Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 060

BORI CE: 08-060-001

संजय उवाच
ततः कर्णः कुरुषु प्रद्रुतेषु; वरूथिना श्वेतहयेन राजन्
पाञ्चालपुत्रान्व्यधमत्सूतपुत्रो; महेषुभिर्वात इवाभ्रसंघान्

MN DUTT: 06-082-001

संजय उवाच ततः कर्णः कुरुषु प्रदुतेषु वरूथिना श्वेतहयेन राजन्
पाञ्चालपुत्रान् व्यधमत् सूतपुत्रो महेषुभिर्वात इवाभ्रसंघान्

M. N. Dutt: Sanjaya said O monarch, after the Kurus had been routed (by Arjuna) on whose car were attached white horses, Karna-the son of Suta, like the high wind dispersing the clouds, went on slaughtering the Panchalas.

BORI CE: 08-060-002

सूतं रथादञ्जलिकेन पात्य; जघान चाश्वाञ्जनमेजयस्य
शतानीकं सुतसोमं च भल्लै;रवाकिरद्धनुषी चाप्यकृन्तत्

MN DUTT: 06-082-002

सूतं रथादञ्जलिकैर्निपात्य जघान चाश्वाञ्जनमेजयस्या रवाकिरद् धनुषी चाप्यकृन्तत्

M. N. Dutt: With Anjalika weapons he brought down the driver of Janamejaya from the car and broke down the bows of Satanikas Sutasoma covered them with broad-headed arrows.

BORI CE: 08-060-003

धृष्टद्युम्नं निर्बिभेदाथ षड्भि;र्जघान चाश्वं दक्षिणं तस्य संख्ये
हत्वा चाश्वान्सात्यकेः सूतपुत्रः; कैकेयपुत्रं न्यवधीद्विशोकम्

MN DUTT: 06-082-003

जघानाश्वांस्तरसा तस्य संख्ये
हत्वा चाश्वान् सात्यकेः सूतपुत्रः कैकेयपुत्रं न्यवधीद् विसोकम्

M. N. Dutt: Then he, striking Dhristadyumna with six arrows, almost instantly knocked down his and Satyaki's horses and then in quick succession killed Vishoka-the Kaikeya prince.

BORI CE: 08-060-004

तमभ्यधावन्निहते कुमारे; कैकेयसेनापतिरुग्रधन्वा
शरैर्विभिन्नं भृशमुग्रवेगैः; कर्णात्मजं सोऽभ्यहनत्सुषेणम्

MN DUTT: 06-082-004

तमभ्यधावनिहते कुमारे कैकेयसेनापतिरुप्रकर्मा
शरैर्विधुिन्वन् भृशमुग्रवेगैः कर्णात्मजं चाप्यहनत् प्रसेनम्

M. N. Dutt: Then the Kaikeya General Ugrakarman, seeing the Kaikeyas prince thus killed rushed on towards Karna and moving forward his bow repeatedly began to distress Karna's son Prasena with many powerful shafts.

BORI CE: 08-060-005

तस्यार्धचन्द्रैस्त्रिभिरुच्चकर्त; प्रसह्य बाहू च शिरश्च कर्णः
स स्यन्दनाद्गामपतद्गतासुः; परश्वधैः शाल इवावरुग्णः

MN DUTT: 06-082-005

तस्यार्धचन्द्रस्त्रिभिरुचकर्त प्रहस्य बाहू तच शिरश्च कर्णः
स स्यन्दनाद् गामगमद् गतासुः परश्वधैः शाल इवावरुग्णः

M. N. Dutt: Then Karna, with three crescent-like shafts, severed his head and arms from the body and like a Sala tree cut down by an axe he (Ugrakarman) fell down lifeless from his car.

BORI CE: 08-060-006

हताश्वमञ्जोगतिभिः सुषेणः; शिनिप्रवीरं निशितैः पृषत्कैः
प्रच्छाद्य नृत्यन्निव सौतिपुत्रः; शैनेयबाणाभिहतः पपात

MN DUTT: 06-082-006

हताश्वमञ्जोगतिभिः प्रसेनः शिनिप्रवीरं निशितैः पृषत्कैः
प्रच्छाद्य नृत्यन्निव कर्णपुत्रः शैनेयबाणाभिहतः पपात

M. N. Dutt: Then Prasena, if dancing with excitement, assailed the steedless grandson of Shini (Satyaki) with many straight arrows, by was in return killed by the grandson of Shini.

