Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 056

BORI CE: 08-056-001

धृतराष्ट्र उवाच
ततो भग्नेषु सैन्येषु भीमसेनेन संयुगे
दुर्योधनोऽब्रवीत्किं नु सौबलो वापि संजय

MN DUTT: 06-078-001

धृतराष्ट्र उवाच ततो भग्नेषु सैन्येषु भीमसेनेन संयुगे
दुर्योधनऽब्रवीत् किं नु सौबलो वापि संजय

M. N. Dutt: Dhritarashtra said O Sanjaya, what did Duryodhana and Subala's son say on finding our troops shattered in battle by Bhimasena?

BORI CE: 08-056-002

कर्णो वा जयतां श्रेष्ठो योधा वा मामका युधि
कृपो वा कृतवर्मा च द्रौणिर्दुःशासनोऽपि वा

MN DUTT: 06-078-002

कर्णो वा जयतां श्रेष्ठो योधा वा मामका युधि
कृपो वा कृतवर्मा वा द्रौणिर्दुःशासनोऽपि वा

M. N. Dutt: Or, what did that mighty conqueror-Karna, or Kripa, or Kritavarman, or Drona's son or Dushasana, or the other leaders of my army, say in that battle?

BORI CE: 08-056-003

अत्यद्भुतमिदं मन्ये पाण्डवेयस्य विक्रमम्
यथाप्रतिज्ञं योधानां राधेयः कृतवानपि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-078-003

अत्यद्भुतमहं मन्ये पाण्डवेयस्य विक्रमम्
यदेकः समरे सर्वान् योधयामास मामकान्

M. N. Dutt: The powers of Pandu's son seem to me to be most extraordinary that he could fight single-handed against all the warriors of my army.

BORI CE: 08-056-004

कुरूणामपि सर्वेषां कर्णः शत्रुनिषूदनः
शर्म वर्म प्रतिष्ठा च जीविताशा च संजय

MN DUTT: 06-078-004

यथाप्रतिज्ञं योधानां राधेयः कृतवानपि
कुरूणामथ सर्वेषां कर्णः शत्रुनिषूदनः
शर्म वर्म प्रतिष्ठा च जीविताशा च संजय

M. N. Dutt: O Sanjaya, did the son of Radha, that scorcher of foes, keep his vow and did he discharge himself accordingly towards the (hostile) troops? (In fact), he was the bestower of prosperity, the saviour, the refuge and the hopes of the Kurus.

BORI CE: 08-056-005

तत्प्रभग्नं बलं दृष्ट्वा कौन्तेयेनामितौजसा
राधेयानामधिरथः कर्णः किमकरोद्युधि

BORI CE: 08-056-006

पुत्रा वा मम दुर्धर्षा राजानो वा महारथाः
एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि संजय

MN DUTT: 06-078-005

तत् प्रभग्नं बलं दृष्ट्वा कौन्तेयेनामितौजसा
राधेयो वाप्याधिरथिः कर्णः किमकरोद् युधि
पुत्रा वा मम दुर्धर्षा राजानो वा महारथाः
एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि संजय

M. N. Dutt: How did Karna, the son of Adhiratha and Radha, behave in that battle, on finding our troops worsted and beaten by Kunti's son of illimitable prowess? And also what did my unconquerable sons and the other kings and mighty charioteers of our army do? Tell me of all these, O Sanjaya, because you are a skilled narrator.

BORI CE: 08-056-007

संजय उवाच
अपराह्णे महाराज सूतपुत्रः प्रतापवान्
जघान सोमकान्सर्वान्भीमसेनस्य पश्यतः
भीमोऽप्यतिबलः सैन्यं धार्तराष्ट्रं व्यपोथयत्

MN DUTT: 06-078-006

संजय उवाच अपराह्ने महाराज सूतपुत्रः प्रतापवान्
जघान सोमकान् सर्वान् भीमसेनस्य पश्यतः

M. N. Dutt: Sanjaya said O king, the valiant son of Suta began to strike down the Somaka troops, in that afternoon, even on very face of Bhimasena.

Corresponding verse not found in BORI CE

MN DUTT: 06-078-007

भीमोऽप्यतिबलं सैन्यं धार्तराष्ट्र व्यपोथयत्
अथ कर्णोऽब्रवीच्छल्यं पञ्चालान् प्रापयस्व माम्

M. N. Dutt: The mighty Bhima also began to smite down the Dhritarasthra troops. Upon this Karna ordered (his driver) Shalya to make straight way for the Panchalas.

