Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 001

BORI CE: 09-001-001

जनमेजय उवाच
एवं निपातिते कर्णे समरे सव्यसाचिना
अल्पावशिष्टाः कुरवः किमकुर्वत वै द्विज

MN DUTT: 06-097-002

जनमेजय उवाच एवं निपातिते कर्णे समरे सव्यसाचिना
अल्पावशिष्टाः कुरवः किमकुर्वत वै द्विज

M. N. Dutt: Janamejaya said On Karna being thus killed by Savyasachin what did the sinall remnant of the Kurt army do?

BORI CE: 09-001-002

उदीर्यमाणं च बलं दृष्ट्वा राजा सुयोधनः
पाण्डवैः प्राप्तकालं च किं प्रापद्यत कौरवः

MN DUTT: 06-097-003

उदीर्यमाणं च बलं दृष्ट्वा राजा सुयोधनः
पाण्डवैः प्राप्तकालं च किं प्रापद्यत कौरवः

M. N. Dutt: Seeing the (Pandava) army elated with energy how did the king Suyodhana act towards them befitting the occasion?

BORI CE: 09-001-003

एतदिच्छाम्यहं श्रोतुं तदाचक्ष्व द्विजोत्तम
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्

MN DUTT: 06-097-004

एतदिच्छाम्यहं श्रोतुं तदाचक्ष्व द्विजोत्तम
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्

M. N. Dutt: Describe it, О foremost of the twice-born. I wish to hear it. I am never satiated with hearing of the great feats of my forefathers.

BORI CE: 09-001-004

वैशंपायन उवाच
ततः कर्णे हते राजन्धार्तराष्ट्रः सुयोधनः
भृशं शोकार्णवे मग्नो निराशः सर्वतोऽभवत्

MN DUTT: 06-097-005

वैशम्पायन उवाच ततः कर्णे हते राजन् धार्तराष्ट्रः सुयोधनः
भृशं शोकार्णवमग्नो निराशः सर्वतोऽभवत्

M. N. Dutt: Vaishampayana said After the destruction of Karna, O king, Dhritarashtra's son Suyodhana was immersed in a sea of grief and beheld despair on all sides.

BORI CE: 09-001-005

हा कर्ण हा कर्ण इति शोचमानः पुनः पुनः
कृच्छ्रात्स्वशिबिरं प्रायाद्धतशेषैर्नृपैः सह

MN DUTT: 06-097-006

हा कर्ण हा कर्ण इति शोचमानः पुनः पुनः
कृच्छ्रात् स्वशिबिरं प्राप्तो हतशेषैःनृपैः सह

M. N. Dutt: Exclaiming repeatedly "Oh Karna ! Oh Karna! he with difficulty reached his camp with the remaining kings on his side.

BORI CE: 09-001-006

स समाश्वास्यमानोऽपि हेतुभिः शास्त्रनिश्चितैः
राजभिर्नालभच्छर्म सूतपुत्रवधं स्मरन्

MN DUTT: 06-097-007

स समाश्वास्यमानोऽपि हेतुभिः शास्त्रनिश्चितैः
राजभि लभच्छर्म सूतपुत्रवधं स्मरन्

M. N. Dutt: Although consoled by those chiefs with cogent arguments sanctioned by scriptures he could not enjoy peace of mind thinking of the death of the charioteer's son.

BORI CE: 09-001-007

स दैवं बलवन्मत्वा भवितव्यं च पार्थिवः
संग्रामे निश्चयं कृत्वा पुनर्युद्धाय निर्ययौ

MN DUTT: 06-097-008

स दैवं बलवन्मत्वा भवितव्यं च पार्थिवः
संग्रामे निश्चयं कृत्वा पुनर्युद्धाय निर्ययौ

M. N. Dutt: Considering Destiny and Luck as allpowerful and determined upon fighting the king issued out again for battle.