BORI CE: 08-060-007

पुत्रे हते क्रोधपरीतचेताः; कर्णः शिनीनामृषभं जिघांसुः
हतोऽसि शैनेय इति ब्रुवन्स; व्यवासृजद्बाणममित्रसाहम्

MN DUTT: 06-082-007

पुत्रे हते क्रोधपरीतचेताः कर्णः शिनीनामृषभं जिघांसुः
हतोऽसि शैनेय इति ब्रुवन् स व्यवासृजद् बाणममित्रसाहम्

M. N. Dutt: Karna, filled with vengeance at the death of his son and wishing to slay that foremost of Shinis addressed him, “consider yourself a dead man" and struck him with a deadly arrow.

BORI CE: 08-060-008

स तस्य चिच्छेद शरं शिखण्डी; त्रिभिस्त्रिभिश्च प्रतुतोद कर्णम्
शिखण्डिनः कार्मुकं स ध्वजं च; च्छित्त्वा शराभ्यामहनत्सुजातम्

MN DUTT: 06-082-008

तमस्य चिच्छेद शरं शिखण्डी त्रिभिस्त्रिभिश्च प्रतुतोद् कर्णम्
शिखण्डिनः कार्मुकं च ध्वजं च छित्त्वा क्षुगभ्यां न्यपतत् सुजातः

M. N. Dutt: as But Shikhandin severed that arrow with three shafts and with three other distressed Karna; then the wrathful son of Suta with two razor-like shafts struck off the bows, arrows and banners of Shikhandi.

BORI CE: 08-060-009

शिखण्डिनं षड्भिरविध्यदुग्रो; दान्तो धार्ष्टद्युम्नशिरश्चकर्त
अथाभिनत्सुतसोमं शरेण; स संशितेनाधिरथिर्महात्मा

MN DUTT: 06-082-009

शिखण्डिनं षड्भिरविध्यदुग्रो धार्टद्युम्नेः स शिरश्चोचकर्त
तथाभिनत् सुतसोमं शरेण सुसंशितेनाधिरथिर्महात्मा

M. N. Dutt: With six other powerful arrows hit Shikhandi himself and killed Dhristadyumna's son; and the noble son of Adhiratha also struck Sutasoma with a very sharp arrows.

BORI CE: 08-060-010

अथाक्रन्दे तुमुले वर्तमाने; धार्ष्टद्युम्ने निहते तत्र कृष्णः
अपाञ्चाल्यं क्रियते याहि पार्थ; कर्णं जहीत्यब्रवीद्राजसिंह

MN DUTT: 06-082-010

अथाक्रन्दे तुमुले वर्तमाने धार्टद्युम्ने निहते तत्र कृष्णः
अपाञ्चाल्यं क्रियते याहि पार्थ कर्ण जहीत्यब्रवीद् राजसिंह

M. N. Dutt: O most powerful of monarchs, in that terrible fight loud lamentations were heard as the son of Dhristadumnya fell down and Krishna, hearing that, addressed Partha and said, “Partha go and kill Karna for he is destroying the whole Panchala race."

BORI CE: 08-060-011

ततः प्रहस्याशु नरप्रवीरो; रथं रथेनाधिरथेर्जगाम
भये तेषां त्राणमिच्छन्सुबाहु;रभ्याहतानां रथयूथपेन

MN DUTT: 06-082-011

ततः प्रहस्याशु नरप्रवीरो रथं रथेनाधिरथेगाम्
रभ्याहतानां रथयूथपेन

M. N. Dutt: Then in order to save the Panchalas from the fear of that great car-warrior, Karna, he (Arjuna) advanced on his car towards the chariot of the son of Adhiratha with a smile in his lips.

BORI CE: 08-060-012

विस्फार्य गाण्डीवमथोग्रघोषं; ज्यया समाहत्य तले भृशं च
बाणान्धकारं सहसैव कृत्वा; जघान नागाश्वरथान्नरांश्च

MN DUTT: 06-082-012

विस्फार्य गाण्डीवमथोग्रघोषं ज्यया समाहत्य तले भृशं च
बाणान्धकारं सहसैव कृत्वा जघान नागाश्वरथध्वजांश्च

M. N. Dutt: Then rubbing his palm on the bow-string with a very loud twang he stretched out the Gandiva and suddenly made the Earth look dark by covering the sun with showers of arrows and also killed hosts of men, horses and elephants and destroyed many banners.

