Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 042

BORI CE: 08-042-001

संजय उवाच
ततः पुनः समाजग्मुरभीताः कुरुसृञ्जयाः
युधिष्ठिरमुखाः पार्था वैकर्तनमुखा वयम्

MN DUTT: 06-059-001

संजय उवाच ततः पुनः समाजग्मुरभीताः कुरुसृञ्जयाः
युधिष्ठिरमुखाः पार्थाः सूतपुत्रमुखा वयम्

M. N. Dutt: Sanjaya said Then again the Kurus and Srinjayas undauntedly encountered one another. The sons of Pritha were headed by Yudhishthira and our army was headed by the charioteer's son.

BORI CE: 08-042-002

ततः प्रववृते भीमः संग्रामो लोमहर्षणः
कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः

MN DUTT: 06-059-002

ततः प्रववृते भीमः संग्रामो लोमहर्षणः
कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः

M. N. Dutt: Then took place a dreadful and hair-stirring battle between Karna and the sons of Pandu which increased the territory of Yama.

BORI CE: 08-042-003

तस्मिन्प्रवृत्ते संग्रामे तुमुले शोणितोदके
संशप्तकेषु शूरेषु किंचिच्छिष्टेषु भारत

BORI CE: 08-042-004

धृष्टद्युम्नो महाराज सहितः सर्वराजभिः
कर्णमेवाभिदुद्राव पाण्डवाश्च महारथाः

MN DUTT: 06-059-003

तस्मिन् प्रवृत्ते संग्रामे तुमुले शोणितोदके
संशप्तकेषु शूरेषु किंचिच्छिष्टेषु भारत
धृष्टद्युम्नो महाराज सहित: सर्वराजभिः
कर्णमेवभिदुद्राव पाण्डवाश्च महारथाः

M. N. Dutt: After that dreadful battle, producing pools of blood, had taken place and when only a few of the brave Samsaptakas remained alive, Dhristadyumna, with all the kings and the mighty car-warrior Pandavas, rushed towards Karna.

BORI CE: 08-042-005

आगच्छमानांस्तान्संख्ये प्रहृष्टान्विजयैषिणः
दधारैको रणे कर्णो जलौघानिव पर्वतः

MN DUTT: 06-059-004

आगच्छमानास्तान् संख्ये प्रहृष्टान् विजयैषिणः
दधारैको रणे कर्णो जलौघानिव पर्वतः

M. N. Dutt: As a mountain holds water so Karna alone received in battle those warriors filed with joy and longing for victory.

BORI CE: 08-042-006

तमासाद्य तु ते कर्णं व्यशीर्यन्त महारथाः
यथाचलं समासाद्य जलौघाः सर्वतोदिशम्
तयोरासीन्महाराज संग्रामो लोमहर्षणः

MN DUTT: 06-059-005

समासाद्य तु ते कर्ण व्यशीर्यन्त महारथाः
यथाचलं समासाद्य वार्योधाः सर्वतोदिशम्

M. N. Dutt: Encountering Karna those great carwarriors were scattered (by him) as a collection of water is dispersed on all sides while dashing against a huge mountain.

BORI CE: 08-042-007

धृष्टद्युम्नस्तु राधेयं शरेण नतपर्वणा
ताडयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत्

MN DUTT: 06-059-006

तयोरासीन्महाराज संग्रामो लोमहर्षणः
धृष्टद्युम्नस्तु राधेयं शरेणान्तपर्वणा
ताडयामास समरे तिष्ठ तिष्ठेति चाब्रवीत्

M. N. Dutt: O great king, then took place a hair stirring encounter between them. With arrows Dhristadyumna struck the son of Radha exclaiming-"Wait! Wait!”

BORI CE: 08-042-008

विजयं तु धनुःश्रेष्ठं विधुन्वानो महारथः
पार्षतस्य धनुश्छित्त्वा शरानाशीविषोपमान्
ताडयामास संक्रुद्धः पार्षतं नवभिः शरैः

MN DUTT: 06-059-007

विजयं च धनुः श्रेष्ठं विधुन्वानो महारथः
पार्षतस्य धनुश्छित्त्वा शरांश्चाविषोपमान्
ताडयामास संक्रुद्धः पार्षतं नवभिः शरैः

M. N. Dutt: Boiling with rage the great car-warrior Karna shook the best of his bows, Vijaya. Then cutting off his bow and arrows like unto deadly serpents he struck Dhristadyumna with nine shafts.

