Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 028

BORI CE: 09-028-001

संजय उवाच
ततः क्रुद्धा महाराज सौबलस्य पदानुगाः
त्यक्त्वा जीवितमाक्रन्दे पाण्डवान्पर्यवारयन्

MN DUTT: 06-125-001

संजय उवाच ततः क्रुद्धा महाराज सौवलस्य पदानुगाः
त्यक्त्वा जीवितमाक्रन्दे पाण्डवान् पर्यवारयन्

M. N. Dutt: Sanjaya said After this, the followers of Subala's son, O king, were worked up with rage. Prepared to sacrifice their lives in that dreadful encounter, they began to oppose the Pandavas.

BORI CE: 09-028-002

तानर्जुनः प्रत्यगृह्णात्सहदेवजये धृतः
भीमसेनश्च तेजस्वी क्रुद्धाशीविषदर्शनः

MN DUTT: 06-125-002

तानर्जुनः प्रत्यगृह्णात् सहदेवजये धृतः
भीमसेनश्च तेजस्वी क्रुद्धाशीविषदर्शनः

M. N. Dutt: Resolved to help Sahadeva in his victory, the energetic Arjuna and Bhimasena, resembling an infuriated venomous serpent, received those warriors.

BORI CE: 09-028-003

शक्त्यृष्टिप्रासहस्तानां सहदेवं जिघांसताम्
संकल्पमकरोन्मोघं गाण्डीवेन धनंजयः

MN DUTT: 06-125-003

शक्त्यृष्टिप्रासहस्तानां सहदेवं जिघांसताम्
संकल्पमकरोन्मोघं गाण्डीवेन धनंजयः

M. N. Dutt: With his Gandiva, Dharianjaya baffled the object of those warrior who, armed with darts and swords and lances, desired to kill Sahadeva.

BORI CE: 09-028-004

प्रगृहीतायुधान्बाहून्योधानामभिधावताम्
भल्लैश्चिच्छेद बीभत्सुः शिरांस्यपि हयानपि

MN DUTT: 06-125-004

संगृहीतायुधान् वाहून् योधानामभिधावताम्
भल्लैश्चिच्छेद बीभत्सुः शिरांस्यपि हयानपि

M. N. Dutt: Vibhatsu, with his broad-headed arrows, cut off the horses, the heads and the arms, with weapons in grasp, of those rushing warriors.

BORI CE: 09-028-005

ते हताः प्रत्यपद्यन्त वसुधां विगतासवः
त्वरिता लोकवीरेण प्रहताः सव्यसाचिना

MN DUTT: 06-125-005

हयाः प्रत्यपद्यन्त वसुधां विगतासवः
चरता लोकवीरेण प्रहताः सव्यसाचिना

M. N. Dutt: The powerful horses of those great heroes, struck by Savyasachin, dropped down on the earth, dead.

BORI CE: 09-028-006

ततो दुर्योधनो राजा दृष्ट्वा स्वबलसंक्षयम्
हतशेषान्समानीय क्रुद्धो रथशतान्विभो

BORI CE: 09-028-007

कुञ्जरांश्च हयांश्चैव पादातांश्च परंतप
उवाच सहितान्सर्वान्धार्तराष्ट्र इदं वचः

BORI CE: 09-028-008

समासाद्य रणे सर्वान्पाण्डवान्ससुहृद्गणान्
पाञ्चाल्यं चापि सबलं हत्वा शीघ्रं निवर्तत

MN DUTT: 06-125-006

ततो दुर्योधनो राजा दृष्ट्वा स्वबलसंक्षयम्
हतशेषान् समानीय क्रुद्धो रथगणान् बहून्
कुञ्जरांश्च हयांश्चैव पादातांश्च समन्ततः
उवाच सहितान् सर्वान् धार्तराष्ट्र इदं वचः
समासाद्य रणे सर्वान् पाण्डवान् ससुहृद्गणान्
पाञ्चाल्यं चापि सबलं हत्वा शघ्रं न्यवर्तत

M. N. Dutt: Beholding that onslaugh of his own soldiers. O lord, King Duryodhana was filled with rage. Collecting the residue of his cars which was still many hundreds in number, as also his elephants and horse and foot, O scorcher of foes, your son said to those warriors:-"Meeting all the Pandavas with their friends and allies, in this battle and the Panchala prince also with his own army and killing them speedily turn back from the field.

BORI CE: 09-028-009

तस्य ते शिरसा गृह्य वचनं युद्धदुर्मदाः
प्रत्युद्ययू रणे पार्थांस्तव पुत्रस्य शासनात्

MN DUTT: 06-125-007

तस्य ते शिरसा गृह्य वचनं युद्धदुर्मदाः
अभ्युद्ययू रणे पार्थांस्तव पुत्रस्य शासनात्

M. N. Dutt: Respectfully obeying that mandate, those invincible warriors proceeded once against the Parthas in that battle.

BORI CE: 09-028-010

तानभ्यापततः शीघ्रं हतशेषान्महारणे
शरैराशीविषाकारैः पाण्डवाः समवाकिरन्

MN DUTT: 06-125-008

तानभ्यापततः शीघ्रं हतशेषान् महारणे
शरैराशीविषाकारैः पाण्डवाः समवाकिरन्

M. N. Dutt: The Pandavas, however, enshrouded with their arrows resembling venomous snakes, all the remnant of the Kaurava army, that thus rushed quickly against them in that dreadful battle. more

BORI CE: 09-028-011

तत्सैन्यं भरतश्रेष्ठ मुहूर्तेन महात्मभिः
अवध्यत रणं प्राप्य त्रातारं नाभ्यविन्दत
प्रतिष्ठमानं तु भयान्नावतिष्ठत दंशितम्

MN DUTT: 06-125-009

तत् सैन्यं भरतश्रेष्ठ मुहूर्तेन महात्मभिः
अवध्यत रणं प्राप्य त्रातारं नाभ्यविन्दत

M. N. Dutt: That army, O Bharata chief, as it came to battle, was in no time killed by those great warriors, for it had no protector.

Corresponding verse not found in BORI CE

MN DUTT: 06-125-010

प्रतिष्ठमानं तु भयान्नावतिष्ठति दंशितम्
अश्वैर्विपरिधावद्भिः सैन्येन रजसा वृते

M. N. Dutt: These horses running hither and thither that were all covered with the dust raised by the army, the cardinal and they subsidiary points of the horizon could not be discerned.

