Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 058

BORI CE: 08-058-001

संजय उवाच
राजन्कुरूणां प्रवरैर्बलैर्भीममभिद्रुतम्
मज्जन्तमिव कौन्तेयमुज्जिहीर्षुर्धनंजयः

BORI CE: 08-058-002

विमृद्य सूतपुत्रस्य सेनां भारत सायकैः
प्राहिणोन्मृत्युलोकाय परवीरान्धनंजयः

MN DUTT: 06-080-001

संजय उवाच राजन् कुरूणां प्रवरैबलैर्भीममभिद्रुतम्
मजन्तमिव कौन्तेयमुजिहीर्घर्धनंजयः
विसृज्य सूतपुत्रस्य सेनां भारत सायकैः
प्राहिणोन्मृत्यलोकास्य परवीरान् धनंजयः

M. N. Dutt: Sanjaya said O monarch, Dhananjaya, seeing, Bhima almost sinking under the pressure of the attack of many of great Kaurava warriors, left aside the son of Suta and his division, O Bharata and went to the rescue of his brother and sent many warriors of the hostile army to Pluto's region.

BORI CE: 08-058-003

ततोऽस्याम्बरमावृत्य शरजालानि भागशः
अदृश्यन्त तथान्ये च निघ्नन्तस्तव वाहिनीम्

MN DUTT: 06-080-002

ततोऽस्याम्बरमाश्रित्य शरजालानि भागशः
अदृश्यन्त तथान्ये च निघ्नन्तस्तव वाहिनीम्

M. N. Dutt: His showers of shafts fell dividedly, some covered the skies, while other killed your army.

BORI CE: 08-058-004

स पक्षिसंघाचरितमाकाशं पूरयञ्शरैः
धनंजयो महाराज कुरूणामन्तकोऽभवत्

MN DUTT: 06-080-003

स पक्षिसंघाचरितामाकाशं पूरयशरैः
धनंजयो महाबाहुः कुरूणामन्तकोऽभवत्

M. N. Dutt: O king, Dhananjaya, filling the sky (which is the place for birds to play) with his arrows, seemed at that time the very destroyer of Kurus.

BORI CE: 08-058-005

ततो भल्लैः क्षुरप्रैश्च नाराचैर्निर्मलैरपि
गात्राणि प्राक्षिणोत्पार्थः शिरांसि च चकर्त ह

MN DUTT: 06-080-004

ततो भल्लैः क्षुरप्रैश्च नाराचैर्विमलैरपि
गात्राणि प्राच्छिन्त् पार्थः शिरांसि च चकर्त ह

M. N. Dutt: He with his long flat-pointed shafts and various other brilliant weapons and keen like razor, began to cut-off bodies and heads of enemies.

BORI CE: 08-058-006

छिन्नगात्रैर्विकवचैर्विशिरस्कैः समन्ततः
पतितैश्च पतद्भिश्च योधैरासीत्समावृतम्

MN DUTT: 06-080-005

छिन्नगात्रैर्विकवचैर्विशिरस्कैः समन्ततः
पातितैश्च पतद्धिश्च योधैरासीत् समावृता

M. N. Dutt: Warriors dead and dying, trunks without heads, lopped off portions of human bodies deprived of armour, covered the battle-field.

BORI CE: 08-058-007

धनंजयशराभ्यस्तैः स्यन्दनाश्वनरद्विपैः
रणभूमिरभूद्राजन्महावैतरणी यथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-080-006

धनंजयशराभ्यस्तैः स्यन्दनाश्वरथद्विपैः
संछिन्नभिन्नविध्वस्तैर्व्यङ्गङ्गावयवैः स्तृता
सुदुर्गमा सुविषमा घोरात्यर्थ सुदुर्दशा
रणभूमिरभूद राजन् महावैतरणी यथा

M. N. Dutt: O monarch, heaps of unshapely and mangled bodies of elephants and horses, cutoff by Dhananjaya with his weapons in different ways and broken cars made the field look ghastly and awful and the way uneven and impassable, resembling the great river Vaitarani.

