Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 064

BORI CE: 08-064-001

संजय उवाच
तद्देवनागासुरसिद्धसंघै;र्गन्धर्वयक्षाप्सरसां च संघैः
ब्रह्मर्षिराजर्षिसुपर्णजुष्टं; बभौ वियद्विस्मयनीयरूपम्

MN DUTT: 06-088-001

संजय उवाच र्गन्धर्वरक्षाऽप्सरसां च सर्वः
ब्रह्मर्षिराजर्षिसुपर्णजुष्टं बभौ वियद् विस्मयनीयरूपम्

M. N. Dutt: Sanjaya said It was really a wonderful sight to see the skies covered with Gods, Nagas, Asuras, Yakshas and numbers of Gandharvas, Rakshashas, Apsaras, Royal and regenerate Rishis and birds of most beautiful plumage.

BORI CE: 08-064-002

नानद्यमानं निनदैर्मनोज्ञै;र्वादित्रगीतस्तुतिभिश्च नृत्तैः
सर्वेऽन्तरिक्षे ददृशुर्मनुष्याः; खस्थांश्च तान्विस्मयनीयरूपान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-088-002

दिवदगीतस्तुनृत्यहासैः
सर्वेऽन्तरिक्षं ददृशुर्मनुष्याः स्वस्थाश्च तद् विस्मयनीयरूपम्

M. N. Dutt: All the human beings looked and admired the scene in the sky which was filled with the echoes of sons, music, laughter, sacred hymns, dance and many other sorts of beautiful sounds.

BORI CE: 08-064-003

ततः प्रहृष्टाः कुरुपाण्डुयोधा; वादित्रपत्रायुधसिंहनादैः
निनादयन्तो वसुधां दिशश्च; स्वनेन सर्वे द्विषतो निजघ्नुः

MN DUTT: 06-088-003

ततः प्रहृष्टाः कुरुपाण्डुयोधा वादित्रशङ्खस्वनसिंहनादैः
विनादयन्तो वसुधां दिशश्च स्वनेन सर्वान द्विषतौ निजघ्नुः

M. N. Dutt: Then the warriors on both the Kaurava and Pandava sides went on slaying each other's enemies making the world and the ten sides ring with martial music, notes of their conchs, loud houts and noise of their warfare.

BORI CE: 08-064-004

नानाश्वमातङ्गरथायुताकुलं; वरासिशक्त्यृष्टिनिपातदुःसहम्
अभीरुजुष्टं हतदेहसंकुलं; रणाजिरं लोहितरक्तमाबभौ

MN DUTT: 06-088-004

नराश्वमातङ्गरथैः समाकुलं शरासिशक्तृष्टिनिपातदुःसहम्
अभीरुजुष्टं हतदेहसंकुलं रणाजिरं लोहितमाबभौ तदा

M. N. Dutt: The field of battle became brilliantly red with blood and adorned with men, horses, elephants, cars and weapons and became difficult for the throwing of swords, maces, darts and other weapons and was filled with dead bodies.

BORI CE: 08-064-005

तथा प्रवृत्तेऽस्त्रभृतां पराभवे; धनंजयश्चाधिरथिश्च सायकैः
दिशश्च सैन्यं च शितैरजिह्मगैः; परस्परं प्रोर्णुवतुः स्म दंशितौ

MN DUTT: 06-088-005

बभूव युद्धं कुरूपाण्डवानां यथा सुराणामसुरैः सहाभवत्
तथा प्रवृत्ते तुमुले सुदारुणे धनंजयस्याधिरथेश्च सायकैः
दिशश्च सैन्यं च शितैरजिह्मगैः परस्परं प्रावृणुतां सुदंशितौ

M. N. Dutt: Looked like the fight that in the old days took place between the Gods and the Asuras. When Dhananjaya and Adhiratha's son had begun to defeat the warriors with their arrows, they, with keen shafts, almost covered all the sides.

