Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 063

BORI CE: 08-063-001

संजय उवाच
वृषसेनं हतं दृष्ट्वा शोकामर्षसमन्वितः
मुक्त्वा शोकोद्भवं वारि नेत्राभ्यां सहसा वृषः

BORI CE: 08-063-002

रथेन कर्णस्तेजस्वी जगामाभिमुखो रिपून्
युद्धायामर्षताम्राक्षः समाहूय धनंजयम्

MN DUTT: 06-087-001

संजय उवाच वृषसेन हतं दृष्ट्वा शोकामर्षसमन्वितः
पुत्रशोकोद्भवं वारि नेत्राभ्यां समवासृजत्
रथेन कर्णस्तेस्वी जगामभिमुखो रिपुम्
युद्धायामर्षताम्राक्षः समाहूय धनंजयम्

M. N. Dutt: Sanjaya said Seeing his son Vrishasena thrus killed the energetic Karna shed tears with grief and wrath, his eyes red as copper and advanced to meet his enemy having defied Dhananjaya is fight.

BORI CE: 08-063-003

तौ रथौ सूर्यसंकाशौ वैयाघ्रपरिवारणौ
समेतौ ददृशुस्तत्र द्वाविवार्कौ समागतौ

MN DUTT: 06-087-002

तौ रथौ सीर्यसंकशौ वैयाघ्रपरिवारितौ
समेतो दद्दशुस्तत्र द्वाविरामै समुद्गतौ

M. N. Dutt: Then those two cars covered with tiger skins and shinning with lustre looked like two suns facing each other.

BORI CE: 08-063-004

श्वेताश्वौ पुरुषादित्यावास्थितावरिमर्दनौ
शुशुभाते महात्मानौ चन्द्रादित्यौ यथा दिवि

MN DUTT: 06-087-003

श्वेताश्वौ पुरुषौ दिव्यावास्थितावरिमर्दनौ
शुशुभाते महात्मानौ चन्द्रदित्यौ यथा दिवि

M. N. Dutt: Those scorchers of their enemies, the mighty warriors, with white steeds attached to their cars, looked like the sun and moon of the skies in brilliancy.

BORI CE: 08-063-005

तौ दृष्ट्वा विस्मयं जग्मुः सर्वभूतानि मारिष
त्रैलोक्यविजये यत्ताविन्द्रवैरोचनाविव

MN DUTT: 06-087-004

तौ दृष्ट्वा विस्मयं जग्मुः सर्वसैन्यानि मारिष
त्रैलोक्यविजये यत्ताविन्द्रवैरोचनाविव

M. N. Dutt: When those two warriors, like Indra and the Bali (son of Birochan) prepared for fight as if to conquer the three words, all the creatures were struck with wonder.

BORI CE: 08-063-006

रथज्यातलनिर्ह्रादैर्बाणशङ्खरवैरपि
तौ रथावभिधावन्तौ समालोक्य महीक्षिताम्

BORI CE: 08-063-007

ध्वजौ च दृष्ट्वा संसक्तौ विस्मयः समपद्यत
हस्तिकक्ष्यां च कर्णस्य वानरं च किरीटिनः

MN DUTT: 06-087-005

रथज्यातलनिर्हादैर्वाणसिंहरवैस्तथा
तौ रथावभिधावन्तौ समालोक्य महीक्षिताम्
ध्वजौ च दृष्ट्वा संसक्तो विस्मयः समपद्यतः
हस्तिकक्षं च कर्णस्य वानरं च किरीटिनः

M. N. Dutt: All the rulers of earth were filled with admiration as those two warriors faced each other with their car wheels rattling their bows twanging and their arrows flying, with whizz, Partha with his ape banner flying and Karna with his banner marked with an elephant and roaring like a lion.

BORI CE: 08-063-008

तौ रथौ संप्रसक्तौ च दृष्ट्वा भारत पार्थिवाः
सिंहनादरवांश्चक्रुः साधुवादांश्च पुष्कलान्

MN DUTT: 06-087-006

तौ रथौ सम्प्रसक्तौ तु दृष्ट्वा भारत पार्थिवाः
सिंहनादरवांश्चक्रुः साधुवादाश्च पुष्कलान्

M. N. Dutt: O Bharata, all the kings began to give vent to lion-like roars (with excitement) seeing those two car warriors engaged with each other and praised them greatly.

BORI CE: 08-063-009

श्रुत्वा तु द्वैरथं ताभ्यां तत्र योधाः समन्ततः
चक्रुर्बाहुवलं चैव तथा चेलवलं महत्

MN DUTT: 06-087-007

दृष्ट्वा च द्वैरथं ताभ्यां तत्र योधा सहस्रशः
चक्रर्बाहुस्वनांश्चैव तथा चैलावधूननम्

M. N. Dutt: Thousands of fighters, seeing them thus engaged in duel fight, began to sound their arm-pits with the palm of their hands and shook their garments (in excitement).

BORI CE: 08-063-010

आजग्मुः कुरवस्तत्र वादित्रानुगतास्तदा
कर्णं प्रहर्षयन्तश्च शङ्खान्दध्मुश्च पुष्कलान्

MN DUTT: 06-087-008

आजघ्नुः कुरवस्तत्र वादित्राणि समन्ततः
कर्णं प्रहर्षयिष्यन्तः शङ्खान् दध्मुश्च सर्वशः

M. N. Dutt: The Kauravas struck up their martial music and sounded their conchs to excite and please Karna.

BORI CE: 08-063-011

तथैव पाण्डवाः सर्वे हर्षयन्तो धनंजयम्
तूर्यशङ्खनिनादेन दिशः सर्वा व्यनादयन्

MN DUTT: 06-087-009

तथैव पाण्डवाः सर्वे हर्षयन्तो धनंजयम्
तूर्यशङ्खनिनादेन दिशः सर्वा व्यनादयन्

M. N. Dutt: The Pandavas also for rousing Dhananjaya caused all the sides to resound with the sound of their drums and conchs.

BORI CE: 08-063-012

क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत्
बाहुघोषाश्च वीराणां कर्णार्जुनसमागमे

MN DUTT: 06-087-010

क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत्
बाहुशब्दैश्च शूराणां कर्णार्जुनसमागमे

M. N. Dutt: In that contest between Karna and Arjuna fearful noise arose on account of the shouts and lion-like roars of warriors and for the striking of their palms over their arm-pits.

