Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 002

BORI CE: 09-002-001

वैशंपायन उवाच
विसृष्टास्वथ नारीषु धृतराष्ट्रोऽम्बिकासुतः
विललाप महाराज दुःखाद्दुःखतरं गतः

MN DUTT: 06-098-001

वैशम्पायन उवाच विसृष्टास्वथ नारीषु धृतराष्ट्रोऽम्बिकासुतः
विललाप महाराज दुःखाद् दुःखान्तरं गतः

M. N. Dutt: Vaishampayana said After the ladies had been sent away, Dhritarashtra, the son of Ambika, sunk into grief greater than that which had afflicted him before, began, O monarch, to bewail.

BORI CE: 09-002-002

सधूममिव निःश्वस्य करौ धुन्वन्पुनः पुनः
विचिन्त्य च महाराज ततो वचनमब्रवीत्

MN DUTT: 06-098-002

सधूममिव निःश्वस्य करौ धुन्वन् पुनः पुनः
विचिन्त्य च महाराज वचनं चेदमब्रवीत्

M. N. Dutt: Exhaling smoky breaths and repeatedly shaking his arms and reflecting a little, O monarch, he said these words.

BORI CE: 09-002-003

अहो बत महद्दुःखं यदहं पाण्डवान्रणे
क्षेमिणश्चाव्ययांश्चैव त्वत्तः सूत शृणोमि वै

MN DUTT: 06-098-003

धृतराष्ट्र उवाच अहो बत महद् दुःखं यदहं पाण्डवान् रणे
क्षेमिणश्चाव्ययांश्चैव त्वत्त: सूत शृणोमि वै

M. N. Dutt: Dhritarashtra said Alas, O Suta, painful is the news that I hear from you viz., that the Pandavas are all safe and have suffered no loss in battle!

BORI CE: 09-002-004

वज्रसारमयं नूनं हृदयं सुदृढं मम
यच्छ्रुत्वा निहतान्पुत्रान्दीर्यते न सहस्रधा

MN DUTT: 06-098-004

वज्रसारमयं नूनं हृदयं सुदृढं मम
यच्छुत्वा निहतान् पुत्रान् दीर्यते न सहस्रधा

M. N. Dutt: Forsooth, my hard heart is made of the essence of thunder since it breaks not upon hearing of the fall of my sons!

BORI CE: 09-002-005

चिन्तयित्वा वचस्तेषां बालक्रीडां च संजय
अद्य श्रुत्वा हतान्पुत्रान्भृशं मे दीर्यते मनः

MN DUTT: 06-098-005

चिन्तयित्वा वयस्तेषां बालक्रीडां च संजय
हतान् पुत्रानशेषेण दीर्यते मे भृशं मनः

M. N. Dutt: Thinking of their ages, O Sanjaya and of their sports in childhood and learning today that all of them have died, my heart seems to break into pieces!

BORI CE: 09-002-006

अन्धत्वाद्यदि तेषां तु न मे रूपनिदर्शनम्
पुत्रस्नेहकृता प्रीतिर्नित्यमेतेषु धारिता

MN DUTT: 06-098-006

अनेत्रत्वाद् यदेतेषां न मे रूपनिदर्शनम्
पुत्रस्नेहकृता प्रीतिर्नित्यमेतेषु धारिता

M. N. Dutt: Although owing to my blindness I never saw their forms, still I cherished a great love for them on account of the affection one feels for his children.

BORI CE: 09-002-007

बालभावमतिक्रान्तान्यौवनस्थांश्च तानहम्
मध्यप्राप्तांस्तथा श्रुत्वा हृष्ट आसं तथानघ

MN DUTT: 06-098-007

बालभावमतिक्रम्य यौवनस्थांश्च तानहम्
मध्यप्राप्तांस्तथा श्रुत्वा हृष्ट आसं तदानघ

M. N. Dutt: Hearing that they had passed out of childhood and entered the period of youth and then of early manhood, I became highly glad, Osinless one.

BORI CE: 09-002-008

तानद्य निहताञ्श्रुत्वा हृतैश्वर्यान्हृतौजसः
न लभे वै क्वचिच्छान्तिं पुत्राधिभिरभिप्लुतः

MN DUTT: 06-098-008

तानद्य निहतान् श्रुत्वा हतैश्वर्यान् हतौजसः
न लभेयं क्वचिच्छान्तिं पुत्राधिभिरभिप्लुतः

M. N. Dutt: Hearing today that they have been killed and divested of prosperity and energy, I do not enjoy peace of mind, being overwhelmed with grief on account of the calamity that has befallen them.