BORI CE: 09-001-008

शल्यं सेनापतिं कृत्वा विधिवद्राजपुंगवः
रणाय निर्ययौ राजा हतशेषैर्नृपैः सह

MN DUTT: 06-097-009

शल्यं सेनापतिं कृत्वा विधिवद् राजपुङ्गवः
रणाय निर्ययौ राजा हतशैषैर्नृपैः सह

M. N. Dutt: Having appointed duly Shalya as the coihmander-in-chief, that foremost of kings, O king, went out for battle with the remaining chiefs.

BORI CE: 09-001-009

ततः सुतुमुलं युद्धं कुरुपाण्डवसेनयोः
बभूव भरतश्रेष्ठ देवासुररणोपमम्

MN DUTT: 06-097-010

ततः सुतुमुलं युद्धं कुरुपाण्डवसेनयोः
बभूव भरतश्रेष्ठ देवासुररणोपमम्

M. N. Dutt: Thereupon, O foremost of Bharatas a terrible encounter took place between Kurus and Pandavas like that between the celestials and Asuras.

BORI CE: 09-001-010

ततः शल्यो महाराज कृत्वा कदनमाहवे
पाण्डुसैन्यस्य मध्याह्ने धर्मराजेन पातितः

MN DUTT: 06-097-011

ततः शल्यो महाराज कृत्वा कदनमाहवे
ससैन्योऽथ स मध्याह्ने धर्मराजेन घातितः

M. N. Dutt: Then, O king, having made a great onslaught in battle, Shalya, having lost a large number of his of his force, killed by Yudhishthira at mid-day.

BORI CE: 09-001-011

ततो दुर्योधनो राजा हतबन्धू रणाजिरात्
अपसृत्य ह्रदं घोरं विवेश रिपुजाद्भयात्

MN DUTT: 06-097-012

ततो दुर्योधनो राजा हतबन्यू रणाजिरात्
अपसृत्य ह्रदं घोरं विवेश रिपुजाद् भयात्

M. N. Dutt: Thereupon having his allies slain king Duryodhana fled from the battlefield and was entered into a dreadful lake in fear of his enemies.

BORI CE: 09-001-012

अथापराह्णे तस्याह्नः परिवार्य महारथैः
ह्रदादाहूय योगेन भीमसेनेन पातितः

MN DUTT: 06-097-013

अथापराह्ने तस्याह्नः परिवार्य सुयोधनः
ह्रदादाहूय युद्धाय भीमसेनेन पतितः

M. N. Dutt: Then on that afternoon causing the lake to be encircled by mighty warriors Bhimasena invited him for battle and killed him.

BORI CE: 09-001-013

तस्मिन्हते महेष्वासे हतशिष्टास्त्रयो रथाः
संरभान्निशि राजेन्द्र जघ्नुः पाञ्चालसैनिकान्

MN DUTT: 06-097-014

तस्मिन् हते महेष्वासे हतशिष्टास्त्रयो रथाः
संरम्भान्निशि राजेन्द्र जघ्नुः पाञ्चालसोमकान्

M. N. Dutt: After his destruction in that great battle three car warriors who were still alive, worked up with great anger, killed the Panchalas in night.

BORI CE: 09-001-014

ततः पूर्वाह्णसमये शिबिरादेत्य संजयः
प्रविवेश पुरीं दीनो दुःखशोकसमन्वितः

MN DUTT: 06-097-015

ततः पूर्वाह्नसमये शिबिरादेत्य संजयः
प्रविवेश पुरीं दीनो दुःखशोकसमन्वितः

M. N. Dutt: Having left the camb next morning Sanjaya went to the Kuru capital depressed and laden with grief.

BORI CE: 09-001-015

प्रविश्य च पुरं तूर्णं भुजावुच्छ्रित्य दुःखितः
वेपमानस्ततो राज्ञः प्रविवेश निवेशनम्

MN DUTT: 06-097-016

स प्रविश्य पुरीं सूतो भुजावुच्छ्रित्य दुखितः
वेपमानस्ततो राज्ञः प्रविवेश निकेतनम्

M. N. Dutt: Having entered the city and raising up his arms in sorrows and trembling the charioteer entered the Palace of the king.