BORI CE: 08-058-008

ईषाचक्राक्षभङ्गैश्च व्यश्वैः साश्वैश्च युध्यताम्
ससूतैर्हतसूतैश्च रथैः स्तीर्णाभवन्मही

MN DUTT: 06-080-007

ईषाचक्राक्षभग्नैश्च व्यश्वैः साश्चैश्च युध्यताम्
ससूतैर्हतसूतैश्च रथैस्तीर्णाभवन्मही

M. N. Dutt: It was also strewn with cars, some without horses and some with horses yoked on them and some with drivers and some without drivers, as also with broken axles, wheels and arrows.

BORI CE: 08-058-009

सुवर्णवर्मसंनाहैर्योधैः कनकभूषणैः
आस्थिताः कृतवर्माणो भद्रा नित्यमदा द्विपाः
क्रुद्धाः क्रुद्धैर्महामात्रैः प्रेषितार्जुनमभ्ययुः

BORI CE: 08-058-010

चतुःशताः शरवर्षैर्हताः पेतुः किरीटिना
पर्यस्तानीव शृङ्गाणि ससत्त्वानि महागिरेः

MN DUTT: 06-080-008

सुवर्णवर्णसंनाहैर्योधैः कनकभूषणैः
आस्थिता: क्लृप्तवर्माणो भद्रा नित्यमदा द्विपाः
क्रुद्धाः क्रूरैर्महामात्रैः पाष्णार्यष्ठप्रचोदिताः
चतुःशताः शरवरैर्हता: पेतुः किरीटिना
पर्यस्तानीव श्रृङ्गाणि ससत्त्वानि महागिरेः
धनंजयशराभ्यस्तैः स्तीर्णा भूर्वरवारणैः

M. N. Dutt: Four hundred fearful and highly trained elephants ridden by wrathful warriors enveloped in golden coloured armors and decked with golden ornaments, urged by the pressure of the heels and toes of their guides, who were also powerful, filled with rage and cruel, came forward and was struck down by the chosen weapons of Kiritin or the diademdecked Arjuna and fell down resembling great mountain tops inhabited by living beings when loosened. Dhananjaya covered the earth by killing many great and choice elephants by his shafts.

BORI CE: 08-058-011

धनंजयशराभ्यस्तैः स्तीर्णा भूर्वरवारणैः
अभिपेदेऽर्जुनरथो घनान्भिन्दन्निवांशुमान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-080-009

समन्ताज्जालदप्रख्यान् वारणान् मदवर्षिणः
अभिपेदेऽर्जुनरथो धनान् भिन्दनिवांशुमान्

M. N. Dutt: Heaps of carcasses of elephants with greasy matter oozing out of them looked like clouds and as the sun stands out in relief dispersing the clouds, so Dhananjaya's car passed through these masses of dead elephants.

BORI CE: 08-058-012

हतैर्गजमनुष्याश्वैर्भग्नैश्च बहुधा रथैः
विशस्त्रपत्रकवचैर्युद्धशौण्डैर्गतासुभिः
अपविद्धायुधैर्मार्गः स्तीर्णोऽभूत्फल्गुनेन वै

MN DUTT: 06-080-010

हतैर्गजमनुष्याश्चैर्भित्रश्च बहुधा रथैः
विशस्त्रयन्त्रकवचैर्युद्धशौण्डैर्गतासुभिः
अपविद्धायुधैर्मागङ: स्तीर्णोभूत फाल्गुनेन वै

M. N. Dutt: Phalguna made a great havoc and the path was covered with dead horses, men, elephants and with many broken chariots, as also with dead bodies of warriors divested to their coats of mail, instruments of war and other weapons and the place was also strewn over with various sorts of weapons loosened from the clutches that held them.

BORI CE: 08-058-013

व्यस्फूर्जयच्च गाण्डीवं सुमहद्भैरवस्वनम्
घोरो वज्रविनिष्पेषः स्तनयित्नोरिवाम्बरे

MN DUTT: 06-080-011

व्यस्फारयद् वै गाण्डीव सुमहद् भैरवारवम्
घोरवज्रविनिष्पेषं स्तनयित्नुरिवाम्बरे

M. N. Dutt: The awful sound made by his out-stretched Gandiva was like the clash of thunder amidst the gloomy clouds.

BORI CE: 08-058-014

ततः प्रादीर्यत चमूर्धनंजयशराहता
महावातसमाविद्धा महानौरिव सागरे

MN DUTT: 06-080-012

ततः प्रादीर्यत चमूर्धनंजयशराहता
महावातमसाविद्धा महानौरिव सागरे

M. N. Dutt: As in a hurricane a great vessel is wrecked to pieces by the tossing of the sea, so your army was broken and it suffered badly from Dhananjaya's shots.