BORI CE: 08-056-008

द्राव्यमाणं बलं दृष्ट्वा भीमसेनेन धीमता
यन्तारमब्रवीत्कर्णः पाञ्चालानेव मा वह

MN DUTT: 06-078-008

द्राव्यमाणं बलं दृष्ट्वा भीमसेनेन धीमता
यन्तारमब्रवीत कर्णः पञ्चालानेव मां वह

M. N. Dutt: Karna, on observing that his army was being routed by the highly intelligent Bhimasena, asked his driver once more to drive on direct to the Panchalas.

BORI CE: 08-056-009

मद्रराजस्ततः शल्यः श्वेतानश्वान्महाजवान्
प्राहिणोच्चेदिपाञ्चालान्करूषांश्च महाबलः

MN DUTT: 06-078-009

मद्रराजस्ततः शल्यः श्वेतानश्वान् महाजवान्
प्राहिणोचेदिपपञ्चालान् करूषांश्च महाबलः

M. N. Dutt: On being thus spoken to, Shalya, the avenger of enemies and the king of Madras, urged those white horses, that could run fast like thought, in the direction of the Chedis, the Panchalas and the Karushas.

BORI CE: 08-056-010

प्रविश्य च स तां सेनां शल्यः परबलार्दनः
न्ययच्छत्तुरगान्हृष्टो यत्र यत्रैच्छदग्रणीः

MN DUTT: 06-078-010

प्रविश्य च महत् सैन्यं शल्य: परबलार्दनः
न्ययच्छत् तुरगान् हृष्टो यत्र यत्रैच्छरग्रणीः

M. N. Dutt: On penetrating into that vast array, Shalya, the avenger of foes, took Karna to the very spot that foremost of warriors wished to be in.

BORI CE: 08-056-011

तं रथं मेघसंकाशं वैयाघ्रपरिवारणम्
संदृश्य पाण्डुपाञ्चालास्त्रस्ता आसन्विशां पते

MN DUTT: 06-078-011

तं रथं मेघसंकाशं वैयाघ्नपरिवारणम्
संदृश्य पाण्डुपञ्चालस्त्रस्ता ह्यासन् विशाम्पते

M. N. Dutt: O lord of the universe, the very sight of that chariot, dismal like the cloud and enveloped in tiger-skins, struck terror into the hearts of the Pandavas and the Panchalas.

BORI CE: 08-056-012

ततो रथस्य निनदः प्रादुरासीन्महारणे
पर्जन्यसमनिर्घोषः पर्वतस्येव दीर्यतः

MN DUTT: 06-078-012

ततो रथस्य निनदः प्रादुरासीन्महारणे
पर्जन्यसमनिर्घोषः पर्वतस्येव दीर्यतः

M. N. Dutt: Then the clatter of that chariot became audible in that fierce battle like the crash of a thunder or like the sound of a mountain splitting into pieces.

BORI CE: 08-056-013

ततः शरशतैस्तीक्ष्णैः कर्णोऽप्याकर्णनिःसृतैः
जघान पाण्डवबलं शतशोऽथ सहस्रशः

MN DUTT: 06-078-013

ततः शरशतैस्तीक्ष्णैः कर्ण आकर्णनिःसृतः
जघान पाण्डबलं शतशोऽथ सहस्रशः

M. N. Dutt: Then Karna, drawing the bow-strings close to his ears, shot numberless sharp shafts, which destroyed the Pandava forces by hundreds and thousands.

BORI CE: 08-056-014

तं तथा समरे कर्म कुर्वाणमतिमानुषम्
परिवव्रुर्महेष्वासाः पाण्डवानां महारथाः

MN DUTT: 06-078-014

तं तथा समरे कर्म कुर्वाणमपराजितम्
परिवतुर्महेष्वासाः पाण्डवानां महारथाः

M. N. Dutt: While the invincible Karna was performing these heroic feats numbers of valiant archers and mighty charioteer of the Pandavas came forth and surrounded him on all sides.