BORI CE: 09-001-016

रुरोद च नरव्याघ्र हा राजन्निति दुःखितः
अहो बत विविग्नाः स्म निधनेन महात्मनः

MN DUTT: 06-097-017

रुरोद च नरव्याघ्रं हा राजनिति दुखितः
अहो बत विनष्टाः स्म निधनेन महात्मनः
विधिश्च बलवानत्र पौरुषं तु निरर्थकम्

M. N. Dutt: Overwhelmed with grief, O foremost of men, he cried aloud, saying "Alas! O king, ruin has overtaken us all by the death of the great king.

BORI CE: 09-001-017

अहो सुबलवान्कालो गतिश्च परमा तथा
शक्रतुल्यबलाः सर्वे यत्रावध्यन्त पार्थिवाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-001-018

दृष्ट्वैव च पुरो राजञ्जनः सर्वः स संजयम्
प्ररुरोद भृशोद्विग्नो हा राजन्निति सस्वरम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-097-018

शक्रतुल्यबलाः सर्वे यथावध्यन्त पाण्डवैः
दृष्ट्वैव च पुरे राजञ्जन: सर्वः स संजयम्

M. N. Dutt: Alas! Time is powerful! Difficult are his ways, since all our men powerful like Indra, have been killed by the Pandavas.

Corresponding verse not found in BORI CE

MN DUTT: 06-097-019

केशेन महता युक्तं सर्वतो राजसत्तम
रुरोद च भृशोद्विग्नो हा राजनिति विस्वरम्

M. N. Dutt: Beholding Sanjaya return in that painful state all the people anxiously lamented.

BORI CE: 09-001-019

आकुमारं नरव्याघ्र तत्पुरं वै समन्ततः
आर्तनादं महच्चक्रे श्रुत्वा विनिहतं नृपम्

MN DUTT: 06-097-020

आकुमारं नरव्याघ्र तत्र तत्र समन्ततः
आर्तनादं ततश्चक्रे श्रुत्वा विनिहतं नृपम्

M. N. Dutt: Hearing of Duryodhana's death the entire city, O foremost of men, including even children bewailed from all sides.

BORI CE: 09-001-020

धावतश्चाप्यपश्यच्च तत्र त्रीन्पुरुषर्षभान्
नष्टचित्तानिवोन्मत्ताञ्शोकेन भृशपीडितान्

MN DUTT: 06-097-021

धावतश्चाप्यपश्यामस्तत्र तान् पुरुषर्षभान्
नष्टचित्तानिवोन्मत्ताशोकेन भृशपीडितान्

M. N. Dutt: Pressed down with sorrow and be wildered men and women were seen running about like mad people.

BORI CE: 09-001-021

तथा स विह्वलः सूतः प्रविश्य नृपतिक्षयम्
ददर्श नृपतिश्रेष्ठं प्रज्ञाचक्षुषमीश्वरम्

MN DUTT: 06-097-022

तथा स विह्वलः सूतः प्रविश्य नृपतिक्षयम्
ददर्श नृपतिश्रेष्ठं प्रज्ञाचक्षुषमीश्वरम्

M. N. Dutt: Entering the Royal Palace Sanjaya saw that great and highly wise king.

BORI CE: 09-001-022

दृष्ट्वा चासीनमनघं समन्तात्परिवारितम्
स्नुषाभिर्भरतश्रेष्ठ गान्धार्या विदुरेण च

BORI CE: 09-001-023

तथान्यैश्च सुहृद्भिश्च ज्ञातिभिश्च हितैषिभिः
तमेव चार्थं ध्यायन्तं कर्णस्य निधनं प्रति

BORI CE: 09-001-024

रुदन्नेवाब्रवीद्वाक्यं राजानं जनमेजय
नातिहृष्टमनाः सूतो बाष्पसंदिग्धया गिरा

BORI CE: 09-001-025

संजयोऽहं नरव्याघ्र नमस्ते भरतर्षभ
मद्राधिपो हतः शल्यः शकुनिः सौबलस्तथा
उलूकः पुरुषव्याघ्र कैतव्यो दृढविक्रमः

BORI CE: 09-001-026

संशप्तका हताः सर्वे काम्बोजाश्च शकैः सह
म्लेच्छाश्च पार्वतीयाश्च यवनाश्च निपातिताः