BORI CE: 08-058-015

नानारूपाः प्रहरणाः शरा गाण्डीवचोदिताः
अलातोल्काशनिप्रख्यास्तव सैन्यं विनिर्दहन्

MN DUTT: 06-080-013

नानारूपाः प्राणाहरा: शरा गाण्डीवचोदिताः
अलातौल्काशनिप्रख्यास्तव सैन्यं विनिर्दहन्

M. N. Dutt: Lots of deadly, burning and meteor-like shots, coming like thunder-bolts out of the Gandiva, began to burn down your troops.

BORI CE: 08-058-016

महागिरौ वेणुवनं निशि प्रज्वलितं यथा
तथा तव महत्सैन्यं प्रास्फुरच्छरपीडितम्

MN DUTT: 06-080-014

महागिरौ वेणुवनं निशि प्रज्वलितं यथा
तथा तव महासैन्यं प्रास्फुरच्छरपीडितम्

M. N. Dutt: As on a night, a blazing forest of bamboos burns on a great mountain, so your great army looked ablaze under fire from (Arjuna's) shots.

BORI CE: 08-058-017

संपिष्टदग्धविध्वस्तं तव सैन्यं किरीटिना
हतं प्रविहतं बाणैः सर्वतः प्रद्रुतं दिशः

MN DUTT: 06-080-015

संपिष्टदग्धविध्वस्तं तव सैन्यं किरीटिना
कृतं प्रविहतं बाणैः सर्वतः प्रद्रुतं दिशः

M. N. Dutt: Your troops, being thus hard pressed, burnt and distressed and killed by Kiritin's (Arjuna's), arrows began to fly in all directions.

BORI CE: 08-058-018

महावने मृगगणा दावाग्निग्रसिता यथा
कुरवः पर्यवर्तन्त निर्दग्धाः सव्यसाचिना

MN DUTT: 06-080-016

महावने मृगगणा दावाग्नित्रासिता यथा
कुरवः पर्यवर्तन्त निर्दग्धाः सव्यसाचिना

M. N. Dutt: As in a great forest, herds of deer being afraid fly wildly in all directions when it catches fire, verily such became the fate of the Kauravas when they were burnt to death by Savyasachin.

BORI CE: 08-058-019

उत्सृज्य हि महाबाहुं भीमसेनं तदा रणे
बलं कुरूणामुद्विग्नं सर्वमासीत्पराङ्मुखम्

MN DUTT: 06-080-017

उत्सृज्य च महाबाहुं भीमसेन तथा रणे
बलं कुरूणामुद्धिग्नं सर्वमासीत् पराङ्मुखम्

M. N. Dutt: Leaving the strong-armed Bhimasena the distressed Kaurava troops retreated from the filed.

BORI CE: 08-058-020

ततः कुरुषु भग्नेषु बीभत्सुरपराजितः
भीमसेनं समासाद्य मुहूर्तं सोऽभ्यवर्तत

MN DUTT: 06-080-018

ततः कुरुषु भग्नेषु बीभत्सुरपराजितः
भीमसेन समासाद्य मुहूर्तं सोऽभ्यवर्तत

M. N. Dutt: Thus breaking down the Kuru army the unconquerable Vibhatsu then approached Bhimasena and resied there for a while.

BORI CE: 08-058-021

समागम्य स भीमेन मन्त्रयित्वा च फल्गुनः
विशल्यमरुजं चास्मै कथयित्वा युधिष्ठिरम्

MN DUTT: 06-080-019

समागम्य च भीमेन मन्त्रयित्वा च फाल्गुनः
विशल्यमरुजं चास्मै कथायित्वा युधिष्ठिरम्

M. N. Dutt: Phalguna then receiving Bhima's caress and consulting him for a while, informed him that the arrows with which Yudhishthira was afflicted have been drawn out of his body and that he is keeping well.