BORI CE: 09-028-012

अश्वैर्विपरिधावद्भिः सैन्येन रजसा वृते
न प्राज्ञायन्त समरे दिशश्च प्रदिशस्तथा

BORI CE: 09-028-013

ततस्तु पाण्डवानीकान्निःसृत्य बहवो जनाः
अभ्यघ्नंस्तावकान्युद्धे मुहूर्तादिव भारत
ततो निःशेषमभवत्तत्सैन्यं तव भारत

BORI CE: 09-028-014

अक्षौहिण्यः समेतास्तु तव पुत्रस्य भारत
एकादश हता युद्धे ताः प्रभो पाण्डुसृञ्जयैः

MN DUTT: 06-125-010

प्रतिष्ठमानं तु भयान्नावतिष्ठति दंशितम्
अश्वैर्विपरिधावद्भिः सैन्येन रजसा वृते

MN DUTT: 06-125-011

न प्राज्ञायन्त समरे दिश: सप्रदिशस्तथा
ततस्तु पाण्डवानीकान्निःसृत्य बहवो जनाः

MN DUTT: 06-125-012

अभ्यघ्नंस्तावकान् युद्धे मुहूदिव भारत
ततो नि:शेषमभवत् तत् सैन्यं तव भारत
अक्षौहिण्यः समेतास्तु तव पुत्रस्य भारत
एकादश हता युद्धे ताः प्रभो पाण्डुसृञ्जयैः

M. N. Dutt: These horses running hither and thither that were all covered with the dust raised by the army, the cardinal and they subsidiary points of the horizon could not be discerned. Coming out of the Pandava army, O Bharata, many warriors killed your soldiers in a moment in that battle. Eleven Akshauhinis, O Bharata, of troops had been collected for your son. All those O lord, were killed by the Pandus and the Srinjayas.

BORI CE: 09-028-015

तेषु राजसहस्रेषु तावकेषु महात्मसु
एको दुर्योधनो राजन्नदृश्यत भृशं क्षतः

MN DUTT: 06-125-013

तेषु राजसहस्रेषु तावकेषु महात्मसु
एको दुर्योधनो राजन्नदृश्यत भृशं क्षतः

M. N. Dutt: Amongst those thousands and thousands of great kings belonging to your party, only Duryodhana now, O king, exceedingly mangled, survives.

BORI CE: 09-028-016

ततो वीक्ष्य दिशः सर्वा दृष्ट्वा शून्यां च मेदिनीम्
विहीनः सर्वयोधैश्च पाण्डवान्वीक्ष्य संयुगे

BORI CE: 09-028-017

मुदितान्सर्वसिद्धार्थान्नर्दमानान्समन्ततः
बाणशब्दरवांश्चैव श्रुत्वा तेषां महात्मनाम्

BORI CE: 09-028-018

दुर्योधनो महाराज कश्मलेनाभिसंवृतः
अपयाने मनश्चक्रे विहीनबलवाहनः

MN DUTT: 06-125-014

ततो वीक्ष्य दिशः सर्वा दृष्ट्वा शून्यां च मेदिनीम्
विहीनः सर्वयोधैश्च पाण्डवान् वीक्ष्य संयुगे
मुदितान् सर्वतः सिद्धान् नर्दमानान् समन्ततः
बाणशब्दरवांश्चैव श्रुत्वा तेषां महात्मनाम्
दुर्योधनो महाराज कश्मलेनाभिसंवृतः
अपयाने मनश्चक्रे विहीनबलवाहनः

M. N. Dutt: Looking on all sides and seeing the earth vacant, himself deprived all his troops while the Pandavas were joyously roaring aloud for the fulfillment of all their objects, Duryodhana, O king, unable to bear the sound of arrows discharged by those great heroes, became stupefied. Deprived of troops and animals, he made up his mind to fly from the field.

BORI CE: 09-028-019

धृतराष्ट्र उवाच
निहते मामके सैन्ये निःशेषे शिबिरे कृते
पाण्डवानां बलं सूत किं नु शेषमभूत्तदा
एतन्मे पृच्छतो ब्रूहि कुशलो ह्यसि संजय

MN DUTT: 06-125-015

धृतराष्ट्र उवाच निहते मामके सैन्ये निःशेषे शिबिरे कृते
पाण्डवानां बले सूतं किं नु शेषमभूत् तदा

M. N. Dutt: Dhritarashtra said When my soldiers were killed and our camp made entirely empty, what was the strength. O Suta, of the remnant the Pandavas army? 1 desire of know this. Therefore, tell me O Sanjaya, for you are a skillful narrator.

BORI CE: 09-028-020

यच्च दुर्योधनो मन्दः कृतवांस्तनयो मम
बलक्षयं तथा दृष्ट्वा स एकः पृथिवीपतिः

MN DUTT: 06-125-016

एतन्मे पृच्छतो ब्रूहि कुशलो ह्यसि संजय
यच दुर्योधनो मन्दः कृतवांस्तनयो मम
बलक्षयं तथा दृष्ट्वा स एकः पृथिवीपतिः

M. N. Dutt: Tell me also, O Sanjaya, that which was done by my son, the wicked Duryodhana, that king of the earth, the sole survivor of so many men, when he saw his army entirely destroyed.

BORI CE: 09-028-021

संजय उवाच
रथानां द्वे सहस्रे तु सप्त नागशतानि च
पञ्च चाश्वसहस्राणि पत्तीनां च शतं शताः

BORI CE: 09-028-022

एतच्छेषमभूद्राजन्पाण्डवानां महद्बलम्
परिगृह्य हि यद्युद्धे धृष्टद्युम्नो व्यवस्थितः

MN DUTT: 06-125-017

संजय उवाच स्थानां द्वे सहस्रे तु सप्त नागशतानि च
पञ्च चाश्वसहस्राणि पत्तीनां च शतं शताः
एतच्छेषमभूद् राजन् पाण्डवानां महद् बलम्
परिगृह्य हि यद् युद्धे धृष्टद्युम्नो व्यवस्थितः

M. N. Dutt: Sanjaya continued Two thousand cars, hundred elephants, five thousand horse and ten thousand foot-soldiers was the remnant, O king, of the mighty army of the Pandavas. Looking after this army Dhrishtadyumna waited in that battle.

BORI CE: 09-028-023

एकाकी भरतश्रेष्ठ ततो दुर्योधनो नृपः
नापश्यत्समरे कंचित्सहायं रथिनां वरः

MN DUTT: 06-125-018

एकाकी भरतश्रेष्ठ ततो दुर्योधनो नृपः
नापश्यत् समरे कंचित् सहायं रथिनां वरः

M. N. Dutt: Meanwhile, O chief of the Bharatas, king Duryodhana, that best of car-warriors, did not find a single warrior on his side.

BORI CE: 09-028-024

नर्दमानान्परांश्चैव स्वबलस्य च संक्षयम्
हतं स्वहयमुत्सृज्य प्राङ्मुखः प्राद्रवद्भयात्

MN DUTT: 06-125-019

नर्दमानान् परान् दृष्ट्वा स्वबलस्य संक्षयम्
तथा दृष्ट्वा महाराज एकः स पृथिवीपतिः
हतं स्वहयमुत्सृज्य प्राङ्मुखः प्राद्रवद् भयात्

M. N. Dutt: Seeing his enemies roaring aloud and the destruction of his own army, that lord of earth Duryodhana, without a comrade, left off his seven slain horse and fled from the field with face turned eastwards.