MN DUTT: 06-097-023

तथा चासीनमनघं समन्तात् परिवारितम्
स्नुषाभिर्भरतश्रेष्ठ गान्धार्या विदुरेण च
तथान्यैश्च सुहृद्धिश्च ज्ञातिभिश्च हितैषिभिः
तमेव चार्थं ध्यायन्तं कर्णस्य निधनं प्रति
रुदन्नेवाब्रवीद् वाक्यं राजानं जनमेजय
नातिहष्टमना: सूतो वाक्यसंदिग्धया गिरा
संजयोऽहं नरव्याघ्र नमस्ते भरतर्षभ

MN DUTT: 06-097-024

मद्राधिपो हतः शल्यः शकुनिः सौबलस्तथा
उलूकः पुरुषव्याघ्र कैतव्यो दृढविक्रमः
संशप्तका हताः सर्वे काम्बोजाश्च शकैः सहा म्लेच्छाश्च पर्वतीयाश्च यवना विनिपातिताः

M. N. Dutt: Beholding the innocent king, the illustrious scion of the Bharata race seated encircled by his daughters-in-law, Gandhari, Vidura and other well-wishing relatives and friends and engaged in thinking of the same subject Sanjaya, with an aggrieved heart and suppressed accents said: " I am Sanjaya,.O great king. I bow to you, O foremost of the Bharatas. The Madra-king Shalya has been killed as also Subala's son Shakuni and Uluka, the heroic son of Shakuni. The Samsaptakas, the Kambojas, the Shakas, the Mlechchhas, the mountaineers and the Yavanas have all been killed.

BORI CE: 09-001-027

प्राच्या हता महाराज दाक्षिणात्याश्च सर्वशः
उदीच्या निहताः सर्वे प्रतीच्याश्च नराधिप
राजानो राजपुत्राश्च सर्वतो निहता नृप

MN DUTT: 06-097-025

प्राच्या हता महाराज दाक्षिणात्याश्च सर्वशः
उदीच्याश्च हताः सर्वे प्रतीच्याच नरोत्तमाः

M. N. Dutt: The Easterners, the Southerners, the Northerners and the Westerners, O king, have all been killed.

Corresponding verse not found in BORI CE

MN DUTT: 06-097-026

राजानो राजपुत्राश्च सर्वे ते निहता नृप
दुर्योधनो हतो राजा यथोक्तं पाण्डवेन ह

M. N. Dutt: All the kings and princes have been killed. The king Duryodhana too has been killed by Pandu's son (Bhima) as he had promised.

BORI CE: 09-001-028

दुर्योधनो हतो राजन्यथोक्तं पाण्डवेन च
भग्नसक्थो महाराज शेते पांसुषु रूषितः

BORI CE: 09-001-029

धृष्टद्युम्नो हतो राजञ्शिखण्डी चापराजितः
उत्तमौजा युधामन्युस्तथा राजन्प्रभद्रकाः

BORI CE: 09-001-030

पाञ्चालाश्च नरव्याघ्राश्चेदयश्च निषूदिताः
तव पुत्रा हताः सर्वे द्रौपदेयाश्च भारत
कर्णपुत्रो हतः शूरो वृषसेनो महाबलः

MN DUTT: 06-097-026

राजानो राजपुत्राश्च सर्वे ते निहता नृप
दुर्योधनो हतो राजा यथोक्तं पाण्डवेन ह

MN DUTT: 06-097-027

भग्नसक्तो महाराज शेते पांसुषु रूषितः
धृष्टद्युम्नो महाराज शिखण्डी चापराजितः

MN DUTT: 06-097-028

उत्तमौजा युधामन्युस्तथा राजन् प्रभद्रकाः
पाञ्चालाश्च नरव्याघ्र चेदयश्च निषूदिताः

MN DUTT: 06-097-029

तव पुत्रा हताः सर्वे द्रौपदेयाश्च भारत
कर्णपुत्रो हतः शूरो वृषसेनः प्रतापवान्

M. N. Dutt: All the kings and princes have been killed. The king Duryodhana too has been killed by Pandu's son (Bhima) as he had promised. With the thighs broken he is lying prostrate on earth bathed in blood. Dhristadyumna and the invincible Shikhandi have also been slain. Uttamouja, Yudhamanyu, Prabhadrakas and those foremost of men the Panchalas and Chedis have all been killed. Your sons as also the five sons of Draupadi have been killed. The valiant and powerful son of Karna, Vrishasena, has also been killed.