BORI CE: 09-002-009

एह्येहि पुत्र राजेन्द्र ममानाथस्य सांप्रतम्
त्वया हीनो महाबाहो कां नु यास्याम्यहं गतिम्

MN DUTT: 06-098-009

एह्येहि पुत्र राजेन्द्र ममानाथस्य साम्प्रतम्
त्वया हीनो महाबाहो का नु यास्याम्यहं गतिम्

M. N. Dutt: Come, come, O king of kings, to me that am without a lord now! Deprived of you, O mighty-armed one, what will be my condition?

Corresponding verse not found in BORI CE

MN DUTT: 06-098-010

कथं त्वं पृथिवीपालांस्त्यक्त्वा तात समागतान्
शेषे विनिहतो भूमौ प्राकृतः कुनृपो यथा

M. N. Dutt: Why, O sire, leaving all the assembled kings do you lie on the nacked ground, deprived of life, like an ordinary and wretched king?

BORI CE: 09-002-010

गतिर्भूत्वा महाराज ज्ञातीनां सुहृदां तथा
अन्धं वृद्धं च मां वीर विहाय क्व नु गच्छसि

MN DUTT: 06-098-011

गतिर्भूत्वा महाराज ज्ञातीनां सुहृदां तथा
अन्धं वृद्धं च मां वीर विहाय क्क नु यास्यसि

M. N. Dutt: Having been, O monarch, the refuge of kinsmen and friends, where do you go now, O hero, leaving me that am blind and old?

BORI CE: 09-002-011

सा कृपा सा च ते प्रीतिः सा च राजन्सुमानिता
कथं विनिहतः पार्थैः संयुगेष्वपराजितः

MN DUTT: 06-098-012

सा कृपा सा च ते प्रीतिः क्क सा राजन् सुमानिता
कथं विनिहतः पार्थैः संयुगेष्वपराजितः

M. N. Dutt: Where now, O king, is that pity of yours, that love and that respectfulness? Invincible you were in battle, how, alas, have you been killed by the Parthas?

BORI CE: 09-002-012

कथं त्वं पृथिवीपालान्भुक्त्वा तात समागतान्
शेषे विनिहतो भूमौ प्राकृतः कुनृपो यथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-002-013

को नु मामुत्थितं काल्ये तात तातेति वक्ष्यति
महाराजेति सततं लोकनाथेति चासकृत्

BORI CE: 09-002-014

परिष्वज्य च मां कण्ठे स्नेहेनाक्लिन्नलोचनः
अनुशाधीति कौरव्य तत्साधु वद मे वचः

MN DUTT: 06-098-013

को नु मामुत्थितं वीर तात तातेति वक्ष्यति
महाराजेति सततं लोकनाथेति तासकृत्
परिष्वज्य च मां कण्ठे स्नेहेन किन्नलोचनः
अनुशाधीति कौरव्य तत् साधु वद मे वचः

M. N. Dutt: Who will now, after I will get up from bed at the proper hour, repeatedly address me in such loving and respectful words as-O father, O father-O great king-O Lord of the world!-and affectionately clasping my neck with tearful eyes, will ask for my orders, saying-Command me, you of Kuru's race!-address me, O son, in that sweet language once inore!

BORI CE: 09-002-015

ननु नामाहमश्रौषं वचनं तव पुत्रक
भूयसी मम पृथ्वीयं यथा पार्थस्य नो तथा

MN DUTT: 06-098-014

ननु नामाहमश्रौषं वचनं तव पुत्रका भूयसी मम पृथ्वीयं यथा पार्थस्य नो तथा

M. N. Dutt: O dear child, I heard even these words from your lips, viz.-This wide Earth is cqually ours with Pritha's son!

BORI CE: 09-002-016

भगदत्तः कृपः शल्य आवन्त्योऽथ जयद्रथः
भूरिश्रवाः सोमदत्तो महाराजोऽथ बाह्लिकः

BORI CE: 09-002-017

अश्वत्थामा च भोजश्च मागधश्च महाबलः
बृहद्बलश्च काशीशः शकुनिश्चापि सौबलः

BORI CE: 09-002-018

म्लेच्छाश्च बहुसाहस्राः शकाश्च यवनैः सह
सुदक्षिणश्च काम्बोजस्त्रिगर्ताधिपतिस्तथा

BORI CE: 09-002-019

भीष्मः पितामहश्चैव भारद्वाजोऽथ गौतमः
श्रुतायुश्चाच्युतायुश्च शतायुश्चापि वीर्यवान्