BORI CE: 08-042-009

ते वर्म हेमविकृतं भित्त्वा तस्य महात्मनः
शोणिताक्ता व्यराजन्त शक्रगोपा इवानघ

MN DUTT: 06-059-008

ते वर्म हेमविकृतं भित्त्वा तस्य महात्मनः
शोणिताक्ता व्यराजन्त शक्रगोपा इवानघ

M. N. Dutt: Cutting through the golden armour of that high-souled hero they were covered with blood and looked like so many lady birds.

BORI CE: 08-042-010

तदपास्य धनुश्छिन्नं धृष्टद्युम्नो महारथः
अन्यद्धनुरुपादाय शरांश्चाशीविषोपमान्
कर्णं विव्याध सप्तत्या शरैः संनतपर्वभिः

MN DUTT: 06-059-009

तदपास्य धनुश्छिन्नं धृष्टद्युम्नो महारथः
अथान्यद् धनुरादाय शरांश्चासीविषोपमान्
कर्णं विव्याध सप्तत्या शरैः संनतपर्वभिः

M. N. Dutt: Then throwing off his broken bow the great car-warrior Dhrishtadyumna took up a fresh one and shafts resembling venomous snakes and struck Karna with seventy arrows.

BORI CE: 08-042-011

तथैव राजन्कर्णोऽपि पार्षतं शत्रुतापनम्
द्रोणशत्रुं महेष्वासो विव्याध निशितैः शरैः

MN DUTT: 06-059-010

तथैव राजन् कर्णोऽपि पार्षतं शत्रुतापनम्
छादयामास समरे शरैराशीविषोपमैः
द्रोणशत्रुर्महेष्वासो विव्याध निशितैः शरैः

M. N. Dutt: Likewise Karna too covered Prishata's son, the scorcher of his enemies with arrows resembling deadly deadly serpents. The great bowman, the enemy of Drona, struck (Karna) with sharpened arrows.

BORI CE: 08-042-012

तस्य कर्णो महाराज शरं कनकभूषणम्
प्रेषयामास संक्रुद्धो मृत्युदण्डमिवापरम्

MN DUTT: 06-059-011

तस्य कर्णो महाराज खरं कनकभूषणम्
प्रेषयामास संक्रुद्धो मृत्युदण्डमिवापरम्

M. N. Dutt: Karna discharged at him in anger a golden arrow like the very rod of Death.

BORI CE: 08-042-013

तमापतन्तं सहसा घोररूपं विशां पते
चिच्छेद सप्तधा राजञ्शैनेयः कृतहस्तवत्

MN DUTT: 06-059-012

तमापतन्तं सहसा घोररूपं विशाम्पते
चिच्छेद शतधा राजशैनेयः कृतहस्तवत्

M. N. Dutt: O king, the descendant of Sini, like an expert, sundered into seven pieces that dreadful arrow which was about to fall on him.

BORI CE: 08-042-014

दृष्ट्वा विनिहितं बाणं शरैः कर्णो विशां पते
सात्यकिं शरवर्षेण समन्तात्पर्यवारयत्

MN DUTT: 06-059-013

दृष्ट्वा विनिहतं बाणं शरैः कर्णो विशाम्पते
सात्यकिं शरवर्षेण समन्तान् पर्यवारयत्

M. N. Dutt: Seeing that arrow broken with his shafts, Karna, O king, covered Satyaki completely with a downpour of arrows.

BORI CE: 08-042-015

विव्याध चैनं समरे नाराचैस्तत्र सप्तभिः
तं प्रत्यविध्यच्छैनेयः शरैर्हेमविभूषितैः

MN DUTT: 06-059-014

विव्याध चैनं समरे नाराचैस्तत्र सप्तभिः
तंप्रत्यविध्यच्छैनेयः शरैर्हेमपरिष्कृतैः

M. N. Dutt: He pierced him with seven arrows. The grandson of Sini, in return, struck him with golden-feathered arrows.

BORI CE: 08-042-016

ततो युद्धमतीवासीच्चक्षुःश्रोत्रभयावहम्
राजन्घोरं च चित्रं च प्रेक्षणीयं समन्ततः

MN DUTT: 06-059-015

ततो युद्धं महाराज चक्षुःश्रोत्रभयानकम्
आसीद् घोरं च चित्रं च प्रेक्षणीयं समन्ततः

M. N. Dutt: Then there took place an encounter wonderful and terrible striking terror to ears and eyes.

BORI CE: 08-042-017

सर्वेषां तत्र भूतानां लोमहर्षो व्यजायत
तद्दृष्ट्वा समरे कर्म कर्णशैनेययोर्नृप

MN DUTT: 06-059-016

सर्वेषां तत्र भूतानां लोमहर्षोऽभ्य तद् दृष्ट्वा समरे कर्म कर्णशैनेययोर्नृप

M. N. Dutt: Hairs on the body of all creatures present there stood erect on beholding in that battle the wonderful feats of Karna and of the grandson of Sini.