BORI CE: 09-001-031

नरा विनिहताः सर्वे गजाश्च विनिपातिताः
रथिनश्च नरव्याघ्र हयाश्च निहता युधि

MN DUTT: 06-097-030

नरा विनिहताः सर्वे गजाश्च विनिपातिताः
रथिनश्च नरव्याघ्र हयाश्च निहता युधि

M. N. Dutt: All the men collected have been destroyed as also the elephants. All the car-warriors and horses have been slain in battle.

BORI CE: 09-001-032

किंचिच्छेषं च शिबिरं तावकानां कृतं विभो
पाण्डवानां च शूराणां समासाद्य परस्परम्

BORI CE: 09-001-033

प्रायः स्त्रीशेषमभवज्जगत्कालेन मोहितम्
सप्त पाण्डवतः शेषा धार्तराष्ट्रास्तथा त्रयः

MN DUTT: 06-097-031

किञ्चिच्छेषं च शिबिरं तावकानां कृतं प्रभो
पाण्डवानां कुरूणां च समासाद्य परस्परम्
प्राय: स्त्रीशेषमभवजगत् कालेन मोहितम्
सप्त पाण्डवतः शेषा धार्तराष्ट्रस्त्रयो रथाः

M. N. Dutt: Very few are serving on your side, O king. On account of the conflict between the Kurus and Pandavas the Earth contains only women now. Amongst the Pandavas seven are alive! and amongst your people only three.

BORI CE: 09-001-034

ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः
कृपश्च कृतवर्मा च द्रौणिश्च जयतां वरः

MN DUTT: 06-097-032

ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः
कृपश्च कृतवर्मा च द्रौणिश्च जयतां वरः

M. N. Dutt: They are the five Pandava brothers and Vasudeva and Satyaki and Kripa and Kritavarman and Drona's son, that foremost of victorious heroes.

BORI CE: 09-001-035

तवाप्येते महाराज रथिनो नृपसत्तम
अक्षौहिणीनां सर्वासां समेतानां जनेश्वर
एते शेषा महाराज सर्वेऽन्ये निधनं गताः

MN DUTT: 06-097-033

तथाप्येते महाराज रथिनो नृपसत्तम
अक्षौहिणीनां सर्वासां समेतानां जनेश्वर

M. N. Dutt: These three car-warriors, are all that survive, O best of kings, of all the Akshauhinis collected on your side, O ruler of men!

BORI CE: 09-001-036

कालेन निहतं सर्वं जगद्वै भरतर्षभ
दुर्योधनं वै पुरतः कृत्वा वैरस्य भारत

MN DUTT: 06-097-034

एते शेषा महाराज सर्वेऽन्ये निधनं गताः
कालेन निहतं सर्वं जगद् वै भरतर्षभ
दुर्योधनं वै पुरतः कृत्वा वैरं च भारत

M. N. Dutt: These are only living O monarch, the rest have died. Making Duryodhana and his hostility towards the Pandavas the cause, the whole world, it seems has been destroyed, O foremost of Bharata's race, by Time!"

BORI CE: 09-001-037

एतच्छ्रुत्वा वचः क्रूरं धृतराष्ट्रो जनेश्वरः
निपपात महाराज गतसत्त्वो महीतले

MN DUTT: 06-097-035

वैशम्पायन उवाच एतच्छुत्वा वचः क्रूरं धृतराष्ट्रा जनेश्वरः
निपपात स राजेन्द्रो गतसत्त्वो महीतले

M. N. Dutt: Vaishampayana sajd Hearing these cruel words, Dhritarashtra, that ruler of men, fell down, senses, O monarch, on the Earth.