BORI CE: 09-002-020

जलसंधोऽथार्श्यशृङ्गी राक्षसश्चाप्यलायुधः
अलंबुसो महाबाहुः सुबाहुश्च महारथः

BORI CE: 09-002-021

एते चान्ये च बहवो राजानो राजसत्तम
मदर्थमुद्यताः सर्वे प्राणांस्त्यक्त्वा रणे प्रभो

MN DUTT: 06-098-015

भगदत्तः कृपः शल्य आवन्त्योऽथ जयद्रथः
भूरिश्रवाः सोमदत्तो महाराजश्च बाह्निकः
अश्वत्थामा च भोजश्च मागधश्च महाबलः
बृहद्वलश्च क्राथश्च शकुनिश्चापि सौबलः
म्लेच्छश्च शतसाहस्राः शकाश्च: यवनैःसह
सुदक्षिणश्च काम्बोजस्त्रिगलाधिपतिस्तथा
भीष्मः पितामहश्चैव भारद्वाजोऽथ गौतमः
श्रुतायुश्चायुतायुश्च शतायुश्चापि वीर्यवान्
जलसन्धोऽथार्थ्यशृङ्गी राक्षसश्चाप्यलायुधः
अलम्बुषो महाबाहुः सुबाहुश्च महारथः
एते चान्ये च बहवो राजानो राजसत्तम
मदर्थमुद्यताः सर्वे प्राणांस्त्यक्त्वा धनानि च
२१

M. N. Dutt: Bhagadatta and Kripa and Shalya and the two princes of Avanti and Jayadratha and Bhurishravas and Cala and Somadatta and Valhika and Ashvatthaman and the chief of the Bhojas and the mighty princes of Magadha and Vrihadvala and the ruler of the Kasis and Shakuni, the son son of Subala and many thousands of Mlechchhas and Shakas and Yavanas and Sudakshina the ruler of the Kambojas and the king of the Trigartas and the grandsire Bhishma and Bharadvaja's son and Gotama's son and Shrutayusha and Ayutayusha and Shatayusha of great power and Jalasandha and Rishyashringa's son and the Rakshasa Alayudha and the mighty-arined Alambusha and the great car-warrior Suvahu-these and many other kings, O best of monarchs, have taken up arms on my behalf and are ready to throw away their very lives in great battle!

BORI CE: 09-002-022

येषां मध्ये स्थितो युद्धे भ्रातृभिः परिवारितः
योधयिष्याम्यहं पार्थान्पाञ्चालांश्चैव सर्वशः

BORI CE: 09-002-023

चेदींश्च नृपशार्दूल द्रौपदेयांश्च संयुगे
सात्यकिं कुन्तिभोजं च राक्षसं च घटोत्कचम्

MN DUTT: 06-098-016

तेषां मध्ये स्थितो युद्धे भ्रातृभिः परिवारितः
योधयिष्याम्यहं पार्थान् पञ्चालांश्चैव सर्वशः
चेदींश्च नृपशार्दूल द्रौपदेयांश्च संयुगे
सात्यकिं कुन्तिभोजं च राक्षसं च घटोत्कचम्

M. N. Dutt: Stationed on the field amidst these and encircled by my brothers, I will fight against all the Parthas and the Panchalas and the Chedis, O foremost to kings and the son of Draupadi and Satyaki and Kuntibhoja and the Rakshasa Ghatotkacha.

BORI CE: 09-002-024

एकोऽप्येषां महाराज समर्थः संनिवारणे
समरे पाण्डवेयानां संक्रुद्धो ह्यभिधावताम्
किं पुनः सहिता वीराः कृतवैराश्च पाण्डवैः

MN DUTT: 06-098-017

एकोऽप्येषां महाराज समर्थः संनिवारणे
समरे पाण्डवेयानां संक्रुद्धो ह्यभिधावताम्

M. N. Dutt: Even one amongst these, O king, worked up with anger, is able to resist in battle the Pandavas rushing towards him!

Corresponding verse not found in BORI CE

MN DUTT: 06-098-018

किं पुनः सहिता वीराः कृतवैराश्च पाण्डवैः
अथवा सर्व एवैते पाण्डवस्यानुयायिभिः

M. N. Dutt: What need I say then of all these heroes, every one of whom has wrongs to avenge on the Pandavas, when united together? All these, O monarch, will fight with the followers of the Pandavas and will kill them in battle.