BORI CE: 08-064-006

ततस्त्वदीयाश्च परे च सायकैः; कृतेऽन्धकारे विविदुर्न किंचन
भयात्तु तावेव रथौ समाश्रयं;स्तमोनुदौ खे प्रसृता इवांशवः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-088-006

ततस्त्वदीयाश्च परे च सायकैः कृतेऽन्धकारे ददृशुर्न किंचन
स्ततोऽभवत् त्वद्भुतमेव सर्वतः

M. N. Dutt: Darkness fell over the atmosphere, with the shafts shot at in that battle and the warriors on either side could not see anything. And being afraid they took shelter of either of the carwarriors (Karna or Arjuna) like streaks of light going towards the sun or the moon.

BORI CE: 08-064-007

ततोऽस्त्रमस्त्रेण परस्परस्य तौ; विधूय वाताविव पूर्वपश्चिमौ
घनान्धकारे वितते तमोनुदौ; यथोदितौ तद्वदतीव रेजतुः

MN DUTT: 06-088-007

ततोऽस्त्रमस्त्रेण परस्परं तौ विधूय वाताविव पूर्वपश्चिमौ
घनान्धकारे वितते तमोनुदौ यथोदितौ तद्वदतीव रेजतुः

M. N. Dutt: The two brave warriors thwarted one another's weapons, like the East and West winds struggling with each other and looked brilliant like the sun or the moon after dispelling darkness.

BORI CE: 08-064-008

न चाभिमन्तव्यमिति प्रचोदिताः; परे त्वदीयाश्च तदावतस्थिरे
महारथौ तौ परिवार्य सर्वतः; सुरासुरा वासवशम्बराविव

MN DUTT: 06-088-008

न चाभिसर्तव्यमिति प्रचोदिताः परे त्वदीयाश्च तथावतस्थिरे
महारथौ तौ परिवार्य सर्वतः सुरासुराः शम्बरवासवाविव

M. N. Dutt: They assuring their troops with the words "don't give way” were surrounded by their troops and their inimical forces like Vasava and Shambara by the Gods and the Asuras.

BORI CE: 08-064-009

मृदङ्गभेरीपणवानकस्वनै;र्निनादिते भारत शङ्खनिस्वनैः
ससिंहनादौ बभतुर्नरोत्तमौ; शशाङ्कसूर्याविव मेघसंप्लवे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-088-009

मृदङ्गभेरीपणवानकस्वनैः ससिंहनादैर्नदतुर्नरोत्तमौ
विरेजतुस्तौ पुरुषर्षभौ तदा

M. N. Dutt: O Bharata, those two foremost of men were welcomed by the beating of drums and other instruments and uttered loud shouts and looked resplendent as the sun and the moon when surrounded by deep roaring clouds.

BORI CE: 08-064-010

महाधनुर्मण्डलमध्यगावुभौ; सुवर्चसौ बाणसहस्ररश्मिनौ
दिधक्षमाणौ सचराचरं जग;द्युगास्तसूर्याविव दुःसहौ रणे

MN DUTT: 06-088-010

महाधनुर्मण्डलमध्यगावुभौ सुवर्चसौ बाणसहस्रदीधिती
युगान्तसूर्याविव दुःसहौ रणे

M. N. Dutt: Both of them were armed with fearful bows drawn to the fullest extent like circles which looked like coronas, shot thousands of shafts which were like rays. In war they could not be borne and looked like two powerful suns risen for destroying the universe at the end of Yuga.

BORI CE: 08-064-011

उभावजेयावहितान्तकावुभौ; जिघांसतुस्तौ कृतिनौ परस्परम्
महाहवे वीरवरौ समीयतु;र्यथेन्द्रजम्भाविव कर्णपाण्डवौ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-088-011

बुभौ जिघांसु कृतिनौ परस्परम्
महेन्द्रजम्भाविव कर्णपाण्डवौ

M. N. Dutt: Both unconquerable, both destroyers of enemies and they were bent upon killing one another and showing great skill in war. Those two fighters namely Karna and the son of Pandu bravely assailed each other in that awful fight like Indra and Asura Jamba;