BORI CE: 09-028-025

एकादशचमूभर्ता पुत्रो दुर्योधनस्तव
गदामादाय तेजस्वी पदातिः प्रस्थितो ह्रदम्

MN DUTT: 06-125-020

एकादशचमूभर्ता पुत्रो दुर्योधनस्तव
गदामादाय तेजस्वी पदातिः प्रस्थितो हृदम्

M. N. Dutt: That lord of eleven Akshauhinis, viz., the energetic Duryodhana, taking up his mace, fled on foot towards a lake.

BORI CE: 09-028-026

नातिदूरं ततो गत्वा पद्भ्यामेव नराधिपः
सस्मार वचनं क्षत्तुर्धर्मशीलस्य धीमतः

BORI CE: 09-028-027

इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा
महद्वैशसमस्माकं क्षत्रियाणां च संयुगे

BORI CE: 09-028-028

एवं विचिन्तयानस्तु प्रविविक्षुर्ह्रदं नृपः
दुःखसंतप्तहृदयो दृष्ट्वा राजन्बलक्षयम्

MN DUTT: 06-125-021

नातिदूरं ततो गत्वा पद्भ्यामेव नराधिपः
सस्मार वचनं क्षत्तुर्धर्मशीलस्य धीमतः
इदं नूनं महाप्राज्ञो विदुरो दृष्ट्वान् पुरा
महद् वैशसमस्माकं क्षत्रियाणां च संयुगे
एवं विचिन्तयानस्तु प्रविविक्षुर्हदं नृपः
दुःखसंतप्तहृदयो दृष्ट्वा राजन् बलक्षयम्

M. N. Dutt: Before he had proceeded far on foot, the king remembered the words of the intelligent and virtuous Vidura. "Forsooth, this had been foreseen by the wise Vidura viz., this great destruction of Kshatriyas and of ourselves in battle.” Reflecting on this, the king, with heart burning in grief at having seen the extermination of his army, desired to go into the depths of that lake.

BORI CE: 09-028-029

पाण्डवाश्च महाराज धृष्टद्युम्नपुरोगमाः
अभ्यधावन्त संक्रुद्धास्तव राजन्बलं प्रति

MN DUTT: 06-125-022

पाण्डवास्तु महाराज धृष्टद्युम्नपुरोगमाः
अभ्यद्रवन्त संक्रुद्धास्तव राजन् बलं प्रति

M. N. Dutt: The Pandavas, O king, with Dhrishtadyumna at their head, worked up with anger, rushed against the residue of your army.

BORI CE: 09-028-030

शक्त्यृष्टिप्रासहस्तानां बलानामभिगर्जताम्
संकल्पमकरोन्मोघं गाण्डीवेन धनंजयः

MN DUTT: 06-125-023

शक्त्वृष्टिप्रासहन्तानां बलनामभिगर्जताम्
शंकल्पमकरोन्मोघं गाण्डीवेन धनंजयः

M. N. Dutt: With his Gandiva, Dhananjaya baffled the object of the Kaurava troops, who, armed with darts and swords and {ances, were crying aloud.

BORI CE: 09-028-031

तान्हत्वा निशितैर्बाणैः सामात्यान्सह बन्धुभिः
रथे श्वेतहये तिष्ठन्नर्जुनो बह्वशोभत

MN DUTT: 06-125-024

तान् हत्वा निशितैर्वाणैः सामात्यान् सह बन्धुभिः
रथे श्वेतहये तिष्ठन्नर्जुनो बह्वशोभत

M. N. Dutt: Having, with his sharp arrows, killed those troops with allies and relatives, Arjuna, as he stood on his car having white horses yoked to it, shone highly beautiful.

BORI CE: 09-028-032

सुबलस्य हते पुत्रे सवाजिरथकुञ्जरे
महावनमिव छिन्नमभवत्तावकं बलम्

MN DUTT: 06-125-025

सुबलस्य हते पुत्रे सवाजिरथकुञ्जरे
महावनमिव च्छिन्नमभवत् तावकं बलम्

M. N. Dutt: Upon the death of Subala's on along with horse, cars and elephants, your army looked like a large forest divested by a storm.

BORI CE: 09-028-033

अनेकशतसाहस्रे बले दुर्योधनस्य ह
नान्यो महारथो राजञ्जीवमानो व्यदृश्यत

BORI CE: 09-028-034

द्रोणपुत्रादृते वीरात्तथैव कृतवर्मणः
कृपाच्च गौतमाद्राजन्पार्थिवाच्च तवात्मजात्

MN DUTT: 06-125-026

अनेकशतसाहस्र बले दुर्योधनस्य ह
नान्यो महारथो राजन् जीवमानो व्यदृश्यत
द्रोणपुत्रादृते वीरात् तथैव कृतवर्मणः
कृपाच गौतमाद् राजन् पार्थिवाच तवात्मजात्

M. N. Dutt: In Duryodhana's army then, O monarch, which had many hundred thousands of warriors, not one single car-warrior was alive, save the heroic son of Drona and Kritavarman and Kripa the son of Gotama, the lord of earth viz., your son.

BORI CE: 09-028-035

धृष्टद्युम्नस्तु मां दृष्ट्वा हसन्सात्यकिमब्रवीत्
किमनेन गृहीतेन नानेनार्थोऽस्ति जीवता

MN DUTT: 06-125-027

धृष्टद्युम्नस्तु मां दृष्ट्वा हसन् सात्यकिमब्रवीत्
किमनेन गृहीतेन नानेनार्थोऽस्ति जीवता

M. N. Dutt: Seeing me, Dhrishtadyumna, laughingly addressed Satyaki, saying-What is the use of seizing the man. We will gain nothing by keeping him alive.

BORI CE: 09-028-036

धृष्टद्युम्नवचः श्रुत्वा शिनेर्नप्ता महारथः
उद्यम्य निशितं खड्गं हन्तुं मामुद्यतस्तदा

MN DUTT: 06-125-028

धृष्टद्युम्नवचः श्रुत्वा शिनेर्नप्ता महारथः
उद्यम्य निशितं खड्गं हन्तुं मामुद्यतस्तदा

M. N. Dutt: Hearing these words of Dhrishtadyumna, the grandson of Shini, that great car-warrior, raising up his sharp sword, was ready to kill me.

BORI CE: 09-028-037

तमागम्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत्
मुच्यतां संजयो जीवन्न हन्तव्यः कथंचन

MN DUTT: 06-125-029

तमागम्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत्
मुच्यता संजयो जीवन्न हन्तव्यः कथंचन

M. N. Dutt: Just at the neck of time the wise Vyasa, coming there, said-Let Sanjaya be sent away alive. On no account he should be killed.