BORI CE: 09-002-025

अथ वा सर्व एवैते पाण्डवस्यानुयायिभिः
योत्स्यन्ति सह राजेन्द्र हनिष्यन्ति च तान्मृधे

BORI CE: 09-002-026

कर्णस्त्वेको मया सार्धं निहनिष्यति पाण्डवान्
ततो नृपतयो वीराः स्थास्यन्ति मम शासने

BORI CE: 09-002-027

यश्च तेषां प्रणेता वै वासुदेवो महाबलः
न स संनह्यते राजन्निति मामब्रवीद्वचः

MN DUTT: 06-098-018

किं पुनः सहिता वीराः कृतवैराश्च पाण्डवैः
अथवा सर्व एवैते पाण्डवस्यानुयायिभिः

MN DUTT: 06-098-019

योत्स्यन्ते सह राजेन्द्र हनिष्यन्ति च तान् मृघे
कर्ण एको मया सार्धं निहनिष्यति पाण्डवान्

MN DUTT: 06-098-020

ततो नृपतयो वीराः स्थास्यन्ति मम शासने
यश्च तेषां पणेता वै वासुदेवो महाबलः
न स संनह्यते राजनिति मामब्रवीद् वचः
तस्याथ वदतः सूत बहुशो मम संनिधौ

M. N. Dutt: What need I say then of all these heroes, every one of whom has wrongs to avenge on the Pandavas, when united together? All these, O monarch, will fight with the followers of the Pandavas and will kill them in battle. Karna alone, with myself, will kill the Pandavas. All the heroic kings will then live under my control. Their leader, the mighty Vasudeva, will not, he has told me, take up arms for them, O king. In this way, O Suta, did Duryodhana often use to speak to me. Hearing what he said, I believed that the Pandavas would be killed in battle.

BORI CE: 09-002-028

तस्याहं वदतः सूत बहुशो मम संनिधौ
युक्तितो ह्यनुपश्यामि निहतान्पाण्डवान्मृधे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-098-021

शक्तितो हुनुपस्यामि निहतान् पाण्डवान् रणे
तेषां मध्ये स्थिता यत्र हन्यन्ते मम पुत्रकाः

M. N. Dutt: While, my sons, stationed in the midst of those heroes and fighting vigorously in battle, have all been slain, what can it be but Destiny?

BORI CE: 09-002-029

तेषां मध्ये स्थिता यत्र हन्यन्ते मम पुत्रकाः
व्यायच्छमानाः समरे किमन्यद्भागधेयतः

BORI CE: 09-002-030

भीष्मश्च निहतो यत्र लोकनाथः प्रतापवान्
शिखण्डिनं समासाद्य मृगेन्द्र इव जम्बुकम्

BORI CE: 09-002-031

द्रोणश्च ब्राह्मणो यत्र सर्वशस्त्रास्त्रपारगः
निहतः पाण्डवैः संख्ये किमन्यद्भागधेयतः

MN DUTT: 06-098-021

शक्तितो हुनुपस्यामि निहतान् पाण्डवान् रणे
तेषां मध्ये स्थिता यत्र हन्यन्ते मम पुत्रकाः

MN DUTT: 06-098-022

व्यायच्छमानाः समरे किमन्यद् भागधेयतः
भीष्मश्च निहतो यत्र लोकनाथः प्रतापबान्

MN DUTT: 06-098-023

शिखण्डिनं समासाद्य मृगेन्द्र इव जम्बुकम्
द्रोणश्च ब्राह्मणो यत्र सर्वशस्त्रास्त्रपारगः

MN DUTT: 06-098-024

निहतः पाण्डवैः संख्ये किमन्यद् भागधेयतः
कर्णश्च निहतं संख्ये दिव्यास्त्रज्ञो महाबलः

M. N. Dutt: While, my sons, stationed in the midst of those heroes and fighting vigorously in battle, have all been slain, what can it be but Destiny? When that lord of the world, viz., the valiant Bhishma, having encountered Shikhandin, died like a lion, killed by a jackal, what can it be but Destiny? When the Brahmana Drona, the master of all offensive and defensive, weapons has been killed by the Pandavas in battle, what can it be but Destiny? When Bhurishravas has been slain in battle, as also Somadatta and king Valhika, what can it be else Destiny?

BORI CE: 09-002-032

भूरिश्रवा हतो यत्र सोमदत्तश्च संयुगे
बाह्लीकश्च महाराज किमन्यद्भागधेयतः

MN DUTT: 06-098-025

भूरिश्रवा हतो यत्र सोमदत्तश्च संयुगे
बाह्निकश्च महाराजः किमन्यद् भागधेयतः

M. N. Dutt: When Bhagadatta, an expert in fighting from the back of elephants, has been killed and when Jayadratha has been slain, what can it be but Fate?

