Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 057

BORI CE: 08-057-001

संजय उवाच
अर्जुनस्तु महाराज कृत्वा सैन्यं पृथग्विधम्
सूतपुत्रं सुसंरब्धं दृष्ट्वा चैव महारणे

MN DUTT: 06-079-001

संजय उवाच अर्जुनस्तु महाराज हत्वा सैन्यं चतुर्विधम्
सूतपुत्रं च संक्रुद्ध दृष्ट्वा चैव महारणे
शोणितोदां महीं कृत्वा सांसमजास्थिपङ्कलाम्
मनुष्य शीर्षपाषाणां हस्त्यश्वकृतरोधसम्
शूरस्थिचयसंकीर्णा काकगृध्रानुनादिताम्
छत्रहंसप्लवोपेता वीरवृक्षापहरिणीम्
हारपद्माकरवतीमुष्णीषवरफेनिलाम्
धनुःशरध्वजोपेतांन नरक्षुद्रकपालिनीम्
चर्मवर्मभ्रमोपेतां रथोडुपसामाकुलाम्
जयैषिणां च सुतरां भीरूणां च सुदुतराम्

M. N. Dutt: Sanjaya said Arjuna in that great battle, after destroying the four divisions (of the army belonging to the enemy) and taking a glance of the enraged son of Suta, make a river of blood to flow there, a river that was filled with flesh, bones and marrow; elephants and horses formed the bed of that river; and human heads, like rocks and stones strewn on all sides, seemed to resound with the cries of crows and ravens, umbrellas floated like swans; and bodies of brave soldiers like so many trees drifted away by the current; necklaces were like lotuses in the stream; and head-dresses its foam, broken pieces of skulls floated about and bows and arrows were like fishes in it; armours and shields formed its eddies; chariots, with which it teemed, were like its rafts; and braver-hearted men could alone cross that bloody stream, while the fainthearted sunk within to navigate it.

BORI CE: 08-057-002

शोणितोदां महीं कृत्वा मांसमज्जास्थिवाहिनीम्
वासुदेवमिदं वाक्यमब्रवीत्पुरुषर्षभ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-057-003

एष केतू रणे कृष्ण सूतपुत्रस्य दृश्यते
भीमसेनादयश्चैते योधयन्ति महारथान्
एते द्रवन्ति पाञ्चालाः कर्णात्त्रस्ता जनार्दन

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-079-002

नदी प्रवर्तयित्वा च बीभत्सुः परवीरहा
वासुदेवमिदं वाक्यमब्रवीत पुरुषर्षभः

M. N. Dutt: Vibhatsu, the foremost of men and smiter of hostile warriors after making this bloody stream to flow, spoke the following words to Vasudeva.

Corresponding verse not found in BORI CE

MN DUTT: 06-079-003

अर्जुन उवाच एष केतू रणे सूतपुत्रस्य दृश्यते
भीमसेनादयश्चैते योधयन्ति महारथम्

M. N. Dutt: Arjuna said "O Krishna, I see the banner of Suta our troops, with Bhimasena at their head are fighting with that mighty car-warrior.

BORI CE: 08-057-004

एष दुर्योधनो राजा श्वेतच्छत्रेण भास्वता
कर्णेन भग्नान्पाञ्चालान्द्रावयन्बहु शोभते

MN DUTT: 06-079-004

एते द्रवन्ति पञ्चालाः कर्णवस्ता जनार्दन
एष दुर्योधनो राजा श्वेतच्छत्रेण धार्यता
कर्णेन भग्नान् पञ्चाला: द्रावयन् बहु शोभते

M. N. Dutt: O Janaradana, the Panchalas becoming afraid of Karna are melting away. Behold, king Duryodhana, along-side Karna is looking exceeding beautiful, with the white umbrella over the head, in his efforts to rout the Panchalas.

BORI CE: 08-057-005

कृपश्च कृतवर्मा च द्रौणिश्चैव महाबलः
एते रक्षन्ति राजानं सूतपुत्रेण रक्षिताः
अवध्यमानास्तेऽस्माभिर्घातयिष्यन्ति सोमकान्

MN DUTT: 06-079-005

कृपुश्च कृतवर्मा च द्रौणिश्चैव महारथः
एते रक्षान्ति राजानं सूतपूत्रेण रक्षिताः
अवध्यमानास्तेऽस्माभिर्घातयिष्यन्ति सोमकान्

M. N. Dutt: Karna is protecting Kripacharya, Kritavarman and Ashvatthama, while those great warriors are protecting the king Duryodhana in their turn; and unless we resist them they will cause a massacre among the Somakas.

BORI CE: 08-057-006

एष शल्यो रथोपस्थे रश्मिसंचारकोविदः
सूतपुत्ररथं कृष्ण वाहयन्बहु शोभते

MN DUTT: 06-079-006

एष शल्यो रथोपस्थे रश्मिसंचारकोविदः
सूतपुत्ररथं कृष्ण वाहयन् बहु शोभते

M. N. Dutt: O Krishna, Shalya, a thorough master in the art of driving, is looking surpassingly beautiful, as he drives the chariot of Suta's son, seated on high seat of the car.

BORI CE: 08-057-007

तत्र मे बुद्धिरुत्पन्ना वाहयात्र महारथम्
नाहत्वा समरे कर्णं निवर्तिष्ये कथंचन

BORI CE: 08-057-008

राधेयोऽप्यन्यथा पार्थान्सृञ्जयांश्च महारथान्
निःशेषान्समरे कुर्यात्पश्यतोर्नौ जनार्दन

MN DUTT: 06-079-007

तत्र मे बुद्धित्पन्ना वाहयात्र महारथम्
नाहत्वा समरे कर्णं निवर्तिष्ये कथञ्चन
राधेयो ह्यन्यथा पार्थान् सृञ्जयांश्च महारथान्
निःशेषान् समरे कुर्यात् पश्यता नो जनार्दन

M. N. Dutt: It would be well to go over there, so lead my big chariot in that direction, I am not going to return without killing Karna in that fight. O Janaradana, the whole hosts of the Pandavas and the Srinjayas will all be destroyed before our very face, unless this son of Radha be killed.'

BORI CE: 08-057-009

ततः प्रायाद्रथेनाशु केशवस्तव वाहिनीम्
कर्णं प्रति महेष्वासं द्वैरथे सव्यसाचिना

MN DUTT: 06-079-008

ततः प्रायाद् रथेनाशु केशवस्तव वाहिनीम्
कर्णं प्रति महेष्वासं द्वैरथे सव्यसाचिना

M. N. Dutt: Thus asked Keshava led the chariot through your army towards the great archer, Karna, with a view to bring about a dual fight between him and Savyasachin.

BORI CE: 08-057-010

प्रयातश्च महाबाहुः पाण्डवानुज्ञया हरिः
आश्वासयन्रथेनैव पाण्डुसैन्यानि सर्वशः

MN DUTT: 06-079-009

प्रयातश्च महाबाहुः पाण्डवानुज्ञया हरिः
आश्वासयन् रथेनैव पाण्डुसैन्यानि सर्वशः

M. N. Dutt: As urged by the son of Pandu the very driving of the car by the strong-armed Vasudeva gave assurance to the Pandava troops and cheered them up.