BORI CE: 08-063-013

तौ दृष्ट्वा पुरुषव्याघ्रौ रथस्थौ रथिनां वरौ
प्रगृहीतमहाचापौ शरशक्तिगदायुधौ

BORI CE: 08-063-014

वर्मिणौ बद्धनिस्त्रिंशौ श्वेताश्वौ शङ्खशोभिनौ
तूणीरवरसंपन्नौ द्वावपि स्म सुदर्शनौ

MN DUTT: 06-087-011

तौ दृष्ट्वा पुरुषव्याघ्रौ रथस्थौ रथिनां वरौ
प्रगृहीतमहाचापौ शरशक्तिध्वजायुतौ
वर्मिणौ बद्धनिस्त्रिंशौ श्वेताश्वौ शङ्खशोभितौ
तूणीरवरसम्पन्नौ द्वावष्येतौ सुदर्शनौ
रक्तचन्दनदिग्धाङ्गौ समदौ गोवृषाविव
चापविद्युद्ध्वजोपेतौ शस्त्रसम्पत्तियोधिनौ
चामरव्यजनोपेतौ श्वेतच्छनोपशोभितौ
कृष्णशल्यरथोपेतौ तुल्यरूपौ महारथौ
सिंहस्कन्धौ दीर्घभुजौ रक्ताक्षौ हेममालिनौ
सिंहस्कन्धप्रतीकाशौ व्यूढोरस्कौ महाबलौ
अन्योन्यवधमिच्छन्तावन्योन्यजयकाङ्क्षिणौ
अन्योन्यमभिधावन्तौ गोष्ठे गोवृषभाविव
प्रभिन्नाविव मातङ्गौ सुसंहब्याविवाचलौ
आशीविषशिशुप्रख्यौ यमकालान्तकोपमौ
इन्द्रवृत्राविव क्रुद्धौ सूर्याचन्द्रसमप्रभौ
महाग्रहाविव क्रुद्धौ युगान्ताय समुत्थितौ
देवगर्भी देवबल देवतुल्यौ च रूपतः
यद्दच्छया समायातौ सूर्याचन्द्रमसौ यथा
बलिनौ समरे दृप्तौ नानाशस्त्रधरौ युधि
तौ दृष्ट्वा पुरुषव्याघ्रौ शार्दूलाविव धिष्ठितौ
बभूव परमो हर्षस्तावकानां विशाम्पते

M. N. Dutt: All the persons gazed eagerly on those two best of car warriors and most powerful of men as they faced each other adorned with arrows and darts. Both of them were cased in armour and had sword hanging in their belts; they had grey steeds yoked to their cars and both of them had beautiful conchs; both of them were mighty car warriors, one had Shalya for his driver, the other had Krishna. Both had long arms and necks powerful like that of the lion; their eyes looked red with rage and they were decked with golden garlands; their bows seemed to send forth lightning flashes and they were possessed of choicest of weapons. They were being fanned with chowries and white umbrellas were held over their heads; and they were masters of best arrows and looked most beautiful. Both of them were like furious bulls; and they were both broad chested and had short necks like lion and were exceedingly strong. O monarch, summoning each other to coinbat they precipitated upon one another like two powerful bulls in a cowshed with the intention of slaying one another. As they fought they resembled two furious elephants, or angry mountains, or the little snakes of deadly poison or Yama the destroyer of the creation. Roused against each other like Indra and Vritra (Asura) they resembled the sun and the moon in brilliancy and looked like two planets approaching each other in order to burning the world to its end. They were both handsome as the gods and were of godlike prowess having sprung from heavenly fathers. O king, your army were filled with delight seeing those two brave warriors of tiger-like ferocity engaged in battle.

BORI CE: 08-063-015

रक्तचन्दनदिग्धाङ्गौ समदौ वृषभाविव
आशीविषसमप्रख्यौ यमकालान्तकोपमौ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-063-016

इन्द्रवृत्राविव क्रुद्धौ सूर्याचन्द्रमसप्रभौ
महाग्रहाविव क्रूरौ युगान्ते समुपस्थितौ

MN DUTT: 06-087-011

तौ दृष्ट्वा पुरुषव्याघ्रौ रथस्थौ रथिनां वरौ
प्रगृहीतमहाचापौ शरशक्तिध्वजायुतौ
वर्मिणौ बद्धनिस्त्रिंशौ श्वेताश्वौ शङ्खशोभितौ
तूणीरवरसम्पन्नौ द्वावष्येतौ सुदर्शनौ
रक्तचन्दनदिग्धाङ्गौ समदौ गोवृषाविव
चापविद्युद्ध्वजोपेतौ शस्त्रसम्पत्तियोधिनौ
चामरव्यजनोपेतौ श्वेतच्छनोपशोभितौ
कृष्णशल्यरथोपेतौ तुल्यरूपौ महारथौ
सिंहस्कन्धौ दीर्घभुजौ रक्ताक्षौ हेममालिनौ
सिंहस्कन्धप्रतीकाशौ व्यूढोरस्कौ महाबलौ
अन्योन्यवधमिच्छन्तावन्योन्यजयकाङ्क्षिणौ
अन्योन्यमभिधावन्तौ गोष्ठे गोवृषभाविव
प्रभिन्नाविव मातङ्गौ सुसंहब्याविवाचलौ
आशीविषशिशुप्रख्यौ यमकालान्तकोपमौ
इन्द्रवृत्राविव क्रुद्धौ सूर्याचन्द्रसमप्रभौ
महाग्रहाविव क्रुद्धौ युगान्ताय समुत्थितौ
देवगर्भी देवबल देवतुल्यौ च रूपतः
यद्दच्छया समायातौ सूर्याचन्द्रमसौ यथा
बलिनौ समरे दृप्तौ नानाशस्त्रधरौ युधि
तौ दृष्ट्वा पुरुषव्याघ्रौ शार्दूलाविव धिष्ठितौ
बभूव परमो हर्षस्तावकानां विशाम्पते

M. N. Dutt: All the persons gazed eagerly on those two best of car warriors and most powerful of men as they faced each other adorned with arrows and darts. Both of them were cased in armour and had sword hanging in their belts; they had grey steeds yoked to their cars and both of them had beautiful conchs; both of them were mighty car warriors, one had Shalya for his driver, the other had Krishna. Both had long arms and necks powerful like that of the lion; their eyes looked red with rage and they were decked with golden garlands; their bows seemed to send forth lightning flashes and they were possessed of choicest of weapons. They were being fanned with chowries and white umbrellas were held over their heads; and they were masters of best arrows and looked most beautiful. Both of them were like furious bulls; and they were both broad chested and had short necks like lion and were exceedingly strong. O monarch, summoning each other to coinbat they precipitated upon one another like two powerful bulls in a cowshed with the intention of slaying one another. As they fought they resembled two furious elephants, or angry mountains, or the little snakes of deadly poison or Yama the destroyer of the creation. Roused against each other like Indra and Vritra (Asura) they resembled the sun and the moon in brilliancy and looked like two planets approaching each other in order to burning the world to its end. They were both handsome as the gods and were of godlike prowess having sprung from heavenly fathers. O king, your army were filled with delight seeing those two brave warriors of tiger-like ferocity engaged in battle.

BORI CE: 08-063-017

देवगर्भौ देवसमौ देवतुल्यौ च रूपतः
समेतौ पुरुषव्याघ्रौ प्रेक्ष्य कर्णधनंजयौ

MN DUTT: 06-087-012

संशयः सर्वभूतानां विजये समपद्यत
समेतौ पुरुषव्याघ्रौ प्रेक्ष्य कर्णधनंजयौ

M. N. Dutt: Beholding those foremost of men Karna and Dhananjaya engaged in combat, it could not be said as to who would be victorious in the end.

BORI CE: 08-063-018

उभौ वरायुधधरावुभौ रणकृतश्रमौ
उभौ च बाहुशब्देन नादयन्तौ नभस्तलम्

MN DUTT: 06-087-013

उभौ वरायुधरावुभौ रणकृतश्रमौ
उभौ च बाहुशब्देन नादयन्तौ नभस्तलम्

M. N. Dutt: They were both skilful in war and possessed of select weapons and they made the skies ring back with the noise of sounding their arm-pits.

BORI CE: 08-063-019

उभौ विश्रुतकर्माणौ पौरुषेण बलेन च
उभौ च सदृशौ युद्धे शम्बरामरराजयोः

MN DUTT: 06-087-014

उभौ विश्रुतकर्माणै पौरुषेण बलेन च
उभौ च सदृशौ युद्धे शम्बारामरराजयोः

M. N. Dutt: Both of them were famous for their courage and strength and they were skilful like the (Asura) and the king of gods in war.