BORI CE: 08-042-018

एतस्मिन्नन्तरे द्रौणिरभ्ययात्सुमहाबलम्
पार्षतं शत्रुदमनं शत्रुवीर्यासुनाशनम्

MN DUTT: 06-059-017

एतस्मिन्नन्तरे द्रौणिरभ्ययात् सुमहाबलम्
पार्षतं शत्रुदमनं शत्रुवीर्यसुनाशनम्

M. N. Dutt: In the meantime the highly powerful son of Drona approached Parshata, the subduer of his enemies and the destroyer of their prowess.

BORI CE: 08-042-019

अभ्यभाषत संक्रुद्धो द्रौणिर्दूरे धनंजये
तिष्ठ तिष्ठाद्य ब्रह्मघ्न न मे जीवन्विमोक्ष्यसे

MN DUTT: 06-059-018

अभ्यभाषतं संक्रुद्धो द्रौणि परपुरंजयः
तिष्ठ तिष्ठाय ब्रह्मघ्न न मे जीवन् विमोक्ष्यसे

M. N. Dutt: Drouni, the victor of hostile cities, said to him, in anger, "Wait, wait! O slayer of Brahmanas, you will not escape me today with your life.

BORI CE: 08-042-020

इत्युक्त्वा सुभृशं वीरः शीघ्रकृन्निशितैः शरैः
पार्षतं छादयामास घोररूपैः सुतेजनैः
यतमानं परं शक्त्या यतमानो महारथः

MN DUTT: 06-059-019

इत्युक्त्वा सुभृशं वीरं शीघ्रकृन्निशितैः शरैः
पार्षतं छादयामास घोररूपैः सुतेजनैः
यतमानं परं शक्तया यतमानो महारथः

M. N. Dutt: Saying this he covered the great hero, Parshata, with dreadful, dreadful, sharpened and powerful arrows although that car-warrior tried his level best to thwart them.

BORI CE: 08-042-021

यथा हि समरे द्रौणिः पार्षतं वीक्ष्य मारिष
तथा द्रौणिं रणे दृष्ट्वा पार्षतः परवीरहा
नातिहृष्टमना भूत्वा मन्यते मृत्युमात्मनः

MN DUTT: 06-059-020

यथा हि समरे द्रोणः पार्षतं वीक्ष्य मारिष
तथा द्रौणिं रणे दृष्ट्वा पार्षतः परवीरहा
नातिहष्टमना भूत्वा मन्यते मृत्युमात्मनः

M. N. Dutt: As Drona, while he was alive, became dispirited on seeing the son of Prishata and took him for his death, so the son of Prishata, on seeing Drona's son in battle, regarded him as his death.

Corresponding verse not found in BORI CE

MN DUTT: 06-059-021

स ज्ञात्वा समरेऽऽत्मानं शस्त्रेणावध्यमेव तु
जवेनाभ्याययौ द्रौणि कालः कालमिव क्षयेया

M. N. Dutt: They immediately marched forward and accessed to Ashvatthama in battle-field considering themselves undefeated by the weapons and it appeared as if the god of death has attacked on god of death (time) at the time of great devastation (Maha Pralaya).

BORI CE: 08-042-022

द्रौणिस्तु दृष्ट्वा राजेन्द्र धृष्टद्युम्नं रणे स्थितम्
क्रोधेन निःश्वसन्वीरः पार्षतं समुपाद्रवत्
तावन्योन्यं तु दृष्ट्वैव संरम्भं जग्मतुः परम्

MN DUTT: 06-059-022

द्रौणिस्तु दृष्ट्वा राजेन्द्र धृष्टद्युम्नमवस्थितम्
क्रोधेन निःश्वसन् वीरः पार्षतं समुपाद्रवत्

M. N. Dutt: Seeing Dhristadyumna stand firm before him the heroic son of Drona, sighing in anger, rushed towards Parshata.