BORI CE: 09-002-033

सुदक्षिणो हतो यत्र जलसंधश्च कौरवः
श्रुतायुश्चाच्युतायुश्च किमन्यद्भागधेयतः

MN DUTT: 06-098-026

भगदत्तो हतो यत्र गजयुद्धविशारदः
जयद्रथश्च निहतः किमन्यद् भादधेयतः
सुदक्षिणो हतो यत्र जलसन्धश्च पौरवः
श्रुतायुश्चायुतायुश्च किमन्यद् भागधेयतः

M. N. Dutt: When Sudakshina has been slain and Jalasandha of Puru's race, as also Shrutayusha and Ayutayusha, what can it be but Destiny?

BORI CE: 09-002-034

बृहद्बलो हतो यत्र मागधश्च महाबलः
आवन्त्यो निहतो यत्र त्रिगर्तश्च जनाधिपः
संशप्तकाश्च बहवः किमन्यद्भागधेयतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-098-027

महाबलस्तथा पाण्डयः सर्वशस्त्रभृतां वरः
निहतः पाण्डवैः संख्ये किमन्यद् भागधेयतः
बृहद्वलो हतो यत्र मागधश्च महाबलः
उग्रायुधश्च विक्रान्तः प्रतिमानं धनुष्मताम्
आवन्त्यो निहतो यत्र त्रैगर्तश्च जनाधिपः
संशप्तकाश्च निहताः किमन्यद् भागधेयतः

M. N. Dutt: When Brihadvala has been slain and the powerful king of the Magadhas and the brave Ugrayudha, that model of all bowmen when the two princes of Avanti viz., Vinda and Avinda have been slain, and the king also of thc Trigartas, as also the numerous Samshaptakas, what can it be but Destiny?

BORI CE: 09-002-035

अलंबुसस्तथा राजन्राक्षसश्चाप्यलायुधः
आर्श्यशृङ्गश्च निहतः किमन्यद्भागधेयतः

MN DUTT: 06-098-028

अलम्बुषो महाशूरो राक्षसश्चाप्यलायुधः
आर्थ्यशृङ्गिश्च निहत: किमन्यद् भागधेयतः

M. N. Dutt: When king Alambusha and the Rakshasa Alayudha and Rishyashringa's on have been slain, what can it be but Destiny.

BORI CE: 09-002-036

नारायणा हता यत्र गोपाला युद्धदुर्मदाः
म्लेच्छाश्च बहुसाहस्राः किमन्यद्भागधेयतः

MN DUTT: 06-098-029

नारायणा हता यत्र गोपाला युद्धदुर्मदाः
म्लेच्छाश्च बहुसाहस्रा: किमन्यद् भागधेयतः

M. N. Dutt: When the Narayanas have been slain as also the Gopalas, ever invincible in battle and many thousands of Mlecchas, who can it be but Destiny.

BORI CE: 09-002-037

शकुनिः सौबलो यत्र कैतव्यश्च महाबलः
निहतः सबलो वीरः किमन्यद्भागधेयतः

MN DUTT: 06-098-030

शकुनिः सौबलो यत्र कैतव्यश्च महाबलः
निहत: सबलो वीरः किमन्यद् भागधेयतः

M. N. Dutt: When Shakuni the son of Subala and the powerful Uluka, called the gamester's son, at the head of his forces, have been slain, what can it be but Destiny?

BORI CE: 09-002-038

राजानो राजपुत्राश्च शूराः परिघबाहवः
निहता बहवो यत्र किमन्यद्भागधेयतः

BORI CE: 09-002-039

नानादेशसमावृत्ताः क्षत्रिया यत्र संजय
निहताः समरे सर्वे किमन्यद्भागधेयतः

BORI CE: 09-002-040

पुत्राश्च मे विनिहताः पौत्राश्चैव महाबलाः
वयस्या भ्रातरश्चैव किमन्यद्भागधेयतः

BORI CE: 09-002-041

भागधेयसमायुक्तो ध्रुवमुत्पद्यते नरः
यश्च भाग्यसमायुक्तः स शुभं प्राप्नुयान्नरः

BORI CE: 09-002-042

अहं वियुक्तः स्वैर्भाग्यैः पुत्रैश्चैवेह संजय
कथमद्य भविष्यामि वृद्धः शत्रुवशं गतः

BORI CE: 09-002-043

नान्यदत्र परं मन्ये वनवासादृते प्रभो
सोऽहं वनं गमिष्यामि निर्बन्धुर्ज्ञातिसंक्षये