BORI CE: 08-056-015

तं शिखण्डी च भीमश्च धृष्टद्युम्नश्च पार्षतः
नकुलः सहदेवश्च द्रौपदेयाः ससात्यकाः
परिवव्रुर्जिघांसन्तो राधेयं शरवृष्टिभिः

MN DUTT: 06-078-015

तं शिखण्डी च भीमश्च धृष्टद्युम्नश्च पार्षतः
नकुलः सहदेवश्च द्रौपदेयाश्च सात्यकिः
परिवर्जिघांसन्तो राधेयं शरवृष्टिभिः

M. N. Dutt: In sooth, Shikhandin, Bhima, Dhristadyumna, Nakula and Sahadeva, as also the (five) sons of Draupadi pressed hard upon the son of Radha and began to shower down their weapons upon him, all kindled with the desire of hastening his departure to the other world.

BORI CE: 08-056-016

सात्यकिस्तु ततः कर्णं विंशत्या निशितैः शरैः
अताडयद्रणे शूरो जत्रुदेशे नरोत्तमः

MN DUTT: 06-078-016

सात्यकिस्तु तदा कर्णं विंशत्या निशितैः शरैः
अताडयद् रणे शूरो जत्रुदेशे नरोत्तमः

M. N. Dutt: In that battle that foremost of men, the valiant Satyaki struck Karna with a score of sharp arrows hitting him on the shoulder-joint.

BORI CE: 08-056-017

शिखण्डी पञ्चविंशत्या धृष्टद्युम्नश्च पञ्चभिः
द्रौपदेयाश्चतुःषष्ट्या सहदेवश्च सप्तभिः
नकुलश्च शतेनाजौ कर्णं विव्याध सायकैः

MN DUTT: 06-078-017

शिखण्डी पञ्चविंशत्या धृष्टद्युम्नश्च सप्तभिः
द्रौपदेयाश्चातुःषष्ट्या सहदेवश्च सप्तभिः
नकुलश्च शतेनाजौ कर्ण विव्याध सायकैः

M. N. Dutt: In that engagement Shikhandin afflicted him with twenty-five arrows, as did also Dhristadyumna with seven, the sons of Draupadi with sixty-four, Sahadeva with seven and Nakula with a hundred.

BORI CE: 08-056-018

भीमसेनस्तु राधेयं नवत्या नतपर्वणाम्
विव्याध समरे क्रुद्धो जत्रुदेशे महाबलः

MN DUTT: 06-078-018

भीमसेनस्तु राधेयं नवत्या नतपर्वणाम्
विव्याध समरे क्रुद्धो जत्रुदेशे महाबलः

M. N. Dutt: The redoubtable Bhimasena, boiling with rage, assailed the son of Radha, in that battle, with ninty straight shafts and hit him (also) in the shoulder-joint.

Corresponding verse not found in BORI CE

MN DUTT: 06-078-019

अथ प्रहस्याधिरथिर्व्याक्षिपद् धनुरुत्तमम्
मुमोच निशितान् बाणान् पीडन् सुमहाबलः

M. N. Dutt: Then the son of Adhirath, endued with great strength, with an indignant smile, stretched out his superb bow and began to pour down heavy showers of keen edged arrows to the discomfiture of his enemies.

BORI CE: 08-056-019

ततः प्रहस्याधिरथिर्विक्षिपन्धनुरुत्तमम्
मुमोच निशितान्बाणान्पीडयन्सुमहाबलः
तान्प्रत्यविध्यद्राधेयः पञ्चभिः पञ्चभिः शरैः

BORI CE: 08-056-020

सात्यकेस्तु धनुश्छित्त्वा ध्वजं च पुरुषर्षभः
अथैनं नवभिर्बाणैराजघान स्तनान्तरे

MN DUTT: 06-078-019

अथ प्रहस्याधिरथिर्व्याक्षिपद् धनुरुत्तमम्
मुमोच निशितान् बाणान् पीडन् सुमहाबलः

MN DUTT: 06-078-020

तान् प्रत्यविध्यद् राधेयः पञ्चभिः पञ्चभिः शरैः
सात्यकेस्तु धनुश्छित्त्वा ध्वजं च भरतर्षभ
तं तथा नवर्भिर्बाणैराजघान स्तनान्तरे

M. N. Dutt: Then the son of Adhirath, endued with great strength, with an indignant smile, stretched out his superb bow and began to pour down heavy showers of keen edged arrows to the discomfiture of his enemies. And the son of Radha assailed them in return, each with five arrows and rending in twain, O best of the line of Bharata, the bow and standard of Satyaki, sped nine arrows against him, hitting him in the centre of his chest.