Corresponding verse not found in BORI CE

MN DUTT: 06-059-023

तावन्योन्यं तु दृष्टैव संरम्भं जग्मतुः परम्
अथाब्रवीन्महाराज द्रोणपुत्रः प्रतापवान्
धृष्टद्युम्नं समीपस्थं त्वरमाणो विशाम्पते

M. N. Dutt: O king, both are very angry to see each other. Then, O king, the powerful son of Drona quickly said to Dhristadyumna who stood before him.

BORI CE: 08-042-023

अथाब्रवीन्महाराज द्रोणपुत्रः प्रतापवान्
धृष्टद्युम्नं समीपस्थं त्वरमाणो विशां पते
पाञ्चालापसदाद्य त्वां प्रेषयिष्यामि मृत्यवे

BORI CE: 08-042-024

पापं हि यत्त्वया कर्म घ्नता द्रोणं पुरा कृतम्
अद्य त्वा पत्स्यते तद्वै यथा ह्यकुशलं तथा

BORI CE: 08-042-025

अरक्ष्यमाणः पार्थेन यदि तिष्ठसि संयुगे
नापक्रमसि वा मूढ सत्यमेतद्ब्रवीमि ते

MN DUTT: 06-059-023

तावन्योन्यं तु दृष्टैव संरम्भं जग्मतुः परम्
अथाब्रवीन्महाराज द्रोणपुत्रः प्रतापवान्
धृष्टद्युम्नं समीपस्थं त्वरमाणो विशाम्पते

MN DUTT: 06-059-024

पाञ्चालापसदाद्य त्वां प्रेषयिष्यामि मृत्यवे
पापं हि यत् त्वया कर्म नता द्रोणंपुरा कृतम्
अद्यं त्वां तप्स्यते तद् वै यथा न कुशल तथा
अरक्ष्यमाणः पार्थेन यदि तिष्ठसि संयुगे
नापक्रामसि वा मूढ सत्यमेतद् ब्रवीमि ते

M. N. Dutt: O king, both are very angry to see each other. Then, O king, the powerful son of Drona quickly said to Dhristadyumna who stood before him. O wretch of a Panchala, I will dispatch you today to the abode of Death. Verily you committed a great sin by killing Drona before. You will meet with an evil turn in extenuation of that iniquity if you stand in battle without being protected by Partha or if you do not beat a retreat. O fool, I tell you the truth.

BORI CE: 08-042-026

एवमुक्तः प्रत्युवाच धृष्टद्युम्नः प्रतापवान्
प्रतिवाक्यं स एवासिर्मामको दास्यते तव
येनैव ते पितुर्दत्तं यतमानस्य संयुगे

MN DUTT: 06-059-025

एवमुक्तः प्रत्युवाच धृष्टद्युम्नः प्रतापवान्
प्रतिवाक्यं स एवासिर्मामको दास्यते तव
तेनैव ते पितुर्दत्तं यतमानस्य संयुगे

M. N. Dutt: Thus addressed the powerful Dhristadyumna replied-What, I said to your father, while trying his best in battle, will serve as a reply to your words.

BORI CE: 08-042-027

यदि तावन्मया द्रोणो निहतो ब्राह्मणब्रुवः
त्वामिदानीं कथं युद्धे न हनिष्यामि विक्रमात्

MN DUTT: 06-059-026

यदि तावन्मया द्रोणो निहतो ब्राह्मणब्रुवः
त्वामिदानीं कथं युद्धे न हनिष्यामि विक्रमात्

M. N. Dutt: If Drona, who was a Brahmana in name, could have been killed by me, why should I not, by my power, kill you today in battle.

BORI CE: 08-042-028

एवमुक्त्वा महाराज सेनापतिरमर्षणः
निशितेनाथ बाणेन द्रौणिं विव्याध पार्षतः

MN DUTT: 06-059-027

एवमुक्त्वा महाराज सेनापतिरमर्षणः
निशितेनातिबाणेन द्रौणिहं विव्याध पार्षतः

M. N. Dutt: Having said this, O king, the revengeful commander (of Pandava's army) Parshata struck Drona's son with sharpened arrows.