MN DUTT: 06-098-031

एते चान्ये च बहवः कृतास्त्रा युद्धदुर्मदाः
राजानो राजपुत्राश्च शूराः परिघबाहवः
निहता बहवो यत्र किमन्यद् भागधेयतः
यत्र शूरा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः
बहवो निहता: सूत महेन्द्रसमविक्रमाः
नानादेशसमावृत्ताः क्षत्रिया यत्र संजय

MN DUTT: 06-098-032

निहताः समरे सर्वे किमन्यद् भागधेयतः
पुत्राश्च मे विनिहताः पौत्राश्चैव महाबलाः
वयस्या भ्रातरश्चैव किमन्यद् भागधेयतः
भागधेयसमायुक्तो ध्रुवमुत्पद्यते नरः

MN DUTT: 06-098-033

यस्तु भाग्यसमायुक्तः स शुभं प्राप्नुयान्नरः
अहं वियुक्तस्तैर्भाग्यैः पुत्रैश्चैवेह संजय
कथमद्य भविष्यामि वृद्धः शत्रुवशं गतः
नान्यदत्र परं मन्ये वनवासादृते प्रभो
सोऽहं वनं गमिष्यामि निर्बधुओतिसंक्षये

M. N. Dutt: When numerous great heroes, well-read in all sorts of offensive and defensive weapons and gifted with prowess equal to that of Indra himself, have been slain, ( Suta, when Kshatriyas coming from different kingdoms, O Sanjaya, have all been slain in battle, what can it be but Destiny? My mighty, sons and grandsons have been slain, as also my friends and brothers, what can it be but Destiny? Truly man takes his birth, subject to Destiny. A fortunate man always meets with good. I am bereft of good fortune and therefore, am deprived of my children, O Sanjaya. Old as I am, how shall I now submit to the sway of enemies? I do not think anything else but exile into the woods is good for me, O lord. Shorn of relatives and kinsmen as I am, I will go into the woods.

BORI CE: 09-002-044

न हि मेऽन्यद्भवेच्छ्रेयो वनाभ्युपगमादृते
इमामवस्थां प्राप्तस्य लूनपक्षस्य संजय

MN DUTT: 06-098-034

न हि मेऽन्यद् भवेच्छेयो वनाभ्युपगमादृते
इमामवस्थां प्राप्तस्य लूनपक्षस्य संजय

M. N. Dutt: Nothing else save an exile into the woods can be better for me who am fallen into this plight and who am shorn of my sons, O Sanjaya.

BORI CE: 09-002-045

दुर्योधनो हतो यत्र शल्यश्च निहतो युधि
दुःशासनो विशस्तश्च विकर्णश्च महाबलः

BORI CE: 09-002-046

कथं हि भीमसेनस्य श्रोष्येऽहं शब्दमुत्तमम्
एकेन समरे येन हतं पुत्रशतं मम

MN DUTT: 06-098-035

दुर्योधनो हतो यत्र शल्यश्च निहतो युधि
दुःशासनो विविंशश्च विकर्णश्च महाबलः
कथं हि भीमसेनस्य श्रोष्येऽहं शब्दमुत्तमम्
एकेन समरे येन हतं पुत्रशतं मम

M. N. Dutt: When Duryodhana has been slain, Shalya also has been slain in battle, when Dusshasana and Vivingsha and the mighty Vikarna have been slain, how shall I be able to bear the shouts of that Bhimasena who has alone killed a hundred sons of inine in battle?

BORI CE: 09-002-047

असकृद्वदतस्तस्य दुर्योधनवधेन च
दुःखशोकाभिसंतप्तो न श्रोष्ये परुषा गिरः

MN DUTT: 06-098-036

असकृद्वदतस्तस्य दुर्योधनवधेन च
दुःखशोकाभिसंतप्तो न श्रोष्ये परुषा गिरः

M. N. Dutt: He will frequently speak of the slaughter of Duryodhana in my ears. Burning with grief and sorrow, I shall not be able to withstand his cruel words!"

BORI CE: 09-002-048

एवं स शोकसंतप्तः पार्थिवो हतबान्धवः
मुहुर्मुहुर्मुह्यमानः पुत्राधिभिरभिप्लुतः

MN DUTT: 06-098-037

वैशम्पायन उवाच एवं वृद्धश्च संतप्तः पार्थिवो हतबान्धवः
मुहुर्मुहुर्मुह्यमानः पुत्रादिभिरभिप्लुतः

M. N. Dutt: Vaishampayana said Even thus that king burning with grief and deprived of relatives and kinsmen, repeatedly swooned, overwhelmed with grief consequent on the death of his sons.