BORI CE: 08-064-012

ततो महास्त्राणि महाधनुर्धरौ; विमुञ्चमानाविषुभिर्भयानकैः
नराश्वनागानमितौ निजघ्नतुः; परस्परं जघ्नतुरुत्तमेषुभिः

MN DUTT: 06-088-012

ततो महास्त्राणि महाधनुर्धरौ विमुञ्चमानाविषुभिर्भयानकैः
नराश्वनागानमितान् निजघ्नतुः परस्परं चापि महारथी नृप

M. N. Dutt: O monarch, invoking the help of most powerful weapons those two redoubtable bowmen shot fearful arrows against each other. The foremost of men however shot hosts of elephants, horses and men and also struck one another.

BORI CE: 08-064-013

ततो विसस्रुः पुनरर्दिताः शरै;र्नरोत्तमाभ्यां कुरुपाण्डवाश्रयाः
सनागपत्त्यश्वरथा दिशो गता;स्तथा यथा सिंहभयाद्वनौकसः

MN DUTT: 06-088-013

ततो विसस्त्रः पुनपर्दिता नरा नरोत्तमाभ्यां कुरुपाण्डवाश्रयः
सनागपत्तयश्वरथा दिशो दश तथा यथा सिंहहता वनौकसः

M. N. Dutt: And like the smaller animals when attacked by a lion the Kurus and Pandus together with their horses, elephants and car warriors fled on all directions being assailed by those two best of men.

BORI CE: 08-064-014

ततस्तु दुर्योधनभोजसौबलाः; कृपश्च शारद्वतसूनुना सह
महारथाः पञ्च धनंजयाच्युतौ; शरैः शरीरान्तकरैरताडयन्

MN DUTT: 06-088-014

ततस्तु दुर्योधनभोजसौबलाः कृपेण शारद्वतसूनुना सह
महारथाः पञ्च धनंजयाच्युतौ शरैः शरीरार्तिकरैरताडयन्

M. N. Dutt: Then the five great car warriors viz. Duryodhana, the king of Bhojas, Subala's son Kripa and the son of Sharadvata attacked Dhananjaya and Keshava with deadly arrows.

BORI CE: 08-064-015

धनूंषि तेषामिषुधीन्हयान्ध्वजा;न्रथांश्च सूतांश्च धनंजयः शरैः
समं च चिच्छेद पराभिनच्च ता;ञ्शरोत्तमैर्द्वादशभिश्च सूतजम्

BORI CE: 08-064-016

अथाभ्यधावंस्त्वरिताः शतं रथाः; शतं च नागार्जुनमाततायिनः
शकास्तुखारा यवनाश्च सादिनः; सहैव काम्बोजवरैर्जिघांसवः

BORI CE: 08-064-017

वरायुधान्पाणिगतान्करैः सह; क्षुरैर्न्यकृन्तंस्त्वरिताः शिरांसि च
हयांश्च नागांश्च रथांश्च युध्यतां; धनंजयः शत्रुगणं तमक्षिणोत्

MN DUTT: 06-088-015

धनूषि तेषामिषुधीनध्वजान् हयान् रथांश्च सूतांश्च धनंजयः शरै
समं प्रमथ्याशु परान् समन्ततः शरोत्तमैदशभिश्च सूतजम्
अथाभ्यधावंस्त्वरिताः शतं रथाः शतं गजाश्चर्जुनमाततायिनः
शकास्तुषारा यवनाश्च सादिनः सहैष काम्बोजवरैर्जिघांसवः
वरायुधान् पाणिगतैः शरैः सह क्षुरैर्यकृन्तत् प्रपतन् शिरांसि च
हयांश्च नागांश्च रतांश्च युध्यतो धनंजयः शत्रुगणान् क्षितौ क्षिणोत्

M. N. Dutt: Dhananjaya with arrows cut-off at once elephants, horses, the bows and quivers, the cars with their drivers of those fighters and struck every one of them with good arrows and Suta's son with twelve shafts. Then one hundred chariots, one hundred elephants and Shaka, Tushara and Yavana cavalry together with some best of Kamboja warriors precipitated themselves upon Arjuna in order to slay him but he (Arjuna) very soon not only cut-off with razor-headed shafts all those weapons of his enemies but also their heads, their elephants, cars and horses. Dhananjaya locked down his enemies in battle.