BORI CE: 08-042-029

ततो द्रौणिः सुसंक्रुद्धः शरैः संनतपर्वभिः
प्राच्छादयद्दिशो राजन्धृष्टद्युम्नस्य संयुगे

MN DUTT: 06-059-028

ततो द्रौणिः संसंक्रुद्धः शरैः संनतपर्वभिः
आच्छादयद् दिशो राजन् धृष्टद्युम्नस्य संयुगे

M. N. Dutt: Thereupon, worked up with anger Drona's son, O king, covered all sides of Dhristadyumna with arrows.

BORI CE: 08-042-030

नैवान्तरिक्षं न दिशो नैव योधाः समन्ततः
दृश्यन्ते वै महाराज शरैश्छन्नाः सहस्रशः

MN DUTT: 06-059-029

नैवान्तरिक्षं न दिशो नापि योधाः समन्ततः
दृश्यन्ते वै महाराज शरैश्छन्नाः सहस्रशः

M. N. Dutt: Covered with thousands of shafts neither the sky, nor the quarters, nor the warriors around could be seen.

BORI CE: 08-042-031

तथैव पार्षतो राजन्द्रौणिमाहवशोभिनम्
शरैः संछादयामास सूतपुत्रस्य पश्यतः

MN DUTT: 06-059-030

तथैव पार्षतो राजन् द्रौणिमाहवशोभिनम्
शरैः संछादयामास सूतपुत्रस्य पश्यतः

M. N. Dutt: Before the very eyes of the charioteer's son, O king, Parshata covered Drona's son, the ornament of the battle field, with arrows.

BORI CE: 08-042-032

राधेयोऽपि महाराज पाञ्चालान्सह पाण्डवैः
द्रौपदेयान्युधामन्युं सात्यकिं च महारथम्
एकः स वारयामास प्रेक्षणीयः समन्ततः

MN DUTT: 06-059-031

राधेयोऽपि महाराज पञ्चालान् सह पाण्डवैः
द्रौपदेयान् युधामन्यु सात्यकिं च महारथम्
एकः संवारयामास प्रेक्षणीयः समन्ततः

M. N. Dutt: But the son of Radha alone, O king, visible on every side, withstood the Panchalas, Pandavas, the sons of Draupadi, Yudhamanyu and the great car-warrior Satyaki.

BORI CE: 08-042-033

धृष्टद्युम्नोऽपि समरे द्रौणेश्चिच्छेद कार्मुकम्
तदपास्य धनुश्छिन्नमन्यदादत्त कार्मुकम्
वेगवत्समरे घोरं शरांश्चाशीविषोपमान्

BORI CE: 08-042-034

स पार्षतस्य राजेन्द्र धनुः शक्तिं गदां ध्वजम्
हयान्सूतं रथं चैव निमेषाद्व्यधमच्छरैः

MN DUTT: 06-059-032

धृष्टद्युम्नस्तु समरे द्रौणिश्चिच्छेद कार्मुकम्
तदपास्य धनुौणिरन्यदादाय कार्मुकम्
वेगवान् समरे घोरे शरांश्चाशीविषोपमान्
स पार्षतस्य राजेन्द्र धनुः शक्तिं गदां ध्वजम्
हयान् सूतं रथं चैव निमेषाद् व्यधमच्छरैः

M. N. Dutt: Dhristadyumna, again in battle, cut-off the dreadful bow of Drona's son and his arrows resembling venomous serpents. He, again, O king, in a moment struck with arrows Parshata's bow, Sakti, club, standard, horses, charioteer and car,

BORI CE: 08-042-035

स छिन्नधन्वा विरथो हताश्वो हतसारथिः
खड्गमादत्त विपुलं शतचन्द्रं च भानुमत्

MN DUTT: 06-059-033

सच्छिन्नधन्वा विरतो हताश्वो हतसारथिः
खङ्गमादत्त विपुलं शतचन्द्रं च भानुमत्

M. N. Dutt: Having his bow and car broken and horses and charioteer slain, he took up a huge sword shining like a hundred moon.

BORI CE: 08-042-036

द्रौणिस्तदपि राजेन्द्र भल्लैः क्षिप्रं महारथः
चिच्छेद समरे वीरः क्षिप्रहस्तो दृढायुधः
रथादनवरूढस्य तदद्भुतमिवाभवत्

MN DUTT: 06-059-034

द्रौणिस्तदपि राजेन्द्र भल्लैः क्षिप्रं महारथः
चिच्छेद समरे वीरः क्षिप्रहस्तो दृढायुधः
रथादनवरूढस्य तदद्भुतमिवाभवत्

M. N. Dutt: O king, the great car-warrior, the heroic son of Drona, displaying light handedness and holding firm his weapon, quickly cut-off in battle with Bhallas, that weapon of his, before he could come down from the car. It was indeed wonderful.