BORI CE: 09-001-038

तस्मिन्निपतिते भूमौ विदुरोऽपि महायशाः
निपपात महाराज राजव्यसनकर्शितः

MN DUTT: 06-097-036

तस्मिन् निपतिते भूमौ विदुरोऽपि महायशाः
निपपात महाराज शोकव्यसनकर्षितः

M. N. Dutt: As soon as the king fell down, the illustrious Vidura also, O king, afflicted with sorrow for the king's distress, fell down on Earth.

BORI CE: 09-001-039

गान्धारी च नृपश्रेष्ठ सर्वाश्च कुरुयोषितः
पतिताः सहसा भूमौ श्रुत्वा क्रूरं वचश्च ताः

MN DUTT: 06-097-037

गान्धारी च नृपश्रेष्ठ सर्वांश्च कुरुयोषितः
पतिताः सहसा भूमौ श्रुत्वा क्रूरं वचस्तदा

M. N. Dutt: Gandhari also, O best of kings and all the Kuru ladies, suddenly fell down on the ground, hearing those cruel words.

BORI CE: 09-001-040

निःसंज्ञं पतितं भूमौ तदासीद्राजमण्डलम्
प्रलापयुक्ता महती कथा न्यस्ता पटे यथा

MN DUTT: 06-097-038

नि:सज्ञं पतितं भूमौ तदासीद् राजमण्डलम्
प्रलापयुक्तं महति चित्रन्यस्तं पटे यथा

M. N. Dutt: All those royal persons remained lying on the ground, deprived of their consciousness and crying in delirium, like figures painted on a large piece of canvas.

BORI CE: 09-001-041

कृच्छ्रेण तु ततो राजा धृतराष्ट्रो महीपतिः
शनैरलभत प्राणान्पुत्रव्यसनकर्शितः

MN DUTT: 06-097-039

कृच्छ्रेण तु ततो राजा धृतराष्ट्रो महीपतिः
शनैरलभत प्राणान् पुत्रव्यसनकर्शितः

M. N. Dutt: Then king Dhritarashtra, that lord of Earth, afflicted with the misery of the death of his sons, slowly and with difficulty regained his life-breaths.

BORI CE: 09-001-042

लब्ध्वा तु स नृपः संज्ञां वेपमानः सुदुःखितः
उदीक्ष्य च दिशः सर्वाः क्षत्तारं वाक्यमब्रवीत्

BORI CE: 09-001-043

विद्वन्क्षत्तर्महाप्राज्ञ त्वं गतिर्भरतर्षभ
ममानाथस्य सुभृशं पुत्रैर्हीनस्य सर्वशः
एवमुक्त्वा ततो भूयो विसंज्ञो निपपात ह

BORI CE: 09-001-044

तं तथा पतितं दृष्ट्वा बान्धवा येऽस्य केचन
शीतैस्तु सिषिचुस्तोयैर्विव्यजुर्व्यजनैरपि

BORI CE: 09-001-045

स तु दीर्घेण कालेन प्रत्याश्वस्तो महीपतिः
तूष्णीं दध्यौ महीपालः पुत्रव्यसनकर्शितः
निःश्वसञ्जिह्मग इव कुम्भक्षिप्तो विशां पते

MN DUTT: 06-097-040

लम्वा तु स नृपः संज्ञा वेपमानः सुदुःखितः
उदीक्ष्य च दिशः सर्वाः क्षत्तारं वाक्यमब्रवीत्
विद्वन् क्षत्तर्महाप्राज्ञ त्वं गतिर्भरतर्षभ
ममानाथस्य सुभृशं पुत्रैर्हीनस्य सर्वशः
एवमुक्त्वा ततो भूयो विसंज्ञो निपपात ह
तं तथा पतितं दृष्ट्वा बान्धवा येऽस्य केचन
शीतैस्ते सिषिचुस्तोयैर्विव्यजुर्व्यजनैरपि
स तु दीर्घेण कालेन प्रत्याश्वस्तो नराधिपः
तूष्णीं दध्यौ महीपाल: पुत्रव्यसनकर्शितः
निःश्वसञ्जिह्मग इव कुम्भक्षिप्तो विशाम्पते

M. N. Dutt: Having recovered his consciousness, the king, with trembling limbs and aggrieved heart, looked of all sides and said these words to Kshatta Vidura:-"O learned Kshatta, O you of great wisdom, O foremost of Bharata's race, you are now my refuge! I am lordless and all my sons are dead"-Having said so, he once more dropped down unconscious. Beholding him fallen, all his relatives, that were present there, sprinkled cold water over him and fanned him. Comforted after a long while, that king stricken with sorrow on account of the death of his sons, remained silent, sighing heavily, like a snake put into a pot.