BORI CE: 08-058-022

भीमसेनाभ्यनुज्ञातस्ततः प्रायाद्धनंजयः
नादयन्रथघोषेण पृथिवीं द्यां च भारत

MN DUTT: 06-080-020

भीमसेनाभ्यनुज्ञातस्ततः प्रायाद् धनंजयः
नादयन् रथघोषेण पृथिवीं यां च भारत

M. N. Dutt: O Bharata, then taking Bhima's permission, Dhananjaya again advanced towards his enemies, making the earth and sky ring back with the rattling noise of his car-wheels.

BORI CE: 08-058-023

ततः परिवृतो भीमैर्दशभिः शत्रुपुंगवैः
दुःशासनादवरजैस्तव पुत्रैर्धनंजयः

MN DUTT: 06-080-021

ततः परिवृतो वीरैर्दशभिर्योधपुङ्गवैः
दुःशासनादवरजैस्तव पुत्रैधनंजयः

M. N. Dutt: Then your ten sons, who were born after Dushasana, all good warriors and brave hearted, surrounded Dhananjaya.

BORI CE: 08-058-024

ते तमभ्यर्दयन्बाणैरुल्काभिरिव कुञ्जरम्
आततेष्वसनाः क्रूरा नृत्यन्त इव भारत

MN DUTT: 06-080-022

ते तमभ्यर्दयन् बाणैरूल्काभिरिव कुञ्जरम्
अततेष्वसनाः शूरा नृत्यन्त इव भारत

M. N. Dutt: O Bharata, they with drawn bows distressed Arjuna with fiery arrows even as do the hunters an elephant and seemed to dance in the battlefield (With excitement).

BORI CE: 08-058-025

अपसव्यांस्तु तांश्चक्रे रथेन मधुसूदनः
ततस्ते प्राद्रवञ्शूराः पराङ्मुखरथेऽर्जुने

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-080-023

अपसव्यांस्तु तांश्चक्रे रथेन मधुसूदनः
न युक्तान् हि स तान् मेने यमायाशु किरीटिना

M. N. Dutt: And the destroyer of (Asura) Madhu, quite confident that Kiritin will soon send them to the region of Pluto, urged on the car, brought them all to the right side.

BORI CE: 08-058-026

तेषामापततां केतून्रथांश्चापानि सायकान्
नाराचैरर्धचन्द्रैश्च क्षिप्रं पार्थो न्यपातयत्

MN DUTT: 06-080-024

तथान्ये प्राद्रवन मूढाः पराङ्मुखरथेऽर्जुन
तेषामापततां केतूनश्वांश्चापानि सायकान्
नाराचैरर्धचन्दैश्च क्षिप्रं पार्थो न्यपातयत्

M. N. Dutt: Then seeing that Arjuna with his car was getting from them, they made a rush towards him. Then Partha soon struck off their banners, bows and horses and they fell down on the earth; then with some crescent-shaped arrows.

BORI CE: 08-058-027

अथान्यैर्दशभिर्भल्लैः शिरांस्येषां न्यपातयत्
रोषसंरक्तनेत्राणि संदष्टौष्ठानि भूतले
तानि वक्त्राणि विबभुर्व्योम्नि तारागणा इव

MN DUTT: 06-080-025

अथान्यैर्बहुभिर्भल्लैः शिरांस्येषामपातयत्
रोषसंरक्तंनेत्राणि संदष्टौष्ठानि भूतले
तानि वक्त्राणि विवभुः कमलानीव भूरिशः

M. N. Dutt: And with ten other shafts cut-off their heads. Those heads with lips and eyes red with rage looked fair like a collection of lotuses.

BORI CE: 08-058-028

तांस्तु भल्लैर्महावेगैर्दशभिर्दश कौरवान्
रुक्माङ्गदान्रुक्मपुङ्खैर्विद्ध्वा प्रायादमित्रहा

MN DUTT: 06-080-026

तांस्तु भल्लैर्महावेगैर्दशभिर्दश भारत
रुक्माङ्गदान रुक्मपुर्हत्वा प्रायादमित्रहा

M. N. Dutt: The destroyer of his enemies (Arjuna) thus sending ten gold mailed Kauravas to the other world with ten broad-headed, gold-winged and swift arrows proceeded onward.

Home | About | Back to Book 08 Contents | ← Chapter 57 | Chapter 59 →