BORI CE: 08-056-021

भीमसेनस्तु तं क्रुद्धो विव्याध त्रिंशता शरैः
सारथिं च त्रिभिर्बाणैराजघान परंतपः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-056-022

विरथान्द्रौपदेयांश्च चकार पुरुषर्षभः
अक्ष्णोर्निमेषमात्रेण तदद्भुतमिवाभवत्

MN DUTT: 06-078-021

भीमसेनं ततः क्रुद्धोविव्याध त्रिंशता शरैः
सहदेवस्य भल्लेन ध्वज चिच्छेद मारिष
सारथिं च त्रिभिर्बाणैराजघान परंतपः
विरथान् द्रौपदेयांश्च चकार भरतर्षभ
अक्ष्णौनिमेषमात्रेण तदद्भुतमिवाभवत्

M. N. Dutt: And then, with great violence, struck Bhimasena with thirty shafts. That scorcher of foes, O sire, next struck off Sahadeva's standard with a flat-faced arrow and then pierced his charioteer with three others. He, O foremost of the Bharata race, almost in no time, deprived the (five) sons of Draupadi of their chariots and it seemed truly wonderful.

BORI CE: 08-056-023

विमुखीकृत्य तान्सर्वाञ्शरैः संनतपर्वभिः
पाञ्चालानहनच्छूरश्चेदीनां च महारथान्

MN DUTT: 06-078-022

विमुखीकृत्य तान् सर्वाशरैः संनपपर्वभिः
पञ्चालानहनच्छूरांश्चेदीनां त महारथान्

M. N. Dutt: In fact, the straight dead shots of the mighty Karna, made those brave warriors retreat from the field; and he caused a havoc amongst the Panchalas and the powerful car-warriors of the Chedis.

BORI CE: 08-056-024

ते वध्यमानाः समरे चेदिमत्स्या विशां पते
कर्णमेकमभिद्रुत्य शरसंघैः समार्दयन्
ताञ्जघान शितैर्बाणैः सूतपुत्रो महारथः

MN DUTT: 06-078-023

ते वध्यमानाः समरे चेदिमत्स्स्या विशांपते
कर्णमेकमभिद्रुत्य शरसङ्घः समार्पयन्

M. N. Dutt: The Chedis and Matsyas, O ruler of the universe, being thus worsted in that encounter, all pressed forward and made a supreme effort to fell down Karna and poured down a heavy shower of arrows upon him.

Corresponding verse not found in BORI CE

MN DUTT: 06-078-024

ताञ्जघान शितैर्बाणैः सूतपुत्रो महारथः
ते वध्यमानाः समरे चेदिमत्या विशाम्पते
प्राद्रवन्त रणे भीताः सिंहनस्ता मृगा इव

M. N. Dutt: In that battle, the mighty son of Suta, alone and unaided, fought single-handed with his own prowess and kept all the great Pandava archers at bay, despite their utmost endeavour.

BORI CE: 08-056-025

एतदत्यद्भुतं कर्णे दृष्टवानस्मि भारत
यदेकः समरे शूरान्सूतपुत्रः प्रतापवान्

BORI CE: 08-056-026

यतमानान्परं शक्त्यायोधयत्तांश्च धन्विनः
पाण्डवेयान्महाराज शरैर्वारितवान्रणे

BORI CE: 08-056-027

तत्र भारत कर्णस्य लाघवेन महात्मनः
तुतुषुर्देवताः सर्वाः सिद्धाश्च परमर्षयः

MN DUTT: 06-078-025

एतदुत्यद्भुतं कर्म दृष्ट्वानस्मि भारत
यदेकः समरे शूरान् सूतपुत्रः प्रतापवान्
यतमानान् परं शक्त्या योधयानांश्च धन्विनः
पाण्डवेयान् महाराज शरैर्वारितवान् रणे
तत्र भारत कर्णस्य लाघवेन महात्मनः
तुतुषुर्देवताः सर्वाः सिद्धाश्च सह चारणैः

M. N. Dutt: O descendant of king Bharata, I am an eyewitness of this extraordinary and wonderful feat and the gods themselves, the Siddhas and Charans were all highly pleased to see the lightness of the hands of the noble Karna.