BORI CE: 08-063-020

कार्तवीर्यसमौ युद्धे तथा दाशरथेः समौ
विष्णुवीर्यसमौ वीर्ये तथा भवसमौ युधि

MN DUTT: 06-087-015

कार्तवीर्यसमौ चोभौ तथा दाशरथेः समौ
विष्णुवीर्यसमौ चौभौ तथा भवसमौ युधि

M. N. Dutt: Both resembled Kartavirya or Dasaratha's son (Rama) in battle and looked like the god Vishnu himself in prowess or Bhava himself.

BORI CE: 08-063-021

उभौ श्वेतहयौ राजन्रथप्रवरवाहिनौ
सारथी प्रवरौ चैव तयोरास्तां महाबलौ

MN DUTT: 06-087-016

उभौ श्वेतहयौ राजन् रथप्रवरवाहिनौ
सारथी प्रवरौ चैर तयोरास्तां महारणे

M. N. Dutt: In that fight, O monarch, both of them had white horses and select chariots and the best of drivers.

BORI CE: 08-063-022

तौ तु दृष्ट्वा महाराज राजमानौ महारथौ
सिद्धचारणसंघानां विस्मयः समपद्यत

MN DUTT: 06-087-017

ततो दृष्ट्वा महाराज राजमानौ महारथौ
सिद्धतारणसंघाना विस्मयः समपद्यत

M. N. Dutt: Those two warriors looked beautiful and brilliant on their cars and they were admired by all the Siddhas and Charanas that were present.

BORI CE: 08-063-023

धार्तराष्ट्रास्ततः कर्णं सबला भरतर्षभ
परिवव्रुर्महात्मानं क्षिप्रमाहवशोभिनम्

MN DUTT: 06-087-018

तव पुत्रास्ततः कर्ण सबला भरतर्षभ
परिवब्रुर्महात्मानं क्षिप्रमाहवसोभिनम्

M. N. Dutt: O best of Bharata race, the Dhritarashtras, without losing time, surrounded the noble Karna, who was the best of warriors.

BORI CE: 08-063-024

तथैव पाण्डवा हृष्टा धृष्टद्युम्नपुरोगमाः
परिवव्रुर्महात्मानं पार्थमप्रतिमं युधि

MN DUTT: 06-087-019

तथैव पाण्डवा हृष्टा धृष्टद्युम्नपुरोगमाः
परिवब्रुर्महात्मानं पार्थमप्रतिमं युधि

M. N. Dutt: So Dhristadyumna, with all the Pandavas surrounded the noble Partha matchless in war.

BORI CE: 08-063-025

तावकानां रणे कर्णो ग्लह आसीद्विशां पते
तथैव पाण्डवेयानां ग्लहः पार्थोऽभवद्युधि

MN DUTT: 06-087-020

तावकानां रणे कर्णो ग्लहो ह्यासीद विशाम्पते
तथैव पाण्डवेयानां ग्लहः पार्थोऽभवत् तदा

M. N. Dutt: Your troops, O monarch, began to fight for Karna and the Pandavas in favor of Partha.

BORI CE: 08-063-026

त एव सभ्यास्तत्रासन्प्रेक्षकाश्चाभवन्स्म ते
तत्रैषां ग्लहमानानां ध्रुवौ जयपराजयौ

MN DUTT: 06-087-021

त एव सभ्यास्तत्रासन् प्रेक्षकाश्चाभवन् स्म ते
तत्रैषा ग्लहमानानां ध्रुवौ जयपराजयौय

M. N. Dutt: The troops of both the sides were eager witnesses of that great Yama of battle and defeat and victory of either party depended on them (Karna and Arjuna).

BORI CE: 08-063-027

ताभ्यां द्यूतं समायत्तं विजयायेतराय वा
अस्माकं पाण्डवानां च स्थितानां रणमूर्धनि

MN DUTT: 06-087-022

ताभ्यां द्यूतं समासक्तं विजयायेतराय च
अस्माकं पाण्डवानां च स्थितानां रणमूर्धनि

M. N. Dutt: To decide the fate of the war they began that duel fight and our men and the Pandavas stood in front of the field see that fight.

BORI CE: 08-063-028

तौ तु स्थितौ महाराज समरे युद्धशालिनौ
अन्योन्यं प्रतिसंरब्धावन्योन्यस्य जयैषिणौ

MN DUTT: 06-087-023

तौ तु स्थितौ महाराज समरे युद्धशालिनौ
अन्योन्यं प्रतिसंरब्यावन्योन्यवधकाङ्क्षिणौ

M. N. Dutt: O king, in that battle those two brave warriors well skilled in warfare, determined to kill each other.

BORI CE: 08-063-029

तावुभौ प्रजिहीर्षेतामिन्द्रवृत्राविवाभितः
भीमरूपधरावास्तां महाधूमाविव ग्रहौ

MN DUTT: 06-087-024

ताबुभौ प्रजिहीर्षस्ताविन्द्रवृत्राविव प्रभौ
भीमरूपधरावास्तां महाधूमाविव ग्रहौ

M. N. Dutt: O master, they looked like two fearful comets when they engaged in that deadly fight.

BORI CE: 08-063-030

ततोऽन्तरिक्षे साक्षेपा विवादा भरतर्षभ
मिथो भेदाश्च भूतानामासन्कर्णार्जुनान्तरे
व्याश्रयन्त दिशो भिन्नाः सर्वलोकाश्च मारिष

MN DUTT: 06-087-025

ततोऽन्तरिक्षे साक्षेपा विवादा भरतर्षभ
मिथो भेदाश्च भूतानामासन् कर्णार्जुनान्तरे

M. N. Dutt: O most powerful of the Bharata race, the inhabitants of the skies different in opinion and angry disputes were going on amongst them as to whether Karna or Arjuna would be victorious.

BORI CE: 08-063-031

देवदानवगन्धर्वाः पिशाचोरगराक्षसाः
प्रतिपक्षग्रहं चक्रुः कर्णार्जुनसमागमे

MN DUTT: 06-087-026

व्यश्रूयन्त मिथो भिन्नाः सर्वलोकास्तु मारिष
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः
प्रतिपक्षग्रहं चक्रुः कर्णार्जुनसमागमे

M. N. Dutt: Also the whole world was uncertain as to the issue of that fight. The gods, Danavas, the Gandharvas, the Pichachas, the Nagas, the Rakshasas differed in their opinions.

BORI CE: 08-063-032

द्यौरासीत्कर्णतो व्यग्रा सनक्षत्रा विशां पते
भूमिर्विशाला पार्थस्य माता पुत्रस्य भारत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-087-027

द्यौरासीत् सूतपुत्रस्य पक्षे मातेव धिष्ठिता
भूमिर्धनंजयस्यासीन्मातेव जयकाडिक्षणी

M. N. Dutt: The heavens with all the stars sided Karna and the earth backed Partha as mother wishes her son well.

BORI CE: 08-063-033

सरितः सागराश्चैव गिरयश्च नरोत्तम
वृक्षाश्चौषधयस्तत्र व्याश्रयन्त किरीटिनम्

MN DUTT: 06-087-028

गिरयः सागराश्चैव नद्यश्च सजलास्तथा
वृक्षाश्चौषधयश्चैव व्याश्रयन्त किरीटिनम्

M. N. Dutt: O foremost of men, all the mountains, rivers, seas, with trees, herbs and plants were for crowned Arjuna.

BORI CE: 08-063-034

असुरा यातुधानाश्च गुह्यकाश्च परंतप
कर्णतः समपद्यन्त खेचराणि वयांसि च

MN DUTT: 06-087-029

असुरा यातुधानाश्च गुह्यकाश्च परंतप
ते कर्ण समपद्यन्त ह्रष्टरूपाः समन्ततः

M. N. Dutt: O smiter of enemies, the Asuras, the Yatudhanas, the Guhyakas and ravens and other birds who roam the skies also favoured Arjuna.