BORI CE: 08-057-011

रथघोषः स संग्रामे पाण्डवेयस्य संबभौ
वासवाशनितुल्यस्य महौघस्येव मारिष

MN DUTT: 06-079-010

रथघोषः स संग्रामे पाण्डवेयस्य सम्बभौ
वासवाशनितुल्यस्य मेघौघस्येव मारिष

M. N. Dutt: In that fight the rattling noise of the wheels of the car of Pandu's son, sounded, O sire, like the rumbling of Vasava's thunder.

BORI CE: 08-057-012

महता रथघोषेण पाण्डवः सत्यविक्रमः
अभ्ययादप्रमेयात्मा विजयस्तव वाहिनीम्

MN DUTT: 06-079-011

महता रथघोषेण पाण्डवः सत्यविक्रमः
अभ्ययादप्रमेयात्मा निर्जयंस्तव वाहिनीम्

M. N. Dutt: The of Pandu of unfathomable nobleness and the very personification of power, thus went on destroying your army as he proceeded onward with the loud rattling noise of his car.

BORI CE: 08-057-013

तमायान्तं समीक्ष्यैव श्वेताश्वं कृष्णसारथिम्
मद्रराजोऽब्रवीत्कर्णं केतुं दृष्ट्वा महात्मनः

MN DUTT: 06-079-012

तमायान्तं समीक्ष्यैव श्वेताश्वं कृष्णसारथिम्
मद्रराजोऽब्रवीत् कर्णं केतुं दृष्ट्वा महात्मनश्च :

M. N. Dutt: Looking at the standard, the white steeds and the black driver, (Krishna) of the noble Arjuna, Shalya, the king of Madra, addressing Karna, said son

BORI CE: 08-057-014

अयं स रथ आयाति श्वेताश्वः कृष्णसारथिः
निघ्नन्नमित्रान्समरे यं कर्ण परिपृच्छसि

MN DUTT: 06-079-013

अयं स रथ आयाति श्वेताश्वः कृष्णसारथिः
निजन्नमित्रान् समरे यं कर्णं परिपृच्छसि

M. N. Dutt: “You were inquiring about Arjuna; there comes he in that chariot drawn by white steeds and driven by the black charioteer (Krishna), destroying his enemies as he-makes his way forward.

BORI CE: 08-057-015

एष तिष्ठति कौन्तेयः संस्पृशन्गाण्डिवं धनुः
तं हनिष्यसि चेदद्य तन्नः श्रेयो भविष्यति

MN DUTT: 06-079-014

एष तिष्ठति कौन्तेयः संस्पृशन् गाण्डिवं धनुः
तं हनिष्यसि चेदद्य तन्नः श्रेयो भविष्यति

M. N. Dutt: There stands the son of Kunti with the outstretched Gandiva in his hand; save us by killing him.

Corresponding verse not found in BORI CE

MN DUTT: 06-079-015

धनुा चन्द्रचाराङ्का पताकाकिङ्किणीयुता
पश्य कर्णार्जुनस्यैषा सौदामन्यम्बरे यथा

M. N. Dutt: O Karna! Look at this twang of Arjuna's bow and here is the flag marked with moon and stars small bells are hanging from it and these are showing like skylark.

Corresponding verse not found in BORI CE

MN DUTT: 06-079-016

एष ध्वजाग्रे पार्थस्य प्रेक्षमाणः समन्ततः
दृश्यते वानरो भीमो वीराणां भयवर्धनः

M. N. Dutt: At the top of the Arjuna's flag a dreadful monkey is seen. It is enhancing fear of Kaurava's warriors with its watch all around.

Corresponding verse not found in BORI CE

MN DUTT: 06-079-017

एतचक्रं गदा शङ्खः शार्ङ्ग कृष्णसह्यच च प्रभो
दृश्यते पाण्डवरथे वाहयान्सय वाजिनः

M. N. Dutt: Lord Sri Krishna's discus, gada, conch and sarnga bow are being seen here. He is driving the horses of Panduputra, Arjuna.

Corresponding verse not found in BORI CE

MN DUTT: 06-079-018

एतत् कूजित गाण्डिवंन विसृष्ट सव्यसाचिना
एते हस्तवता मुक्ता मन्त्यमित्राशिताः शराः

M. N. Dutt: This is twang sound coming from the stretched Gandiva of Savyasanchi (Arjuna). These arrows shot by Arjuna are very acute and killing ceaselessly the enemies.

Corresponding verse not found in BORI CE

MN DUTT: 06-079-019

विशालायतताम्राक्षैः पूर्णचन्द्रनिभाननैः
एषा भूः कीर्यते राज्ञां शिरोभिरपलायिनाम्

M. N. Dutt: This battle-field is being covered with the cut-off heads of the brave kings who seldom show their back to the battle-field. The eyes on those heads are huge and red and face is attractive as full moo.

Corresponding verse not found in BORI CE

MN DUTT: 06-079-020

एते परिघसंकाशाः पुण्यगन्धानुलेपनाः
उद्धता रणशूराणां पात्यन्ते सायुधा भुजाः

M. N. Dutt: These arms uplifted with arms and weapons by the chivalrous persons are continuously cutoff in the battle-field. These arms are as thick as Parigha and duly smeared with pure sandal wood.

Corresponding verse not found in BORI CE

MN DUTT: 06-079-021

निरस्तजिह्वानेत्रान्ता वाजिनः सह सादिभिः
पतिताः पात्यमानाश्च क्षितौ क्षीणा विशेरते

M. N. Dutt: These horses are being knocked down on the ground with several injuries inflicted by shots of arrows and their riders. Their tongues and eyes have come out owing to excessive pressure of wheels on of wheels on them. These are slumbering on the ground.

Corresponding verse not found in BORI CE

MN DUTT: 06-079-022

एते पर्वतश्रृङ्घाणां तुल्या हैमवता गजाः
संछिन्नकुम्भाः पार्थेन प्रपतन्त्यद्रयो यथा

M. N. Dutt: The elephants from Himachala Pradesha seemed as if these are mountain ridges collapsing the same way on the ground.

Corresponding verse not found in BORI CE

MN DUTT: 06-079-023

गन्धर्वनगराकारा रथा वा ते नरेश्वराः
विमानादिव पुण्यान्ते स्वर्गिणे निपतन्त्यमी

M. N. Dutt: Arjuna has cut-off their trunks. These are huge chariot like Gandharva city and these beheaded kings are falling down from them, as the heaven dwellers fall from air-craft down when their account of noble deeds is squared up.

Corresponding verse not found in BORI CE

MN DUTT: 06-079-024

व्याकुलीकृतमर्थ परसैन्य किरीटिना
नानामृगसहस्राणां यूथं केसरिणां यथा

M. N. Dutt: Arjuna, the crown holder has made impatient to the army of enemy as a lion becomes cause for anxiety to several thousand stags.