BORI CE: 08-042-037

धृष्टद्युम्नं तु विरथं हताश्वं छिन्नकार्मुकम्
शरैश्च बहुधा विद्धमस्त्रैश्च शकलीकृतम्
नातरद्भरतश्रेष्ठ यतमानो महारथः

MN DUTT: 06-059-035

धृष्टद्युम्नं हि विरथं हताश्वं छिन्नकार्मुकम्
शरैश्च बहुधा विद्धमस्त्रैश्च शकलीकृतम्
नाशकद् भरतश्रेष्ठ यतमानो महारथः

M. N. Dutt: O foremost of Bharatas, that great carwarrior, although striving hard, could not kill Dhristadyumna, who had his bow and car broken and horses slain and was wounded with various arrows.

BORI CE: 08-042-038

तस्यान्तमिषुभी राजन्यदा द्रौणिर्न जग्मिवान्
अथ त्यक्त्वा धनुर्वीरः पार्षतं त्वरितोऽन्वगात्

MN DUTT: 06-059-036

तस्यान्तमिषुभी राजन् यदा द्रौणिर्न जग्मिरान्
अथ त्यक्त्वा धनुर्वीरः पार्षतं त्वरितोऽन्वगात्

M. N. Dutt: O king, when the son of Drona could not kill him with arrows, that hero, laying aside his bow, quickly followed Parshata.

BORI CE: 08-042-039

आसीदाद्रवतो राजन्वेगस्तस्य महात्मनः
गरुडस्येव पततो जिघृक्षोः पन्नगोत्तमम्

MN DUTT: 06-059-037

आसीदाल्पवतो वेदस्तस्य राजन् महात्मनः
गरुडस्येव पततो जिघृक्षोः पन्नगोत्तमम्

M. N. Dutt: The motion of that high-souled one as he rushed on resembled that of Garuda, swooping down for catching a snake.

BORI CE: 08-042-040

एतस्मिन्नेव काले तु माधवोऽर्जुनमब्रवीत्
पश्य पार्थ यथा द्रौणिः पार्षतस्य वधं प्रति
यत्नं करोति विपुलं हन्याच्चैनमसंशयम्

MN DUTT: 06-059-038

एतस्मिन्नेव काले तु माधवोऽर्जुनमब्रवीत्
पश्य पार्थ यथा द्रौणिः पार्षतस्य वधं प्रति
यत्नं करोति विपुलं हन्याचैनं न संशयः

M. N. Dutt: In the interval Madhava said to Arjuna-"See, O Partha, how Drona's son is proceeding quickly towards Parshata's car. Forsooth, he will kill the prince. There is no doubt.

BORI CE: 08-042-041

तं मोचय महाबाहो पार्षतं शत्रुतापनम्
द्रौणेरास्यमनुप्राप्तं मृत्योरास्यगतं यथा

MN DUTT: 06-059-039

तं मोचय महाबाहो पार्षतं शत्रुकर्शन
द्रौणेरास्यमनुप्राप्तं मृत्योरास्यगतं यथा

M. N. Dutt: O you of large arms, O subduer of enemies, rescue Prishata's son who is near the mouth of Drona's son as if he is within the jaws of Death."

BORI CE: 08-042-042

एवमुक्त्वा महाराज वासुदेवः प्रतापवान्
प्रैषयत्तत्र तुरगान्यत्र द्रौणिर्व्यवस्थितः

MN DUTT: 06-059-040

एवमुक्त्वा महाराज वासुदेवः प्रतापवान्
प्रेषयत् तुरगांस्तत्र यत्र द्रौणिर्व्यवस्थितः

M. N. Dutt: Having said this, O king, the powerful son of Vasudeva drove the horses where Drona's son was staying

BORI CE: 08-042-043

ते हयाश्चन्द्रसंकाशाः केशवेन प्रचोदिताः
पिबन्त इव तद्व्योम जग्मुर्द्रौणिरथं प्रति

MN DUTT: 06-059-041

ते हयाश्चन्द्रसंकाशाः केशवेन प्रचोदिताः
आपिबन्त इव व्योम जग्मुद्रौणिरथं प्रति

M. N. Dutt: Urged on by the Keshava those horses, effulgent like the moon, ran towards the car of Drona's son as if devouring the very sky.