BORI CE: 08-063-035

रत्नानि निधयः सर्वे वेदाश्चाख्यानपञ्चमाः
सोपवेदोपनिषदः सरहस्याः ससंग्रहाः

BORI CE: 08-063-036

वासुकिश्चित्रसेनश्च तक्षकश्चोपतक्षकः
पर्वताश्च तथा सर्वे काद्रवेयाश्च सान्वयाः
विषवन्तो महारोषा नागाश्चार्जुनतोऽभवन्

BORI CE: 08-063-037

ऐरावताः सौरभेया वैशालेयाश्च भोगिनः
एतेऽभवन्नर्जुनतः क्षुद्रसर्पास्तु कर्णतः

MN DUTT: 06-087-030

मुनयश्चारणाः सिद्धा वैनतेया वयांसि च
रत्नानि निधयः सर्वे वेदाश्चाख्यानपञ्चमाः
सोपवेदोपनिषदः सरहस्याः ससंग्रहाः
वासुकिश्चित्ररेग्नश्च तक्षको मणिकस्तथा
सर्पाश्चैव तथा सर्रे काद्रवेयाश्च सान्वयाः
विषवन्तो महाराज नागाश्चार्जुनतोऽभवन्
ऐरावताः सौरभेया वैशालेयाश्च भोगिनः
एतेऽभवन्नर्जुनतः क्षुद्रसर्माश्च कर्णतः

M. N. Dutt: All the valuable jewels, the four Vedas, the Mahabharata, the Upavedas, the Upanishads with all their mysterious contents, the Vasuki and Chitrasena, the Takshaka and Upatakshaka, the mountains and the and all the descendants of the Kadru and their children with all the poisonous great snakes and Nagas were on Arjuna's side. Airavata with his children, the descendants of Saurabhai and Vaikati and the Bhojins all favoured Arjuna the smaller snakes sided Karna.

BORI CE: 08-063-038

ईहामृगा व्याडमृगा मङ्गल्याश्च मृगद्विजाः
पार्थस्य विजयं राजन्सर्व एवाभिसंश्रिताः

MN DUTT: 06-087-031

ईहामृगा व्यालमृगा माङ्गल्याश्च मृगद्विजाः
पार्थस्य विजये सर्व एवाभिसंसृताः

M. N. Dutt: The wolves and deer of the wild and other animals and birds of good omen all sided Partha.

BORI CE: 08-063-039

वसवो मरुतः साध्या रुद्रा विश्वेऽश्विनौ तथा
अग्निरिन्द्रश्च सोमश्च पवनश्च दिशो दश
धनंजयमुपाजग्मुरादित्याः कर्णतोऽभवन्

MN DUTT: 06-087-032

वसवो मरुतः साध्या रुद्रा विश्वेऽश्विनौ तथा
अग्निरिन्द्रश्च सोमश्च पवनोऽथ दिशो दश
धनंजयस्य ते पक्षे आदित्याः कर्णतोऽभवन्
विशः शूद्राश्च सूताश्च ये च संकर जायतः
सर्वशस्ते महाराज राधेयमभजस्तदा

M. N. Dutt: The Vasus, the Maruts, the Siddhas, the Rudras, the Visvadevas, the Asvins, the Agni, the Soma Indra, the Pavana and the ten sides were in favor of Dhananjaya but the Aditya sided Karna. O monarch, the Vaisyas, the Sudras, the Sutas and other half caste people were in favour of Radha's son.

BORI CE: 08-063-040

देवास्तु पितृभिः सार्धं सगणार्जुनतोऽभवन्
यमो वैश्रवणश्चैव वरुणश्च यतोऽर्जुनः

MN DUTT: 06-087-033

देवास्तु पितृभिः सार्ध सगणा: सपदानुगाः
यमो वैश्रवणश्चैव वरुणश्च यतोऽर्जुनः
ब्रह्य क्षत्रं च यज्ञाश्च दक्षिणाश्चार्जुनं श्रिताः

M. N. Dutt: The Pitris and the heavenly bodies with all their followers and staff, Yama and Vaicravam and Varuna were for Arjuna. The Brahmanas, Kshatriyas, the gifts (Dakshinas), the sacred sacrifices were in favor of Arjuna.

Corresponding verse not found in BORI CE

MN DUTT: 06-087-034

प्रेताश्चैव पिशाचाश्च क्रव्यादाश्च मृगाण्डजाः
राक्षसाः सह यादोभिः श्वसृगालाश्च कर्णतः

M. N. Dutt: The Pretas, the Pichaches, animals and birds of prey, the Rakshasas, the sea monsters, the dogs and jackals were on Karna's side.

BORI CE: 08-063-041

देवब्रह्मनृपर्षीणां गणाः पाण्डवतोऽभवन्
तुम्बुरुप्रमुखा राजन्गन्धर्वाश्च यतोऽर्जुनः

MN DUTT: 06-087-035

देवब्रह्मनृपर्षीणां गणाः पाण्डवतोऽभवन्
तुम्बुरुप्रमुखा राजन् गन्धर्वाश्च यतोऽर्जुनः
प्राधेया सहमौनेया गन्धर्वाप्सरसां गणाः

M. N. Dutt: The different sets of Rajarshis were for the son of Pandu. O monarch, all the Gandharvas with Tumburu as their head were in Arjuna's favor.

BORI CE: 08-063-042

प्रावेयाः सह मौनेयैर्गन्धर्वाप्सरसां गणाः
ईहामृगव्याडमृगैर्द्विपाश्च रथपत्तिभिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-063-043

उह्यमानास्तथा मेघैर्वायुना च मनीषिणः
दिदृक्षवः समाजग्मुः कर्णार्जुनसमागमम्

MN DUTT: 06-087-036

ईमामृगाः पक्षिगणा द्विपाश्वरथपत्तिभिः
उह्यमानास्तथा मेधैर्वायुना चत मनीषिणः
दिद्दक्षवः समाजग्मुः कर्णार्जुनसमागमम्

M. N. Dutt: The different tribes of Gandharvas and Apsaras and the descendants of Pradha and Mauni and many sages riding on wolves, deers, elephants, horses and cars and others on foot or riding on the clouds and the wind came to see that combat between Karna and Arjuna.

BORI CE: 08-063-044

देवदानवगन्धर्वा नागा यक्षाः पतत्रिणः
महर्षयो वेदविदः पितरश्च स्वधाभुजः

BORI CE: 08-063-045

तपो विद्यास्तथौषध्यो नानारूपाम्बरत्विषः
अन्तरिक्षे महाराज विनदन्तोऽवतस्थिरे

MN DUTT: 06-087-037

देवदानवगन्धर्वा नागयक्षाः पतत्रिणः
महर्षयो वेदविदः पितरश्च स्वधाभुजः
तपोविद्यास्तथौषध्यो नानारूपबलान्विताः
अन्तरिक्षे महाराज विनदन्तोऽवतस्थिरे

M. N. Dutt: O monarch, the Gods, Danavas Yakshas, Nagas, the birds, the learned Rishis well versed in the Vedas, the Pitris who live upon Swadha, the Sciences and asceticism and herbs of heavenly qualities all came and with great noise took their position in the sky.