Corresponding verse not found in BORI CE

MN DUTT: 06-079-025

त्वामिभिप्रेप्सुरायाति कर्ण निनन् वरान् रथान्
असह्यमानो राधेय तं याहि प्रति भारत

M. N. Dutt: O Karna, he is willing to try his strength with you in battle and being restless is slaying many of our picked warriors. Advance, O son of Radha, onward to meet that descendant of Bharata race.

BORI CE: 08-057-016

एषा विदीर्यते सेना धार्तराष्ट्री समन्ततः
अर्जुनस्य भयात्तूर्णं निघ्नतः शात्रवान्बहून्

MN DUTT: 06-079-026

एषा विदीर्यते सेना धार्तराष्ट्री समन्ततः
अर्जुनस्य भयात् तूर्ण निघ्नतः शात्रवान् बहून्

M. N. Dutt: Slaughtered in large large numbers, the Dhritarashtra troops have become afraid of and are giving way before him.

BORI CE: 08-057-017

वर्जयन्सर्वसैन्यानि त्वरते हि धनंजयः
त्वदर्थमिति मन्येऽहं यथास्योदीर्यते वपुः

MN DUTT: 06-079-027

वर्जयन् सर्वसैन्यानि त्वरते हि धनंजय
त्वदर्थमिति मन्येहं यथास्योदीर्यते वपुः

M. N. Dutt: I believe, hastily he is coming towards you avoiding other warriors, his body is swelling with wrath.

BORI CE: 08-057-018

न ह्यवस्थाप्यते पार्थो युयुत्सुः केनचित्सह
त्वामृते क्रोधदीप्तो हि पीड्यमाने वृकोदरे

MN DUTT: 06-079-028

न ह्यवस्थास्यते पार्थो युयुत्सुः केनचित् सह
त्वामृते क्रोधदीप्तो हि पीडयमाने वृकोदरे

M. N. Dutt: You have worsted Vrikodara and so Partha is burning with anger to meet you in battle and would not wait to fight out any other warrior save and beyond yourself.

BORI CE: 08-057-019

विरथं धर्मराजं च दृष्ट्वा सुदृढविक्षतम्
शिखण्डिनं सात्यकिं च धृष्टद्युम्नं च पार्षतम्

BORI CE: 08-057-020

द्रौपदेयान्युधामन्युमुत्तमौजसमेव च
नकुलं सहदेवं च भ्रातरौ द्वौ समीक्ष्य च

BORI CE: 08-057-021

सहसैकरथः पार्थस्त्वामभ्येति परंतप
क्रोधरक्तेक्षणः क्रुद्धो जिघांसुः सर्वधन्विनाम्

MN DUTT: 06-079-029

विरथं धर्मराज तु दृष्ट्वा सुदृढविक्षतम्
शिखण्डिनं सात्यकिं च धृष्टद्युमं च पार्षतम्
द्रौपदेयान् युधामन्युमुत्तमौजसमेव च
नकुलंन सहदेव च भ्रातरौ द्वौ समीक्ष्य च
सहसैकरथः पार्थस्त्वामभ्येति परंतपः
क्रोधरक्तेक्षणः क्रुद्धो जिघासुः सर्वपार्थिवान्

M. N. Dutt: You have badly hurt the virtuous King Yudhishthira and deprived him of his chariot, you have placed Shikhandin, Satyaki, the sons of Draupadi, Yudhamanyu, Uttamaujas and his brothers Nakula and Sahadeva in woeful plights; Partha, the smiter of his enemies, in a sullen mood and blood-shot eyes, is advancing, in hot haste and with impetuosity, to wreak his vengeance on you. Eluding the grasp of other warriors he is hastily advancing towards us.

BORI CE: 08-057-022

त्वरितोऽभिपतत्यस्मांस्त्यक्त्वा सैन्यान्यसंशयम्
त्वं कर्ण प्रतियाह्येनं नास्त्यन्यो हि धनुर्धरः

MN DUTT: 06-079-030

त्वरितोऽभिपतत्यस्मांस्त्यक्तवा सैन्यान्यसंशयम्
त्वं कर्ण प्रतियाह्येनं नास्त्यन्यो हि धनुर्धरः

M. N. Dutt: There is not doubt that they have attacked on us in precipitation galloping over the whole army all escaped. Hence, O Karna! March forward to face them because no other archer than you is able to tackle this assignment.

BORI CE: 08-057-023

न तं पश्यामि लोकेऽस्मिंस्त्वत्तोऽप्यन्यं धनुर्धरम्
अर्जुनं समरे क्रुद्धं यो वेलामिव धारयेत्

MN DUTT: 06-079-031

न तं पश्यामि लोकेऽस्मिस्त्वत्तो ह्यन्यं धनुर्धरम्
अर्जुनं समरे क्रुद्धं यो वेलामिव धारयेत्

M. N. Dutt: As a continent resists the fury of the surging sea, so you are the only archer in all the world who can resist Dhananjaya's rage.

BORI CE: 08-057-024

न चास्य रक्षां पश्यामि पृष्ठतो न च पार्श्वतः
एक एवाभियाति त्वां पश्य साफल्यमात्मनः

MN DUTT: 06-079-032

न चास्य रक्षां पश्यामि पार्श्वतो न च पृष्ठतः
एक एवाभियाति त्वां पश्य साफल्यमात्मनः

M. N. Dutt: He is advancing all alone, there is none to guard him in the front or in the rear and well may you now count upon success following you.

BORI CE: 08-057-025

त्वं हि कृष्णौ रणे शक्तः संसाधयितुमाहवे
तवैष भारो राधेय प्रत्युद्याहि धनंजयम्

MN DUTT: 06-079-033

त्वं हि कृष्णौ रणे शक्तः संसाधयितुमाहवे
तवैव भारो राधेय प्रत्युद्याहि धनंजयम्

M. N. Dutt: You are the only man who can cope with the Krishnas in battle, so make your march, O son of Radha; you alone are capable of it.

BORI CE: 08-057-026

त्वं कृतो ह्येव भीष्मेण द्रोणद्रौणिकृपैरपि
सव्यसाचिप्रतिरथस्तं निवर्तय पाण्डवम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-079-034

समानो ह्यसि भीष्मेण द्रोणद्रौणिकृपेण च
शव्यसाचिनमायान्तं निवारय महारणे

M. N. Dutt: You stand in the same footing with Bhishma, Drona, Drauni and Kripa; in prowess, so put a stop to the advance of Savyasachin in this great battle.

BORI CE: 08-057-027

लेलिहानं यथा सर्पं गर्जन्तमृषभं यथा
लयस्थितं यथा व्याघ्रं जहि कर्ण धनंजयम्

MN DUTT: 06-079-035

लेलिहानं यथा सर्प गर्जन्तमृषभ यथा
वनस्थितं यथा व्याघ्र जहि कर्ण धनंजयम्

M. N. Dutt: Dhananjaya is looking like a snake protruding his quivering tongue, or like a bull bellowing loudly in rage, or indeed, like a tiger of a forest; O Karna, put an end to him.