BORI CE: 09-002-049

विलप्य सुचिरं कालं धृतराष्ट्रोऽम्बिकासुतः
दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा पराभवम्

MN DUTT: 06-098-038

विलप्य सुचिरं कालं धृतराष्ट्रोऽम्बिकासुतः
दीर्घमुष्णं स निःश्वस्य चिन्तयित्वा पराभवम्

M. N. Dutt: Having wept for a long time, Dhritarashtra, the son of Ambika, sighted heavily thinking of his defeat.

BORI CE: 09-002-050

दुःखेन महता राजा संतप्तो भरतर्षभ
पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम्

MN DUTT: 06-098-039

दुःखेन महता राजन् संतप्तो भरतर्षभः
पुनर्गावल्गणिं सूतं पर्यपृच्छद् यथातथम्

M. N. Dutt: Overwhelined with sorrow and burning with grief, that best of Bharata's race once more enquired of his charioteer Sanjaya, the son of Gavalgana, the details of the battle.

BORI CE: 09-002-051

भीष्मद्रोणौ हतौ श्रुत्वा सूतपुत्रं च पातितम्
सेनापतिं प्रणेतारं किमकुर्वत मामकाः

MN DUTT: 06-098-040

धृतराष्ट्र उवाच भीष्मद्रौणौ हतौ श्रुत्वा सूतपुत्रं च घातितम्
सेनापति प्रणेतारं किमकुर्वत मामकाः

M. N. Dutt: Dhritarashtra said After Bhishma and Drona had been slain and the Suta's son also overthrown, whom did my warriors make their general?

BORI CE: 09-002-052

यं यं सेनाप्रणेतारं युधि कुर्वन्ति मामकाः
अचिरेणैव कालेन तं तं निघ्नन्ति पाण्डवाः

MN DUTT: 06-098-041

यं यं सेनाप्रणेतारं युधि कुर्वन्ति मामकाः
अचिरेणैव कालेन तं तं निघ्नन्ति पाण्डवाः

M. N. Dutt: The Pandavas are slaying quickly every one whom my warriors make their general in battle.

BORI CE: 09-002-053

रणमूर्ध्नि हतो भीष्मः पश्यतां वः किरीटिना
एवमेव हतो द्रोणः सर्वेषामेव पश्यताम्

MN DUTT: 06-098-042

रणमूर्ध्नि हतो भीष्मः पश्यतां वः किरीटिना
एवमेव हतो द्रोणः सर्वेषामेव पश्यताम्

M. N. Dutt: Bhishma was slain at the van of battle by the diadem-decked Arjuna in your presence. Even thus was Drona slain before you all.

BORI CE: 09-002-054

एवमेव हतः कर्णः सूतपुत्रः प्रतापवान्
स राजकानां सर्वेषां पश्यतां वः किरीटिना

MN DUTT: 06-098-043

एवमेव हतः कर्णः सूतपुत्रः प्रतापवान्
स राजकानां सर्वेषां पश्यतां वः किरीटिना

M. N. Dutt: Even thus was the Suta's son, the valiant Karna, slain by Arjuna in the presence of all the kings.

BORI CE: 09-002-055

पूर्वमेवाहमुक्तो वै विदुरेण महात्मना
दुर्योधनापराधेन प्रजेयं विनशिष्यति

MN DUTT: 06-098-044

पूर्वमेवाहमुक्तो वै विदुरेण महात्मना
दुर्योधनापराधेन प्रजेयं विनशिष्यति

M. N. Dutt: Long before, the high-souled Vidura had told me that through the fault of Duryodhana, the people of the Earth would be rooted out.

BORI CE: 09-002-056

केचिन्न सम्यक्पश्यन्ति मूढाः सम्यक्तथापरे
तदिदं मम मूढस्य तथाभूतं वचः स्म ह

MN DUTT: 06-098-045

केचिन्न सम्यक् पश्यन्ति मूढाः सम्यगवेक्ष्य च
तदिदं मम मूढस्य तथाभूतं वचः स्म तत्

M. N. Dutt: There are some fools that do not see things even though they cașt their eyes on them. Those words of Vidura have proved true in my case.

BORI CE: 09-002-057

यदब्रवीन्मे धर्मात्मा विदुरो दीर्घदर्शिवान्
तत्तथा समनुप्राप्तं वचनं सत्यवादिनः

MN DUTT: 06-098-046

यदब्रवीत् स धर्मात्मा विदुरो दीर्घदर्शिवान्
तत्तथा समनुप्राप्तं वचनं सत्यवादिनः

M. N. Dutt: What the pious Vidura, conversant with the attributes of everything, then said, had proved true, for the words he uttered were nothing but the truth.