BORI CE: 08-063-046

ब्रह्मा ब्रह्मर्षिभिः सार्धं प्रजापतिभिरेव च
भवेनावस्थितो यानं दिव्यं तं देशमभ्ययात्

MN DUTT: 06-087-038

ब्रह्मा ब्रह्मार्षिभिः सार्ध प्रजापतिभिरेव च
भवश्चैव स्थितो याने दिव्ये तं देशमागमत्

M. N. Dutt: Brahma together with Bhava (Mahadeva) with all the Bramharishis and Monsters of creation driving in excellent cars also came to that place.

BORI CE: 08-063-047

दृष्ट्वा प्रजापतिं देवाः स्वयंभुवमुपागमन्
समोऽस्तु देव विजय एतयोर्नरसिंहयोः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-063-048

तदुपश्रुत्य मघवा प्रणिपत्य पितामहम्
कर्णार्जुनविनाशेन मा नश्यत्वखिलं जगत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-063-049

स्वयंभो ब्रूहि तद्वाक्यं समोऽस्तु विजयोऽनयोः
तत्तथास्तु नमस्तेऽस्तु प्रसीद भगवन्मम

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-087-039

समेतौ तौ महात्मानौ दृष्ट्वा कर्णधनंजयौ
अर्जुनो जयतां कर्णमिति शक्रोऽब्रवीत्तदा

M. N. Dutt: As those two noble warriors engaged in fight Shakra (Indra) himself wished that Arjuna might conquer Karna.

Corresponding verse not found in BORI CE

MN DUTT: 06-087-040

जयतामर्जुनं कर्ण इति सूर्योऽभ्यभाषत
हत्वार्जुनं मम सुतः कर्णो जयतु संयुगे
हत्वा कर्णं जयत्वद्य मम पुत्रो धनंजयः

M. N. Dutt: Surya wished that Karna might conquer Arjuna. One said my son Karna will gain victory and the other said my son Arjuna will be victorious.

Corresponding verse not found in BORI CE

MN DUTT: 06-087-041

इति सूर्यस्यत चैवासीद् विवादो वासवस्य च
पक्षसंस्थितयोस्तत्र तयोर्विबुधसिंहयोः
द्वैपक्ष्यमासीद् देवानामसुराणां च भारत

M. N. Dutt: Thus they of lion like-prowess disputed for each other taking different sides. Seeing those two noble warriors face each other in fight the Asuras took one side and the gods the other.

Corresponding verse not found in BORI CE

MN DUTT: 06-087-042

समेतौ तौ महात्मानौ दृष्ट्वा कणूदनंजयौ
अकम्पन्त त्रयौ लोकाः सहदेववर्षितारणाः

M. N. Dutt: The gods, the Rishis and all the creations of the three worlds began to shake with fear sceing that fight.

Corresponding verse not found in BORI CE

MN DUTT: 06-087-043

सर्वे देवगणाश्चैव सर्वभूतानि यानि च
यतः पार्थस्ततो देवा यतः कर्णस्ततोऽसुराः

M. N. Dutt: All the Gods favoured Partha and the Asuras Karna and all the creations felt an interest either for the Pandava warrior or the Kuru warrior.

Corresponding verse not found in BORI CE

MN DUTT: 06-087-044

रथयूथपयोः पक्षौ कुरुपाण्डववीरयोः
दृष्ट्वा प्रजापतिं देवाः स्वयम्भुवमचोदयन्

M. N. Dutt: Seeing (Brahma) the master of creation who had no father (self born) all the Gods requested him to make the issue of that fight between those two foremost of men to be equal,

Corresponding verse not found in BORI CE

MN DUTT: 06-087-045

कोऽनयोर्विजयी देव कुरुपाण्डवयोधयोः
समोऽस्तु विजयो देव एतयोर्नरसिंहयो

M. N. Dutt: The whole creation will be destroyed if Karna and Arjuna continued this fight O, self born one; only speak the word that these two will be equally successful.

Corresponding verse not found in BORI CE

MN DUTT: 06-087-046

कर्णार्जुनविवादेन सर्वं संशयितं जगत्
स्वयम्भो ब्रूहि नस्तथ्यमेतयोर्विजयं प्रभो
स्वयम्भो ब्रूहि तद्वाक्यं समोऽस्तु विजयोऽनयोः

M. N. Dutt: O sovereign! The entire universe fell in the trap of illusion when Karna and Arjuna fought against cach other. O Svayambhu! Tell us facts regarding their victory. Speak in a manner so as their equal victory is indicated.

Corresponding verse not found in BORI CE

MN DUTT: 06-087-047

तदुपश्रुत्य मघवा प्रणिपत्य पितामहम्
व्यज्ञापयत देवेशमिदं मतिमतां वरः

M. N. Dutt: Hearing this Brahma and Ishana said to the king of the celestials the noble Vijaya (Arjuna) will surely gain victory.

Corresponding verse not found in BORI CE

MN DUTT: 06-087-048

पूर्व भगवता प्रोक्तं कृष्णयोर्विजयो ध्रुवः
तत् तथास्तु नमस्तेऽस्तु प्रसीद भगवन् मम

M. N. Dutt: O sacred one, you have said before that the two Krishnas are sure to gain victory, he then pleased and let that be the case now.

BORI CE: 08-063-050

ब्रह्मेशानावथो वाक्यमूचतुस्त्रिदशेश्वरम्
विजयो ध्रुव एवास्तु विजयस्य महात्मनः

MN DUTT: 06-087-049

ब्रह्येशानावथो वाक्यमूचस्त्रिदशेश्वरम्
विजयो ध्रुवमेवास्य विजयस्य महात्मनः
खाण्डवे येन हुतभुकतोषितः सव्यसाचिना
स्वर्ग त समनुप्राप्यं साहाय्यं शक्र ते कृतम्

M. N. Dutt: Then Brahma and Mahadev told Indra-Arjuna will surely gain victory. O Shakra, Savyasachin has pleased the eater of sacrifices (Agni) in Khandava forest and also helped him when he came to Heaven.

Corresponding verse not found in BORI CE

MN DUTT: 06-087-050

कर्णश्च दानवः पक्ष अतः कार्यः पराजयः
एवं कृते भवेत् कार्य देवानामेव निश्चितम्
आत्मकार्यं च सर्वेषां गरीयस्त्रिदशेश्वर

M. N. Dutt: Karna takes part with the Danavas and he deserves to be defeated so the intentions of the gods will be fulfilled. One should always he careful about his business

Corresponding verse not found in BORI CE

MN DUTT: 06-087-051

महात्मा फाल्गुनश्चापि सत्यधर्मरतः सदा
विजयस्तस्य नयतं जायते नात्र संशयः

M. N. Dutt: O king of Heaven, as the noble minded Phalgun is truthful and virtuous undoubtedly he must always be the conqueror.

Corresponding verse not found in BORI CE

MN DUTT: 06-087-052

तोषितो भगवान् येन महात्मा वृषभध्वजः
कथं वा तस्य न जयो जायते शतलोचन

M. N. Dutt: O you with hundred eyes, why will not he be victorious, who both pleased the noble and sacred God who has the bull marked on his banner.