BORI CE: 08-057-028

एते द्रवन्ति समरे धार्तराष्ट्रा महारथाः
अर्जुनस्य भयात्तूर्णं निरपेक्षा जनाधिपाः

MN DUTT: 06-079-036

एते द्रवन्ति समरे धार्तराष्ट्रा महारथाः
अर्जुनस्य भयात् तूर्णं निरपेक्षा जनाधिपाः

M. N. Dutt: Not at all caring for the safety of others those chiefs, the principal warriors of Dhritarasthra army, are melting away, being afraid to face Arjuna.

BORI CE: 08-057-029

द्रवतामथ तेषां तु युधि नान्योऽस्ति मानवः
भयहा यो भवेद्वीर त्वामृते सूतनन्दन

MN DUTT: 06-079-037

द्रवतामथ तेषां तु नान्योऽस्ति युधि मानवः
भयहा यो भवेद् वीरस्त्वामृते सूतनन्दन

M. N. Dutt: O mighty warrior, O Suta's son, you are the only man in this field who can bring relief and assurance into the hearts of flying chiefs.

BORI CE: 08-057-030

एते त्वां कुरवः सर्वे द्वीपमासाद्य संयुगे
विष्ठिताः पुरुषव्याघ्र त्वत्तः शरणकाङ्क्षिणः

MN DUTT: 06-079-038

एते त्वां कुरवः सर्वे द्वीपमासाद्य संयुगे
धिष्ठिताः पुरुषव्याघ्र त्वत्तः शरणकाङ्क्षिणः

M. N. Dutt: As in a tempest the drowning sailor look forward anxiously for an island for their protection, so the whole Kaurava army is looking up to you, O foremost of men, as their saviour.

BORI CE: 08-057-031

वैदेहाम्बष्ठकाम्बोजास्तथा नग्नजितस्त्वया
गान्धाराश्च यया धृत्या जिताः संख्ये सुदुर्जयाः

BORI CE: 08-057-032

तां धृतिं कुरु राधेय ततः प्रत्येहि पाण्डवम्
वासुदेवं च वार्ष्णेयं प्रीयमाणं किरीटिना

MN DUTT: 06-079-039

तां धृतिं कुरु वैदेहाम्बष्ठ काम्बोजास्तथा नग्नजितस्त्वया
गान्धाराश्च यया धृत्या जिताः संख्ये सुदुर्जयाः
राधेय ततः प्रत्येहि पाण्डवम्
वासुदेवं च वार्ष्णेय प्रीयमाणं किरीटिना
प्रत्युद्याहि महाबाहो पौरुषे महति स्थितः

M. N. Dutt: O son of Radha, you have worsted in battle the unconquerable Vaidehas, Abvasthas, Kambojas, Nagnajits and the Gandharas, now with the same energy and putting forth your best exertion and prowess, O mighty armed one, like a man, do you proceed onward and attack the son of Pandu, as also against Vasudeva, the descendant of Vrishni and who is always adorned by the crowned Arjuna.

BORI CE: 08-057-033

कर्ण उवाच
प्रकृतिस्थो हि मे शल्य इदानीं संमतस्तथा
प्रतिभासि महाबाहो विभीश्चैव धनंजयात्

MN DUTT: 06-079-040

कर्ण उवाच प्रकृतिस्थोऽसि मे शल्य इदानी सम्पतस्तथा
प्रतिभासि महाबाहो मा भैषीस्त्वं धनंजयात्

M. N. Dutt: Karna said O strong-armed Shalya, you are no longer afraid of Dhananjaya and seen to be in good humour and as such you are agreeable to men.

BORI CE: 08-057-034

पश्य बाह्वोर्बलं मेऽद्य शिक्षितस्य च पश्य मे
एकोऽद्य निहनिष्यामि पाण्डवानां महाचमूम्

BORI CE: 08-057-035

कृष्णौ च पुरुषव्याघ्रौ तच्च सत्यं ब्रवीमि ते
नाहत्वा युधि तौ वीरावपयास्ये कथंचन

MN DUTT: 06-079-041

पश्य बाह्वबलं मेऽद्य शिक्षितस्य च पश्य मे
एकोऽद्य निहनिषयामि पाण्डवानां महाचमूम
कृष्णौ च पुरुष व्याघ्र ततः सत्यं ब्रवीमि ते
नाहत्वा युधि तौ वीरो व्यपयास्ये कथंचन

M. N. Dutt: You will witness today the tuition I have received in the tactics and stratagems of war also the strength of my arms, truly you can well count upon the extermination of this vast Pandava troops by me alone, as well upon the destruction of those two foremost of men, the two Krishnas. I am determined not to return from the battle-field without putting an end to those two mighty warriors.

BORI CE: 08-057-036

स्वप्स्ये वा निहतस्ताभ्यामसत्यो हि रणे जयः
कृतार्थो वा भविष्यामि हत्वा तावथ वा हतः

MN DUTT: 06-079-042

स्वप्स्ये वा निहतस्ताभ्यामनित्यो हि रणे जयः
कृतार्थोऽद्य भविष्यामि हत्वा वाप्यथवा हतः

M. N. Dutt: Or I would be done to death by them. There are chances in warfare and victory is always uncertain, however, whether I kill them or they kill me, I will stand true to my purpose.

Corresponding verse not found in BORI CE

MN DUTT: 06-079-043

शल्य उवाच अजय्यमेनं प्रवदन्तिन युद्धे महारथाः कर्ण रथप्रवीरम्
एकाकिनं किमु कृष्णाभिगुप्तं विजेतुमेनं क इहोत्सहेत

M. N. Dutt: Shalya said O Karna, this (Arjuna) the best of warriors even when alone, is considered to be unconquerable by all the warriors and now when he is protected by Krishna it is really a venture to try to face and defeat him.

BORI CE: 08-057-037

नैतादृशो जातु बभूव लोके; रथोत्तमो यावदनुश्रुतं नः
तमीदृशं प्रतियोत्स्यामि पार्थं; महाहवे पश्य च पौरुषं मे

MN DUTT: 06-079-044

कर्ण उवाच नैतादृशो जातु बभूव लोके रथोत्तमो यावदुपश्रुतं नः
तमीदृशं प्रतियोत्यामि पार्थं महाहवे पश्य च पौरुषं मे

M. N. Dutt: Karna said “Yes, it is told that he (Arjuna), is the foremost of all the car-warriors that was ever born in this earth, now witness my prowess, for I will fight this Partha out who is so mighty.

BORI CE: 08-057-038

रथे चरत्येष रथप्रवीरः; शीघ्रैर्हयैः कौरवराजपुत्रः
स वाद्य मां नेष्यति कृच्छ्रमेत;त्कर्णस्यान्तादेतदन्ताः स्थ सर्वे

MN DUTT: 06-079-045

रणे चरत्येष रथप्रवीरः सितैर्हयैः कौरवराजपुक्षः
स वाद्य मां नेष्यति कृच्छमेतत् कर्णस्यान्तादेतन्तास्तु सर्वे

M. N. Dutt: Perhaps this son of the Kuru king (Arjuna), who is being borne by white steeds will send me this day to my last account, but there will be an end of all these with my fall.