BORI CE: 09-028-038

द्वैपायनवचः श्रुत्वा शिनेर्नप्ता कृताञ्जलिः
ततो मामब्रवीन्मुक्त्वा स्वस्ति संजय साधय

MN DUTT: 06-125-030

द्वैपायनवचः श्रुत्वा शिनेर्नप्ता कृताञ्जलिः
ततो मामब्रवीन्मुक्त्वा स्वस्ति संजय साधय

M. N. Dutt: Hearing these words of Vyasa, the grandson of Shini joined his hands and then setting me free, said to me-Peace to you, O Sanjaya, you may go away.

BORI CE: 09-028-039

अनुज्ञातस्त्वहं तेन न्यस्तवर्मा निरायुधः
प्रातिष्ठं येन नगरं सायाह्ने रुधिरोक्षितः

MN DUTT: 06-125-031

अनुज्ञातस्त्वहं तेन न्यस्तवर्मा निरायुधः
प्रातिष्ठं येन नगरं सायढे रुधिरोक्षितः

M. N. Dutt: Permitted by him, myself then putting off my armour and surrendering my weapons, started in the evening for the city, my limbs covered with blood.

BORI CE: 09-028-040

क्रोशमात्रमपक्रान्तं गदापाणिमवस्थितम्
एकं दुर्योधनं राजन्नपश्यं भृशविक्षतम्

MN DUTT: 06-125-032

क्रोशमात्रमपक्रान्तं गदापाणिमवस्थितम्
एकं दुर्योधनं राजन्नपश्यं भृशविक्षतम्

M. N. Dutt: After I had come about two miles O king I beheld Duryodhana, standing alone, mace in hand and greatly wounded.

BORI CE: 09-028-041

स तु मामश्रुपूर्णाक्षो नाशक्नोदभिवीक्षितुम्
उपप्रैक्षत मां दृष्ट्वा तदा दीनमवस्थितम्

MN DUTT: 06-125-033

स तु मामश्रुपूर्णाक्षो नाशक्नोदभिवीक्षितुम्
उपप्रैक्षत मां दृष्ट्वा तथा दीनमवस्थितम्

M. N. Dutt: His eyes were full of tears and, therefore, he could not see me. I stood depressed before him. He saw me but could not recognise me.

BORI CE: 09-028-042

तं चाहमपि शोचन्तं दृष्ट्वैकाकिनमाहवे
मुहूर्तं नाशकं वक्तुं किंचिद्दुःखपरिप्लुतः

MN DUTT: 06-125-034

तं चाहमपि शोचन्तं दृष्ट्वैकाकिनमाहवे
मुहूर्तं नाशकं वक्तुमतिदुःखपरिप्लुतः

M. N. Dutt: Beholding him standing alone on the field, I also, laden with grief could not speak a single word for some time.

BORI CE: 09-028-043

ततोऽस्मै तदहं सर्वमुक्तवान्ग्रहणं तदा
द्वैपायनप्रसादाच्च जीवतो मोक्षमाहवे

MN DUTT: 06-125-035

ततोऽस्मै तदहं सर्वमुक्तवान् ग्रहणं तदा
द्वैपायनप्रसादाच जीवतो मोक्षमाहवे

M. N. Dutt: Then I described to him everything about my own capture and my release by the favour of Vyasa.

BORI CE: 09-028-044

मुहूर्तमिव च ध्यात्वा प्रतिलभ्य च चेतनाम्
भ्रातॄंश्च सर्वसैन्यानि पर्यपृच्छत मां ततः

MN DUTT: 06-125-036

स मुहूर्तमिव ध्यात्वा प्रतिलभ्य च चेतनाम्
भ्रातूंश्च सर्वसैन्यानि पर्यपृच्छत मां ततः

M. N. Dutt: Having reflected for a moment and regained his consciousness he enquired of me after his brother and his soldiers.

BORI CE: 09-028-045

तस्मै तदहमाचक्षं सर्वं प्रत्यक्षदर्शिवान्
भ्रातॄंश्च निहतान्सर्वान्सैन्यं च विनिपातितम्

MN DUTT: 06-125-037

तस्मै तदहमाचक्षे सर्वं प्रत्यक्षदर्शिवान्
भ्रातंश्च निहतान् सर्वान् सैन्यं च विनिपातितम्

M. N. Dutt: I had seen everything with my eyes and therefore, told him everything viz., that his brothers had all been killed and that his entire army destroyed.

BORI CE: 09-028-046

त्रयः किल रथाः शिष्टास्तावकानां नराधिप
इति प्रस्थानकाले मां कृष्णद्वैपायनोऽब्रवीत्

MN DUTT: 06-125-038

त्रयः किल रथाः शिष्टास्तावकानां नराधिप
इति प्रस्थानकाले मां कृष्णद्वैपायनोऽब्रवीत्

M. N. Dutt: I told the king that we had that time only three car-warriors left alive, for Vedavyasa told me so when I set out (froin the Pandaya camp).

BORI CE: 09-028-047

स दीर्घमिव निःश्वस्य विप्रेक्ष्य च पुनः पुनः
अंसे मां पाणिना स्पृष्ट्वा पुत्रस्ते पर्यभाषत

BORI CE: 09-028-048

त्वदन्यो नेह संग्रामे कश्चिज्जीवति संजय
द्वितीयं नेह पश्यामि ससहायाश्च पाण्डवाः

MN DUTT: 06-125-039

स दीर्घमिव निःश्वस्य प्रत्यवेक्ष्य पुनः पुनः
असौ मां पाणिना स्पृष्ट्वा पुत्रस्ते पर्यभाषत
त्वदन्यो नेह संग्रामे कश्चिज्जीवति संजय
द्वितीयं नेह पश्यामि ससहायाश्च पाण्डवाः

M. N. Dutt: Sighing heavily and looking repeatedly at me, your son touched me with his hand and said-"Save you, O Sanjaya, no one else is alive, amongst those engaged in this battle. See there is no one on my side, while the Pandavas have their allies living.

BORI CE: 09-028-049

ब्रूयाः संजय राजानं प्रज्ञाचक्षुषमीश्वरम्
दुर्योधनस्तव सुतः प्रविष्टो ह्रदमित्युत

MN DUTT: 06-125-040

ब्रूयाः संजय राजानं प्रज्ञाचक्षुषमीश्वरम्
दुर्योधनस्तव सुतः प्रविष्टो हृदमित्युत

M. N. Dutt: Say, O Sanjaya, to the blind king Dhritarashtra, that his son Duryodhana has entered into a lake.

BORI CE: 09-028-050

सुहृद्भिस्तादृशैर्हीनः पुत्रैर्भ्रातृभिरेव च
पाण्डवैश्च हृते राज्ये को नु जीवति मादृशः

MN DUTT: 06-125-041

सुहृद्धिस्तादृशै_नः पुत्रैर्धातृभिरेव च
पाण्डवैश्च हृते राज्ये को नु जीवेत मादृशः

M. N. Dutt: Shorn of friends, deprived of sons and brothers and seeing his kingdom taken by the Pandavas who is there like me that would desire to live.