BORI CE: 08-064-018

ततोऽन्तरिक्षे सुरतूर्यनिस्वनाः; ससाधुवादा हृषितैः समीरिताः
निपेतुरप्युत्तमपुष्पवृष्टयः; सुरूपगन्धाः पवनेरिताः शिवाः

MN DUTT: 06-088-016

ततोऽन्तरिक्षे सुरतूर्यनिःस्वनाः ससाधुवादा हृषितैः समीरिताः
निपेतुरप्युमपुष्पवृष्टयः सुगन्धिगन्धाः पवनेरिताः शुभाः

M. N. Dutt: Then the good Gods sounded their heavenly drums in praise of Arjuna. Then heaps of sweet scented flowers fell upon Arjuna.

BORI CE: 08-064-019

तदद्भुतं देवमनुष्यसाक्षिकं; समीक्ष्य भूतानि विसिष्मियुर्नृप
तवात्मजः सूतसुतश्च न व्यथां; न विस्मयं जग्मतुरेकनिश्चयौ

MN DUTT: 06-088-017

तदद्भुतं देवमनुष्यसाक्षिकं समीक्ष्य भूतानि विसिस्मियुस्तदा
तवात्मजः सूतसुतश्च न व्यथां न विस्मयं जग्मतुरे कनिश्चयौ

M. N. Dutt: O monarch, the Gods, men and all the creatures were struck with wonder at seeing this. Only your son and Suta's son, who were sorry in their minds, felt neither any joy nor admired the deed.

BORI CE: 08-064-020

अथाब्रवीद्द्रोणसुतस्तवात्मजं; करं करेण प्रतिपीड्य सान्त्वयन्
प्रसीद दुर्योधन शाम्य पाण्डवै;रलं विरोधेन धिगस्तु विग्रहम्

BORI CE: 08-064-021

हतो गुरुर्ब्रह्मसमो महास्त्रवि;त्तथैव भीष्मप्रमुखा नरर्षभाः
अहं त्ववध्यो मम चापि मातुलः; प्रशाधि राज्यं सह पाण्डवैश्चिरम्

BORI CE: 08-064-022

धनंजयः स्थास्यति वारितो मया; जनार्दनो नैव विरोधमिच्छति
युधिष्ठिरो भूतहिते सदा रतो; वृकोदरस्तद्वशगस्तथा यमौ

BORI CE: 08-064-023

त्वया च पार्थैश्च परस्परेण; प्रजाः शिवं प्राप्नुयुरिच्छति त्वयि
व्रजन्तु शेषाः स्वपुराणि पार्थिवा; निवृत्तवैराश्च भवन्तु सैनिकाः

MN DUTT: 06-088-018

अथाब्ररीद् द्रोणसुतस्तवात्मजं करं करेण प्रतिपीडय सान्त्वयन्
रलं विरोधेन धिगस्तु विग्रहम्
हतो गुरुर्ब्रह्यसमो महास्त्रवित् तथैव भीष्मप्रमुखा महारथाः

MN DUTT: 06-088-019

अहं त्ववध्यो म चापि मातुलः प्रशाधि राज्यं सह पाण्डवैश्चिरम्
धनंजयः शाम्यति वारितो मया जनार्दनो नैव विरोधमिच्छति

MN DUTT: 06-088-020

युधिष्ठरो भूतहिते रतः सदा वृकोदरपस्तद्वशगस्तथा यमौ
त्वया तु पाथैश्च कृते च संविदे प्रजाः शिवं प्राप्नुयुरिच्छया तव
व्रजन्तु शेषाः स्वपुराणि बान्धवा निवृत्तयुद्धाश्च भवन्तु सैनिकाः
न चेद् वचः श्रोष्यसि मे नराधिप ध्रुवं प्रतप्तासि हतोऽरिभियुधि