BORI CE: 08-057-039

अस्वेदिनौ राजपुत्रस्य हस्ता;ववेपिनौ जातकिणौ बृहन्तौ
दृढायुधः कृतिमान्क्षिप्रहस्तो; न पाण्डवेयेन समोऽस्ति योधः

MN DUTT: 06-079-046

ववेपमानी जातकिणौ बृहन्ती
दृढायुधः कृतिमान् क्षिप्रहस्तो न पाण्डवेयेन समोऽस्ति योधः

M. N. Dutt: This prince is possessed of strong powerful arms that are never exhausted and do neither sweat nor shake and are marked with cicatrices, he is light-handed and well-skilled in the use of weapons and in truth, the son of Pandu is the foremost of all warriors.

BORI CE: 08-057-040

गृह्णात्यनेकानपि कङ्कपत्रा;नेकं यथा तान्क्षितिपान्प्रमथ्य
ते क्रोशमात्रं निपतन्त्यमोघाः; कस्तेन योधोऽस्ति समः पृथिव्याम्

MN DUTT: 06-079-047

नेकं यथा तान् प्रतियोज्य चाशु
ते क्रोशमात्रे निपतन्त्यमोघाः कस्तेन योघोऽस्ति समः पृथिव्याम्

M. N. Dutt: At a time he can take a number of shafts and can shoot them like one and quickly placing on the bow-string he can even send them to the distance of two miles, always hitting his mark; and who is there to match him in all the world.

BORI CE: 08-057-041

अतोषयत्पाण्डवेयो हुताशं; कृष्णद्वितीयोऽतिरथस्तरस्वी
लेभे चक्रं यत्र कृष्णो महात्मा; धनुर्गाण्डीवं पाण्डवः सव्यसाची

MN DUTT: 06-079-048

अतोषयत् खाण्डवे यो हुताशं कृष्णद्वितीयोऽतिरथस्तरस्वी
लेभे चक्रं यत्र कृष्णो महात्मा धनुर्गाण्डीवं पाण्डवः सव्यसाची

M. N. Dutt: That energetic and great warrior Savyasachin, the son of Pandu, with Krishna to back him, after satisfying the deity Agni in Khandava, received as a person his bow Gandiva and the noble Krishna, his discus.

BORI CE: 08-057-042

श्वेताश्वयुक्तं च सुघोषमग्र्यं; रथं महाबाहुरदीनसत्त्वः
महेषुधी चाक्षयौ दिव्यरूपौ; शस्त्राणि दिव्यानि च हव्यवाहात्

MN DUTT: 06-079-049

श्वेताश्वयुक्तं च सुघोषमुग्रं रथं महाबाहुरदीनसत्त्वः
महेषुधी चाक्षये दिव्यरूपे शस्त्राणि दिव्यानि च हव्यवाहात्

M. N. Dutt: That strong-armed man with never-failing prowess, on the same occasion received from the god of fire his formidable car with those white steeds yoked on them and which rolls on with great rattle, as also his two fine celestial and inexhaustible quivers and many other celestial weapons.

BORI CE: 08-057-043

तथेन्द्रलोके निजघान दैत्या;नसंख्येयान्कालकेयांश्च सर्वान्
लेभे शङ्खं देवदत्तं स्म तत्र; को नाम तेनाभ्यधिकः पृथिव्याम्

MN DUTT: 06-079-050

नसंख्येयान् कालकेयांश्च सर्वान
लेभे शङ्ख देवदत्त स्म तत्र को नाम तेनाभ्यधिकः पृथिव्याम्

M. N. Dutt: He, after destroying numberless Daityas and the Kalakeyas in the dominion of Indra, received the Devdatta conch; there is no mightier man than he in all world.

BORI CE: 08-057-044

महादेवं तोषयामास चैव; साक्षात्सुयुद्धेन महानुभावः
लेभे ततः पाशुपतं सुघोरं; त्रैलोक्यसंहारकरं महास्त्रम्

MN DUTT: 06-079-051

महादेवं तोषयामास योऽस्त्रैः साक्षात् सुयुद्धेन महानुभावः
लेभे ततः पाशुपतं सुघोरं त्रैलोक्यसंहारकरं महासम्

M. N. Dutt: High-spirited as he is, after satisfying Mahadeva in battle he received the most terrible weapon Pashuput, powerful enough to annihilate the three worlds.

BORI CE: 08-057-045

पृथक्पृथग्लोकपालाः समेता; ददुर्ह्यस्त्राण्यप्रमेयाणि यस्य
यैस्ताञ्जघानाशु रणे नृसिंहा;न्स कालखञ्जानसुरान्समेतान्

MN DUTT: 06-079-052

पृथक् पृथग्लोकपाला: समेता ददुर्महास्राण्यमेयाणि संख्ये
यैस्ताञ्जघानाशु रणे नृसिंहः सकालकेयानसुरान् समेतान्

M. N. Dutt: When he-that first among men, exterminated all the Kalakhanja Asuras, he received from the different regents of the world many weapons of unfathomable power with which he slew them.

BORI CE: 08-057-046

तथा विराटस्य पुरे समेता;न्सर्वानस्मानेकरथेन जित्वा
जहार तद्गोधनमाजिमध्ये; वस्त्राणि चादत्त महारथेभ्यः

MN DUTT: 06-079-053

तथा विराटस्य पुरे समेतान् सर्वानस्मनेकरथेन जित्वा
जहार तद् गोधनमाजिमध्ये वस्त्राणि चादत्त महारथेभ्यः

M. N. Dutt: Then in the chief city of King Virata he, all alone on a single chariot, discomfited all of us and forcibly took away the wealth of kine and the garments of all the great warriors before their very face.

BORI CE: 08-057-047

तमीदृशं वीर्यगुणोपपन्नं; कृष्णद्वितीयं वरये रणाय
अनन्तवीर्येण च केशवेन; नारायणेनाप्रतिमेन गुप्तम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-057-048

वर्षायुतैर्यस्य गुणा न शक्या; वक्तुं समेतैरपि सर्वलोकैः
महात्मनः शङ्खचक्रासिपाणे;र्विष्णोर्जिष्णोर्वसुदेवात्मजस्य
भयं मे वै जायते साध्वसं च; दृष्ट्वा कृष्णावेकरथे समेतौ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-079-054

तमीदृशं वीर्यगुणोपपन्नं कृष्णद्वितीयं परमं नृपाणाम्
तमाह्वयन् साहसमुत्तमं वै जाने स्वयं सर्वलोकस्य शल्य

M. N. Dutt: O Shalya, I must be the most courageous man in all the world to challenge in battle that foremost of men of the royal race, that hero who possesses such might and qualities and more so, as he is seconded by him of the Vrishni's race (Krishna).

Corresponding verse not found in BORI CE

MN DUTT: 06-079-055

अनन्तवीर्येण च केशवेन नारायणेनाप्रतिमेन गुप्तः
वर्षायुतैर्यस्तु गुणा न शक्या वक्तुं समेतैरपि सर्वलोकैः

M. N. Dutt: Besides that, the noble and unrivaled Vasudeva, who is always victorious, who is the Narayana himself, who is the Vishnu decked with conch, discus and mace and whose qualities cannot well be sung by all the worlds even in numberless years, is protecting him (Arjuna).