BORI CE: 09-028-051

आचक्षेथाः सर्वमिदं मां च मुक्तं महाहवात्
अस्मिंस्तोयह्रदे सुप्तं जीवन्तं भृशविक्षतम्

MN DUTT: 06-125-042

आचक्षीथाः सर्वमिदं मां च मुक्तं महाहवात्
, अस्मिंस्तोयह्रदे गुप्तं जीवन्तं भृशविक्षतम्

M. N. Dutt: Say all this to the king and tell him further that I have escaped with life from that dreadful battle and that, alive, though exceedingly mangled, I shall live within the lake."

BORI CE: 09-028-052

एवमुक्त्वा महाराज प्राविशत्तं ह्रदं नृपः
अस्तम्भयत तोयं च मायया मनुजाधिपः

MN DUTT: 06-125-043

एवमुक्त्वा महाराज प्राविशत् तं महाह्रदम्
अस्तम्भयत तोयं च मायया मनुजाधिपः

M. N. Dutt: Saying this to me, O king, the king, entered that lake. By his power of illusion king Duryodhana charmed the waters of the lake, making room for him.

BORI CE: 09-028-053

तस्मिन्ह्रदं प्रविष्टे तु त्रीन्रथाञ्श्रान्तवाहनान्
अपश्यं सहितानेकस्तं देशं समुपेयुषः

MN DUTT: 06-125-044

तस्मिन् ह्रदं प्रविष्टे तु त्रीन् रथान् श्रान्तवाहनान्
अपश्यं सहितानेकस्तं देशं समुपेयुधः

M. N. Dutt: After he had entered that lake, myself, without anybody on my side, saw those three car-warriors coming together there with their tired animals.

BORI CE: 09-028-054

कृपं शारद्वतं वीरं द्रौणिं च रथिनां वरम्
भोजं च कृतवर्माणं सहिताञ्शरविक्षतान्

MN DUTT: 06-125-045

कृपं शारद्वतं वीरं द्रौणिं च रथिनां वरम्
भोजं च कृतवर्माणं सहिताशरविक्षतान्

M. N. Dutt: They were Kripa, the son of Saradvat and the heroic Ashvatthaman, that best of carwarriors and Kritavarman of Bhoja's race. Wounded with arrows, all of them came together there.

BORI CE: 09-028-055

ते सर्वे मामभिप्रेक्ष्य तूर्णमश्वानचोदयन्
उपयाय च मामूचुर्दिष्ट्या जीवसि संजय

MN DUTT: 06-125-046

ते सर्वे मामभिप्रेक्ष्य तूर्णमश्वाननोदयन्
उपायाय तु मामूचुर्दिष्ट्या जीवसि संजय

M. N. Dutt: Seeing me, they all urged their horses to greater speed and coming up to me, said-By good luck, O Sanjaya, you are still alive.

BORI CE: 09-028-056

अपृच्छंश्चैव मां सर्वे पुत्रं तव जनाधिपम्
कच्चिद्दुर्योधनो राजा स नो जीवति संजय

MN DUTT: 06-125-047

अपृच्छंश्चैव मां सर्वे पुत्रं तव जनाधिपम्
कच्चिद् दुर्योधनो राजा स नो जीवति संजय

M. N. Dutt: All of them then enquired after your son, saying—"Is our king Duryodhana still alive, O Sanjaya?"

BORI CE: 09-028-057

आख्यातवानहं तेभ्यस्तदा कुशलिनं नृपम्
तच्चैव सर्वमाचक्षं यन्मां दुर्योधनोऽब्रवीत्
ह्रदं चैवाहमाचष्ट यं प्रविष्टो नराधिपः

MN DUTT: 06-125-048

आख्यातवानहं तेभ्यस्तदा कुशलिनं नृपम्
तचैव सर्वमाचक्षं यन्मां दुर्योधनोऽब्रवीत्
ह्रदं चैवाहमाचक्षं यं प्रविष्टो नराधिपः

M. N. Dutt: I then told them that the king was physically well. I also related to them everything that Duryodhana had said to me. I also pointed out to them the lake where the king had entered.

BORI CE: 09-028-058

अश्वत्थामा तु तद्राजन्निशम्य वचनं मम
तं ह्रदं विपुलं प्रेक्ष्य करुणं पर्यदेवयत्

BORI CE: 09-028-059

अहो धिङ्न स जानाति जीवतोऽस्मान्नराधिपः
पर्याप्ता हि वयं तेन सह योधयितुं परान्

MN DUTT: 06-125-049

अश्वत्थामा तु तद् राजन् निशम्य वचनं मम
तं ह्रदं विपुलं प्रेक्ष्य करुणं पर्यदेवयत्
अहो धिक् स न जानाति जीवतोऽस्मान् नराधिपः
६१ पर्याप्ता हि वयं तेन सहं योधयितुं परान्

M. N. Dutt: O king, having heard those words, then Ashvatthaman looked at that extensive lake and began to wail in grief, saying, "Alas, Alas, the king knew not that we are still alive! With him amongst us, we are still quite competent to fight with our enemies."

BORI CE: 09-028-060

ते तु तत्र चिरं कालं विलप्य च महारथाः
प्राद्रवन्रथिनां श्रेष्ठा दृष्ट्वा पाण्डुसुतान्रणे

MN DUTT: 06-125-050

ते त तत्र चिरं कालं विलय न महारथाः
प्राद्रवन् रथिनां श्रेष्ठा दृष्ट्वा पाण्डुसुतान् रणे

M. N. Dutt: Having wept there for a long time, those great car-warriors fled away seeing the sons of Pandu.

BORI CE: 09-028-061

ते तु मां रथमारोप्य कृपस्य सुपरिष्कृतम्
सेनानिवेशमाजग्मुर्हतशेषास्त्रयो रथाः

MN DUTT: 06-125-051

ते तु मां रथमारोप्य कृपस्य सुपरिष्कृतम्
सेनानिवेशमाजग्मुर्हतशेषास्त्रयो स्थाः

M. N. Dutt: Those three car-warriors, the remnant of our army, took me up on the well-adorned car of Kripa and then set out for the Kuru camp.

BORI CE: 09-028-062

तत्र गुल्माः परित्रस्ताः सूर्ये चास्तमिते सति
सर्वे विचुक्रुशुः श्रुत्वा पुत्राणां तव संक्षयम्

MN DUTT: 06-125-052

तत्र गुल्मा: परित्रस्ताः सूर्ये चास्तमिते सति
सर्वे विचुक्रुशुः श्रुत्वा पुत्राणां तव संक्षयम्

M. N. Dutt: The sun had set a little before. Learning that all your sons had been killed the troops, forming the outposts of the camp, wept aloud.