BORI CE: 09-001-046

संजयोऽप्यरुदत्तत्र दृष्ट्वा राजानमातुरम्
तथा सर्वाः स्त्रियश्चैव गान्धारी च यशस्विनी

BORI CE: 09-001-047

ततो दीर्घेण कालेन विदुरं वाक्यमब्रवीत्
धृतराष्ट्रो नरव्याघ्रो मुह्यमानो मुहुर्मुहुः

MN DUTT: 06-097-041

संजयोऽप्यरुदत् तत्र दृष्ट्वा राजानमातुरम्
तथा सर्वाः स्त्रियश्चैव गान्धारी च यशस्विनी
ततो दीर्पण कालेन विदुरं वाक्यमब्रवीत्
धृतराष्ट्रो नरश्रेष्ठ मुह्यमानो मुहुर्मुहुः
गच्छन्तु योषितः सर्वा गान्धारी च यशस्विनी

M. N. Dutt: Sanjaya also wept aloud, beholding the king so aggrieved. All the ladies too with famous Gandhari, did the same.

BORI CE: 09-001-048

गच्छन्तु योषितः सर्वा गान्धारी च यशस्विनी
तथेमे सुहृदः सर्वे भ्रश्यते मे मनो भृशम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-001-049

एवमुक्तस्ततः क्षत्ता ताः स्त्रियो भरतर्षभ
विसर्जयामास शनैर्वेपमानः पुनः पुनः

MN DUTT: 06-097-042

तथेमे सुहृदः सर्वे भ्राम्यते मे मनो भृशम्
एवमुक्तस्ततः क्षत्ता ताः स्त्रियो भरतर्षभ
विसर्जयामास शनैर्वेपमानः पुनः पुनः

M. N. Dutt: After a long while, O best of men, Dhritarashtra, having repeatedly swooned, said to Vidura. "Let all the ladies retire, even the illustrious Gandhari and all these friends! My mind is greatly unsettled!"-Thus addressed, Vidura, repeatedly trembling, slowly sent away the ladies, O foremost of Bharata's race.

BORI CE: 09-001-050

निश्चक्रमुस्ततः सर्वास्ताः स्त्रियो भरतर्षभ
सुहृदश्च ततः सर्वे दृष्ट्वा राजानमातुरम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-001-051

ततो नरपतिं तत्र लब्धसंज्ञं परंतप
अवेक्ष्य संजयो दीनो रोदमानं भृशातुरम्

BORI CE: 09-001-052

प्राञ्जलिर्निःश्वसन्तं च तं नरेन्द्रं मुहुर्मुहुः
समाश्वासयत क्षत्ता वचसा मधुरेण च

MN DUTT: 06-097-043

निश्चक्रमुस्ततः सर्वाः स्त्रियो भरतसत्तम
सर्वे दृष्ट्वा राजानमातुरम्
सुहृदश्च तथा ततो नरपतिं तत्र लब्धसंज्ञं परंतप
अवैक्षत् संजयो दीनं रोदमानं भृशातुरम्
प्राञ्जलिर्निश्वसन्तं च तं नरेन्द्रं मुहुर्मुहुः
समाश्वासयत क्षत्ता वचसा मधुरेण च

M. N. Dutt: All those ladies retired, O) chief of the Bharatas, as also all those friends, sceing the king deeply afflicted. Then Sanjaya cheerlessly looked at the king, O scorcher of foes, who, having recovered his senses, was weeping in great misery.

Home | About | Back to Book 09 Contents | | Chapter 2 →