Corresponding verse not found in BORI CE

MN DUTT: 06-079-056

भयं मे वै जायते साध्वसं च दृष्ट्वा कृष्णावेकरथे समेतौ
अतीव पार्थो युधि कार्मुकिभ्यो नारायणश्चाप्रति चक्रयुद्धे
एवंविधौ पाण्डववासुदेवौ चलेत् स्वदेशाद्धिमवान् न कृष्णौ

M. N. Dutt: Beholding the two Krishnas in one chariot. I am at once led by misgivings and courage. Partha is the best of all archers and Narayana with his discus is invincible, even it may be possible for one to shake off the mountain Himalaya from its place, but never can this son of Pandu and Vasudeva be shaken.

BORI CE: 08-057-049

उभौ हि शूरौ कृतिनौ दृढास्त्रौ; महारथौ संहननोपपन्नौ
एतादृशौ फल्गुनवासुदेवौ; कोऽन्यः प्रतीयान्मदृते नु शल्य

MN DUTT: 06-079-057

उभौहि शूरौ बलिनौ दृढायुधौ महारथौ संहननोपपन्नौ
एतादृशौ फाल्गुनवासुदेवौ कोऽन्यः प्रतीयान्मदृते तौ तु शल्य

M. N. Dutt: Who but myself, O Shalya, would dare face this Phalguna and Vasudeva in battle, for both of them are athletic, firm-handed, skillful in war and mighty car-warriors.

Corresponding verse not found in BORI CE

MN DUTT: 06-079-058

मनोरथो यस्तु ममाद्य तस्य मद्रेश युद्धं प्रति पाण्डवस्य
मत्यद्भुतं चित्रमतुल्यरूपम्
एतौ च हत्वा युधि पातयिष्ये मां वापि कृष्णौ निहनिष्यतोऽद्य

M. N. Dutt: O king of Madras, today my earnest desire is to fight out this son of Pandu and that will be achieved soon and that most beautiful extraordinary fight, the like of which has never been seen before, will occur very shortly. Today they will either put an end to me life or I will send them to their last account."

BORI CE: 08-057-050

एतावहं युधि वा पातयिष्ये; मां वा कृष्णौ निहनिष्यतोऽद्य
इति ब्रुवञ्शल्यममित्रहन्ता; कर्णो रणे मेघ इवोन्ननाद

BORI CE: 08-057-051

अभ्येत्य पुत्रेण तवाभिनन्दितः; समेत्य चोवाच कुरुप्रवीरान्
कृपं च भोजं च महाभुजावुभौ; तथैव गान्धारनृपं सहानुजम्
गुरोः सुतं चावरजं तथात्मनः; पदातिनोऽथ द्विपसादिनोऽन्यान्

BORI CE: 08-057-052

निरुन्धताभिद्रवताच्युतार्जुनौ; श्रमेण संयोजयताशु सर्वतः
यथा भवद्भिर्भृशविक्षतावुभौ; सुखेन हन्यामहमद्य भूमिपाः

MN DUTT: 06-079-058

मनोरथो यस्तु ममाद्य तस्य मद्रेश युद्धं प्रति पाण्डवस्य
मत्यद्भुतं चित्रमतुल्यरूपम्
एतौ च हत्वा युधि पातयिष्ये मां वापि कृष्णौ निहनिष्यतोऽद्य

MN DUTT: 06-079-059

इति ब्रुवशल्यममित्रहन्ता कर्णो रणे मेघ इवोन्ननाद
अभ्येत्य पुत्रेण तवाभिनन्दितः समेत्य चोवाच कुरुप्रवीरम्
कृपं च भोज च महाभुजावुभौ तथैव गान्धारपति सहानुजम्
गुरोः सुतं चावरजं तथाऽऽत्मनः पदातिनोऽथ द्विपसादिनश्च तान्
निरुध्यताभिद्रवताच्युतार्जुनौ श्रमेण संयोजयताशु सर्वशः
यथा भवद्भिर्भृशविक्षितावुभौ सुखेन हन्यामहमद्य भूमिपाः

M. N. Dutt: O king of Madras, today my earnest desire is to fight out this son of Pandu and that will be achieved soon and that most beautiful extraordinary fight, the like of which has never been seen before, will occur very shortly. Today they will either put an end to me life or I will send them to their last account." Speaking the aforesaid words to Shalya, Karna, the smiter of his enemies, in that battle gave utterance to loud roars resembling those of the clouds and advanced towards your son (Duryodhana), the first of the Kurus, who respectfully saluted him and spoke the following words to him and to the strongarmed Kripa and to Bhoja Chief Kritavarman, to preceptor Drona's son and his younger brother and to the king of Gandhara and his son and to all elephant-riders, horsemen and infantry-“O kings, do you please push on towards Krishna and Arjuna and shut them up from all sides, when they feel tired and exhausted from fighting with you I shall be able to dispatch them off quite easily.

BORI CE: 08-057-053

तथेति चोक्त्वा त्वरिताः स्म तेऽर्जुनं; जिघांसवो वीरतमाः समभ्ययुः
नदीनदान्भूरिजलो महार्णवो; यथा तथा तान्समरेऽर्जुनोऽग्रसत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-079-060

तथेति चोक्तवा त्वरिताः स्म तेऽर्जुनं जिघांसवो वीरतराः समभ्ययुः
शरैश्च जघ्नुयुधि तं महारथा धनंजय कर्णनिदेशकारिणः

M. N. Dutt: “Let it be so," said they and accordingly those mighty warriors, determined to put an end to Arjuna's life all rushed towards Dhananjaya and attacked him with numberless shafts.

BORI CE: 08-057-054

न संदधानो न तथा शरोत्तमा;न्प्रमुञ्चमानो रिपुभिः प्रदृश्यते
धनंजयस्तस्य शरैश्च दारिता; हताश्च पेतुर्नरवाजिकुञ्जराः

MN DUTT: 06-079-061

नदीनदं भूरिजलो महार्णवो यथा तथा तान् समरेऽर्जुनोऽग्रसत्
न संदधानोन तथा शरोत्तमान् प्रमुञ्चमानो रिपुभिः प्रजृश्यते
धनंजयास्तैस्तु शरैर्विदारिता हता निपेतुर्नरवाजिकुञ्जराः

M. N. Dutt: As the rivers and streams course mighty onward, but loose their forces and melt in the bosom of the unfathomable deep, so all those warriors were received by the great Arjuna. Such was the lightness of Arjuna's hands that it was impossible for his enemies to mark how he was putting his shafts on the string and how he was shooting thein out, only horses, men and elephants went down all the time in heaps, struck dead with Arjuna's shots.