BORI CE: 08-056-028

अपूजयन्महेष्वासा धार्तराष्ट्रा नरोत्तमम्
कर्णं रथवरश्रेष्ठं श्रेष्ठं सर्वधनुष्मताम्

MN DUTT: 06-078-026

अपूजयन् महेष्वासा धार्तराष्ट्रा नरोत्तमम्
कर्णं रथवरश्रेष्ठं श्रेष्ठं सर्वधनुष्मताम्

M. N. Dutt: And O lordly being, all the great warriors of the Dhritarasthra force paid him their homage and worshipped him as the best of all bowmen.

BORI CE: 08-056-029

ततः कर्णो महाराज ददाह रिपुवाहिनीम्
कक्षमिद्धो यथा वह्निर्निदाघे ज्वलितो महान्

MN DUTT: 06-078-027

ततः कर्णो महाराज ददाह रिपुवाहिनीम्
कक्षमिद्धो यथा वह्निर्निदाधे ज्वलितो महान्

M. N. Dutt: And then, O monarch, as in summer the blazing conflagration burns heaps of hay into ashes, so did Karna consume his enemies' forces, as it were, with the fire of his weapons.

BORI CE: 08-056-030

ते वध्यमानाः कर्णेन पाण्डवेयास्ततस्ततः
प्राद्रवन्त रणे भीताः कर्णं दृष्ट्वा महाबलम्

MN DUTT: 06-078-028

ते वध्यामानाः कर्णेन पाण्डवेयास्ततस्ततः
प्राद्रवन्त रणे भीताः कर्ण दृष्ट्वा महारथम्

M. N. Dutt: Thus beaten by that foremost of carwarriors, Karna, the Pandava troops began to flee in all directions-afraid to face him in battle.

BORI CE: 08-056-031

तत्राक्रन्दो महानासीत्पाञ्चालानां महारणे
वध्यतां सायकैस्तीक्ष्णैः कर्णचापवरच्युतैः

MN DUTT: 06-078-029

तत्राक्रन्दो महानासीत् पञ्चालानां महारणे
वध्यतां सायकैस्तीक्ष्णैः कर्णचापवरच्युतैः

M. N. Dutt: Afflicted with the sharp shots coming out of Karna's bow in that battle the Panchalas sent forth bitter cries of woe.

BORI CE: 08-056-032

तेन शब्देन वित्रस्ता पाण्डवानां महाचमूः
कर्णमेकं रणे योधं मेनिरे तत्र शात्रवाः

MN DUTT: 06-078-030

तेन शब्देन विवस्ता पाण्डवानां मराचमूः
कर्णमेकं रणे योधं मेनिरे तत्र शात्रवाः

M. N. Dutt: Bewildered at that tumultuous uproar, the vast army, comprising the Pandava force and belonging to the hostile party, regarded him as the hero of the field in that great battle.

BORI CE: 08-056-033

तत्राद्भुतं परं चक्रे राधेयः शत्रुकर्शनः
यदेकं पाण्डवाः सर्वे न शेकुरभिवीक्षितुम्

MN DUTT: 06-078-031

तत्राद्भुतं पुनश्चक्रे राधेयः शत्रुकर्शनः
यदेनं पाण्डवाः सर्वे न शेकुरभिवीक्षितुम्

M. N. Dutt: The son of Radha, that scorcher of his enemies, displayed once again such wonderful prowess that the Pandavas, all combined, dared not even to look at him.

BORI CE: 08-056-034

यथौघः पर्वतश्रेष्ठमासाद्याभिप्रदीर्यते
तथा तत्पाण्डवं सैन्यं कर्णमासाद्य दीर्यते

MN DUTT: 06-078-032

यथौघः पर्वतश्चेष्ठमासाद्याभिप्रदीर्यते
तथा तत् पाण्डवं सैन्यं कर्णमासाद्य दीर्यते

M. N. Dutt: And like a stream dividing itself when checked by a mountain, so did the Pandava forces break themselves opposed by Karna.

BORI CE: 08-056-035

कर्णोऽपि समरे राजन्विधूमोऽग्निरिव ज्वलन्
दहंस्तस्थौ महाबाहुः पाण्डवानां महाचमूम्

MN DUTT: 06-078-033

कर्णोऽपि समरे राजन् विधूमोऽग्निरिव ज्वलन्
दहंस्तस्थौ महाबाहुः पाण्डवानां महाचमूम्

M. N. Dutt: In that battle, the mighty and strong-armed Karna, O king, burning the vast army of the Panchalas, stood out in relief like a blazing fire without smoke.