Corresponding verse not found in BORI CE

MN DUTT: 06-087-053

यस्य चक्रे स्वयं विष्णुः सारथ्यं जगतः प्रभुः
मनस्वी बलवाञ्शूरः कृतास्त्रोऽथ तपोधनः

M. N. Dutt: Partha has the master of the world Vishnu himself as his driver besides he is a hero, is very powerful and is virtuous at the same time.

BORI CE: 08-063-051

मनस्वी बलवाञ्शूरः कृतास्त्रश्च तपोधनः
बिभर्ति च महातेजा धनुर्वेदमशेषतः

MN DUTT: 06-087-053

यस्य चक्रे स्वयं विष्णुः सारथ्यं जगतः प्रभुः
मनस्वी बलवाञ्शूरः कृतास्त्रोऽथ तपोधनः

MN DUTT: 06-087-054

बिभर्ति च महातेजा धनुर्वेदमशेषतः
पार्थः सर्वगुणेपेतो देवकार्यमिदं यतः

M. N. Dutt: Partha has the master of the world Vishnu himself as his driver besides he is a hero, is very powerful and is virtuous at the same time. He is of active body, master of the science of weapons and has all qualities, and he should conquer because the Gods wish it to be so.

Corresponding verse not found in BORI CE

MN DUTT: 06-087-055

किश्यन्ते पाण्डवा नित्यं वनवासदिभिर्भृशम्
सम्पन्नस्तपसा चैव पर्याप्तः पुरुषर्षभः

M. N. Dutt: Arjuna is always religion abiding and truthful. He will therefore, acquire victory definitely. Nothing like doubt can be raised in it.

BORI CE: 08-063-052

अतिक्रमेच्च माहात्म्याद्दिष्टमेतस्य पर्ययात्
अतिक्रान्ते च लोकानामभावो नियतो भवेत्

MN DUTT: 06-087-056

अतिक्रमेच माहात्म्याद् दिष्टमप्यर्थपर्ययम्
अतिक्रान्ते च लोकानामभावो नियतं भवेत्

M. N. Dutt: By his great prowess Partha can overrule destiny itself whether it be in his favour or not; when he means he can destroy all creatures.

BORI CE: 08-063-053

न विद्यते व्यवस्थानं कृष्णयोः क्रुद्धयोः क्वचित्
स्रष्टारौ ह्यसतश्चोभौ सतश्च पुरुषर्षभौ

MN DUTT: 06-087-057

न विद्यते व्यवस्थानं क्रुद्धयोः कृष्णयोः कचित्
स्रष्टारौ जगतश्चैव सततं पुरुषर्षभौ

M. N. Dutt: When those two Krishnas are roused, they care not for anything and those two foremost of men are creators of real and unreal matters.

BORI CE: 08-063-054

नरनारायणावेतौ पुराणावृषिसत्तमौ
अनियत्तौ नियन्तारावभीतौ स्म परंतपौ

MN DUTT: 06-087-058

नरनारायणावतौ पुराणावृषित्तमौ
अनियम्यौ नियन्तारावेतौ तस्मात् परंतपौ

M. N. Dutt: They are the ancient and good Rishis Nara and Narayana; they have no fear and they are smiters of all enemies and cannot be ruled by any one; they rule over all.

Corresponding verse not found in BORI CE

MN DUTT: 06-087-059

नैतयोस्तु समः कश्चिद् दिवि वा मानुषेषु वा
अनुगम्यास्त्रयो लोकाः सह देवर्षिचारणैः
सर्वदेवगणाश्चापि सर्वभूतानि यानि च
अनयोस्तु प्रभावेण वर्तते निखिलं जगत्

M. N. Dutt: Either in Heaven or earth there is none to equal them; they are above all the Heavenly Rishis and Charanas of the three worlds, all the Gods and creatures come after them; they are properly speaking the main stay of the whole world.

BORI CE: 08-063-055

कर्णो लोकानयं मुख्यान्प्राप्नोतु पुरुषर्षभः
वीरो वैकर्तनः शूरो विजयस्त्वस्तु कृष्णयोः

BORI CE: 08-063-056

वसूनां च सलोकत्वं मरुतां वा समाप्नुयात्
सहितो द्रोणभीष्माभ्यां नाकलोके महीयताम्

MN DUTT: 06-087-060

कर्णो लोकानयं मुख्यानाप्नोतु पुरुषर्षभः
कर्णो वैकर्तनः शूरौ विजयस्त्वस्तु कृष्णयोः
वसूनां समलोकत्वं मरुतां वा समाप्नुयात्
सहितो द्रोणभीष्माभ्यां नाकलोकमवाप्नुयात्

M. N. Dutt: Let Karna, the son of Vikartan, who is foremost of men and who is a brave warrior, attain the best region and let him be like the Vasus or Maruts; let him be adored in heaven with Bhishma and Drona, but let the two Krishnas be victorious.

BORI CE: 08-063-057

इत्युक्तो देवदेवाभ्यां सहस्राक्षोऽब्रवीद्वचः
आमन्त्र्य सर्वभूतानि ब्रह्मेशानानुशासनात्

MN DUTT: 06-087-061

इत्युक्तो देवदेवाभ्यां सहस्राक्षोऽब्रवीद् वचः
आमन्त्र्य सर्वभूतानि ब्रोशानानुशासनम्

M. N. Dutt: When those two greatest of Gods (Brahma and Ishana) said so the God with thousand eyes respectfully bowed to their words and himself said to other creatures.

BORI CE: 08-063-058

श्रुतं भवद्भिर्यत्प्रोक्तं भगवद्भ्यां जगद्धितम्
तत्तथा नान्यथा तद्धि तिष्ठध्वं गतमन्यवः

MN DUTT: 06-087-062

श्रुतं भवद्भिर्यत् प्रोक्तं भगवद्भ्यां जगद्धितम्
तत्तथा नान्यथा तद्धि तिष्ठध्वं विगतज्वराः

M. N. Dutt: You hear what the two Gods say for the good of the whole world and it must surely be so and no otherwise; so rest assured.

BORI CE: 08-063-059

इति श्रुत्वेन्द्रवचनं सर्वभूतानि मारिष
विस्मितान्यभवन्राजन्पूजयां चक्रिरे च तत्

MN DUTT: 06-087-063

इति श्रुत्वेन्द्रवचनं सर्वभूतानि मारिष
विस्मितान्यभवन् राजन् पूजायांचक्रिरे तदा
व्यसृजंश्च सुगन्धीनि पुष्पवर्षाणि हर्षिताः
नानारूपाणि विबुधा देवतूर्याण्यवादयन्

M. N. Dutt: O my lord king, hearing Indra say these words all creatures admired and praised that deity. The inhabitants of heaven then sounded their horns and showered many sorts of sweet scented flowers.

BORI CE: 08-063-060

व्यसृजंश्च सुगन्धीनि नानारूपाणि खात्तथा
पुष्पवर्षाणि विबुधा देवतूर्याण्यवादयन्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-063-061

दिदृक्षवश्चाप्रतिमं द्वैरथं नरसिंहयोः
देवदानवगन्धर्वाः सर्व एवावतस्थिरे
रथौ च तौ श्वेतहयौ युक्तकेतू महास्वनौ

MN DUTT: 06-087-064

दिदक्षवश्चाप्रतिमं द्वैरथं नरसिंहयोः
देवदानवगन्धर्वाः सर्व एवावतस्थिरे

M. N. Dutt: And actually all the Gods, Danavas and Gandharvas waited anxiously to see that unrivaled duel between those two men of leonine prowess.