BORI CE: 08-057-055

शरार्चिषं गाण्डिवचारुमण्डलं; युगान्तसूर्यप्रतिमानतेजसम्
न कौरवाः शेकुरुदीक्षितुं जयं; यथा रविं व्याधितचक्षुषो जनाः

MN DUTT: 06-079-062

शरार्चिष गाण्डिवचारुमण्डलं युगान्तसूर्यप्रतिमानतेजसम्
न कौरवाः शेकुरुदीक्षितुं जयं यथा रविं व्याधितचक्षुषो जनाः

M. N. Dutt: As persons with sore eyes cannot look up towards the sun so Jaya (Arjuna) whose arrows were brilliant like the rays of the all-burning sun at the end of Yuga and whose bow Gandiva formed his circular disk, could not be looked at by the Kauravas.

Corresponding verse not found in BORI CE

MN DUTT: 06-079-063

श्चिच्छेद पार्थः प्रहसञ्छरौघैः
भूयश्च तानहन बाणसङ्घान् गाण्डीवधन्वायतपूर्णमण्डलः

M. N. Dutt: Smiling and stretching his bow Gandiva to the fullest extent he sent out numberless arrows from it, destroying all the powerful weapons sent against him by the great car-warriors and hitting them at the same time.

Corresponding verse not found in BORI CE

MN DUTT: 06-079-064

यथोग्ररश्मिः शुचिशुक्रमध्यगः सुखं विवस्वान् हरते जलैघान्
तथार्जुनो बाणगणान् निरस्य ददाह सेनां तव पार्थिवेन्द्र

M. N. Dutt: O lord of the universe, Arjuna, thwarting the weapons of his enemies sped numberless arrows which destroyed many of your army like the powerful sun during the months of Jaistha and Asharh drawing up great quantities of water (from the earth).

Corresponding verse not found in BORI CE

MN DUTT: 06-079-065

स्तथैव भोजस्तव चात्मजः स्वयम्
रवाकिरंस्तोयधरा यथाचलम्

M. N. Dutt: As the clouds pour down heavy showers upon mountain, so did your son, Kripa, the king of the Bhojas and that powerful son of Drona rushed on and began to pour down arrows upon him like rains.

BORI CE: 08-057-056

तमभ्यधावद्विसृजञ्शरान्कृप;स्तथैव भोजस्तव चात्मजः स्वयम्
जिघांसुभिस्तान्कुशलैः शरोत्तमा;न्महाहवे संजवितान्प्रयत्नतः
शरैः प्रचिच्छेद च पाण्डवस्त्वर;न्पराभिनद्वक्षसि च त्रिभिस्त्रिभिः

MN DUTT: 06-079-066

जिघांसुभिस्तान् कुशल: शरोत्तमान् महात्वे सम्प्रहितान् प्रयत्नतः
शरैः प्राचिच्छेद स पाण्डवस्त्वरन् पराभिनद् वक्षसि चेषुभिस्त्रिभिः

M. N. Dutt: Thus attacked, the son of Pandu very quickly cut-off, all the weapons sent against him by all those skillful and mighty carwarriors and struck three arrows at the breast of each of them.

BORI CE: 08-057-057

स गाण्डिवाभ्यायतपूर्णमण्डल;स्तपन्रिपूनर्जुनभास्करो बभौ
शरोग्ररश्मिः शुचिशुक्रमध्यगो; यथैव सूर्यः परिवेषगस्तथा

MN DUTT: 06-079-067

स्तपन् रिपूनर्जुनभास्करो बभौ
शरोद्ररश्मिः शुचिशुक्रमध्यगो यथैव सूर्यः परिवेषवांस्तथा

M. N. Dutt: As the sun, in the months of Jyaistha and Ashada, shines brilliantly in the midst of his corona, so Arjuna, scorching his enemies, shone out in great relief, the full drawn Gandiva forming his corona and his shafts forming his rays.

BORI CE: 08-057-058

अथाग्र्यबाणैर्दशभिर्धनंजयं; पराभिनद्द्रोणसुतोऽच्युतं त्रिभिः
चतुर्भिरश्वांश्चतुरः कपिं तथा; शरैः स नाराचवरैरवाकिरत्

MN DUTT: 06-079-068

अथाययबाणैर्दशबिर्धनंजयं पराभिनद् द्रोणसुतोऽच्युतं त्रिभिः
चतुर्भिरश्वांश्चतुरः कपि ततः शरैश्च नारावरैरवाकिरत्

M. N. Dutt: Drona's son (Ashvatthama) coming forward shot ten choicest arrows against Dhananjaya, three against Krishna, four against the four horses and many other good arrows against the great ape in charge of his standard.

BORI CE: 08-057-059

तथा तु तत्तत्स्फुरदात्तकार्मुकं; त्रिभिः शरैर्यन्तृशिरः क्षुरेण
हयांश्चतुर्भिश्चतुरस्त्रिभिर्ध्वजं; धनंजयो द्रौणिरथान्न्यपातयत्

MN DUTT: 06-079-069

तथापि तं प्रस्फुरदात्तकार्मुकं त्रिभिः शरैर्यन्तृशिरः क्षुरेणा हयांश्चतुर्भिश्च पुनस्त्रिभिर्ध्वज धनंजयो द्रौणिरथादपातयत्

M. N. Dutt: In spite of these, Dhananjaya made Drona's son carless by cutting off the out-stretched bow of his foe with three shafts, killing his driver with a razor like shaft and making away with his banner with three and his four horses with four other shafts.

BORI CE: 08-057-060

स रोषपूर्णोऽशनिवज्रहाटकै;रलंकृतं तक्षकभोगवर्चसम्
सुबन्धनं कार्मुकमन्यदाददे; यथा महाहिप्रवरं गिरेस्तथा

MN DUTT: 06-079-070

रलङ्कत तक्षकभोगवर्चसम्
महाधनं कार्मुकमन्यदाददे यथा महाहिप्रवरं रिगेस्तटात्

M. N. Dutt: He (Ashvatthama), being greatly angry, took up a splendid bow ornamented with gold, diamonds and other precious stones, which looked like the body of the snake Takshaka or a great mountainous snake.

BORI CE: 08-057-061

स्वमायुधं चोपविकीर्य भूतले; धनुश्च कृत्वा सगुणं गुणाधिकः
समानयानावजितौ नरोत्तमौ; शरोत्तमैर्द्रौणिरविध्यदन्तिकात्

MN DUTT: 06-079-071

स्वमायुधं चोपनिकीर्य भूतले धनुश्च कृत्वा सगुणं गुणाधिकंः
समार्दयत्तावजितौ नरोत्तमौ शरोत्तमैद्रौणिरविध्यदन्तिकात्

M. N. Dutt: He then throwing down other weapons on the earth and putting string to the bow from an adjacent place began to distress and strike those two best of men, who unconquerable, with various arrows.

Corresponding verse not found in BORI CE

MN DUTT: 06-079-072

कृपश्च भोजश्च तवात्मजश्च ते शरैरनेकैयुधि पाण्डवर्षभम्
स्तमोनुदं वारिधरा इवापतन्

M. N. Dutt: Your son Duryodhana, Kripa and the Bhoj King and other great warriors, who were leading the field, attacked that mightiest of the Pandavas shooting showers of shafts against him and he looked like the sun (who drives away darkness) surrounded by clouds on all sides.