Corresponding verse not found in BORI CE

MN DUTT: 06-082-013

प्रतिश्रुतिः प्राचरदन्तरिक्ष गुहा गिरीणामपतन् वयांसि
यन्मण्डलज्येन विजृम्भामाणो रौद्रे मुहुर्तेऽभ्यपतत् किरीटी

M. N. Dutt: At that fearful moment, when Kiritin (the diadem-decked Arjuna) greatly excited, with the Gandiva in his hands, bent almost to a circle, assailed his enemies the loud twang of his bow resounded through the skies and the birds being afraid took refuge in caves and mountains.

BORI CE: 08-060-013

तं भीमसेनोऽनु ययौ रथेन; पृष्ठे रक्षन्पाण्डवमेकवीरम्
तौ राजपुत्रौ त्वरितौ रथाभ्यां; कर्णाय यातावरिभिर्विमुक्तौ

MN DUTT: 06-082-014

तं भीमसेनोऽनुययौ रथेन पृष्ठे रक्षन् पाण्डवमेकवीरः
तौ राजपुत्रौ त्वरितौ रथाभ्यां कर्णाय यातावरिभिर्विषक्तौ

M. N. Dutt: The redoubtable Bhimasena followed Arjuna on his car guarding the rear and both the princes fighting their way on their respective cars advanced fast towards Karna.

BORI CE: 08-060-014

अत्रान्तरे सुमहत्सूतपुत्र;श्चक्रे युद्धं सोमकान्संप्रमृद्नन्
रथाश्वमातङ्गगणाञ्जघान; प्रच्छादयामास दिशः शरैश्च

MN DUTT: 06-082-015

तत्रान्तरे श्चक्रे युद्धं सोमकान् सम्प्रमृद्गन्
रथाश्वमातङ्गगणाञ्जघान प्रच्छादयामास शरैर्दिशश्च

M. N. Dutt: In the meantime the son of Suta had been fighting terribly-he repeatedly thrashed the Somakas and and killed killed large numbers of elephants, horses and car-warriors; in fact he covered the atmosphere with his shafts.

BORI CE: 08-060-015

तमुत्तमौजा जनमेजयश्च; क्रुद्धौ युधामन्युशिखण्डिनौ च
कर्णं विनेदुः सहिताः पृषत्कैः; संमर्दमानाः सह पार्षतेन

MN DUTT: 06-082-016

तमुत्तमौजा जनमेजयश्च क्रुद्धौ युधामन्युशिखण्डिनौ च

M. N. Dutt: Then Uttamaujas, Janamejaya, the wrathful Yudhamanyu, Shikhandin and Prishatha's son Dhristadumnya all in a body fiercely attacked Karna with many weapons and with loud roars.

BORI CE: 08-060-016

ते पञ्च पाञ्चालरथाः सुरूपै;र्वैकर्तनं कर्णमभिद्रवन्तः
तस्माद्रथाच्च्यावयितुं न शेकु;र्धैर्यात्कृतात्मानमिवेन्द्रियाणि

MN DUTT: 06-082-017

ते पञ्च पाञ्चालरथप्रवीरा वैकर्तनं कर्णमभिद्रवन्तः
पार्षतेन
धैर्यात् कृतात्मानमिवेन्द्रियार्थाः

M. N. Dutt: As the objects of senses cannot extract the purity out of a holy man, so those five best Panchala warriors, though they tried their utmost, could not shake Vaikartana (Karna) from off his car.

BORI CE: 08-060-017

तेषां धनूंषि ध्वजवाजिसूतां;स्तूणं पताकाश्च निकृत्य बाणैः
तान्पञ्चभिः स त्वहनत्पृषत्कैः; कर्णस्ततः सिंह इवोन्ननाद

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-082-018

स्तूर्ण पताकाश्च निकृत्य बाणैः
कर्णस्ततः सिंह इवोन्ननाद

M. N. Dutt: Karna, with his arrows very soon rending asunder their bows, arrows, drivers and banners and striking each of them with five arrows, gave vent to a loud shout that resembled the roar of a lion.