BORI CE: 09-028-063

ततो वृद्धा महाराज योषितां रक्षणो नराः
राजदारानुपादाय प्रययुर्नगरं प्रति

MN DUTT: 06-125-053

ततो वृद्धा महाराज योषितां रक्षिणो नराः
राजदारानुपादाय प्रययुनगरं प्रति

M. N. Dutt: Then, O king, the old men, that had been engaged to look after the ladies of the royal household, set out for the city, taking the princesses after them.

BORI CE: 09-028-064

तत्र विक्रोशतीनां च रुदतीनां च सर्वशः
प्रादुरासीन्महाञ्शब्दः श्रुत्वा तद्बलसंक्षयम्

MN DUTT: 06-125-054

तत्र विक्रोशमानानां रुदतीनां च सर्वशः
प्रादुरासीन्महाशब्दः श्रुत्वा तद् बलसंक्षयम्

M. N. Dutt: The attendants and ladies wept aloud when they heard of the destruction of the whole army.

BORI CE: 09-028-065

ततस्ता योषितो राजन्क्रन्दन्त्यो वै मुहुर्मुहुः
कुरर्य इव शब्देन नादयन्त्यो महीतलम्

MN DUTT: 06-125-055

ततस्ता योषितो राजन् क्रन्दन्त्यो वै मुहुर्मुहुः
कुरर्य इव शब्देन नादयन्त्यो महीतलम्

M. N. Dutt: O king, crying ceaselessly, the women caused the earth to resound with their voices like a warm of she-ospreys.

BORI CE: 09-028-066

आजघ्नुः करजैश्चापि पाणिभिश्च शिरांस्युत
लुलुवुश्च तदा केशान्क्रोशन्त्यस्तत्र तत्र ह

MN DUTT: 06-125-056

आजघ्नुः करजैश्चापि पाणिभिश्च शिरांस्युत
लुलुचुश्च तदा केशान् क्रोशत्यस्तत्र तत्र ह

M. N. Dutt: They tore their bodies with their nails and struck their heads with their hands and loosened their braids, crying all the while aloud.

BORI CE: 09-028-067

हाहाकारविनादिन्यो विनिघ्नन्त्य उरांसि च
क्रोशन्त्यस्तत्र रुरुदुः क्रन्दमाना विशां पते

MN DUTT: 06-125-057

हाहाकारविनादिन्यो विनिघ्नन्त्य उरांसि च
शोचन्त्यस्तत्र रुरुदुः क्रन्दमाना विशाम्पते

M. N. Dutt: Filling the sky with exclamations of grief and beating their breasts, they cried aloud and wept, O king.

BORI CE: 09-028-068

ततो दुर्योधनामात्याः साश्रुकण्ठा भृशातुराः
राजदारानुपादाय प्रययुर्नगरं प्रति

MN DUTT: 06-125-058

ततो दुर्योधनामात्याः साश्रुकण्ठा भृशातुराः
राजदारानुपादाय प्रययुर्नगरं प्रति

M. N. Dutt: Then the friends of Duryodhana, deeply afflicted and their voice suppressed by their tears, started for the city, taking the royal ladies with them.

BORI CE: 09-028-069

वेत्रजर्झरहस्ताश्च द्वाराध्यक्षा विशां पते
शयनीयानि शुभ्राणि स्पर्ध्यास्तरणवन्ति च
समादाय ययुस्तूर्णं नगरं दाररक्षिणः

MN DUTT: 06-125-059

वेत्रव्यासक्तहस्ताश्च द्वाराध्यक्षा विशाम्पते
शयनीयानि शुभ्राणि स्पास्तरणवन्ति च

M. N. Dutt: The camp-guards quickly fled towards the city, taking with them many white beds covered with rich sheets.

BORI CE: 09-028-070

आस्थायाश्वतरीयुक्तान्स्यन्दनानपरे जनाः
स्वान्स्वान्दारानुपादाय प्रययुर्नगरं प्रति

MN DUTT: 06-125-060

समादाय ययुस्तूर्णं नगरं दाररक्षिणः
आस्थायाश्वतरीयुक्तान् स्यन्दनानपरे पुनः
स्वान् स्वान् दारानुपादाय प्रययुनगरं प्रति

M. N. Dutt: Others, Placing their wives on cars drawn my mules, set out for the city.

BORI CE: 09-028-071

अदृष्टपूर्वा या नार्यो भास्करेणापि वेश्मसु
ददृशुस्ता महाराज जना यान्तीः पुरं प्रति

MN DUTT: 06-125-061

अदृष्टपूर्वा या नार्यो भास्करेणापि वेश्मसु
ददृशुस्ता महाराज जना याताः पुरं प्रति

M. N. Dutt: Those ladies, O king, who were not before seen even by the sun, were not, as they started for the city, exposed to the view of the common people.

BORI CE: 09-028-072

ताः स्त्रियो भरतश्रेष्ठ सौकुमार्यसमन्विताः
प्रययुर्नगरं तूर्णं हतस्वजनबान्धवाः

MN DUTT: 06-125-062

ताः स्त्रियो भरतश्रेष्ठ सौकुमार्यसमन्विताः
प्रययुर्नगरं तूर्णं हतस्वजनबान्धवाः

M. N. Dutt: Those women, O head of the Bharatas, who were very delicate, now proceeded quickly towards the city, having lost their dear ones and kinsmen.

BORI CE: 09-028-073

आ गोपालाविपालेभ्यो द्रवन्तो नगरं प्रति
ययुर्मनुष्याः संभ्रान्ता भीमसेनभयार्दिताः

MN DUTT: 06-125-063

आलोपालाविपालेभ्यो द्रवन्तो नगरं प्रति
ययुर्मनुष्याः सम्भ्रान्ता भीमसेनभयार्दिताः

M. N. Dutt: The very cowherds and shepherds and common men, stricken with panic for the fear of Bhimasena, fled towards the city.

BORI CE: 09-028-074

अपि चैषां भयं तीव्रं पार्थेभ्योऽभूत्सुदारुणम्
प्रेक्षमाणास्तदान्योन्यमाधावन्नगरं प्रति

MN DUTT: 06-125-064

अपि चैषां भयं तीव्र पार्थेभ्योऽभूत् सुदारुणम्
प्रेक्षमाणास्तदान्योन्यमाधावनगरं प्रति

M. N. Dutt: They were also filled with a great fear of the Parthas. Looking at one another, all of them fled towards the city.

BORI CE: 09-028-075

तस्मिंस्तदा वर्तमाने विद्रवे भृशदारुणे
युयुत्सुः शोकसंमूढः प्राप्तकालमचिन्तयत्

MN DUTT: 06-125-065

तस्मिंस्तथा वर्तमाने विद्रवे भृशदारुणे
युयुत्सुः शोकसम्मूढः प्राप्तकालमचिन्तयत्

M. N. Dutt: During that general flight accompanied with fear, Yuyutsu, beside himself with grief, thought upon what he should do under the present circumstances.