BORI CE: 09-002-058

दैवोपहतचित्तेन यन्मयापकृतं पुरा
अनयस्य फलं तस्य ब्रूहि गावल्गणे पुनः

MN DUTT: 06-098-047

दैवोपहतचित्तेन यन्मया न कृतं पुरा
अनयस्य फलं तस्य ब्रूहि गावल्गणे पुनः

M. N. Dutt: Afflicted by fate, I did not then act according to those words. The fruits of that evil course have now appeared. Describe them to me, O son of Gavalgana, once more.

BORI CE: 09-002-059

को वा मुखमनीकानामासीत्कर्णे निपातिते
अर्जुनं वासुदेवं च को वा प्रत्युद्ययौ रथी

MN DUTT: 06-098-048

को वा मुखमनीकानामासीत् कर्णे निपातिते
अर्जुनं वासुदेवं च को वा प्रत्युद्ययौ रथी

M. N. Dutt: Who became the head of our army after Karna's fall? Who was that car-warrior who proceeded against Arjuna and Vasudeva?

BORI CE: 09-002-060

केऽरक्षन्दक्षिणं चक्रं मद्रराजस्य संयुगे
वामं च योद्धुकामस्य के वा वीरस्य पृष्ठतः

MN DUTT: 06-098-049

केऽरक्षन् दक्षिणं चक्रं मद्रराजस्य संयुगे
वामं च योद्धुकामस्य के वा वीरस्य पृष्ठतः

M. N. Dutt: Who were they that protected the right wheel of the ruler of the Madras in battle? Who protected the left wheel of that hero when he went to battle? Who also protected his rear?

BORI CE: 09-002-061

कथं च वः समेतानां मद्रराजो महाबलः
निहतः पाण्डवैः संख्ये पुत्रो वा मम संजय

MN DUTT: 06-098-050

कथं च वः समेतानां मद्रराजो महारथः
निहतः पाण्डवैः संख्ये पुत्रो वा मम संजय

M. N. Dutt: How, when all of you were together, could the mighty king of the Madras, as also my son, be slain, O Sanjaya, by the Pandavas?

BORI CE: 09-002-062

ब्रूहि सर्वं यथातत्त्वं भरतानां महाक्षयम्
यथा च निहतः संख्ये पुत्रो दुर्योधनो मम

MN DUTT: 06-098-051

ब्रूहि सर्वं यथातत्त्वं भरतानां महाक्षयम्
यथा च निहतः संख्ये पुत्रो दुर्योधनो मम

M. N. Dutt: Describe particularly the great destruction of the Bharatas. Tell me how my son Duryodhana fell in battle!

BORI CE: 09-002-063

पाञ्चालाश्च यथा सर्वे निहताः सपदानुगाः
धृष्टद्युम्नः शिखण्डी च द्रौपद्याः पञ्च चात्मजाः

MN DUTT: 06-098-052

पञ्चालानां यथा सर्वे निहताः सपदानुगाः
धृष्टद्युम्नः शिखण्डी च द्रौपद्याः पञ्च चात्मजाः

M. N. Dutt: Tell me how all the Panchalas with their followers and Dhrishtadyumna and Shiklandhin and the five sons of Draupadi, were killed.

BORI CE: 09-002-064

पाण्डवाश्च यथा मुक्तास्तथोभौ सात्वतौ युधि
कृपश्च कृतवर्मा च भारद्वाजस्य चात्मजः

MN DUTT: 06-098-053

पाण्डवाश्च यथा मुक्तास्तथोभौ माधवौ युधि
कृपश्च कृतवर्मा च भारद्वाजस्य चात्मजः

M. N. Dutt: Tell me how the (five) Pandavas and the two Satvatas (viz., Krishna and Satyaki) and Kripa and Kritavarman and Drona's son, have escaped with life.

BORI CE: 09-002-065

यद्यथा यादृशं चैव युद्धं वृत्तं च सांप्रतम्
अखिलं श्रोतुमिच्छामि कुशलो ह्यसि संजय

MN DUTT: 06-098-054

यद् यथा यादृशं चैव युद्धं वृत्तं च साम्प्रतम्
अखिलं श्रोतुमिच्छामि कुशलो ह्यसि संजय

M. N. Dutt: I desire to hear everything about the battle and its nature. You are a skillful narrator. O Sanjaya, tell the everything!'

Home | About | Back to Book 09 Contents | ← Chapter 1 | Chapter 3 →