Corresponding verse not found in BORI CE

MN DUTT: 06-087-065

रथौ तयोः श्वेतहयौ दिव्यौ युक्तौ महात्मनोः
यौ तौ कर्णार्जुनौ राजन् प्रहृष्टावभ्यतिष्ठताम्

M. N. Dutt: O monarch, both the cars, ridden by Karna and Arjuna, had gray steeds loudly as they careered with beautiful banners on their tops.

BORI CE: 08-063-062

समागता लोकवीराः शङ्खान्दध्मुः पृथक्पृथक्
वासुदेवार्जुनौ वीरौ कर्णशल्यौ च भारत

MN DUTT: 06-087-066

समागता लोकवीराः शंखान् दध्मुः पृथक् पृथक्
वासुदेवार्जुनौ वीरौ कर्णशल्यौ च भारत

M. N. Dutt: Many brave warriors came near Vasudeva and Arjuna and also near Shalya and Karna and sounded their conchs.

BORI CE: 08-063-063

तद्भीरुसंत्रासकरं युद्धं समभवत्तदा
अन्योन्यस्पर्धिनोर्वीर्ये शक्रशम्बरयोरिव

MN DUTT: 06-087-067

तद् भीरुसंत्रासकर युद्धं समभवत्तदा
अन्योन्यस्पर्धिनोरुग्रं शक्रशम्बरयोरिव

M. N. Dutt: Then began that fight which struck terror into the hearts of cowards and like Sakra and Samvara the warriors rushed fiercely against each other.

BORI CE: 08-063-064

तयोर्ध्वजौ वीतमालौ शुशुभाते रथस्थितौ
पृथग्रूपौ समार्छन्तौ क्रोधं युद्धे परस्परम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-087-068

तयोर्ध्वजौ वीतमलौ शुशुभाते रथे स्थितौ
राहुकेतू यथाऽऽकाशे उदितौ जगतः क्षये

M. N. Dutt: Like the planets Rahu and Ketu appearing in the sky at the time of the destruction of the whole world the banners of those two heroes looked very brilliant and beautiful.

BORI CE: 08-063-065

कर्णस्याशीविषनिभा रत्नसारवती दृढा
पुरंदरधनुःप्रख्या हस्तिकक्ष्या व्यराजत

MN DUTT: 06-087-069

कर्णस्याशीविषनिभा रत्नसारमयी दृढा
पुरन्दरधनुःप्रख्या हस्तिकक्ष्या व्यराजत

M. N. Dutt: The elephant's rope of Karna's standard which was very strong and decked with jewels and precious stones resembled a poisonous snake and the bow of Indra in beauty (as it fluttered).

BORI CE: 08-063-066

कपिश्रेष्ठस्तु पार्थस्य व्यादितास्यो भयंकरः
भीषयन्नेव दंष्ट्राभिर्दुर्निरीक्ष्यो रविर्यथा

MN DUTT: 06-087-070

कपिश्रेष्ठस्तु पार्थस्य व्यादितास्य इवान्तकः
दंष्ट्राभिर्भीषयन् भाभिर्दुर्निरीक्ष्यो रविर्यथा

M. N. Dutt: The great ape of Partha, opening its fearful and broad jaws, struck terror in to the hearts of all and became difficult to look at like the son.

BORI CE: 08-063-067

युद्धाभिलाषुको भूत्वा ध्वजो गाण्डीवधन्वनः
कर्णध्वजमुपातिष्ठत्सोऽवदीदभिनर्दयन्

BORI CE: 08-063-068

उत्पत्य च महावेगः कक्ष्यामभ्यहनत्कपिः
नखैश्च दशनैश्चैव गरुडः पन्नगं यथा

MN DUTT: 06-087-071

युद्धाभिलाषुको भूत्वा ध्वजो गाण्डीवधन्वनः
कर्णध्वजमुपातिष्ठत् स्वस्थानाद् वेगवान् कपिः
उत्पपात महावेगः कक्ष्यामध्याहनत्तदा
नखैश्च दशनैश्चैव गरुडः पन्नगं यथा

M. N. Dutt: The ape, on the banner of Gandiva, being willing to fight all on sudden, left his place, lept upon Karna's banner, like Gadura swooping down upon a snake and began to tear the elephant rope standard fiercely with its nails and teeth.

BORI CE: 08-063-069

सुकिङ्किणीकाभरणा कालपाशोपमायसी
अभ्यद्रवत्सुसंक्रुद्धा नागकक्ष्या महाकपिम्

MN DUTT: 06-087-072

सा किङ्किणीकाभरणा कालपाशोपमाऽऽयसा
अभ्यद्रवत सुसंरब्धा हस्तिकक्ष्याथ तं कपिम्

M. N. Dutt: The elephant's rope, which was strong as iron and adorned with strings of small bells, which resembled the fatal noose (of Yama), becoming wrathful pressed against the ape.

BORI CE: 08-063-070

उभयोरुत्तमे युद्धे द्वैरथे द्यूत आहृते
प्रकुर्वाते ध्वजौ युद्धं प्रत्यहेषन्हयान्हयाः

BORI CE: 08-063-071

अविध्यत्पुण्डरीकाक्षः शल्यं नयनसायकैः
स चापि पुण्डरीकाक्षं तथैवाभिसमैक्षत

BORI CE: 08-063-072

तत्राजयद्वासुदेवः शल्यं नयनसायकैः
कर्णं चाप्यजयद्दृष्ट्या कुन्तीपुत्रो धनंजयः

BORI CE: 08-063-073

अथाब्रवीत्सूतपुत्रः शल्यमाभाष्य सस्मितम्
यदि पार्थो रणे हन्यादद्य मामिह कर्हिचित्
किमुत्तरं तदा ते स्यात्सखे सत्यं ब्रवीहि मे

MN DUTT: 06-087-073

तयो?रतरे युद्धे द्वैरथे द्यूत आहिते
प्रकुर्वाते ध्वजौ युद्धं पूर्वं पूर्वतरं तदा
हया हयानभ्यहेषन् स्पर्धमानाः परस्परम्
अविध्यत् पुण्डरीकाक्षः शल्यं नयनसायकैः

MN DUTT: 06-087-074

शल्यश्च पुण्डीरकाक्षं तथैवाभिसमैक्षतः
तत्राजयद् वासुदेवः शल्यं नयनसायकैः

MN DUTT: 06-087-075

कर्णं चाप्यजयद् दृष्टया कुन्तीपुत्रो धनंजयः
अथाब्रवीत्.सूतपुत्रः शल्यमाभाष्य स स्तिमतम्
१०१ यदि पार्थो रणे हन्यादद्य मामिह कर्हिचित्
किं करिष्यसि संग्रामे शल्य सत्यमथोच्यताम्

M. N. Dutt: Thus in that terrible duel between those two great warriors and which was the result of their match game in dice, their banners first fought with each other and the horses of the one neighed at the horses of the other, Keshava, whose eyes were like lotuses, looked towards Shalya with piercing glances who returned them in the like manner. Similarly, Shalya look at Sri Krishna lotus eyed but victory, there was acquired by Sri Krishna. He defeated Shalya by a shot of eye as acute as arrow. Dhananjaya the son of Kunti conquered Karna. Then Suta's son with a smile asked Shalya-"O friend, tell me the truth what would you do if I am killed today by Partha".