BORI CE: 08-056-036

शिरांसि च महाराज कर्णांश्चञ्चलकुण्डलान्
बाहूंश्च वीरो वीराणां चिच्छेद लघु चेषुभिः

MN DUTT: 06-078-034

शिरांसि च महाराज कर्णाश्चैव स कुण्डलान्
बाहूंश्च वीरो वीराणां चिच्छेद लधु चेषुभिः

M. N. Dutt: That strong-armed man with great lightness of hands, O monarch, began to strike off with his shafts, the arms and heads, as also the ears adorned with rings of many of his sturdy enemy.

BORI CE: 08-056-037

हस्तिदन्तान्त्सरून्खड्गान्ध्वजाञ्शक्तीर्हयान्गजान्
रथांश्च विविधान्राजन्पताका व्यजनानि च

BORI CE: 08-056-038

अक्षेषायुगयोक्त्राणि चक्राणि विविधानि च
चिच्छेद शतधा कर्णो योधव्रतमनुष्ठितः

MN DUTT: 06-078-035

हस्तिदन्तत्सरून् खङ्गान् ध्वजाशक्तीर्हयान् गजान्
४१ स्थांश्च विविधान् राजन् पताका व्यजनानि च
अक्षं च युगयोक्त्राणि चक्राणि विविधानि च
शरान्धकारे तु चिच्छेद बहुधा कर्णो योधव्रतमनुष्ठितः

M. N. Dutt: He went on, O king, cutting off horses, elephants, shafts, swords with hilts of ivory, fans and cars and wheels, axles and yokes, as also many other things in a mess, like a hero.

BORI CE: 08-056-039

तत्र भारत कर्णेन निहतैर्गजवाजिभिः
अगम्यरूपा पृथिवी मांसशोणितकर्दमा

MN DUTT: 06-078-036

तत्र भारत कर्णेन निहतैर्गजवाजिभिः४३
अगम्यरूपा पृथिवी मांसशोणितकर्दमा

M. N. Dutt: Heaps of carcasses of elephants and horses, slain by Karna, O Bharata, were lying on the sides and the earth became slippery with their blood, while their dead bodies blocked the way and made it impassable.

BORI CE: 08-056-040

विषमं च समं चैव हतैरश्वपदातिभिः
रथैश्च कुञ्जरैश्चैव न प्राज्ञायत किंचन

MN DUTT: 06-078-037

विषमं च समं चैव हतैरश्वपदातिभिः
रथैश्च कुञ्चरैश्चैव न प्राज्ञायत किञ्चन

M. N. Dutt: The earth became so covered over with dead bodies of horses, foot soldiers, elephants and with broken cars that it became impossible to distinguish the even land from the uneven.

BORI CE: 08-056-041

नापि स्वे न परे योधाः प्राज्ञायन्त परस्परम्
घोरे शरान्धकारे तु कर्णास्त्रे च विजृम्भिते

MN DUTT: 06-078-038

नापि स्वे न परे योधाः प्राज्ञायन्त परस्परम्
घोरे कर्णस्त्रे च विजृम्भिते

M. N. Dutt: The (atmosphere) became dark as pitch with the shower of arrows shot by Karna and nobody could know each other, or foes from friends.

BORI CE: 08-056-042

राधेयचापनिर्मुक्तैः शरैः काञ्चनभूषितैः
संछादिता महाराज यतमाना महारथाः

MN DUTT: 06-078-039

राधेयचापनिर्मुक्तैः शरैः काञ्चनभूषणैः
संछादिता महाराज पाण्डवानां महारथाः

M. N. Dutt: O monarch, the great car-warriors of the Pandavas, were covered with the gold-decked darts coming out of Karna's bow.

BORI CE: 08-056-043

ते पाण्डवेयाः समरे कर्णेन स्म पुनः पुनः
अभज्यन्त महाराज यतमाना महारथाः

MN DUTT: 06-078-040

ते पाण्डवेयाः समरे राधेयेन पुनः पुनः
अभज्यन्त महाराज यतमाना महारथाः

M. N. Dutt: O king, the son of Radha repeatedly broke the ranks of the powerful car-warriors of the Pandavas, though they tried their utmost to worst him in that fight.