BORI CE: 08-060-018

तस्यास्यतस्तानभिनिघ्नतश्च; ज्याबाणहस्तस्य धनुःस्वनेन
साद्रिद्रुमा स्यात्पृथिवी विशीर्णा; इत्येव मत्वा जनता व्यषीदत्

MN DUTT: 06-082-019

तस्यास्यस्तानभिनिध्नतश्च ज्याबाणहस्तस्य धनुःस्वेनन
त्यनीव मत्वा जनता व्यषीदत्

M. N. Dutt: When Karna was thus distressing his enemies with his bow and arrows in hand the whole world, with its mountains and trees, seemed to spilt into pieces by the loud twang of his bow and people became afraid.

BORI CE: 08-060-019

स शक्रचापप्रतिमेन धन्वना; भृशाततेनाधिरथिः शरान्सृजन्
बभौ रणे दीप्तमरीचिमण्डलो; यथांशुमाली परिवेषवांस्तथा

MN DUTT: 06-082-020

स शक्रचापप्रतिमेन धन्वना भृशायतेनाधिरथिः शरान् सृजन्
बभौ रणे दीप्तमरीचिमण्डलो यथांशुमाली परिवेषवांस्तथा

M. N. Dutt: The son of Adhiratha, with his large bow like that of Shakra fully drawn, went on throwing his arrows; indeed in that fight he looked brilliant like the sun with his firing rays in the midst of his corona.

BORI CE: 08-060-020

शिखण्डिनं द्वादशभिः पराभिन;च्छितैः शरैः षड्भिरथोत्तमौजसम्
त्रिभिर्युधामन्युमविध्यदाशुगै;स्त्रिभिस्त्रिभिः सोमकपार्षतात्मजौ

MN DUTT: 06-082-021

च्छितैः शरैः षड्भिरथोत्तमौजसम्
गैस्त्रिभिस्त्रिभिः सोमकपार्षतात्मजौ

M. N. Dutt: Suta's son then struck Shikhandin with twelve keen shafts, Uttamaujas with six and Yudhamanyu, Janmeyaya and Dhristadyumna with three each.

BORI CE: 08-060-021

पराजिताः पञ्च महारथास्तु ते; महाहवे सूतसुतेन मारिष
निरुद्यमास्तस्थुरमित्रमर्दना; यथेन्द्रियार्थात्मवता पराजिताः

MN DUTT: 06-082-022

पराजिताः पञ्च महारथास्तु ते महाहवे सूतसुतेन मारिष
निरुद्यमास्तस्थुरमित्रनन्दना यथेन्द्रियार्थात्मवता पराजिताः

M. N. Dutt: O respected king, as the objects of senses are conquered by a holy man of abstinence, so those five great warriors, overpowered by Suta's son in that dreadful fight, became confounded and inactive to the great delight of their enemy.

BORI CE: 08-060-022

निमज्जतस्तानथ कर्णसागरे; विपन्ननावो वणिजो यथार्णवे
उद्दध्रिरे नौभिरिवार्णवाद्रथैः; सुकल्पितैर्द्रौपदिजाः स्वमातुलान्

MN DUTT: 06-082-023

निमज्जतस्तानथ कर्णसागरे विपन्ननावो वणिजो यथार्णवे
उद्दधिरे नौभिरिवार्णवाद् स्थैः सुकल्पितैद्रौपदिजाः स्वमातुलान्

M. N. Dutt: As ship-wrecked merchants are saved from drowning in a deep sea by means of other ships, so did the sons of Draupadi, with the help of their cars, save their maternal uncles from sinking under the pressure of Karna's weapons who resembled the sea.

BORI CE: 08-060-023

ततः शिनीनामृषभः शितैः शरै;र्निकृत्य कर्णप्रहितानिषून्बहून्
विदार्य कर्णं निशितैरयस्मयै;स्तवात्मजं ज्येष्ठमविध्यदष्टभिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-082-024

निकृत्य कर्णप्रहितानिघून बहून
स्तवात्मजं ज्येष्ठमविध्यदष्टभिः

M. N. Dutt: Then the most powerful of the Shinis (Satyaki) cut-off all the sharp arrows of Karna and struck him with many sharp arrows purely made of iron and your eldest son, Duryodhana, with eight.

