताः

MN DUTT: 06-060-073

अक्षौहिण्यस्तथा तिस्त्रो धार्तराष्ट्रस्य संहता
क्रुद्धेन भीमसेनेन नरसिंहने वारिताः

M. N. Dutt: Three Akshauhini of Dhritarashtra's soldiers have been arranged and they all have been thwarted by angry Bhima, the foremost of men.

Corresponding verse not found in BORI CE

MN DUTT: 06-060-074

न शक्नुवन्ति वै पार्थ पार्थिवाः समुदीक्षितुम्
मध्यंदिनगतं सूर्य यथा दुर्बलचक्षुषः

M. N. Dutt: As the people having weak eye-sight cannot see at sun in noon, the kings are unable to gaze directly at Bhimasena, the son of Kunti.

Corresponding verse not found in BORI CE

MN DUTT: 06-060-075

एते भीमस्य संत्रस्ता: सिंहस्येवेतरे मृगाः
शरैः संत्रासिताः संख्ये न लभन्ते सुखं क्वचित्

M. N. Dutt: As the stags feel anxiety with fear of lion, these Kauravas' soldiers are so frightened of the arrows shot by Bhimasena as they are anxious everywhere in the battle-field.

BORI CE: 08-043-076

संजय उवाच
भीमसेनेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम्
अर्जुनो व्यधमच्छिष्टानहितान्निशितैः शरैः

MN DUTT: 06-060-076

संजय उवाच एतच्छ्रुत्वा महाबाहुर्वासुदेवाद् धनंजयः
भीमसेनेन तत् कर्मकृतं दृष्ट्वा सुदुष्करम्
अर्जुनो व्यधमच्छिष्टानहितान् निशितैः शरैः

M. N. Dutt: Sanjaya said Beholding that arduous task accomplished by Bhima Arjuna, with his sharp arrows, killed the remaining enemies.

BORI CE: 08-043-077

ते वध्यमानाः समरे संशप्तकगणाः प्रभो
शक्रस्यातिथितां गत्वा विशोका ह्यभवन्मुदा

MN DUTT: 06-060-077

ते वध्यमानाः समरे संशप्तकगणाः प्रभो
प्रभग्नाः समरे भीता दिशो दश महाबलाः
शक्रस्यातिथितां गत्वा विशोका ह्यभवंस्तदा

M. N. Dutt: O sovereign! The mighty samsaptakas have run away to ten directions on account of their severe slaughter in battle-field and the departing as also loss of courage. A number of other warriors got immediate relief by joining Indra as his guest.

BORI CE: 08-043-078

पार्थश्च पुरुषव्याघ्रः शरैः संनतपर्वभिः
जघान धार्तराष्ट्रस्य चतुर्विधबलां चमूम्

MN DUTT: 06-060-078

पार्थश्च पुरुषव्याघ्रः शरैः संनतपर्वभिः
जघान् धार्तराष्ट्रस्य चतुर्विधबलां चमूम्

M. N. Dutt: Lion heart Partha killed the Caturangini army (infantry, chariot-rider, horse-riders and elephant-riders) led by Duryodhana by shooting arrows with bent nodes. O sovereign! The mighty samsaptakas have run away to ten directions on account of their severe slaughter in battle-field and the departing as also loss of courage. A number of other warriors got immediate relief by joining Indra as his guest.

Corresponding verse not found in BORI CE

MN DUTT: 06-060-079

पार्थश्च पुरुषव्याघ्रः शरैः संनतपर्वभिः
जघान् धार्तराष्ट्रस्य चतुर्विधबलां चमूम्

M. N. Dutt: Lion heart Partha killed the Caturangini army (infantry, chariot-rider, horse-riders and elephant-riders) led by Duryodhana by shooting arrows with bent nodes.

Home | About | Back to Book 08 Contents | ← Chapter 42 | Chapter 44 →