BORI CE: 08-042-044

दृष्ट्वायान्तौ महावीर्यावुभौ कृष्णधनंजयौ
धृष्टद्युम्नवधे राजंश्चक्रे यत्नं महाबलः

MN DUTT: 06-059-042

दृष्ट्वाऽऽयातौ महावीर्याबुभौ कृष्णधनंजयौ
धृष्टद्युम्नवधे यत्रं चक्रे राजन् महाबलः

M. N. Dutt: Seeing those two mighty heroes approach him, Ashvatthama set forth his exertions for killing Dhristadyumna soon.

BORI CE: 08-042-045

विकृष्यमाणं दृष्ट्वैव धृष्टद्युम्नं जनेश्वर
शरांश्चिक्षेप वै पार्थो द्रौणिं प्रति महाबलः

MN DUTT: 06-059-043

विकृष्यमाणं दृष्टैव दृष्टद्युम्नं नरेश्वर
शरांश्चिक्षेप वै पार्थो द्रौणि प्रति महाबलः

M. N. Dutt: O king, seeing Dhristadyumna dragged by his enemy, the powerful son of Pritha discharged many arrows at the son of Drona.

BORI CE: 08-042-046

ते शरा हेमविकृता गाण्डीवप्रेषिता भृशम्
द्रौणिमासाद्य विविशुर्वल्मीकमिव पन्नगाः

MN DUTT: 06-059-044

ते शरा हेमविकृता गाण्डीवप्रेषिता भृशम्
द्रौणिमासाद्य विविशुर्वल्मीकमिव फन्नगाः

M. N. Dutt: Those golden shafts, shot off his Gandiva, approached the son of Drona and wounded him deep like serpents entering into an ant hill.

Corresponding verse not found in BORI CE

MN DUTT: 06-059-045

स विद्धस्तैः शरैधीरैर्दोणपुत्रः प्रतापवान्
उत्सृज्य समरे राजन् पाञ्चाल्यममितौजसम्

M. N. Dutt: Thus struck with dreadful shafts the powerful son of Drona left off the highly energetic Panchala Prince.

BORI CE: 08-042-047

स विध्वस्तैः शरैर्घोरैर्द्रोणपुत्रः प्रतापवान्
रथमारुरुहे वीरो धनंजयशरार्दितः
प्रगृह्य च धनुः श्रेष्ठं पार्थं विव्याध सायकैः

MN DUTT: 06-059-046

रथामारुरुहे वीरो धनंजयशरार्दितः
प्रगृह्य च धनुः श्रेष्ठ पार्थ विव्याध सायकैः

M. N. Dutt: Thus wounded by Dhananjaya with arrows the hero got on his chariot. And taking up his bow he began to strike Partha with innumerabie arrows.

BORI CE: 08-042-048

एतस्मिन्नन्तरे वीरः सहदेवो जनाधिप
अपोवाह रथेनाजौ पार्षतं शत्रुतापनम्

MN DUTT: 06-059-047

एतस्मिन्नन्तरे वीरः सहदेवो जनाधिप
अपोवाह रथेनाजौ पार्षतं शत्रुतापनम्

M. N. Dutt: In the interval O king, the heroic Sahadeva carried away on his chariot Parshata the scorcher of his enemies.

BORI CE: 08-042-049

अर्जुनोऽपि महाराज द्रौणिं विव्याध पत्रिभिः
तं द्रोणपुत्रः संक्रुद्धो बाह्वोरुरसि चार्दयत्

MN DUTT: 06-059-048

अर्जुनोऽपि महाराज द्रौणिं विव्याध पत्रिभिः: तं द्रोणपुत्रः संक्रुद्धो बाह्वोरुरसि चार्पयत्

M. N. Dutt: Arjuna in return struck Drona's son with Winged arrows. Worked up Drona's son struck him on the arms and the chest.

BORI CE: 08-042-050

क्रोधितस्तु रणे पार्थो नाराचं कालसंमितम्
द्रोणपुत्राय चिक्षेप कालदण्डमिवापरम्
स ब्राह्मणस्यांसदेशे निपपात महाद्युतिः

MN DUTT: 06-059-049

क्रोधितस्यु रणे पार्थो नाराचं कालसम्मितम्
द्रोणपुत्राय चिक्षेप कालदण्डमिवापरम्

M. N. Dutt: with anger Filled with anger Partha discharged in that battle at Drona's son a Naracha like unto the very rod of Death.