BORI CE: 08-060-024

कृपोऽथ भोजश्च तवात्मजस्तथा; स्वयं च कर्णो निशितैरताडयत्
स तैश्चतुर्भिर्युयुधे यदूत्तमो; दिगीश्वरैर्दैत्यपतिर्यथा तथा

MN DUTT: 06-082-025

कृपोऽथ भोजश्च तवात्मजस्तथा स्वयं च कर्णो निशितैरताडयत्
स तैश्चतुर्भिर्युयुधे यदूत्तमो दिगीश्वरैर्दैत्यपतिर्यथा तथा

M. N. Dutt: Then Kripa, the Bhoja king, your son and Karna himself assaulted Satyaki in return with many sharp arrows, but that best of Yadu's race fought with those four great warriors as did the king of Daityas with the regents of the four quarters.

BORI CE: 08-060-025

समानतेनेष्वसनेन कूजता; भृशाततेनामितबाणवर्षिणा
बभूव दुर्धर्षतरः स सात्यकिः; शरन्नभोमध्यगतो यथा रविः

MN DUTT: 06-082-026

समाततेनेष्वसनेन कूजता भृशायतेनामितबाणवर्षिणा
बभूव दुर्धर्षतरः स सात्यकिः शरन्नभोमध्यगतो यथा रविः

M. N. Dutt: As in autumn the Sun shines brilliantly in the sky, so with his outstretched bow, which was sounding loudly and sending forth arrows unrestrainedly, Satyaki became hard to face.

BORI CE: 08-060-026

पुनः समासाद्य रथान्सुदंशिताः; शिनिप्रवीरं जुगुपुः परंतपाः
समेत्य पाञ्चालरथा महारणे; मरुद्गणाः शक्रमिवारिनिग्रहे

MN DUTT: 06-082-027

पुनः समास्थाय रथान् सुदंशिताः शिनिप्रवीरं जुगुपुः परंतपाः
समेत्य पाञ्चालमहारथा रणे मरुद्गणाः शक्रमिवारिनिग्रहे

M. N. Dutt: As the Maruts helped Shakra (Indra) when he distressed his enemies, so the great Panchala car-warriors-the distressers of their enemies-all clothed in coats of mail, collected together, getting back upon their cars and protected that greatest man of the line of Shini.

BORI CE: 08-060-027

ततोऽभवद्युद्धमतीव दारुणं; तवाहितानां तव सैनिकैः सह
रथाश्वमातङ्गविनाशनं तथा; यथा सुराणामसुरैः पुराभवत्

MN DUTT: 06-082-028

ततोऽभवद् युद्धमतीव दारुणं तवाहितानां तव सैनिकैः सह
रथाश्चमातङ्गविनाशनं तथा यथा सुराणामसुरैः पुराभवत्

M. N. Dutt: Many elephants, horses and men were then killed in that fight that took place between your enemies and your troops and it caged as hot and fierce as was the great battle which ensued between the Gods and the Asuras, in days of yore.

BORI CE: 08-060-028

रथद्विपा वाजिपदातयोऽपि वा; भ्रमन्ति नानाविधशस्त्रवेष्टिताः
परस्परेणाभिहताश्च चस्खलु;र्विनेदुरार्ता व्यसवोऽपतन्त च

MN DUTT: 06-082-029

रथा द्विपा वाजिपदातयस्तथा भवन्ति नानाविधशस्त्रवेष्टिताः
विनेदुराती व्यसवोऽपतंस्तथा

M. N. Dutt: All the infantry, car-warriors, elephants and steeds distressed with various weapons and struck by each other they began to move about sending forth dolorous cries of woe; some tumbled while other dropped down dead as they moved.

BORI CE: 08-060-029

तथा गते भीममभीस्तवात्मजः; ससार राजावरजः किरञ्शरैः
तमभ्यधावत्त्वरितो वृकोदरो; महारुरुं सिंह इवाभिपेतिवान्

MN DUTT: 06-082-030

तथागते भीममभीस्तवात्मजः ससार राजावरजः किरशरैः
तमभ्यधावत् त्वरितो वृकोदरो महारुरुं सिंह इवाभिपोदिवान्

M. N. Dutt: At that time your son Dushasana, the younger brother of the king, boldly going up to Bhimasena, shot hosts of shafts against him and Vrikodara like a lion taking his leap upon a big Ruru (deer) swiftly made a rush towards him.