BORI CE: 08-063-074

शल्य उवाच
यदि कर्ण रणे हन्यादद्य त्वां श्वेतवाहनः
उभावेकरथेनाहं हन्यां माधवपाण्डवौ

MN DUTT: 06-087-076

शल्य उवाच यदि कर्ण रणे हन्यादद्य त्वां श्वेतवाहनः
उभावेकरथेनाहं हन्यां माधवपाण्डवौ

M. N. Dutt: Shalya said The king of Madras said-"O Karna, if you are today killed by this grey-horsed Arjuna I alone on a single car will put both Madhava and Phalguna to death."

BORI CE: 08-063-075

संजय उवाच
एवमेव तु गोविंदमर्जुनः प्रत्यभाषत
तं प्रहस्याब्रवीत्कृष्णः पार्थं परमिदं वचः

MN DUTT: 06-087-077

संजय उवाच एवमेव तु गोििन्दमर्जुन: प्रत्यभाषत
तं प्रहस्याब्रवीत् कृष्णः सत्यं पार्थमिदं वचः

M. N. Dutt: Sanjaya said Arjuna also asked Govinda the same question and Krishna spoke to Partha these words having deep meaning.

BORI CE: 08-063-076

पतेद्दिवाकरः स्थानाच्छीर्येतानेकधा क्षितिः
शैत्यमग्निरियान्न त्वा कर्णो हन्याद्धनंजयम्

MN DUTT: 06-087-078

पतेद् दिवाकरः स्थानाच्छुष्येदपि महोदधिः
शैत्यमग्निरियान त्वां हन्यात् कर्णो धनंजय

M. N. Dutt: O Dhananjaya, the sun may come down and be displaced, the earth itself may be crushed with a thousand pieces, the fire may become cold but Karna will never kill you.

BORI CE: 08-063-077

यदि त्वेवं कथंचित्स्याल्लोकपर्यसनं यथा
हन्यां कर्णं तथा शल्यं बाहुभ्यामेव संयुगे

MN DUTT: 06-087-079

यदि चैतत् कथञ्जित् स्यालोकपर्यासनं भवेत्
हन्यां कर्णं तथा शल्यं बाहुभ्यामेव संयुगे

M. N. Dutt: But if it so happens you must know that revolution of the word is near and as for myself I will send both Shalya and Kama to the Pluto's den with my army:

BORI CE: 08-063-078

इति कृष्णवचः श्रुत्वा प्रहसन्कपिकेतनः
अर्जुनः प्रत्युवाचेदं कृष्णमक्लिष्टकारिणम्
ममाप्येतावपर्याप्तौ कर्णशल्यौ जनार्दन

MN DUTT: 06-087-080

इति कृष्णवचः श्रुत्वा प्रहसन् कपिकेतनः
अर्जुनः प्रत्युवाचेदं कृष्णमक्लिष्टकारिणम्

M. N. Dutt: Arjuna, who was ape-bannered, hearing these words smiled and told Krishna whose prowess was inexhaustible.

BORI CE: 08-063-079

सपताकाध्वजं कर्णं सशल्यरथवाजिनम्
सच्छत्रकवचं चैव सशक्तिशरकार्मुकम्

MN DUTT: 06-087-081

मम तावदपर्याप्तौ कर्णशल्यौ जनार्दन
सपताकध्वजं कर्णं सशल्यस्थावाजिनम्
सच्छत्रकवचं चैव सशक्तिसवकार्मुकम्
द्रष्टास्यद्य रणे कृष्ण शरैश्छिन्नमनेकधा

M. N. Dutt: O Janardana, Shalya and Karna both together is no match to me and today O Krishna, you will see how I destroy Karna with Shalya, his banners, car, horses, his umbrella, his armour, his bows and arrows all together with my shafts in the battle.

BORI CE: 08-063-080

द्रष्टास्यद्य शरैः कर्णं रणे कृत्तमनेकधा
अद्यैनं सरथं साश्वं सशक्तिकवचायुधम्
न हि मे शाम्यते वैरं कृष्णां यत्प्राहसत्पुरा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-087-082

अद्यैव सरथं सावं सशक्तिकवचायुधम्
संचूणितमिवारण्ये पादपं दन्तिता यथा

M. N. Dutt: As the elephant, with his tusks, rends into pieces a tree in a forest so I will this day crush him with armour, his car, horses, arrows and other weapons into atoms.

Corresponding verse not found in BORI CE

MN DUTT: 06-087-083

अद्य राधेयभार्याणां वैधव्यं समुपस्थितम्
ध्रुवं स्वप्नेष्वनिष्टानि ताभिर्दृष्टानि माधव

M. N. Dutt: O Madhava, the day of widowhood for the wives of Radha's son is very near and surely they must have dreamt of the coming evil last night.

Corresponding verse not found in BORI CE

MN DUTT: 06-087-084

द्रष्टासि ध्रुवमद्यैव विधवाः कर्णयोषितः
न हि मे शाम्यते मन्युर्यदनेन पुरा कृतम्
कृष्णां सभागता दृष्टरा मूढेनादीर्धदर्शिना
अस्मांस्तथावहसता क्षिपता च पुनः पुनः

M. N. Dutt: Surely you will today see Karna's wives will become widows. I cannot check my rage when I think of evils done to us by this (thoughtless) fool when Krishna was taken forcibly before the assembly and he used abusive language to us and laughed.

BORI CE: 08-063-081

अद्य द्रष्टासि गोविन्द कर्णमुन्मथितं मया
वारणेनेव मत्तेन पुष्पितं जगतीरुहम्

MN DUTT: 06-087-085

अद्य द्रष्टासि गोविन्द कर्णमुन्मथितं मया
वारणेनेव मत्तेन पुष्पितं जगतीरुहम्

M. N. Dutt: As the furious elephant destroys a tree with all its blossoms and flowers in anger so O Govinda, I will knock him down today.

Corresponding verse not found in BORI CE

MN DUTT: 06-087-086

अद्य ता मधुरा वाचः श्रोतासि मधुसूदन
दिष्ट्या जयसि वार्ष्णेय इति कर्णे निपातिते

M. N. Dutt: Today after Karna is no more, O Slayer of Madhu, you will hear those pleasant words, i.e. by good fortune, O you of Vrishni's race, you have conquered.

BORI CE: 08-063-082

अद्य ता मधुरा वाचः श्रोतासि मधुसूदन
अद्याभिमन्युजननीमनृणः सान्त्वयिष्यसि
कुन्तीं पितृष्वसारं च संप्रहृष्टो जनार्दन

MN DUTT: 06-087-087

अद्याभिमन्युजननीं प्रहृष्टः सान्त्वयिष्यसि
कुन्ती पितृष्वसारं च प्रहृष्टः सञ्जानार्दन

M. N. Dutt: Today you shall be able to console the mother of Abhimanyu with a free conscience by pay back the debt of the enemies in their own coin and also joyfully soothe your maternal aunt Kunti.

BORI CE: 08-063-083

अद्य बाष्पमुखीं कृष्णां सान्त्वयिष्यसि माधव
वाग्भिश्चामृतकल्पाभिर्धर्मराजं युधिष्ठिरम्

MN DUTT: 06-087-088

अद्य बाष्पमुखी कृष्णां सान्त्वयिष्यसि माधव
बाग्भिश्चामृतकल्पाभिर्धर्मराजं च पाण्डवम्

M. N. Dutt: O Madhava, today you shall be able to comfort Krishna, on whose faced drops to tears and always trickling down and to speak pleasant sweet words to King Yudhishthira the just.

Home | About | Back to Book 08 Contents | ← Chapter 62 | Chapter 64 →