BORI CE: 09-028-076

जितो दुर्योधनः संख्ये पाण्डवैर्भीमविक्रमैः
एकादशचमूभर्ता भ्रातरश्चास्य सूदिताः
हताश्च कुरवः सर्वे भीष्मद्रोणपुरःसराः

MN DUTT: 06-125-066

जितो दुर्योधनः संख्ये पाण्डवैर्भीमविक्रमैः
एकादशचमूभर्ता भ्रातरश्चास्य सूदिताः

M. N. Dutt: Duryodhana has been defeated in battle by the powerful Pandavas. He had eleven Akshauhinis of soldiers under hiin. All his brothers have been killed.

Corresponding verse not found in BORI CE

MN DUTT: 06-125-067

हताश्च कुरवः सर्वे भीष्मद्रोणपुरःसराः
अहमेको विमुक्तस्तु भाग्ययोगाद् यदृच्छया

M. N. Dutt: All the Kauravas, led by Bhishma and Drona, have died. By good luck, only I have been saved.

BORI CE: 09-028-077

अहमेको विमुक्तस्तु भाग्ययोगाद्यदृच्छया
विद्रुतानि च सर्वाणि शिबिराणि समन्ततः

MN DUTT: 06-125-067

हताश्च कुरवः सर्वे भीष्मद्रोणपुरःसराः
अहमेको विमुक्तस्तु भाग्ययोगाद् यदृच्छया

MN DUTT: 06-125-068

विदूतानि च सर्वाणि शिविराणि समन्ततः
इतस्तत: पलायन्ते हतनाथा हतौजसः

M. N. Dutt: All the Kauravas, led by Bhishma and Drona, have died. By good luck, only I have been saved. All those that were in the Kuru camp have fled. Alas, dispirited and helpless they are flying on all sides.

Corresponding verse not found in BORI CE

MN DUTT: 06-125-069

अदृष्टपूर्वा दुःखार्ता भयव्याकुललोचनाः
हरिणा इव वित्रस्ता वीक्षमाणा दिशो दशः

M. N. Dutt: Such a spectacle had never been witnessed before. Assailed with sorrow, with eyes anxious in fear, they are flying away on all directions like a herd of deer looking at one another.

BORI CE: 09-028-078

दुर्योधनस्य सचिवा ये केचिदवशेषिताः
राजदारानुपादाय व्यधावन्नगरं प्रति

MN DUTT: 06-125-070

दुर्योधनस्य सचिवा ये केचिदवशेषिताः
राजदारानुपादाय प्रययुनगरं प्रति

M. N. Dutt: Amongst the counsellors of Duryodhana those, that are yet alive, have fled towards the city, taking with them the royal ladies.

BORI CE: 09-028-079

प्राप्तकालमहं मन्ये प्रवेशं तैः सहाभिभो
युधिष्ठिरमनुज्ञाप्य भीमसेनं तथैव च

MN DUTT: 06-125-071

प्राप्तकालमहं मन्ये प्रवेश तैः सह प्रभुम्
युधिष्ठिरमनुज्ञाय वासुदेवं तथैव च
एतम) महाबाहुरुभयो:स न्यवेदयत्

M. N. Dutt: I think, O lord, that the time has appeared when I also should enter the city with them, after taking the permission of Yudhishthira and Vasudeva. For this purpose that powerful prince appeared before both those heroes.

BORI CE: 09-028-080

एतमर्थं महाबाहुरुभयोः स न्यवेदयत्
तस्य प्रीतोऽभवद्राजा नित्यं करुणवेदिता
परिष्वज्य महाबाहुर्वैश्यापुत्रं व्यसर्जयत्

MN DUTT: 06-125-072

तस्य प्रीतोऽभवद् राजा नित्यं करुणवेदिता
परिष्वज्य महाबाहुर्वैश्यापुत्रं व्यसर्जयत्

M. N. Dutt: King Yudhishthira, who is always kind,। became highly pleased with him. The powerful Pandava embraced that child of a Vaishya mother and sent him away affectionately.

BORI CE: 09-028-081

ततः स रथमास्थाय द्रुतमश्वानचोदयत्
असंभावितवांश्चापि राजदारान्पुरं प्रति

MN DUTT: 06-125-073

ततः स रथमास्थाय दुतमश्वानचोदयत्
संवाहयितवांश्चापि राजदारान् पुरं प्रति

M. N. Dutt: Getting upon his own car, he urged on his horse. He then looked after the departure of the ladies of the royal seraglio for the city.

BORI CE: 09-028-082

तैश्चैव सहितः क्षिप्रमस्तं गच्छति भास्करे
प्रविष्टो हास्तिनपुरं बाष्पकण्ठोऽश्रुलोचनः

MN DUTT: 06-125-074

तैश्चैव सहित: क्षिप्रमस्तं गच्छति भास्करे
प्रविष्टो हास्तिनपुरं बाष्पकण्ठोऽश्रुलोचनः

M. N. Dutt: The sun was setting. With those ladies, Yuyutsu entered the city of Hastinapur, with tearful eyes and with voice suppressed in grief.

BORI CE: 09-028-083

अपश्यत महाप्राज्ञं विदुरं साश्रुलोचनम्
राज्ञः समीपान्निष्क्रान्तं शोकोपहतचेतसम्

MN DUTT: 06-125-075

अपश्यत महाप्राज्ञं विदुरं साश्रुलोचनम्
राज्ञः समीयान्निष्क्रान्तं शोकोपहतचेतसम्

M. N. Dutt: He then saw the highly wise Vidura sitting with tearful eyes. He had come away from Dhritarashtra, his heart possessed by great sorrow.

BORI CE: 09-028-084

तमब्रवीत्सत्यधृतिः प्रणतं त्वग्रतः स्थितम्
अस्मिन्कुरुक्षये वृत्ते दिष्ट्या त्वं पुत्र जीवसि

MN DUTT: 06-125-076

तमब्रवीत् सत्यधृतिः प्रणतं त्वग्रतः स्थितम्
दिष्ट्या कुरुक्षये वृत्ते अस्मिस्त्वं पुत्र जीवसि

M. N. Dutt: Saluting Vidura, he stood before him. Truthful Vidura said to him-"By good luck, O son you have survived the Kurus.