BORI CE: 08-060-030

ततस्तयोर्युद्धमतीतमानुषं; प्रदीव्यतोः प्राणदुरोदरेऽभवत्
परस्परेणाभिनिविष्टरोषयो;रुदग्रयोः शम्बरशक्रयोर्यथा

MN DUTT: 06-082-031

ततस्तयोयुद्धमतीव दारुणं प्रदीव्यतोः प्राणदुरोदरं द्वयोः
रूदग्रयोः शम्बरशक्रयोर्यथा

M. N. Dutt: As in days of yore Shakra and Shamvara fight with each other, so did those two brave warriors, both panting for revenge, fight with each other making their very lives the wager of the fight.

BORI CE: 08-060-031

शरैः शरीरान्तकरैः सुतेजनै;र्निजघ्नतुस्तावितरेतरं भृशम्
सकृत्प्रभिन्नाविव वाशितान्तरे; महागजौ मन्मथसक्तचेतसौ

MN DUTT: 06-082-032

निजघ्नतुस्तावितरेतरं भृशम्
सकृत्प्रभिन्नाविव वासितान्तरे महागजौ मन्मथसक्तचेतसौ

M. N. Dutt: As two lustful elephants fight for a sheelephant with fatty secretions streaming down their bodies, so did they strike each other with powerful and piercing shafts.

BORI CE: 08-060-032

तवात्मजस्याथ वृकोदरस्त्वर;न्धनुः क्षुराभ्यां ध्वजमेव चाच्छिनत्
ललाटमप्यस्य बिभेद पत्रिणा; शिरश्च कायात्प्रजहार सारथेः

MN DUTT: 06-082-033

तवात्मजस्याथ वृकोदरस्त्वरन् धनुः क्षुराभ्यां ध्वजमेव चाच्छिनत्
ललाटमप्यस्य बिभेद पत्रिणा शिराश्च कायात् प्रजहार सारथेः

M. N. Dutt: Then Vrikodara with two razor-like shafts struck off the banner and the bow and the arrows of your son and with another winged arrow he hurt him on the forehead and with a fourth, he severed the head his charioteer.

BORI CE: 08-060-033

स राजपुत्रोऽन्यदवाप्य कार्मुकं; वृकोदरं द्वादशभिः पराभिनत्
स्वयं नियच्छंस्तुरगानजिह्मगैः; शरैश्च भीमं पुनरभ्यवीवृषत्

MN DUTT: 06-082-034

स राजपुत्रोऽन्यदवाय कार्मुकं वृकोदरं द्वादशभिः पराभिनत्
स्वयं नियच्छंस्तुरगानजिह्मगैः शरैश्च भीमं पुनरष्यवीवृषत्

M. N. Dutt: Prince Dushasana, taking up another bow, hit Bhima with twelve arrows and taking hold of the reins of his horses rained upon Bhima hosts of shafts.

Corresponding verse not found in BORI CE

MN DUTT: 06-082-035

ततः शरं सूर्यमरीचिसप्रभं सुवर्णवज्रोत्तमरत्नभूषितम्
महेन्द्रवज्राशनिपातदुःसहं मुमोच भीमाङ्गविदारणक्षमम्

M. N. Dutt: Then Dushasana sent against Bhima an arrow worked with gold, diamond and other valuable gems and brilliant as the sun's rays, deadly and powerful as Indra's thunder.

Corresponding verse not found in BORI CE

MN DUTT: 06-082-036

स तेन निर्विद्धतनुर्वृकोदरो निपातितः स्त्रस्ततनुर्गतासुवत्
प्रसार्य बाहू रथवर्यमाश्रितः पुनः स संज्ञामुपलभ्य चानदत्

M. N. Dutt: Vrikodara being struck by that weapon with outstretched arms fell down on his car like one dead and powerless, but again regaining his senses he began to roar like a lion.

Home | About | Back to Book 08 Contents | ← Chapter 59 | Chapter 61 →