BORI CE: 08-057-062

कृपश्च भोजश्च तथात्मजश्च ते; तमोनुदं वारिधरा इवापतन्
कृपस्य पार्थः सशरं शरासनं; हयान्ध्वजं सारथिमेव पत्रिभिः

MN DUTT: 06-079-072

कृपश्च भोजश्च तवात्मजश्च ते शरैरनेकैयुधि पाण्डवर्षभम्
स्तमोनुदं वारिधरा इवापतन्

MN DUTT: 06-079-073

कृपस्य पार्थः सशरं शरासनं हयान् ध्वजान् सारथिमेव पत्रिभिः
स्तथा यथा वज्कधरः पुरा बलेः

M. N. Dutt: Your son Duryodhana, Kripa and the Bhoj King and other great warriors, who were leading the field, attacked that mightiest of the Pandavas shooting showers of shafts against him and he looked like the sun (who drives away darkness) surrounded by clouds on all sides. As in days of yore Indra with his thunder destroyed the horses and car of Baliraj (Asura), so Partha, powerful as the thousand-armed were (Kartavirya) with various shafts distressed Kripa's driver and his horses and cut-off his bow and arrows as also his banner of his chariot.

Corresponding verse not found in BORI CE

MN DUTT: 06-079-074

स पार्थबाणैर्विनिपातितायुधो ध्वजावमः च कृते महाहवे
कृतः कृपो बाणसहस्रयन्त्रितो यथाऽऽपगेयः प्रथमं किरीटिना

M. N. Dutt: As Kiritin had distressed Ganga's son Bhima before, so Kripa was now distressed in that great fight with innumerable shots after striking off his standard and weapons.

BORI CE: 08-057-063

शरैः प्रचिच्छेद तवात्मजस्य; ध्वजं धनुश्च प्रचकर्त नर्दतः
जघान चाश्वान्कृतवर्मणः शुभा;न्ध्वजं च चिच्छेद ततः प्रतापवान्

MN DUTT: 06-079-075

शरैः प्रचिच्छेद तवात्मजस्य ध्वजं धनुश्च प्रचकर्त नर्दतः
जघान चाश्वन् कृतवर्मणः शुभान् ध्वजं च चिच्छेद ततः प्रतापवान्

M. N. Dutt: Then the banner and bow of your brave an roaring son was struck off by mighty Partha, who next cut-off the standard and steeds of Kritavarman.

BORI CE: 08-057-064

सवाजिसूतेष्वसनान्सकेतना;ञ्जघान नागाश्वरथांस्त्वरंश्च सः
ततः प्रकीर्णं सुमहद्बलं तव; प्रदारितं सेतुरिवाम्भसा यथा
ततोऽर्जुनस्याशु रथेन केशव;श्चकार शत्रूनपसव्यमातुरान्

MN DUTT: 06-079-076

सवाजिसूतेष्वसनान् सकेतनान् जघान् नागाश्वरथांस्त्वरंश्च सः
ततः प्रकीर्ण सुमहद् बलं तव प्रदारितः सेतुरिराम्भसा यथा

M. N. Dutt: As a mighty river washes, away an embankinent, so the ranks of your great army was broken to hundred different portions by him (Partha), who destroyed in no time many elephants, steeds, cars, drivers and weapons of his enemies' army.

BORI CE: 08-057-065

ततः प्रयान्तं त्वरितं धनंजयं; शतक्रतुं वृत्रनिजघ्नुषं यथा
समन्वधावन्पुनरुच्छ्रितैर्ध्वजै; रथैः सुयुक्तैरपरे युयुत्सवः

MN DUTT: 06-079-077

श्चकार शत्रूनपसव्यमातुरान्
ततः प्रयातं त्वरितं धनंजय शतक्रतुं वृत्रनिजघ्नुषं यथा
समन्वधावन् पुनरुत्थितैर्ध्वजै रथैः सुयुक्तैरपरे युयुत्सवः

M. N. Dutt: Then Keshava, leaving the distressed enemies on he right side, drove the chariot onward and Dhananjaya when going quickly like Satamanyu (Indra) at the time of killing Vritra was followed by other great warriors with lofty banners and excellent chariots all desirous of gaining a name in battle.

BORI CE: 08-057-066

अथाभिसृत्य प्रतिवार्य तानरी;न्धनंजयस्याभि रथं महारथाः
शिखण्डिशैनेययमाः शितैः शरै;र्विदारयन्तो व्यनदन्सुभैरवम्

MN DUTT: 06-079-078

अथाभिसृत्य प्रतिवार्य तानरीन् धनंजयस्याभिमुखं महारथाः
विदारयन्तो व्यनदन् सुभैरवम्

M. N. Dutt: Then the great car-warriors Shikhandin, Satyaki and the twin brothers, with fearful roars advanced towards Dhananjaya and obstructed the hostile troops, striking them with sharp shafts.

BORI CE: 08-057-067

ततोऽभिजघ्नुः कुपिताः परस्परं; शरैस्तदाञ्जोगतिभिः सुतेजनैः
कुरुप्रवीराः सह सृञ्जयैर्यथा;सुराः पुरा देववरैरयोधयन्

MN DUTT: 06-079-079

ततोऽभिजघ्नुः कुपिताः परस्परं शरैस्तदाञ्जोगतिभिः सुतेजनैः
सुराः पुरा देवगणैस्तथाऽऽहवे

M. N. Dutt: Like the Devas (celestials) and the Asuras in the old days, the Kuru warriors and the Srinjayas, coming wrathfully in contact with each other, went on killing one another with powerful and straight shafts.

BORI CE: 08-057-068

जयेप्सवः स्वर्गमनाय चोत्सुकाः; पतन्ति नागाश्वरथाः परंतप
जगर्जुरुच्चैर्बलवच्च विव्यधुः; शरैः सुमुक्तैरितरेतरं पृथक्

MN DUTT: 06-079-080

जयेप्सवः स्वर्गमनाय चोत्सुकाः पतान्ति नागाश्वरथाः परतप
जगर्जुरुच्चैर्बलवच्च विव्यधुः शरैः सुमुक्तैरितरेतरं पृथक्

M. N. Dutt: Then all anxious to gain victory or to go to heaven by dying in the battle-field, the elephant riders, car-warriors and horsemen with leonine-roars struck each other with wellarmed blows.

BORI CE: 08-057-069

शरान्धकारे तु महात्मभिः कृते; महामृधे योधवरैः परस्परम्
बभुर्दशाशा न दिवं च पार्थिव; प्रभा च सूर्यस्य तमोवृताभवत्

MN DUTT: 06-079-081

शरान्धकारे तु माहत्मभिः कुते महामृधे योधवरैः परस्परम्
चतुर्दिशो वै विदिशश्च पार्थिव प्रभा च सूर्यस्य तमोवृताभवत्

M. N. Dutt: In fact, those brave and picked warriors sent out such hosts of shots against one another that the light of the sun became almost indistinct and the very atmosphere was filled with darkness.

Home | About | Back to Book 08 Contents | ← Chapter 56 | Chapter 58 →