BORI CE: 08-042-051

स विह्वलो महाराज शरवेगेन संयुगे
निषसाद रथोपस्थे वैक्लव्यं च परं ययौ

MN DUTT: 06-059-050

ब्राह्मणस्यांसदेशे स निपपात महाद्युतिः
स विह्वलो महाराज शरवेगेन संयुगे
निषसाद रथोपस्थे वैकुव्यं च परं ययौ

M. N. Dutt: O king, That highly effulgent arrow fell on Brahmana's shoulder, he was stupefied in the battle with the force of that arrow. He sat down exhausted on the car.

BORI CE: 08-042-052

ततः कर्णो महाराज व्याक्षिपद्विजयं धनुः
अर्जुनं समरे क्रुद्धः प्रेक्षमाणो मुहुर्मुहुः
द्वैरथं चापि पार्थेन कामयानो महारणे

MN DUTT: 06-059-051

ततः कर्णो महाराज व्याक्षिपद् विजयं धनुः
अर्जुनं समरे क्रुद्धः प्रेक्षमाणो मुहुमुर्हः
द्वैरथं चापि पार्थेन कामयानो महारणे

M. N. Dutt: Then, O king, Karna took up his bow, Vijaya and filled with anger he again and again cast his looks on Arjuna desiring for a duel with him.

BORI CE: 08-042-053

तं तु हित्वा हतं वीरं सारथिः शत्रुकर्शनम्
अपोवाह रथेनाजौ त्वरमाणो रणाजिरात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-059-052

विह्वलं तं तु वीक्ष्याथ द्रोणपुत्रं च सारथिः
अपोवाह रथेनाजौ त्वरमाणो रणाजिरात्

M. N. Dutt: Seeing Drona's son senseless his charioteer quickly took him away on his car from the battle-field.

BORI CE: 08-042-054

अथोत्क्रुष्टं महाराज पाञ्चालैर्जितकाशिभिः
मोक्षितं पार्षतं दृष्ट्वा द्रोणपुत्रं च पीडितम्

MN DUTT: 06-059-053

अथोत्क्रुष्टं महाराज पञ्चालैर्जितकाशिभिः
मोक्षितं पार्षतं दृष्ट्वा द्रोणपुत्रं च पीडितम्

M. N. Dutt: Seeing Prishata's son released and Drona's son wounded, the Panchalas, O king, jubilant over the victory, sent up loud war-cries.

BORI CE: 08-042-055

वादित्राणि च दिव्यानि प्रावाद्यन्त सहस्रशः
सिंहनादश्च संजज्ञे दृष्ट्वा घोरं महाद्भुतम्

MN DUTT: 06-059-054

वादित्राणि च दिव्यानि प्रावाद्यन्त सहस्रशः
सिंहनादांश्च चक्रुस्ते दृष्ट्वा संख्ये तदद्भुतम्

M. N. Dutt: Thousands of musical instruments of swell tune were struck. Seeing those wonderful feats the heroes sent up leonine shouts.

BORI CE: 08-042-056

एवं कृत्वाब्रवीत्पार्थो वासुदेवं धनंजयः
याहि संशप्तकान्कृष्ण कार्यमेतत्परं मम

MN DUTT: 06-059-055

एवं कृत्वाब्रवीत् पार्थो वासुदेव धनंजयः
याहि संशप्तकान् कृष्ण कार्यमेतत् परं मम

M. N. Dutt: Subsequent to exhibit such valour, Dhananjaya, the son of Kunti said to Sri Krishna-"Sri Krishna! Move now towards Samsaptakas as it is my prime target this time.

BORI CE: 08-042-057

ततः प्रयातो दाशार्हः श्रुत्वा पाण्डवभाषितम्
रथेनातिपताकेन मनोमारुतरंहसा

MN DUTT: 06-059-056

ततः प्रयातो दाशार्हः श्रुत्वा पाण्डवभाषितम्
रथेनातिपताकेन मनोमारुतरंहसा

M. N. Dutt: Hearing those words of Arjuna Krishna drove his car adorned with many banners and fleet like the wind or the mind. Hearing those words of Arjuna Krishna drove his car adorned with many banners and fleet like the wind or the mind.

Home | About | Back to Book 08 Contents | ← Chapter 41 | Chapter 43 →