M. N. Dutt: Then Drona's son taking Duryodhana by the hands entreatingly said to him O Duryodhana, be pacified; you need not prolong this quarrel; make peace with Pandavas; war is detestable. The preceptor (Drona) who was like Brahma and was master of most powerful weapons he and other foremost of men with Bhishma have been killed in this war. I and my maternal uncle cannot be killed; and if I request Dhananjaya he is averse to this quarrel. Reign as a joint monarch with the sons of Pandu over this kingdom far long. Yudhishthira always seeks the welfare of all creatures. Vrikodara and the twins (Nakul and Sahadeva) are always under Yudhishthira's order; and if you make peace it would appear that you make it only for the welfare of all parties. All the kings then will return to their respective homes and the troops will no longer fight with each other; if you do not hear my advice you will have to repent hereafter when you will be crushed by your enemies.

BORI CE: 08-064-024

न चेद्वचः श्रोष्यसि मे नराधिप; ध्रुवं प्रतप्तासि हतोऽरिभिर्युधि
इदं च दृष्टं जगता सह त्वया; कृतं यदेकेन किरीटमालिना
यथा न कुर्याद्बलभिन्न चान्तको; न च प्रचेता भगवान्न यक्षराट्

MN DUTT: 06-088-021

इदं च दृष्टं जगता सहं त्वया कृतं यदेकेन किरीटमालिना
यथा न कुर्याद् बलभिन्न चान्तको न चापि धाता भगवान् न यक्षराट्

M. N. Dutt: It will be hard for the slayer of Bala (Indra) or Yama or Prachetas or the famous king of Yakshas to perform the heroic feats that have been done by crown-headed Arjuna single handed. You yourself and the whole world have seen that.

BORI CE: 08-064-025

अतोऽपि भूयांश्च गुणैर्धनंजयः; स चाभिपत्स्यत्यखिलं वचो मम
तवानुयात्रां च तथा करिष्यति; प्रसीद राजञ्जगतः शमाय वै

MN DUTT: 06-088-022

अतोऽपि भूयान् स्वगुणैर्धनंजयो न चातिवर्तिष्यति मे वचोऽखिलम्
तवानुयात्रां च सदा करिष्यति प्रसीद राजेन्द्र शमं त्वमाप्नुहि

M. N. Dutt: Dhananjaya is possessed of immense qualities and will never disobey my words. He will be your ally i.e. respect you. O monarch, for the good of the world, be pacified.

BORI CE: 08-064-026

ममापि मानः परमः सदा त्वयि; ब्रवीम्यतस्त्वां परमाच्च सौहृदात्
निवारयिष्यामि हि कर्णमप्यहं; यदा भवान्सप्रणयो भविष्यति

MN DUTT: 06-088-023

ममापि मानः परमः सदा त्वयि ब्रवीम्यतस्त्वां परमाच सौह्रदात्
निवारयिष्यामि च कर्णमप्यहं यदा भवान् सप्रणयो भविष्यति

M. N. Dutt: I am your sincere friend and you always respect me and it is for that reason that I am speaking these words to you; and if you make up your mind for peace, I shall dissuade Karna.

BORI CE: 08-064-027

वदन्ति मित्रं सहजं विचक्षणा;स्तथैव साम्ना च धनेन चार्जितम्
प्रतापतश्चोपनतं चतुर्विधं; तदस्ति सर्वं त्वयि पाण्डवेषु च

MN DUTT: 06-088-024

स्तथैव साम्ना च धनेन चार्दितम्
प्रतापतश्चोपनतं चतुर्विधं तदस्ति सर्वं तव पाण्डवेषु

M. N. Dutt: The sages have said there are four kinds of friends, namely, those who are born friends, those that are made friends by good behaviour, those that are made so by wealth and those that are made friends by power and you have all these advantages and connections with the Pandavas.