BORI CE: 08-056-044

मृगसंघान्यथा क्रुद्धः सिंहो द्रावयते वने
कर्णस्तु समरे योधांस्तत्र तत्र महायशाः
कालयामास तत्सैन्यं यथा पशुगणान्वृकः

MN DUTT: 06-078-041

मृगसङ्घान यथा क्रुद्धः सिंहो द्रावयते वने
पञ्चालानां रयश्रेष्ठान् द्रावयशात्रवांस्तथा
कर्णस्तु समरे योधास्त्रासयन् सुमहायशाः
कालयामास तत् सैन्यं यथा पशुगणान् वृकः

M. N. Dutt: As in a wild the herds of deer are scared away before an angry lion or other animals seeing an wolf, so, in that battle, the foremost car-warriors of the Panchalas and other great car-warriors of the Pandavas were driven before Karna.

BORI CE: 08-056-045

दृष्ट्वा तु पाण्डवीं सेनां धार्तराष्ट्राः पराङ्मुखीम्
अभिजग्मुर्महेष्वासा रुवन्तो भैरवान्रवान्

MN DUTT: 06-078-042

दृष्ट्वा तु पाण्डवी सेनां धार्तराष्ट्राः पराङ्मुखीम्
तत्राजग्मुर्महेष्वासा रुवन्तो भैरवान् रवान्

M. N. Dutt: As the Pandava troops turned their backs in battle the powerful Dhartarashtras followed them uttering loud shouts.

BORI CE: 08-056-046

दुर्योधनो हि राजेन्द्र मुदा परमया युतः
वादयामास संहृष्टो नानावाद्यानि सर्वशः

MN DUTT: 06-078-043

दुर्योधन हि राजेन्द्र मुदा परमया युतः
वादयामास संहृष्टो नानावाद्यानि सर्वशः

M. N. Dutt: O king of kinds, Duryodhana being very glad ordered in great glee his war bands to discourse music throughout the whole range of his army.

BORI CE: 08-056-047

पाञ्चालापि महेष्वासा भग्ना भग्ना नरोत्तमाः
न्यवर्तन्त यथा शूरा मृत्युं कृत्वा निवर्तनम्

MN DUTT: 06-078-044

पञ्चालापि महेष्वासा भग्नास्तत्र नरोत्तमाः
न्यवर्तन्त यथा शूरं मृत्यु कृत्वा निवर्तनम्

M. N. Dutt: The great Panchala warriors, the best of men, all determined to die in that battle, returned bravely to the field.

BORI CE: 08-056-048

तान्निवृत्तान्रणे शूरान्राधेयः शत्रुतापनः
अनेकशो महाराज बभञ्ज पुरुषर्षभः

MN DUTT: 06-078-045

तान् निवृत्तान् रणे शूरान् राधेयः शत्रुतापनः :
अनेकशो महाराज बभञ्ज पुरुषर्षभः

M. N. Dutt: O king, those brave warriors were repeatedly broken down in that light by the son of Radha, the smiter of his enemies and powerful like a bull.

BORI CE: 08-056-049

तत्र भारत कर्णेन पाञ्चाला विंशती रथाः
निहताः सादयः क्रोधाच्चेदयश्च परःशताः

MN DUTT: 06-078-046

तत्र भारत कर्णेन पञ्चाला विंशती रथाः
निहताः सायकैः क्रोधाचेदयश्च परः शताः

M. N. Dutt: O Bharata, twenty Panchala car-warriors and more than a hundred of the Chedis were sent to the other world by Karna's arrows.

BORI CE: 08-056-050

कृत्वा शून्यान्रथोपस्थान्वाजिपृष्ठांश्च भारत
निर्मनुष्यान्गजस्कन्धान्पादातांश्चैव विद्रुतान्

MN DUTT: 06-078-047

कृत्वा शून्यान् रथोपस्थान् वाजिपृष्ठांश्च भारत
निर्मनुष्यान् गजस्कन्धान् पादातांश्चैव विद्वतान्

M. N. Dutt: O descendant of Bharata, he (Karna) pulled down men from their seats in the cars' and from the backs of horses and elephants' and also scared away the infantry.

BORI CE: 08-056-051

आदित्य इव मध्याह्ने दुर्निरीक्ष्यः परंतपः
कालान्तकवपुः क्रूरः सूतपुत्रश्चचार ह

MN DUTT: 06-078-048

आदित्य इव मध्याह्ने दुर्निरीक्ष्यः परंतपः
कालान्तकवपुः शूरः सूतपुत्रोऽभ्यराजत

M. N. Dutt: That brave warrior, the son of Suta, the siniter of his foes, like Pluto at the time of destruction looked brilliant as the sun in the meridian and nobody could set his eyes upon him.