BORI CE: 09-028-085

विना राज्ञः प्रवेशाद्वै किमसि त्वमिहागतः
एतन्मे कारणं सर्वं विस्तरेण निवेदय

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-028-086

युयुत्सुरुवाच
निहते शकुनौ तात सज्ञातिसुतबान्धवे
हतशेषपरीवारो राजा दुर्योधनस्ततः
स्वकं स हयमुत्सृज्य प्राङ्मुखः प्राद्रवद्भयात्

MN DUTT: 06-125-077

युयुत्सुरुवाच विना राज्ञः प्रेवशाद् वै किमसि त्वमिहागतः
एतद् वै कारणं सर्वं विस्तरेण निवेदय
निहते शकुनौ तत्र सज्ञातिसुतबान्धवे
हतशेषपरीवारो राजा दुर्योधनस्ततः
स्वकं स हयमुत्सृज्य प्राङ्मुखः प्राद्रवद् भयात्

M. N. Dutt: Why, however have you come without king Duryodhana, in your company? Tell me in detail the cause thereof. "Yuyutsu then said." After the destruction of Shakuni, O sire, with all his relations and friends, king Duryodhana, leaving behind his horse, fled away in fear towards the east.

BORI CE: 09-028-087

अपक्रान्ते तु नृपतौ स्कन्धावारनिवेशनात्
भयव्याकुलितं सर्वं प्राद्रवन्नगरं प्रति

MN DUTT: 06-125-078

अपक्रान्ते तु नृपतौ स्कन्धावारनिवेशनात्
भयव्याकुलितं सर्वं प्राद्रवन्नगरं प्रति

M. N. Dutt: After the king's flight, all the Kuru people, worked up with fear, fled towards the city.

BORI CE: 09-028-088

ततो राज्ञः कलत्राणि भ्रातॄणां चास्य सर्वशः
वाहनेषु समारोप्य स्त्र्यध्यक्षाः प्राद्रवन्भयात्

MN DUTT: 06-125-079

ततो राज्ञः कलत्राणि भ्रातृणां चास्य सर्वतः
वाहनेषु समारोप्य अध्यक्षाः प्राद्रवन् भयात्

M. N. Dutt: Then the guards of the ladies, placing the wives of the king, as also those of his brothers, on vehicles, fled away in fear.

BORI CE: 09-028-089

ततोऽहं समनुज्ञाप्य राजानं सहकेशवम्
प्रविष्टो हास्तिनपुरं रक्षँल्लोकाद्धि वाच्यताम्

MN DUTT: 06-125-080

ततोऽहं समनुज्ञाप्य राजानं सहकेशवम्
प्रविष्टो हास्तिनपुरं रक्षन्ल्लोकान् प्रधावितान्

M. N. Dutt: With the permission of king Yudhishthira and Keshava, I started for Hastinapura, for protecting the people thus flying away.

BORI CE: 09-028-090

एतच्छ्रुत्वा तु वचनं वैश्यापुत्रेण भाषितम्
प्राप्तकालमिति ज्ञात्वा विदुरः सर्वधर्मवित्
अपूजयदमेयात्मा युयुत्सुं वाक्यकोविदम्

MN DUTT: 06-125-081

एतच्छ्रुत्वा तु वचनं वैश्यापुत्रेण भाषितम्
प्राप्तकालमिति श्रुत्वा विदुरः सर्वधर्मवित्
अपूजयदमेयात्मा युयुत्सुं वाक्यमब्रवीत्

M. N. Dutt: Hearing those words of the son of Dhritarashtra's Vaishya wife the great Vidura, conversant with practices and feelings for the hour, praised the eloquent Yuyutsu. come

BORI CE: 09-028-091

प्राप्तकालमिदं सर्वं भवतो भरतक्षये
अद्य त्वमिह विश्रान्तः श्वोऽभिगन्ता युधिष्ठिरम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-028-092

एतावदुक्त्वा वचनं विदुरः सर्वधर्मवित्
युयुत्सुं समनुज्ञाप्य प्रविवेश नृपक्षयम्
युयुत्सुरपि तां रात्रिं स्वगृहे न्यवसत्तदा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-125-082

प्राप्तकालमिदं सर्वं ब्रुवता भरतक्षये
रक्षितः कुलधर्मश्च सानुक्रोशतया त्वया

M. N. Dutt: And he said-"You have acted properly, thinking what has about of this destruction of all the Bharatas. You have also, from pity, maintained the honour of your family.

Corresponding verse not found in BORI CE

MN DUTT: 06-125-083

दिष्ट्या त्वामिह संग्रामादस्माद् वीरक्षयात् पुरम्
समागतमपश्याम ांशुमन्तमिव प्रजाः

M. N. Dutt: By good luck we see you alive in this terrible battle in which heroes have been killed like creatures beholding the blazing sun.

Corresponding verse not found in BORI CE

MN DUTT: 06-125-084

अन्धस्य नृपतेर्यष्टिर्लुब्धस्य दीर्घदर्शिनः
बहुशो याच्यमानस्य दैवोपहतचेतसः
त्वमेको व्यसानर्तस्य ध्रियसे पुत्र सर्वथा

M. N. Dutt: O son, you are now the only support of the blind king shorn of foresight, afflicted with calamity, struck by Destiny and who though repeatedly dissuaded, could not abstain from following his evil policy.

Corresponding verse not found in BORI CE

MN DUTT: 06-125-085

अद्य त्वमिह विश्रान्तः श्वोऽभिगन्ता युधिष्ठिरम्
एतावदुक्त्वा वचनं विदुरः साश्रुलोचनः

M. N. Dutt: Take rest here for this day. Tomorrow you may go to Yudhishthira."-Having said these words, Vidura, with tearful eyes.

Corresponding verse not found in BORI CE

MN DUTT: 06-125-086

पौरजानपदैर्दुःखाद्धाहेति भृशनादितम्
निरानन्दं गतश्रीकं हृताराममिवाशयम्

M. N. Dutt: Took leave of Yuyutsu and entered the palace of the king which was filled with the lamentations of woe-stricken citizens.

Corresponding verse not found in BORI CE

MN DUTT: 06-125-087

शून्यरूपमपध्वस्तं दुःखाद् दुःखतरोऽभवत्
विदुरः सर्वधर्मज्ञो विकुवेनान्तरात्मना

M. N. Dutt: The cheerless place was shorn of beauty, comfort and happiness. It was all empty and disorderly. Already filled with grief, Vidura's sorrow increased at that spectacle.

Corresponding verse not found in BORI CE

MN DUTT: 06-125-088

विवेश नगरे राजन् निःशश्वास शनैः शनैः

M. N. Dutt: Dutiful Vidura, with a sorrowful heart, entered the palace, sighing heavily.

Corresponding verse not found in BORI CE

MN DUTT: 06-125-089

युयुत्सुरपि तां सात्रिं स्वगृहे न्यवसत् तदा
वन्द्यमानः स्वकैश्चापि नाभ्यनन्दत् सुदुःखितः
चिन्तयानः क्षयं तीव्र भरतानां परस्परम्

M. N. Dutt: As regards Yuyutsu, he passed that night in his own house. Possessed by miscry, he could find no delight at the panegyrics with which he was welcomed. He passed the time, thinking of the terrible onslaught of the Bharatas.

Home | About | Back to Book 09 Contents | ← Chapter 27 | Chapter 29 →