BORI CE: 08-064-028

निसर्गतस्ते तव वीर बान्धवाः; पुनश्च साम्ना च समाप्नुहि स्थिरम्
त्वयि प्रसन्ने यदि मित्रतामियु;र्ध्रुवं नरेन्द्रेन्द्र तथा त्वमाचर

MN DUTT: 06-088-025

नसर्गतस्ते तव वीर बान्धवाः पुनश्च साम्ना समवाप्नुहि प्रभो
तवयि प्रसन्ने यदि मित्रतां गते हितं कृतं स्याज्जगतस्त्वयातुलम्

M. N. Dutt: O you most powerful, the Pandavas are your friends by nature and make them your permanent friends by making peace. O king of kings, you both agree and make peace.

BORI CE: 08-064-029

स एवमुक्तः सुहृदा वचो हितं; विचिन्त्य निःश्वस्य च दुर्मनाब्रवीत्
यथा भवानाह सखे तथैव त;न्ममापि च ज्ञापयतो वचः शृणु

MN DUTT: 06-088-026

स एवमुक्तः सुहृदा वचो हितं विचिन्त्य निःश्वस्य च दुमनाब्रवीत
न्ममापि विज्ञापयतो वचः शृणु

M. N. Dutt: Duryodhana thought for a while when those words were spoken to him by his friends and with sorrowful heart heaving a deep sigh, said-"O friend, you have said your say, now hear what I have got to speak to that.

BORI CE: 08-064-030

निहत्य दुःशासनमुक्तवान्बहु; प्रसह्य शार्दूलवदेष दुर्मतिः
वृकोदरस्तद्धृदये मम स्थितं; न तत्परोक्षं भवतः कुतः शमः

MN DUTT: 06-088-027

निहत्य दुःशासनमुक्तवान् वचः प्रसह्य शार्दूलवदेष दुर्मतिः
वृकोदरस्तद्धृदये मम स्थितं न तत् परोक्षं भवतः कुतः शमः

M. N. Dutt: The declaration made by this wicked Bhimasena just after he killed Duhshasana in tome like lion roar, is not concealed by you. It is still inflicting pain to my heart. Tell then, how an alliance can be made in such circumstance.

BORI CE: 08-064-031

न चापि कर्णं गुरुपुत्र संस्तवा;दुपारमेत्यर्हसि वक्तुमच्युत
श्रमेण युक्तो महताद्य फल्गुन;स्तमेष कर्णः प्रसभं हनिष्यति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-088-028

न चापि कर्ण प्रसहेद् रणेऽर्जुनो महागिरि मेरुमिवोगमारुतः
न चाश्वसिष्यन्ति पृथात्मजा मयि प्रसह्य वैरं बहुशो विचिन्त्य

M. N. Dutt: As the mighty of the storm is checked by the mountain of Meru so Arjuna won't be able to cope with Karna in battle and the sons of Partha cannot possibly have any confidence in me for the many acts of willful enmity I have done to them.

Corresponding verse not found in BORI CE

MN DUTT: 06-088-029

दुपारमेत्यर्हसि वक्तुमच्युता स्तमेष कर्णः प्रसभं हनिष्यति

M. N. Dutt: O you glorious man, O preceptor's son, it is not meet for you to dissuade Karna from fighting, for Phalguna is greatly tired today and Karna will kill him in no time.

BORI CE: 08-064-032

तमेवमुक्त्वाभ्यनुनीय चासकृ;त्तवात्मजः स्वाननुशास्ति सैनिकान्
समाघ्नताभिद्रवताहितानिमा;न्सबाणशब्दान्किमु जोषमास्यते

MN DUTT: 06-088-030

तमेवमुक्तवाप्यनुनीय चासकृत् तवात्मजः स्वाननुशास्ति सैनिकान्
विनिघ्नदाभिद्रवताहितान् मम स बाण हस्ताः किमु जोषमासत

M. N. Dutt: Saying these words humbly again and again to Drona's son, your son commanded his army, saying-"Armed with shafts proceed against the enemies and kill them; why are you standing inactive?"

Home | About | Back to Book 08 Contents | ← Chapter 63 | Chapter 65 →