BORI CE: 08-056-052

एवमेतान्महाराज नरवाजिरथद्विपान्
हत्वा तस्थौ महेष्वासः कर्णोऽरिगणसूदनः

BORI CE: 08-056-053

यथा भूतगणान्हत्वा कालस्तिष्ठेन्महाबलः
तथा स सोमकान्हत्वा तस्थावेको महारथः

MN DUTT: 06-078-049

एवमेतन्महाराज नरवाजिरथद्विपान्
हत्वा तस्थौ महेष्वासः कर्णोऽरिगणसूदनः
यथा भूतगणान् हत्वा कालस्तिष्ठेन्महाबलः
तथा स सोमकान् हत्वा तस्थावेको महारथः

M. N. Dutt: O great monarch, after destroying hosts of elephants, horses, infantry and car-warriors, that powerful archer, the destroyer of his enemies, stood upon his chariot. The great carwarrior Karna after killing the Somakas stood like the mighty Pluto after destroying the elephants.

BORI CE: 08-056-054

तत्राद्भुतमपश्याम पाञ्चालानां पराक्रमम्
वध्यमानापि कर्णेन नाजहू रणमूर्धनि

MN DUTT: 06-078-050

तत्राद्भुतपपश्याम पञ्चालानां पराक्रमम्
वध्यमानापि यत् कर्ण नाजहू रणमूर्धनि

M. N. Dutt: The Panchalas also showed very great courage, for they never left the head of the battle-field, even when thus distressed by Karna.

BORI CE: 08-056-055

राजा दुःशासनश्चैव कृपः शारद्वतस्तथा
अश्वत्थामा कृतवर्मा शकुनिश्चापि सौबलः
न्यहनन्पाण्डवीं सेनां शतशोऽथ सहस्रशः

MN DUTT: 06-078-051

राजा दुःशासनश्चैव कृपः शारद्वतस्तथा
अश्वत्थामा कृतवर्मा शकुनिश्च महाबलः
न्यहनन् पाण्डवीं सेनां शतशोऽथ सहस्रशः

M. N. Dutt: And the king (Duryodhana), killed the Pandava forces by hundreds and thousands as did also Dushasana, Kripa, the son of Sharadvata, Ashvatthama, Kritavarman and Shakuni of great strength.

BORI CE: 08-056-056

कर्णपुत्रौ च राजेन्द्र भ्रातरौ सत्यविक्रमौ
अनाशयेतां बलिनः पाञ्चालान्वै ततस्ततः
तत्र युद्धं तदा ह्यासीत्क्रूरं विशसनं महत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-078-052

कर्णपुत्रौ तु राजेन्द्र भ्रातरौ सत्यविक्रमौ
निजघ्नाते बलं क्रुद्धौ पाण्डवानामितस्ततः

M. N. Dutt: The two sons of Karna too, aye those two brothers of unconquerable strength, O king of kings, boiling with rage, waged a ruthless slaughter among the Pandava hosts in many different places.

BORI CE: 08-056-057

तथैव पाण्डवाः शूरा धृष्टद्युम्नशिखण्डिनौ
द्रौपदेयाश्च संक्रुद्धा अभ्यघ्नंस्तावकं बलम्

MN DUTT: 06-078-053

तत्र युद्ध महचासीत् क्रूरं विशसनं महत्
तथैव पाण्डवाः शूरा धृष्टद्युम्नशिखण्डिनौ
द्रौपदेयाश्च संक्रुद्धा अभ्यघ्नंस्तावकं बलम्

M. N. Dutt: And the battle (that ensued then) was deadly in the extreme and the slaughter (which followed) was really very great. Then the Pandava warriors Dhristadyumna and Shikhandin, the five sons of Draupadi, fretting and foaming with rage, caused a terrible havoc among your troops.

BORI CE: 08-056-058

एवमेष क्षयो वृत्तः पाण्डवानां ततस्ततः
तावकानामपि रणे भीमं प्राप्य महाबलम्

MN DUTT: 06-078-054

एवमेष क्षयो वृत्तः पाण्डवानां ततस्ततः
तावकानामपि रणे भीमं प्राप्य महाबलम्

M. N. Dutt: And thus the losses which attended the Pandava forces in their several divisions, were equal to those of your own, when the allpowerful Bhima joined them (the Pandavas) in the field.

Home | About | Back to Book 08 Contents | ← Chapter 55 | Chapter 57 →